________________ आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे व्यष्वणत् अवाष्वणत् : अशनादन्यत्र न षत्वम् , विस्वनति मेघः / परोक्षायां "न-प्रम-" 4 / 1 / 26 / इति वैत्वे स्वेनतुः सस्वनतुः। अवतंसने घटादित्वाद् णौ हूस्वे स्वनयति, अन्यत्र स्वानयति / सेट्त्वात् स्वनिता, स्वनिष्यति / "नवा क्वण-"५।३।४८। इति वा अलि स्वनः स्वानः / "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति मनसि क्ते नेट् , स्वान्तं मनः, स्वनितमन्यत् / "श्वस-जप-" 5 4 / 4 / 75 / इति आङ्पूर्वात् क्ते वा नेट् , आस्वान्तः आस्वनितो मृदङ्गः, आस्वान्तम् आस्वनितं मनः। “नेर्नद-"५।३।२६। इति वा अलि निस्वनः निस्वानः॥ वन / वनति / ववान / यडि वंवन्यते / यङ्लुपि वनीति, तैसि क्वान्तः / “यमि-रमि-"४।२।५५। इत्यत्र वनतीति तिवनिर्देशात् नलोपाभावे "अहन्पञ्चम-" 4 / 1 / 107 / इति दीर्घत्वम् / इटि वनिता, वनिष्यति / अचि मृग-विहगशब्दैर्वनतीति वनम् // 10 329 वन 330 पन भक्तौ / भक्तिभंजनम् / वनिः अर्थभेदार्थ पुनरिहाधीतः / वनति / अनटि संवननम् / क्तौ “यमि-रमि-"४।२।५५। इाते नलोपे वतिः / तिकि "न तिकि-"४।२।५९। इति. दीर्घ-नलोपाभावे वन्यात् वन्तिः / ते वनितम् , वनिता। उणादौ “जठर-क्रकर-"(उ० 403) इति निपातनात् अरे वानरः। "वनि-वपिभ्यां णित्" (उ० 421) इति ईरे वानीरः। वनूयि याचने वनुते // पन / “षः सो-"२।३।९८। इति सत्वे सनति / ससान सेनतुः सेनुः / “ये नवा" 15 4 / 2 / 62 / इति वा आत्वे सायते सन्यते / यङि सासायते संसन्यते / यङ्लुपि. संसनीति, तसि "आः खनि-"४।२।६०। इति आत्वे संसातः / इटि सनिता, सनिष्यति / सनि “इवृध-"४।४।४७। इति वेटि सिसनिषति, "णि-स्तोरेवा-"२।३।३७। इति नियमादत्र न षत्वम् ; “सनि" 4 / 2 / 61 / इत्यात्वे सिषासति, अत्र षोपदेशत्वाद् “नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वम् / णौ . असीषणत् / क्तो ___“आः खनि-"४।२।६०। इत्यात्वे सातिः / तिकि "तौ सनस्तिकि" 4 / 2 / 64 / इति वा आत्व-नलुकोः 20 सातिः सतिः, पक्षे "अहन्पञ्चमस्य-" 4 / 1 / 107 / इति दीर्धे सान्तिः, तदेवं सनतेस्तिकि त्रैरू प्यम् / उणादौ “कृ-वा-पा-जि-"(उ० 1) इति उणि सानुः / षणूयी दाने सनोति सनुते, तिकि सातिः सतिः, पक्षे तनादित्वाद् "न तिकि दीर्घश्च" 4 / 2 / 59 // इति दीर्घ-नलुगभावे सन्तिः // 331 कनै दीप्ति-कान्ति-गतिषु / दीप्तिः प्रकाशः, कान्तिः शाभा / कनति / चकान / इटि कनिष्यति / ऐदित्त्वात् क्तयोर्नेट् कान्तः, शील्यादित्वात् सत्यर्थे क्तः, कान्तवान् / वनि सुकावा। 25 क्विपि सुका सुकानौ / उणादौ "द-क-न-"(उ० 27) इति अके कनकम्। “कनेरीनकः" (उ० 73) कनीनिका / "स्था-छा-मा-"(उ० 357) इति ये कन्या // यत्र स्वननमस्तीति सशब्दं भुङ्क्ते इत्यर्थः। पिनाकी तु भुजानः किञ्चित् शब्दं करोतीति / काश्यपस्तु भोजनमेवार्थमाह / बोधिन्यासेऽपि पक्षत्रयमपि दर्शितम्”- माधवीयधातुवृत्तौ पृ. 143 धातुअंक 12 / 1 विषयेषु अनाकुलं मनः .स्वान्तमित्यन्ये // 2 मनसा घटितं स्पृष्टमिति यावत् // 3 तसि तृतीयपुरुषद्विवचनसूचके प्रत्यये // 4 सम्भक्तो संपा१ सं॥५"तिक-कृतौ नाम्नि" 5 / 1 / 71 / इत्यनेन आशिषि तिक् // 6 वनि कावा सुसंपा१॥