SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 200 ] धातुपारायणे चुरादयः (9)..... [ 329 1. 192 जसणू ताडने / जासयति / “जासनाट०" 2014 इति कर्मणो वा कर्मत्वे " शेषे" 222281 इति षष्ठयाम् चौरस्य उज्जासयति / अर्थान्तरे तु जमूच मोक्षणे [3 / 80 ], जस्यति / जसण हिंसायाम् | 9 / 146 ] इति पठितोऽप्यर्थभेदात् पुनरधीतः // . 193 त्रसण वारणे' / धारणे इति नन्दी / ग्रहणे इत्येके / त्रासयति मृगान् , निराकरोतीत्यर्थः / अर्थान्तरे तु सैच भये [ 3 / 28 ], त्रस्यति, वसति // / '194 वसण स्नेहच्छेदावहरणेषु' / स्नेहे वासयति वसा / छेदे वासयति वृक्षम् / अवहरणे वासयति अरीन् , मारयतीत्यर्थः / अर्थान्तरे तु वसं निवासे [ 11999 ], वसति / वसिक आच्छादने [ 2159 ], वस्ते // -- 195 ध्रसण उत्क्षेपे' / उच्छे इत्येके' / धामयति / अर्थान्तरे तु भ्रमश् उञ्छे [ 859], ध्रस्नाति / उकारादी इमौ इत्येके, उध्रासयति, उध्रस्नाति // - 196 ग्रसण् ग्रहणे' / ग्रासयति फलम् / अर्थान्तरे तु. ग्रसङ् अदने [11854 ], ग्रसते // - 197 लसण शिल्पयोगे' / लासयति दारु, भ्रमादिना तक्ष्णोतीत्यर्थः / अर्थान्तरे तु लस श्लेषणक्रीडनयोः [11543], लसति / भ्वादौ पाठः शिल्पयोगेऽपि णिजभावार्थः / एवमन्यत्रापि / पान्तोऽयमित्येके', लापयति दारुं / अन्यत्र लषी कान्तौ [ 11927 ], पति, लष्यति / तालव्यान्त इति तु कौशिकः // अथ हान्तः // ' 198 अर्हण पूजायाम् ' / अर्हयति / डे आणिहत् / “णिवेत्ति " 5 / 3 / 111 इत्यने अहणा / अर्थान्तरे तु अर्ह पूजायाम् [ 11564 ], अर्हति / / अथ क्षान्तः // * 199 मोक्षण असने' / मोक्षयति शरान् / “युवर्ण० " 5 / 3 / 28 इति अलि मोक्षः / अन्यत्र मोक्षति // अथ वर्णक्रमेण भासार्थाः। तत्र कान्तौ // '200 लोक, 201 तर्क, 202 रघु, 203 लघु, 204 लोच, 205 विछ, 206 अजु, 207 तुजु, 208 पिजु, 209 लजु, 210 लुजु, 211 भजु, 1. क्षीरस्वामी (क्षी. त. पृ. 30, 330) //
SR No.004315
Book TitleDhatuparayanam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherShahibag Girdharnagar Jain S M Sangh
Publication Year1979
Total Pages532
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy