________________ आगर्यश्रीहेमचन्द्रविरचितं [भूवादिगणे ___ इह च शब्दार्थत्वाविशेषेऽपि रणितं नू पुरादौ, मणितं सुरतकूजिते, कणितम् आर्ते, क्वणितं वीणादौ रूढम् / एवमन्यत्रापि, कूजितं विहगादौ, बृंहितं गजे, हेवितं हये, वाशितं पशुषु, गर्जितं मेघादौ, गुञ्जितं सिंहादावित्यादिक लक्ष्यादभ्यूह्यम् // 273 ओणू अपनयने। ओणति / “गुरनाम्यादे-" 3 / 4 / 48 / इति परोक्षाया आमादेशे ओणाञ्चकार। ऋदित्त्वाद् णौ डे “उपान्त्यस्या-" 4 / 2 / 35 / इति ह्रस्वाभावे मा भवान् ओणिणत् / ननु नित्यत्वादन्तरङ्गत्वाच्च द्वित्वे कृते उपान्त्याभावादेव हूस्वो न प्राप्नोति किमृदित्करणेन ? सत्यम् , इदमेव ऋदित्करणं ज्ञापकम्-नित्यमन्तरङ्गं च द्वित्वमुपान्त्यहस्वो बाधते, तेनान्यत्रापि पूर्व हूस्वः पश्चाद् द्वित्वम् , मा भवानटिटत् , मा भवानशिशत् / वनि “वन्याङ् पञ्चमस्य” 4 / 2 / 65 / इति आत्वे अदावा, स्त्रियां “ण-स्वरा-" 2 / 4 / 4 / इति ड्या नस्य रत्वे च अवावरी // 10 274 शोण वर्ण-गत्योः / तालव्यादिः / शोणति / शुशोण शुशोणतुः शुशोणुः / ऋदित्त्वाद् हस्वाभावे अशुशोणत् / शोणितः शोणितवान्। अचि शोणो वैर्णः, स्त्रियां "नवा शोणादेः" 2 / 4 / 31 / इति वा ङीः, शोणी शोणा / गतौ "व्यञ्जनाद्-" 5 / 3 / 132 / घनि शोणो नदः। उणादौ "ह-श्या-" (उ० 210) इति इते शोणितम् / / 275 श्रोण 276 श्लोण सङ्घाते / तालव्यादी / श्रोणति / ऋदित्त्वात् अशुश्रोणत् / अचि गौ15 रादित्वाद् ड्यां च श्रोणी / श्रोणिरिति तु शृणोतेरौणादिके णौ // श्लोण। श्लोणति / अशुश्लोणत् // 277 पैण गति-प्रेरण-श्लेषणेषु / पैणति / पिपैण। यङि पेपैण्यते / ऋदित्वात् अपिपैणत् // अथ तान्ता दश सेटश्च२७८ चितै सञ्ज्ञाने / सज्ञानं संवित्तिः / चेतति / चिचेत। ऐदित्त्वात् क्तयोर्नेट्, चित्तः चित्तवान् , चित्तम् / "वादिभ्यः" 5 / 3 / 92 / इति क्तौ चित्तिः / “वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति 20 क्त्वा-सनोरिटि वा कित्त्वे चितित्वा चेतित्वा, चिचितिषति चिचेतिषति / णौ "साहि-साति-" 5 / 1 / 59 / इति शे चेतयः / विपि चेतनं चित् / उणादौ “अस्” (उ० 952) इति असि चेतः / चितिण संवेदने चेतयते / चेतनः, चेतना // 279 अत सातत्यगमने / सातत्येन गमन नित्यगतिः / अतति / आत आततुः आतुः / अतिता। सनि अतितिषति। "क्रियाव्यतिहारे-" 3 / 3 / 23 / इति गत्यर्थप्रतिषेधाद् नात्मनेपदम् , व्यत्यतति / 25 णिगि आतयति मैत्रम् , अत्र फलवत्कर्तर्यपि “अणिगि प्राणि-" 3 / 3 / 107 / इति परस्मैपदम् ; आतयति ग्रामं चैत्रमिति सकर्मकत्वविवक्षायां तु चल्यर्थत्वात् “चल्याहारार्थे ' 3 / 3 / 108 / इति 1 + एतन्मध्यगतः पाठः संपा१ नास्ति // 2 शोण वर्णे इत्यस्य अचि शोणः उज्ज्वलो वर्णः-निर्दो. षरक्तवर्ग इत्यर्थः // 3 धुंद श्रवणे इत्यस्माद्धतोः “का-वा-वी-क्री-श्रि-श्रु-क्षु-ज्वरि-तूरि-चूरि-पूरिभ्यो णिः” (उ० 634) इति णिः, श्रोणिर्जघनम् / 4 'त्यर्थत्वान्नात्म संपा१ वा० /