________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४९सूतिः / " निर्दःसुवेः०" 2356 इति षत्वे निःषतिः, दुःषतिः, सुषुतिः / सूत्वा / " संचाय्य०" 5 / 1 / 22 इति ध्यणि निपातनाद् राजसूयः क्रतुः / विपि सः, प्रमः, अण्डसूः, शतमः / “प्रात्सुजोरिन् " 5 / 2 / 71 इत्यत्र 'सूतेरपि ग्रहणमित्येके, प्रसवशीलः प्रसवी / " क्लीवे०" 5 / 3 / 123 इति ते सूतम् / स्वार्थे के सूतकम् / उणादौ " ऋज्यजि०" (उ० 388 ) इति किति रे सूरः / " सुवः कित् " ( उ० 788 ) इति नौ सूनुः / पृङोच् प्राणि प्रसवे [3 / 99] . सूयते / पूत् प्रेरणे [ 5 / 18 ] सुवति // . अथ चान्तः सेट् च // '50 पृचैङ् 51 पृजुङ् 52 पिजुकि संपर्चने' / संपर्चनं मिश्रणम् / पृक्ते संपृक्ते / क्थे संपृच्यते / संपपृचे, संपचिता, संपचितुम् , ऐदित्वात् क्तयोर्नेट ; संपृक्तः संपृक्तवान् / “ऋदुपान्त्या० " 5 / 1 / 41 इति क्यपि संपूच्यः / घनि "क्तेऽनिट." 4 / 1 / 111 इति कत्वे संपर्कः। संपृक्तेरपि “समः पृचैप्० " 5 / 2 / 56 इति घिनण इत्येके, तन्मते संपर्चनशीलः संपर्की / अयं पृजेङ इति कौशिकः, पृक्ते / पचैप् संपर्के [6 / 10 ] पृणक्ति // __ अथ जान्ताः पञ्च सेटश्च // 51 एजुङ्' / उदिवान्ने पृङ्क्ते, पृनाते, पृनते, पपृथ्ने, पृश्रिता, पृअितुम् // '52 पिजुकि' / उदिवान्ने पिङ्क्ते, पिाते, पिझते, पिपिछे, पिञ्जिता, पिअितुम् / यङि पेपिञ्ज्यते / यङलुपि पेपिनि, पेपिनीति / घजि न्ययादित्वाद् गत्वे पिङ्गः / उणादौ "ऋच्छिचटि०" ( उ० 397 ) इति अरे पिअरः / "पिभिमनि" ( उ० 488 ) इति ऊले पिञ्जूलः हस्तिबन्धनपाशः / वर्णाऽर्थोऽयमित्येके, अव्यक्तशब्दार्थ इति कौशिकः / पिजुण हिसादौ भासार्थश्च [9 / 208], पिञ्जयति // '53 वृजेकि वर्जने ' / वृक्ते, वृजाते, वृजते, वृजे, वर्जिता, वर्जितुम् / ऐदित्वात् क्तयोर्नेट् , वृक्तः, वृक्तवान् / वृजेण वर्जने [ 9 / 389 ] युजादित्वाद् वा णिचि वर्जयति वर्जति // 1. सेतोपि इति मु०॥ 2. " सूङ: कित्" इति उणादिसूत्रे पाठः / / 3. पृचि इति कौशिकः, पृड्क्ते (क्षी. त. 170) //