________________ 106 ] धातुपारायणे दिवादयः (3) [ 225 '103 मींडच् हिंसायाम् ' / मीयते, मिम्ये, अनुस्वारेवान्नेट , ङित्त्वात् च " मिग्मीगो०" 4 / 2 / 8 इति न आत्वम् , मेता, मेतुम् / अस्याऽपि आत्वमित्येके, माता, मातुम् / सनि " मिमीमा०" 4 / 1 / 20 इति स्वरस्य इति द्वित्वाभावे च मित्सते / " मूयत्यादि० " 4 / 2 / 70 इति क्तयोस्तस्य नत्वे मीनः, मीनवान् / उणादौ "जीणशी०" ( उ० 261 ) इति किति ने मीनः / " मीज्यजि." ( उ० 439) इति सरे मेसरः वर्णविशेषः / " चिनीपीम्यशिभ्यो " (उ० 806) मेरुः / मींग्श हिंसायाम् [ 85 ] मीनीते, मीनाति / 104 सङ्च स्रवणे' / रीयते / रिर्ये / अनुस्वारेच्चान्नेट् , रेता, रेतम् / " सूयत्यादि०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे रीणः, रीणवान् / णौ " अतिरी०" 4 / 2 / 21 इति पौ " पुस्पौ" 4 / 3 / 3 इति गुणे रेपयति / विचि रेः / मतौ स्त्रियां रेवती / उणादौ " रीशीभ्यां फः" ( उ० 314) रेफः / " अजिस्था० " ( उ० 768) इति णौ रेणु: / " स्रुरीभ्यां तस्" (उ० 978) रेतः / " रीवृभ्यां पस्” ( उ० 981) रेपः पापम् / शैश् गतिरेषणयोः [ 8 / 18 ], रिणाति // '105 लींच श्लेषणे'। लीयते / विलिल्ये / अनुस्वारेवान्नेट , यवङिति " लीलिनोर्वा " 4 / 2 / 9 इति वा आत्वे विलाता, विलेता, विलास्यते, विलेष्यते / यपि विलाय, विलीय / ' अखलचलि' [4 / 2 / 8] इत्यनुवृत्तेः खलि दुर्लयः / अचि निलयः / अलि प्रलयः / णो " लियो नोऽन्तः स्नेहद्रवे" 4 / 2 / 15 इति ने घृतं विलीनयति / 'लियः' इति इकारप्रश्लेषात आत्वे नान्ताभावे "लो लः" 4 / 2 / 16 इति वा ले . घृतं विलालयति, पक्षे " अनिरी०" 4 / 2 / 21 इति पौ विलापयति / लीङ्लीनोऽर्चा" 3 / 3 / 90 इत्यात्मनेपदे आत्वे च जटाभि: आलापयते; श्येनः वर्तिकाम् अपलापयते, मायावी लोकम् उल्लापयते / " तन्व्यधी०" 5 / 1 / 64 इति णे विलायः / " सूयत्यादि०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे लीनः, लीनवान् / लीं श्लेषणे [ 8 / 19 ], लिनाति, लेष्यति / लीण द्रवीकरणे [ 9 / 376 ], "युजादेनवा" 3 / 4 / 18 इति वा णिचि विलाययति, विलयति // ___106 डीडच् गतौ' / डीयते / डिड्ये / डयिता / " डीयश्व्यै० " 4 / 4 / 61 इति क्तयोनेंट , " सूयत्यादि०" 4 / 270 इति क्तयोस्तस्य नत्वे डीनः,