________________ 10 परस्मैधातवः 10-20] स्वोपलं धातुपारायणम् / शवः / उणादौ "भीशलि-" (उ० 21) इत्यादिना नपूर्वात् के अशोकः / “विचि-पुषि-मुषि-" (उ० 22) इत्यादिना किति के शुकः / “चि-जि-शु-" (30 392) इति रे दीर्वं च शूरो विक्रान्तः। "ऋच्छि-चटि-" (उ० 397) इत्यरे शबरः॥ तूं / सवति / सोता / "णि-श्रि-" 3 / 4 / 58 / / इति असुसुवत् / णौ "चल्याहारार्थे-" 3 / 3 / 108 / इति फलवत्कर्तर्यपि परस्मैपदम् , साक्यति। सन्परे णौ "श्रु-सु-" 4 / 1 / 61 / इति पूर्वस्योतो वेत्वे सिस्रावयिषति सुसावयिषति / उपरे णौ सन्व- 6 द्रावात् असिसवत् असुसवत् / “वा ज्वला-"५।१।६२। इतिणे आसावः, पंक्षेऽचि आसवः / “दिद्युद्दहद्-"५।२।८३। इति किपि निपातनात् सवतीत्येवंशीला सूः / “प्रात् सु-दु-स्तोः" 5 / 3 / 67 / पत्रि प्रसावः / “श्वादिभ्यः" 5 / 3 / 92 / तौ सूयतेऽनयेति सुतिः / उणादौ "निघृषि-" (उ० 511) इति किति वे सवत्यस्मादिति सुवः, "सोश्चिक” (उ० 871) सवत्यस्या हविरिति सुक्, भीमादित्वादपादाने साधू / “सु-रीभ्यां तस्" (उ० 978) सोतः // 16 स्थैर्य च / चकाराद् गतौ / भवति / अनुस्वारेत्त्वात् प्रोता, भ्रोष्यति। ध्रुव गति-स्थैयेयोः इत्यस्य ध्रुवति / अचि कुटादित्वाद् हित्त्वे ध्रुवः॥ १७.सु प्रसवैश्वर्ययोः। गतावप्येके। सवति / अनुस्वारेत्त्वात् सोता, सोष्यति / अपोपदेशत्वात् षत्वाभावे सुसाव। येषां तु षोपदेशोऽयं तन्मते षत्वे सुषाव / पुंक् प्रसवैश्वर्ययोः इत्यस्य सौति। पुंग अभिपवे इत्यस्य तु सुनोति सुनुते // 16 ... इतः परमृदन्ता नव 18 स्म चिन्तायाम् / स्मरति / अनुस्वारेत्त्वात् स्मता, स्मर्तुम् / ऋवन्तत्वात् "हनृतः स्यस्य" 4 / 4 / 49 / इति प्रतिप्रसवादिडपि. स्मरिष्यति। णौ स्मारयति / आध्याने घटादित्वात् स्मरयति / परे णौ "स-इ-त्वर-" 4165 / इति सन्वदावापवादे पूर्वस्यात्वे असस्मरत् / “स्मृ-दृशः" 333172 / इति समन्तादात्मनेपदे सुस्मर्पते / “स्मृत्यर्थ-" 2 / 2 / 11 / इति कर्मणो व्याप्यत्वविकल्पनाद् मातुः 20 स्मरति, मातरं स्मरति / णौ सनि सिस्मारयिषति, अपोपदेशत्वान पत्वम् / स्मरति कोकिलो वनगुस्मम् , स्मरयत्येनं वनगुरुमः, अत्र "अणिकर्म णिकर्तृकाण्णिगोऽस्मृतौ" // 3 // 88 / इति स्मृत्यर्थवजनादात्मनेपदं न भवति / “पुनाग्नि-" 5 / 3 / 130 / इति घे स्मरन्त्यनेनेति स्मरः / को स्मृतिः। स्मॅट पालने च स्मृणोति // 19 20 सेचने / गरति। जगार। अनुस्वारेत्त्वात् गर्ता। ऋदन्तत्वादिटि गरिष्यति // 25 / घरति / जघार। उणादौ "मणीकास्तीक-" (उ० 50) इतीके निपातनात् घर्षरीका घण्टिका / "-वी-हा-" (उ० 183) इति किति णे घृणा / "शी-री-" (उ० 201) इति किति ते घृतम् / “अर्तीरि-" (उ० 338) इति मे धर्मः / "ऋद्-" (उ० 635) इति किति णौ घृणिः। १"भीमादयोऽपादाने' 5 // 14 // 2 "कुटादेखिद्-" // 3 // 14 // 3 "पाईस्यो-" // 24 //