________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे ते गतो ग्रामम् , पक्षे कर्मणि गतो ग्रामः / "नाम्नो गमः खड्डौ च विहायसस्तु विहः" 5 / 1 / 131 / प्रवङ्गः प्रवगः, विहङ्गमः विहङ्गः विहगः, उरगः, पृषोदरादित्वात् सलोपः। "श-कम-"५।२।४०। इति उकणि गामुकः / निपातनात् गत्वरः / “दिद्युद्ददृद्-" 5 / 2 / 83 / इति क्विपि जगत् / “युवर्ण-" 5 / 3 / 28 / इति अलि गमः / “न ख्या-"२।३।९०। इति प्रतिषेधात् “स्वरात्" २।३।८५।इति “णे;" / 2 / 3 / 88 / इति च णत्वाभावे प्रगमनम् , प्रगमना / “गोचर--'" 5 / 3 / 131 / इति घे निगच्छन्ति तत्र तेन वा निगमः पुटभेदनं शास्त्रं च / “पुन्नाम्नि--" 5 / 3 / 130 / इति बाहुलकाद् थे आगमः / उणादौ “गम्यमि-" (उ०९२) इति गे गङ्गा / “विदन-" (उ०२७५) इति निपातनात् अने गगनम् / “जि-भृ-सू-" (उ० 447) इति त्रुटि वृद्धौ च गान्त्रं मनः / “गमेरा च” (उ० 453) इति त्रे गात्रम् / “कृसि-कम्यमि-" (उ० 773) इति तुनि आगन्तुः / “घु-गमिभ्यां डोः” (उ० 10 867) गौः / “गमेरिन्” (उ० 919) गमी, “आङश्च णित्” (उ० 920) आगामी, गैम्यादित्वाद् भविष्यति साधू / “गमेर्डिद् द्वे च" (उ० 885) इति कर्तरि जगत् , जगती॥. .. अथ यान्ता अष्टौ सेटश्च३९७ हय 398 हर्य क्लान्तौ च / चकाराद् गतौ। हयति / जहाय / “व्यञ्जनादे:-" 4 / 3 / 47 // इति वा वृद्धेः “न श्वि-जागृ-' 4 / 3 / 49 / इति प्रतिषेधात् अहयीत् / इटि हयिता, 15 हयितुम् / अचि हयः, गौरादित्वाद् ड्याम् हयी। विपि “स्वोः-" 4 / 4 / 121 // इति यलुक्यपि "अतः" 4 / 3 / 82 / इत्यल्लुगित्येके, सुपूर्वस्य सुटू / क्तौ "ढस्तड्डे" 1 / 3 / 42 / इति ढलुकि पूर्वदीर्घ च सूढिः, केवलस्य तु ढिः। उणादौ "ऋ-पृ-नहि-" (उ० 557) इति उषे हयुषा ओषधिः // हर्य। हर्यति / जय / हर्यिता / हर्यितुम् / मनि सुर्मा / वनि सुहर्वा / क्विपि विचि वा सुहः // 399 मव्य बन्धने। मव्यति / ममव्य / मव्यतीति विप् “य्वोः-" 4 / 4 / 121 / इति यलुक्, 20 “अनुनासिके च-" 4 / 1 / 108 / इति वस्य उट्, ततः “उटा" 1 / 2 / 13 / इत्यौत्वे मौः, लाक्षणि- कत्वाच्च "मव्यवि-" 4 / 1 / 109 / इत्युपान्त्येन सह ऊडभावः / मन्यितः मन्यितवान् / क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, मव्या। तिकि मौतिः॥ 400 सूर्य 401 ईये 402 ईj ईर्ष्यार्थाः। सूर्य दन्त्यादिः। ईर्ष्या कामजमसहनम् / सूर्यति / सुसूर्य / सूयिता / मनि यलुकि सुसूक्ष्ा। वनि सुसूर्ध्वा / “क्रुद्-द्रुहेा -2 / 2 / 27 / इति 25 सम्प्रदानत्वे चतुर्थ्याम् चैत्राय सूर्यति / क्विपि यलुकि सौ “पदस्य" 2 / 1189 / इति षलोपे “शत्सः" 2 / 1 / 90 / इति नियमात् लुगभावे सू / क्तयोः सूक्ष्यितः, सूयितवान् // ईय / ईयति / 1 कथं तर्हि गन्त्री ? 'गम्' धातोः "त्रट्” (उ०४४६) इति त्रुटि भविष्यति // 2 "वर्त्यति गम्यादिः” 5 / 3 / 1 / इति सूत्रेण // 3 हय गतौ इत्येके, भक्ति-शब्दयोरपीत्यन्ये। हर्य गति-कान्त्योः इत्यपरे / / 4 प्रथमैकवचनम् / 5 ति क्विपि सं१ सं२ प्र. तपा०॥ 6 अत्र दन्त्यादित्वाद् न षत्वम् इति चन्द्रप्रभा / अयं भावः-"नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि" 2 / 3 / 15 / अत्र सूत्रे कृतस्येति पाठात् इह च सकारस्याकृतत्वान्न षत्वम् / केचित्तु "सुर्य" इति मन्यन्ते // 7 अत्र विपि यलकि च