________________ 7] धातुपारायणे अदादयः (2) इति / यात्रा / " यापाभ्यां द्वे च" (उ० 714 ) इति किदीः, ईः, ययीः रविः / " हनिया०" (उ० 733) इति कित्यौ द्वित्वे च ययुः अश्वः / " पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाश्मावेभ्यो यः " ( उ० 741) इति कित्यौ पियुः उलूकः, मृगयुः, व्याधः इत्यादि / " कृसिकम्य०" (उ० 773 ) इति तुनि यातुः राक्षसः / " अर्तीरि०" (उ० 338 ) इति मे यामः / “मन्" (उ० 911) इति मनि यामा / बहुव्रीही सुयामा नाम कश्चित् // 5 वांक गतिगन्धनयोः / वाति, ववौ / अनुस्वारेच्वान्नेट् , वाता, वातुम् / णौ " वो विधूनने " 4 / 2 / 19 इति जे पक्षण उपवाजयति / विधूननादन्यत्र "अतिरी०" 4 / 2 / 21 इति पौ वापयति केशान् / “निर्वाणमवाते" 4 / 279 इति निपातनात् क्तस्य नत्वे निर्वाणो भिक्षुः / वाते तु निर्वातो वातः, निर्वातं वातेन / " अवर्णादश्नो०" 2 / 1 / 115 इति वाऽन्तादेशे वाती वान्ती स्त्री कुले वा / उणादौ " कृवापाजि० " ( उ० 1) इति उणि वायुः / " दम्यमि०" (उ० 200 ) इति ते वातः / " अर्तीरि०" ( उ० 338) इति मे वामः / " मन् " ( उ० 911) इति मनि वामा / मत्वर्थीये ने वामनः // '6 ष्णांक शौचे' / “षः सो०" 2 / 3 / 98 इति सत्वे स्नाति, सस्नौ / पोपदेशत्वात् " नाग्यन्तस्था० " 2 / 3 / 15 इति पत्वे सिष्णासति / अनुस्वारेवान्नेलू स्नाता स्नातुम् / णौ "ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे स्नपयति स्नापयति / सोपसर्गस्य तु स्वाभावे प्रस्नापयति / णके प्रस्नापकः / "कर्मजा तृचा च" 31183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, राजस्नापकः / “निनद्याः०" 2 / 3 / 20 इति षत्वे निष्णातः, निष्णः; नदीष्णातः, नदीष्णः / कौशलादन्यत्र षत्वाभावे नदीस्नः / स्थादित्वात्के प्रस्नाति तत्र इति प्रस्नः / एवं प्रतिस्नः / कुत्सादि कपि भीरुष्ठानादित्वात् षत्वे च प्रतिष्णिका / "प्रतेः स्नातस्य०" 2 // 3 // 31 इति षत्वे प्रतिष्णातं सूत्रम् / “स्नानस्य नाम्नि" 2 / 3 / 22 प्रतिष्णानं सूत्रम् / उणादौ " स्नामदि०" ( उ० 904) इति पनि स्नावा सिरा, नदी च / प्ण वेष्टने (1149) स्नायति / " धापा०" (उ० 1) इत्युणि स्नायुः // '7 श्रांक पाके' / श्राति, पच्यते स्वयमेवेत्यर्थः / शश्रौ / अनुस्वारेच्चान्नेट् , श्राता, श्रातुम् / " श्रः शृतं हविः क्षीरे" 4 / 1 / 100 शृतं हविः क्षीरं वा / 1. 'सुस्नाश्मा' इति मु० //