________________ 210 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३७इति कित्त्वाभावात् गुणे मेदितमनेन प्रमेदितः / लिहायचि मेदः, मेदाख्यो देशः / " भलिभासि०" 5 / 2 / 74 इति घुरे मेदनशीलः मेदुरः / “णिन् चावश्यक० " 5 / 4 / 36 इति णिनि मेदिनी / उणादौ " अस " ( उ० 952) इति असि मेदः वपा / जिमिदाङ् स्नेहने [ 11944 ], मेदते, अमेदिष्ट / मिदुण स्नेहने [ 9 / 90 ], मिन्दयति // '38 निविदाच मोचने च' / चकारात् स्नेहने / विद्यति, चिक्ष्वेद / पुष्यायङि अश्विदत् / श्वेदिता / “आदित: " 4471 इति क्तयोर्नेट् , मीचात् " ज्ञानेच्छा." 5 / 2 / 92 इति सति ते विष्णः, विण्णवान् / “नवा भावारम्भे" 4 / 4 / 72 इति वा नेट , विष्णमनेन प्रविण्णः / पक्षे इटि " न डी०" 4 / 3 / 27 इति किवाभावात् गुणे श्वेदितमनेन प्रक्ष्वेदितः / लिक्ष्विदा अव्यक्त शब्दे [1 / 300 ], श्वेदति / विश्विदाङ् मोचने च [ 11945 ], श्वेदते, अक्ष्वेदिष्ट // अथ धान्ताः सप्त // '39 क्षुधंच बुभुक्षायाम् ' / क्षुध्यति, चुक्षोध / पुष्याघडि अक्षुधत् / अनुस्वारेच्चान्नेट् , क्षोद्धा / क्त्वाक्तेषु "क्षुधवसस्तेषाम् " 4 / 4 / 43 इति इटि “क्षुधक्लिश० " 4 / 3 / 31 इति कित्त्वे क्षुधित्वा, क्षुधितः क्षुधितवान् / ये तु क्षुधेः क्त्वः कित्त्वं नेच्छन्ति, तन्मते "वौ व्यञ्जनादेः०" 4 / 3 / 25 इति वा कित्त्वे क्षुधित्वा, क्षोधित्वा / "क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि क्षुत् / बाहुलकात् उकणि शोधुकः' / उणादौ " पिशिमिथि०" ( उ० 290 ) इति किति उने क्षुधुनः कीट: // ___ 40 शुधच शौचे' / शोचं नैमल्यम् / शुध्यति, शुशोध ! पुष्यायङि अशुधत् / अनुस्वारेच्चान्नेट् , शोद्धा, शुद्धः // 41 क्रुधच कोपे' / " द्रुह० " 2 / 2 / 27 इति संप्रदानत्वे चैत्राय क्रुध्यति / चुक्रोध / पुष्याद्यङि अक्रुधत् / अनुस्वारेवान्नेट , क्रोद्धा, क्रुद्धः / "भूषा-क्रोधा०" 5 / 2 / 42 इति अने क्रोधशीलः क्रोधनः / “क्रुत्संपदा." 5 / 3 / 114 इति क्विपि क्रुत् // 42 षिच संराद्धौ' / संराद्धिः निष्पत्तिः / “सः पो०" 2398 इति सत्वे सिध्यति / पोपदेशत्वात् " नाम्यन्तस्था० // 2 // 3 // 15 इति षत्वे सिषेध / 1. क्षौधुकः इति मु० // 2. क्रुध इति मु० //