________________ 938 ] धातुपारायणे भ्वादयः (1) 129 अथ क्षान्तः सेट् च // '936 भ्लक्षी भक्षणे' / लक्षते, भ्लक्षति, बम्लक्षे, बभ्लक्ष, म्लक्षिता, क्ते भ्लक्षितम् / घनि भ्लक्षः / अयं भक्षीत्यन्ये, भक्षते, भक्षति, बभक्षे, बमक्ष / भक्षितुम् , क्ते भक्षितम् // _ 'अथ द्युतादयः कृपौड्पयन्ता आत्मनेपदिनोऽपि वर्णक्रमेण सेटश्च / पूर्वाचार्यानुवर्तनेन धुतेः पूर्व पाठः' // ___ +937 युति दीप्तौ' / इदिवादात्मनेपदम् , द्योतते, दिद्युते / “द्युयोद्यतन्याम्" 3 / 3 / 44 इत्यात्मनेपदिनोऽपि विकल्पनात् पक्षे "शेषात् परस्मै" 3 / 3 / 100 इति परस्मैपदे " लुदिद्युतादि०" 3464 इत्यडि अद्युतत् ; पक्षे व्यद्योतिष्ट / णौ डे "द्युतेरिः " 4 / 141 इति पूर्वस्येत्वे अदिद्युतत् / " इङितो." 5 / 2 / 44 इत्यने द्योतनशीलो द्योतनः / विपि विद्युत् / " दिद्युद्दत्०" 5 / 2 / 83 इति क्विपि निपातनाद् दिद्यत् आयुधम् / “वौ व्यअनादेः०.” 4 / 3 / 25 इति क्वामनो; कित्त्वे द्युतित्वा, द्योतित्वा, दिद्यतिपते, दिद्योतिषते / उणादौ " द्यतेराश्च जः " ( उ० 991 ) इति इसि ज्योतिः / स्वार्थ के ज्योतिष्काः सूर्यादयः / / 938 रुचि अभिप्रीत्यां च ' / चकारात् दीप्तौ / अभिप्रीतिः अभिलाषः / मैत्राय रोचते दधि; अत्र " रुचिकृप्यर्थ " 2 / 2 / 55 इति चतुर्थी / धुतादित्वाद् अङि अरुचत् , अरोचिष्ट / फलवकर्तरि “ईगितः" 3395 इत्यात्मनेपदे " अणिगि प्राणि० " 3 / 3 / 107 इति परस्मैपदेन बाधिते " परिमुहा०" 3394 इति पुनर्विहिते, परिरोचयते मैत्रं चैत्राय / " रुच्याव्यथ्य० " 5 / 116 इति कर्तरि निपातनात् क्यपि रुच्यम् / भावे घ्यणि ते सेटत्वात् कत्वाभावे रोच्यम् / क्ते रुचितः / " भ्राज्यलंकग०" 5 / 2 / 28 इति इष्णो रोचनशीलो रोचिष्णुः / " इङितो० " 5 / 2 / 44 इत्यने रोचनः / घजि न्ययादित्वात् कत्वे रोकः / " करणाधारे " 5 / 3 / 129 इत्यनटि रोवनी दृषत् / ण्यन्ताद् नन्द्याद्यने रोचना वर्णजातिः / उणादौ " य्वसिरसि०" ( उ० 269) इत्यने रोचनश्चन्द्रः / विरोचनः सूर्यो दानवश्च / रोचना गोपित्तम् / " रुक्मग्रीष्म०" (उ० 346) इति मे 1. प्लक्ष इति दुर्ग: (क्षी. त. पृ. 128 ) // 2. रुचिक्लृ इति मु० // 3. कात्वाभावे इति मु० // 17 .