________________ अथ रुधादयः (6) // अथ रुधादयः श्नविकरणा वर्णक्रमेण प्रदर्श्यन्ते // '1 रुपी आवरणे' / आवरणं व्यापित्वम् / पित्वं रुधादित्वज्ञापनार्थम् / ईदित्वात् " ईगितः" 3 / 3 / 95 इति फलवकर्तर्यात्मनेपदे " रुधां स्वरात्" 3 / 4 / 82 इति श्ने " नास्त्योः०" 4 / 2 / 90 इत्यल्लुकि " म्नां० " 113 / 39 इति बहुवचनाद् णत्वाऽपवादे ने रुन्द्धे / फलवतोऽन्यत्र “शेषात् 0 " 3 / 3 / 100 इति परस्मैपदे रुणद्धि / रुरुधे, रुरोध / ऋदित्वाद् " ऋदिच्छवि० " इति वाऽङि अरुधत् , पक्षे सिचि " व्यअनानाम् " 4 / 3 / 45 इति वृद्धौ अरौत्सीत् / आत्मनेपदे “धुड्ह्रस्वात् " 4 / 3 / 70 इति सिजलुकि अरुद्ध / कर्मकर्तरि " रुधः" 3 / 4 / 89 इति बिच्प्रतिषेधे अरुद्ध गौः स्वयमेव / " सेः सुद्धाम्" 4 / 3 / 79 इति सिचो लुकि धो वा रुत्वे च अरुणस्त्वम् , अरुणत् त्वम् / अनुस्वारेचान्नेट् , रोद्धा, रोद्धम् , रुद्धः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के रुधः, अरुधः / " ग्रहादिभ्यो." 5 / 1153 इति णिनि अपरोधी, उपरोधी / “समनुव्यवा०" 5 / 2 / 63 इति घिनणि संरोधशीलः संरोधी, अनुरोधी / “उपपीड०" 5 / 4 / 75 इति णमि व्रजोपरोधं गाः सादयति; " तृतीयोक्तं वा" 3 / 1150 इति वा समासः / पक्षे व्रजेनोपरोधम् , व्रजे उपरोधम् / उणादौ " शुषीषि०" ( उ० 416) इति किति इरे रुधिरम् // ___ अथ चान्तावनिटौ च // '2 रिपी विरेचने ' / विरेचनं निःसारणम् / रिङ्क्ते, रिणक्ति, रिरिचे, रिरेच / ऋदिचाद् वाऽङि अरिचत् , अरेक्षीत् / अनुस्वारेत्वान्नेट् . रेक्ता, रेक्तुम् , रिक्तः / उणादौ " नीनूरमि०" ( उ० 227) इति किति थे रिक्थम् / रिचण वियोजने च [9 / 386 ], " युजादेः०" 3 / 4 / 18 इति वा णिचि रेचयति, रेचति / / '3 विपी पृथग्भावे ' / विङ्क्ते, विनक्ति, विविचे, विवेच / ऋदित्वाद् वाऽङि अविचत् , अवैक्षीत् / आत्मनेपदे तु " धुड्० " 4 / 3 / 70 इति सिजुलुकि अविक्त / अनुस्वारेच्चान्नेट , वेक्ता, वेक्तुम् , विविक्तः / घनि “क्तेऽनिटः०" 4 / 1 / 111 इति चस्य के विवेकः //