________________ 164 आचार्यश्रीहेमचन्द्रविरचिते [धा० 7 अन्यत्र " व्यञ्जनान्तस्था०" 4 / 271 इति क्तस्य नत्वे श्राणा यवागूः / पाके घटादित्वाद् णौ ह्रस्वे अपयति / " श्रपेः प्रयोक्वैक्ये" 4 / 1 / 101 निपातनात् शृतं क्षीरं हविर्वा / पाकादन्यत्र हस्वाभावे श्रापयति // 8 द्रांक कुत्सितगतौ' / कुत्सिता गतिः पलायनं स्वप्नश्च / द्राति / " नेमादा०॥ 2 // 379 इति नेणत्वे प्रणिद्राति / अनुस्वारेवान्नेट , दाता द्रातुम् / "व्यअनान्तस्था०" 4 / 2 / 71 इति क्तयोस्तस्य नत्वे विद्राणः, द्राणः, द्राणवान् / वृनि द्राणशीलो दाता / " शीश्रद्धा" 5 / 2 / 37 इति आलौ निद्राणशीलो निद्रालुः / द्रायतेः एवाऽऽलु न तु द्रातेः इत्यन्ये / 3 स्वप्ने (1 / 34 ) द्रायति / / 9 पांक रक्षणे' / पाति, पपौ। "ईयअने" 4397 इत्यत्र गास्थासहचरितस्य पिवतेग्रहणात् क्ये ईत्वाभावे पायते / णौ " पातेः" 4 / 2 / 17 इति ले पालयति / अनुस्वारेन्वान्ने, , पाता, पातुम् / “आतो डो." 5 / 176 इति डे नृपः / " स्थापा० " 5 / 1 / 142 इति के अधिपः / शतरि नखादित्वाद् अदभावे नपात् / उणादौ " भीणशलि०" ( उ० 21 ) इति के पाकः बालः / स्त्रियां " वयस्यनन्त्ये" 2 / 4 / 21 इति ङ्यपवादे " अजादेः" 2 / 4 / 16 इति आपि पाका / “भापा० " ( उ० 296) इति पे पान्ति तस्मादात्मानम् इति पापम् , भीमादित्वादपादाने साधुः / त्रुटि पात्रम् / " पातेर्वा " ( उ०.६५९) इति वा कित्यतौ पति:, पातिः / “पातेरिच्च" ( उ० 858) इति तः, पिता / "खुरक्षुर०" ( उ० 396) 'इति निपातनाद् विप्रः / " मन् " ( उ० 911) इति मनि पामा / मत्वर्थीये ने पामनः / “पातेजस्थसौ" ( उ० 977) पाजो बलम् , पाथो जलम् / " पातेथुम्सुः" ( उ० 1002) पुमान् / पा पाने [12] पिबति / पैं शोषणे [ 1147 ] पायति // "10 लांक आदाने ' / लाति, ललौ / अनुस्वारेचान्नेट , लाता, लातुम् / " आतो डो" 5 / 1 / 76 इति डे बहुल: / णौ " लो लः" 4 / 2 / 16 इति वा ले घृतं विलालयति, पक्षे " अतिरी०" 4 / 2 / 21 इति पौ घृतं विलापयति / ते विलातः // '11 रांक दाने' / राति, रौ। अनुस्वारेच्चान्नेट् , राता, रातुम् / आदानेऽपीति कश्चित् , ' रातुं वारणमागतः' / उणादौ " भीण्शलि०" (उ० 21 ) इति 1. इति रे नि इति प० प्रतौ / /