________________ 103 15 भात्मनेधातवः 797-808] स्वोपझं धातुपारायणम्। नेट् , स्फातः स्फातवान् / “स्फायः स्फी वा" 4 / 1 / 94 / इति स्फीभावे स्फीतः स्फीतवान् / णौ "स्फायः स्फाव्" 4 / 2 / 22 / इति स्फाव् , स्फावयति / पारायणिकानां तु स्फाययतीत्यपि / तथा क्विपि यलुकि स्फामाचष्टे इति णिचि अन्तस्यावादेशे स्फवयतीति / उणादौ “दिन-नन-" (उ०२६८) इति ने निपातनात् फेनः / “भी-वृधि-" (उ० 387) इति रे स्फारम् / “स्थविर-पिठिर-"(उ० 417) इति इरे निपातनात् स्फिरः स्फार इत्यर्थः // ओप्यायैङ् / प्यायते / परोक्षा-यङो: "प्यायः 5 पी:” 4 / 1 / 91 / इति प्यादेशे आपिप्ये आपेपीयते / "क्तयोरनुपसर्गस्य" 4 / 1 / 92 / इति पीभावे "सूयत्याद्यो-" 4 / 2 / 70 / इति क्तस्य नत्वे च पीनौ स्तनौ, पीनं मुखम् / “आङोऽन्धूधसोः" 111 / 93 / इति प्यादेशे आपीनोऽन्धुः, आपीनमूधः; अर्थान्तरे तु आप्यानः चन्द्रः, अत्र “व्यञ्जना-तस्थाऽऽतो-" 4 / 2 / 71 / इति तस्य नत्वम् / “दीप-जन-" 3 / 4 / 67 / इति कर्तर्यद्यतन्यास्ते वा मिचि तलुकि च अप्यायि अप्यायिष्ट / “न ख्या-पूग्-" 2 / 3 / 90 / इति प्रतिषेधात् “स्वरात्" 2 / 3 / 85 / 10 इति णत्वाभावे प्रप्यानः, ओदित्त्वात् “सूयत्याद्यो-" 4 / 2 / 70 / इति तस्य नत्वम् // 806 तायङ् सन्तान-पालनयोः। सन्तानः प्रबन्धः / तायते तताये तायिता / “दीपजन-" 3 / 4 / 67 / इति वा जिचि अतायि अतायिष्ट / ऋदित्त्वाद् डे न इस्वः, अततायत् / यङि ताताय्यते / यङ्लुपि तातायीति ताताति / “न णिङ्-य-" 5 / 2 / 45 / इति प्रतिषेधादनाभावे तृनि तायनशीलस्तायिता / “णिन् चावश्यका-" 5 / 4 / 36 / इति णिनि तायी // अथ लान्ता नव सेटश्च 807 वलि 808 वल्लि संवरणे / वलते / “अनादेशादे:-" 4 / 1 / 24 / इत्येत्व-द्वित्वाभावयोः “न शस-"४।१६३० इति निषेधात् ववले / वलिता। ते उपोद्वलितः / अचि वलः, कुत्सितो वलः कुवलः, स्त्रियां गौरादित्वाद् ड्याम् कुवली बदरी / घञि वालाः केशाः; कल्याणा वाला यम्या इति कोडादित्वाद् "असह-नञ्-" 2 / 4 / 38 / इति ड्यभावे आपि कल्याणवाला; श्वेतवालीति 20 तु जातिवाचिनः “पाक-कर्ण-"२।४।५५। इति ड्यां सिद्धम् / उणादौ "भीण-शलि-"(उ०२१) इति के बल्कम् / “स्यमि-कषि-"(उ० 46) इति ईके वलीकं नीत्रम् / “सृणीका-ऽस्तीक-" (उ० 50) इति ईके निपातनाद् वल्मीको नाकुः / “कु-गु-वलि-"(उ० 365) इति अये वलयः कटकः। “वलिपुषेः कलक्" (उ० 496) वल्कलम्, वल्कं लातीति वा डे वल्कलम् / “पदि-पठि-" (उ० 607) इति इः, वलिः / “फलि-वलि-" (उ० 758) इति गौ वल्युः / दन्त्यौष्ठ्यादिरयम् / ज्वलादौ बल 25 प्राणन-धान्यावरोधयोरिति त्वोष्ठ्यादिः / बलति / "वर्षादयः क्लीबे" 53 / 29 / इत्यलि बलम् / "वा ज्वलादि-" 5 / 1 / 62 / इति णे बालः / अचि बलः / उणादौ "शलि-बलि-" (उ०३४) इति आके बलाका / “बलेोऽन्तश्च वा" (उ० 133) इति अजे बल्वज उलपः, बल्वजा सबुसो धान्य. 1 को स्फातिः। कथं स्फीतिरिति ? उच्यते, स्फायते स्म क्तः स्फीतः, स्फीत इवाचरति “कर्तुः क्विप" // 25 // स्फीततीति "स्वरेभ्य इ." (उ०६०६) इति स्फीतिः // 2 संवरणे सचरणे चेति माधवधा. पु०९९ धा० 487-88 कौमद्य च पृ०१३८ धा. 492-2 / / .