________________ परस्मैधातयः 273-283] स्वोपझं धातुपारायणम् / परस्मैपदम् ; उभयत्रापि “गति-बोधा-" 2 / 2 / 5 / इत्यणिक्कर्तुः कर्मत्वम् / णौ डे ओणेरृदित्कग्णज्ञापकात् पूर्व ह्रस्वे पश्चाद् द्वित्वे मा भवानतितत् / “गत्यर्था-" 5 / 1 / 11 / इति वा कर्तरि क्ते अतितो ग्रामं चैत्रः, पक्षे यथाप्राप्तम् / कर्मणि अतितो ग्रामश्चैत्रेण, कर्माविवक्षायां भावे अतितमनेन / “अद्यर्थाच्चाधारे" 5 / 1 / 12 / इदमहेरतितम् / अत्र "क्तयोरसदाधारे" 2 / 2 / 91 / इत्याधारवर्जनात् कर्तरि षष्ठीप्रतिषेधो न भवति / शतरि अतन् / क्तौ अत्तिः / उणादौ "भीण-शलि-" (उ० 21) इति के अत्क आत्मा। 5 "प्या-धा-पन्-' (उ० 258) इति ने अल्नो वायुः / “तप्यणि-" (उ० 569) इत्यसे अतसी। "पादाचात्यजिभ्याम्" (उ० 620) इति णिद् इः, आतिः; पैदातिः, “पदः पादस्या-" 3 / 2 / 95 / इति पदादेशः / “अतेरिथिः" (उ० 673) अतिथिः / “सात्मन्नात्मन्-" (उ० 916) इति मनि निपातनात् आत्मा // 280 च्युत आसेचने / आसेचनम् ईषत्सेकः / च्योतति / च्योतिता। ऋदित्त्वाद् “ऋदिच्छ्वि-" 10 3 / 4 / 65 / इति वाऽङि अच्युतत् अच्योतीत् / “वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति क्त्वा-सनोरिटि वा कित्त्वे च्योतित्वा च्युतित्वा, चुच्योतिषति चुच्युतिषति / उणादौ “नाम्युपान्त्य-” (उ० 609) इति किद् इः, च्युतिः॥ 281 चुत 282 चुत 283 स्च्युत क्षरणे / क्षरणं स्रवणम् / चोतति / ऋदित्वाद् वाऽङि अचुतत् अचोतीत् // स्चुतू / सो दन्त्योऽत्र / “सम्य श-पौ"१।३।६१। इति शत्वे श्चोतति / ऋ- 16 दित्त्वाद् वाऽङि अश्चुतत् अश्चोतीत् // स्च्युतू / सो दन्त्यः, स्च्युश्च योपान्त्योऽत्र / “सस्य श-पौ" 1 / 3 / 61 / इति शत्वे श्योतति / ऋदित्त्वाद् वाऽङि अश्युतत् अश्थ्योतीत् / षट् श्योति॑न्तीति "ड्नः सः-" 1 / 3 / 18 / इति श्चो वर्जनात् शः त्सो न भवति / श्चो वर्जनादेव च सकारापदिष्टं कार्य तदादेशस्य तालव्यस्यापि विज्ञायते, तेन घृतं श्योततीति क्विप्, घृतश्च्युत् , घृतश्च्युतमाचक्षाण इति णिचि• अन्त्यस्वरादिलुक्, पुनः क्विप्, “य्वों:-" 4 / 4 / 121 / इति यलुक्, घृतश्च, ततः सौ "संयोगस्यादौ-" 20 2 / 1 / 88 / इति शलुकि सिद्धं घृतः / नन्वत्र “न सन्धि-" 7 / 4 / 111 / इत्यत्रास्क्लुकीति वर्जनाद् णिलुकः स्थानित्वप्रतिषेधाभावे णिलुक् स्थानी इति पदान्तत्वाभावे सलग् न प्रामोत्येव, यथा सुकुस्मयतेः क्विपि सौ सुकूरिति / सत्यम् / अस्क्लुकीति वर्जनस्य प्रायिकत्वाद् असद्विधौ सलुक्यपि स्थानित्वप्रतिषेधाद् भवत्येव / श्रुतावपि समानमेतत् / आद्यो द्रमिलानामेव, द्वितीयः कौशिकस्यैव 1 इत्यत्राधा संपा१ वा० // 2 अततीति आतिः पक्षी // 3 पादाभ्यामततीति पदातिः पत्तिः / / 4 "अत्र "सस्य शषौ" 1 / 3 / 61 // इत्यत्रानु इत्यधिकारे वर्तमाने श्ववर्जनाभावे दन्त्यसकारस्य त्सः / स्यादिति / ननु तर्हि उपदेशावस्थायामेव तालव्यः पनीयः किं दन्त्यपठनेनेति, सत्यम् , दन्त्यं पठन्नेवं ज्ञापयति"दन्त्यापदिष्टं कार्य तालव्यस्यापि भवति परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य" तेन भवान् शेते इत्यादौ त्सो न भवति / ननु मधुग् इत्यत्र "स्वरस्य परे-" 74110 / इति सूत्रेण णिलोपरूपस्य स्वरादेशस्य स्थानिवत्त्वात् शलोपो न प्राप्नोति, न च वाच्यं “न सन्धि-" 4111 / इत्युपतिष्ठते इति, अस्वलुकीति वचनात् , यथा सुपूर्वात् कुस्मयतेः सुकूरित्यत्र / न / अस्क्लुकीत्यत्र नमनिर्देशेन 'ना निर्दिष्टमनित्यम्' इति न्यायात् स्थानित्वाभाव इति"।