SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 288 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 9 नजसमासे अवन्तिः राजा / तो पतिः / उणादौ " वनिकणि" ( उ० 162) इति ठे वण्ठः 'अभिनिविष्टः / " वनिवपिभ्यां णित् " ( उ० 421) इति ईरे वानीरः वेतसः / वनिष्ठुः इति तु वनिपूर्वस्य तिष्ठतेः कित्यौ / वन पन भक्ती [11329-330 ], वनति // 9 मनूयि बोधने' / मनुते, मेने / " तन्भ्यो वा०" 4 / 3 / 68 इति नसिचोः वा लुप्, न चेट , अमत, अमनिष्ट; अमथाः, अमनिष्ठाः / मनिता, मनितम् / अदित्वात् क्त्वि वेट , " यमिरमि०" 4 / 2 / 55 इति नलुकि 'मत्वा / इटि मनित्वा / वेटूत्वात् क्तयोर्नेट् , मतः, मतवान् / मनिच ज्ञाने [3 / 120 ], मन्यते // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे उविकरणो पित्तनादिगणः सम्पूर्णः // 1. अनभिनि' इति मु०, सं० प्रतौ च / अनिविष्टः इत्युणादिविवरणे //
SR No.004315
Book TitleDhatuparayanam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherShahibag Girdharnagar Jain S M Sangh
Publication Year1979
Total Pages532
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy