________________ 395 ] धातुपारायणे चुरादयः (9) अथ जान्तौ // ' 389 वृजेण वर्जने' / वर्जयति, वर्जति / ऐदित्वात् क्तयोनेंट् , अपवृक्तः, अपवृक्तवान् / घनि वर्गः / वृजैकि वर्जने [2 / 53], वृक्ते // . '390 मृजौण शौचालङ्कारयोः' / " मृजोऽस्य० " 4 / 3 / 42 इति वृद्धौ मार्जयति / "णिवेत्ति० " 5 / 3 / 111 इत्यने मार्जना / क्ते "सेटक्तयोः" 4 / 3 / 84 इति गेहूंकि मार्जिता रसाला, मजितेति रूढेः, पक्षे माजवि / औदित्वाद् वेट मार्जिता, माझं / वेट्त्वात् क्तयोर्नेट, मृष्टः, मृष्टवान् / मृजौक् शुद्धौ [ 2139], माष्टिं // - अथ ठान्तः // ___391 कठुण् शोके ' / उदिवाने कण्ठयति, उत्कण्ठति / कटुङ् शोके : [1 / 678 ], कण्ठते, उत्कण्ठते // अथ थान्ताश्चत्वारः // '392 श्रन्थ 393 ग्रन्थण सन्दर्भे / सन्दर्भो बन्धनम् / श्रन्थयति, श्रन्थति / ग्रन्थयति, ग्रन्थति / श्रथुङ् शैथिल्ये [ 11717]. श्रन्थते / ग्रथुङ् कौटिल्ये [ 11718], ग्रन्थते / श्रन्थ मोचनप्रतिहर्षयोः [ 8 / 39 ], अथ्नाति / ग्रंथश् सन्दर्भ [ 8141], प्रथ्नाति // '394 ऋथ 395 अर्दिण् हिंसायाम् ' / क्राथयति, चौरस्य उत्क्राथयति / क्रथति / * ऋथ हिंसार्थः [ 1 / 1045 ], णिगि घटादित्वाद् ह्रस्वे चौरम् उत्कथयति // अथ लाघवार्थ थान्तमध्ये एव अर्थानुगुण्येन दान्तः // '395 अदिण' / इदिच्वाद् अस्य णिजभावे आत्मनेपदे न सार्थकत्वाद् णिचि "शेषात्० " 3 / 3 / 100 इति परस्मैपदे अर्दयति / अर्दते। परस्मैपद्ययम् इत्येके, अर्दति / * अर्द गतियाचनयोः [1 / 301], अर्दति //