________________ परस्मैधातवः 499-519] स्वोपमं धातुपारायणम् / (उ०६४१) इति अणौ चर्षणिः चर्षणी कुलटा : "कृषि चमि-" (उ० 829) इति ऊः, कर्पू: कुल्या / कृषीत् विलेखने कृषति कृषते // 507 कप 508 शिष 509 जप 510 झष 511 वष 512 मष 513 मुष 514 रुष 515 रिष 516 यूष 517 जूष 518 शष 519 चष हिंसायाम् / कषति / “कूलाऽभ्र-." 5 / 1 / 110 / इति खे कूलषा नदी / “सर्वात् सहश्च" 5 / 1 / 111 / सर्वकषः खलः / “कषः कृच्छू-ग- ) हने" 4 / 4 / 67 / इति क्तयोर्नेट् , कष्टं कृच्छम् गहनं च, “कषोऽनिटः" 5 / 3 / 3 / इति भविष्यति साधुः। "अजातेः शीले" 5 / 1 / 154 / इति णिनि पादाभ्यां कषणशीलः पत्काषी, अत्र “हिम-हति-" 3 / 2 / 96 / इति पद्भाव / "वेर्विच-" 5 / 2 / 59 / इति घिनणि विकषणशीलो विकाषी / “गोचर-" 5 / 3 / 131 / इति निपातना घअपवादे घे कषः, आकषः, निकषः / “निमूलात् कषः" 5 / 4 / 62 / इति णमि निमूलकाषं कषति / "हनश्च समूलात्" 5 / 4 / 63 / समूलेकाषं कषति / उणादौ "स्यमि-कषि-'' 10 (उ० 46) इति ईके कषीका कुद्दालिका / “प्राङः पणि-" (उ० 42) इति इके प्राकषिको वायुः। "मा-वा-वद्य-ऽमि--'' (उ० 564) इति से कक्षस्तृणम् गहनार॑ण्यं च, कक्षः कक्षा बाहुमूलम् गृहोपान्तश्च / “कृ-श-कुटि-" (उ० 619) इति वा णित् इः कषिनिकषोपलः खनित्रं च, काषिः कर्षकः / “कषेर्ड-च्छौ च षः” (उ० 831) इति ऊः, कण्डूः, कच्छूः। “समिण-निकषिभ्यामाः" (उ० 598) निकषा पर्वतं नदी। शिष। तालव्यादिः। शेषति। शिशेष। शेषिता / 10 शेषितुम् / केचिदिटं नेच्छन्ति, तन्मते शेष्टा, शेष्टुम् / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के शिषः / कर्मणि घञि शेषम् / शिष्लंए विशेषणे विशिनष्टि / शिषण असर्वोपयोगे शेषयति / अचि शेषः अत्र युजादित्वाद्वा णिच् / पक्षे शेषति // जप / जषति / जषिता॥ झप / झषति / झषिता / अचि झषः॥ वष / वषति / वषिता // मष / मषति / मषिता / कर्मणि घञि माषः॥ मुष। मोति / मोषिता। मुषश् स्तेये मुष्णाति / मुषेर्दीर्घश्च" (उ०४३) इत्युणादौ इके मूषिक आखः, 20 मूषिका तत्स्त्री॥ रुष / रोषति / तादौ "सह-लुभेच्छ-' 4 / 4 / 46 / इति वेट्त्वात् रोष्टा रोषिता। रोष्टुम् रोषितुम् / “वेटोऽपतः" 4 / 4 / 62 / इति निषेधापवादे "श्वस-जप-" 4 / 4 / 75 / इति क्तयोर्वा नेटि रुष्टः रुषितः, शील्यादित्वादत्र सत्यर्थे क्तः / रुषच रोपे रुष्यति // रिप / रेषति / “सह-लुमेच्छ-" 4 / 4 / 46 / इति वेटि रेष्टा रेषिता / रेष्टुम् , रेषितुम् / वेट्त्वात् क्तयोर्नेट, रिष्टः रिष्टवान् / रिष्टम् , अरिष्टम् / उणादौ “निघृषी-" (उ०५११) इति किति वे रिष्वः // यूष / यूषति / 25 - 1 कृच्छ दुःखं तत्कारणं च, गहनं दुरवगाहम् // 2 निमूलमित्यत्रात्ययेऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा // 3 निमूलं कषतीत्यर्थः // 4 समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा / / 5 समूलं कषतीत्यर्थः / / 6 'रण्यं चेति क संपा॥ 7 मैत्रेय-सायणादयः // 8 "युजादेवा" 3 / 4 / 18 / इति सूत्रेण // 9 "ज्ञानेच्छार्थि-" 5 / 2 / 92 / इति सत्रेण // १०रिषेळञ्जनादेः केचिदिच्छन्ति इति तन्मतसङ्ग्रहपरमिदमुदाहरणम् स्वमते तु ऋषैत् गतौ इत्यस्य ऋष्वः रिपुः हिंस्रश्च इति // धा. पा. 1