Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust
Catalog link: https://jainqq.org/explore/020178/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kailAsasaMgarasUti // arhm|| zrImacchayyambhavasUrizvarasUtritaM zrImadbhadrabAhuviracitaniyuktiyutaM yAkinImahattarAsUnu-sUripurandara-zrIharibhadrasUrikRtabRhadvRttiyutaM shriidshvaikaaliksuutrm| ANUA For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rizi / / aham / / zrIdazavaikAlika zrIhArika vRttiyutam // 2 // ||shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-42-grnthaangkH-31|| zrImacchayyambhavasUrIzvarasUtritaM zrImadbhadrabAhaviracitaniyuktiyutaM yAkinImahattarAsUnu sUripurandara-zrIharibhadrasUrikRtabRhadvRttiyutaM shriidshvaikaaliksuutrm| ACHARYA SAI KAILASSAGARSURIGYANSAND prakAzaka: SAINTAHAYA HRABADNAMA KENDRA Kobo.sataninagar-362009 zrI zrIpAlanagara jaina zvetAmbara mUrtipUjaka derAsara TrasTa Phone: (079823270252,2527020403 12, je. mehatA mArga, muMbaI-400006. // 1 // vIra saMvat 2538 prathama saMskaraNa vikrama saMvat 2068 i.sa. 2012 pratayaH 1000 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144566 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-42-grnthaangkH-31|| / / prathamatIrthapati-zrIAdinAthasvAmine namaH ||aiN nmH| caramatIrthapati-zrImahAvIrasvAmine namaH / / ||pnycmgnndhr-shriimtsudhrmsvaamine namaH / / // tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo namaH / / zrImacchayyambhavasUrIzvarasUtritaM zrImadbhadrabAhuviracitaniyuktiyutaM yAkinImahattarAsUnu sUripurandara-zrIharibhadrasUrikRtabRhadvRttiyutaM // 2 // zrIdazavaikAlikasUtram / dharmaprabhAvakasAmrAjyam tapAgacchAdhirAja-jainazAsanaziromaNi-pUjyAcAryadeva-zrImadvijayarAmacandrasUrIzvarAH AjJA''zIrvAdadAtAra: jyotirmUrti-sUrirAmacandraparamakRpApAtra-suvizAlagacchAdhipatayaH pUjyAcAryadeva-zrImadvijayamahodayasUrIzvarAH prerakA: zAsanaprabhAvaka-pUjyAcAryadeva-zrImadvivijayamukticandrasUrIzvaravineyaratna-prajJAmUrti-pUjyAcAryadeva-zrImadvijayavicakSaNasUrIzvarA: mArgadarzakA: *pU.A.bha.zrImadvijayarAmacandrasUri-paTTAlaGkAra-pU.A.bha. zrImadvijayajitamRgAGkasUrIzvaravineyaratna-suvizAlagacchAdhipataya: pU.A.bha.zrImadvijayahemabhUSaNasUrIzvarAH sampAdakA: pUjyamunivaryazrIdivyakIrtivijayagaNibineyaratna-pUjyamunipravarazrIpuNyakIrtivijayagaNivaryA, // 2 // For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzIrvAda: zrIdazavaikAlika zrIhAri0 vRttiyutam 130 // gacchAdhipatInAM AzIrvAdaH / / anantajJAnavatAmanupamabodhavatAmaparimitaprabhAvazAlinAmarhatAmidaM zAsanaM zAstravacanAnubaddhatayaivAdya yAvajjIvitamastyapratihataprabhAvam / yatra zAstrAjJA pravartate tatra zAsanaM vilstytitmaam| bhagavatAM jinezvarANAM virahakAle teSAM vacAsyupajIvyaivArAdhanA saadhyaa| yadyapi zAstrANi sarvopakArakAraNAni, atastadadhyayanaM sarvaireva kartavyam, tathApi paramotkRSTapAvitryavatAM zAstrANAmadhyayanArthaM pAtratA'nivAryA / dvividhA kila zAstrazreNiH / mUlAgamarUpA, taditararUpA ca / tatra mUlAgamazAstrANi tadvattayazva kevalaM gurUdattAdhikArANAM yogakriyAvAhinAmeva zramaNAnAmadhyayanagocarI bhavanti / taditararUpANizAstrANi mUlAgamAnusAraM viracitAnyapi yathAsvaM zramaNazramaNInAM zrAvakazrAvikANAMcAdhyayanabhAjanAni bhavanti / iha tu, AgamazAstraprastAva iti yathA'hai yogavAhinAM zramaNa-zramaNInAmeva pravRttirasmin / yadyapi nAgamazAstrANi mudraNAANi, teSAmupalabdhisaukhyAdanadhikAriNAmapi tat paThanAdisaMbhavAd / tathApi bahasaMkhyaka-zramaNa-2 zramaNIgaNa-svAdhyAya-sahAyakatayA mudraNavyavasthA'dyatanakAlInagItArtha: svIkRtA, kevalaM nigUDharahasyAnAM chedasUtrANAM mudraNa nAhatamityayaM vivekaH suspaSTaH / iha savRttikAnAmAgamazAstrANAM sampuTa: sampAdita: munivaraiH zrIdivyakIrtivijayagaNivaraiH, munivaraiH zrIpuNyakIrtivijayagaNivaraizcasAyujyena / itaH pUrvamanekavAramanekasthAnakaizcAgamazAstrANisampAditAni / tat paramparAyAmidaMsampAdanaM svayaMsiddhAM viziSTiM dhArayatItyetat prtykssmsti| ___atra divyakRpAvataraNaM tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAma, suvizAlagacchAdhipati pUjyapAdAcArya shriimdvijymhodysuuriishvraannaanyc| prerakatvaJcAtra paramagItArthapUjyapAdAcAryavaryazrImadvijayavicakSaNasUrIzvarANAm / zrIzrIpAlanagarajainazvetAmbaramUrtipUjakasaGghana granthaprakAzane'smin jJAnadravyavyaya AdRta ityetadanumodanIyamasti / agre'pi saGgo // 3 // G008 48 For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 4 // 'yamevameva lAbhAnvito bhavatviti bhRzamAzAsyate / www.kobatirth.org amISAmAgamagranthAnAmadhyayanaM prasaratu zramaNasaMghe / zramaNaizcAgamAnAmamISAmupaniSadbhUta upadezaH prasaratu sakalazrIsaMghe- ityAzIrvAdaH / tapAgacchAdhirAjapUjyapAdAcAryavarya zrImadvijayarAmacandrasUrIzvarANAM paTTAlaGkAkArANAM prazAntamUrtipUjyapAdAcAryavarya zrImadvijayajitamRgAGkasUrIzvarANAM caraNakiGkaro vijayahemabhUSaNasUriH / kAndIvalI, muMbaI. vikrama saM0 2064 vIra saM0 2534 poSa suda 13 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir AzIrvAdaH // 4 // Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir prakAzakIyama zrIdazavaikAlika zrIhAri0 vRttiyutam // prakAzakIyam // // zrIpAlanagaramaNDana zrIAdinAthasvAmine namaH |||shriipaalngrmnnddn zrImunisuvratasvAmine nmH|| ||nmaami nityaM gururAmacandram // prathamarAjA, prathamamuni, ane prathamatIrthAdhipati, jagaduddhAraka, jagadvatsala, zrIdelavADA (mevADa) tIrthathI prAptathayela vizAlakAya adbhUta zrIAdinAthabhagavAna ane zrI munisuvratabhagavAnanI amIdRSTithI temaja zrIsaMghasanmArgadarzaka puNyanAmadheya paramArAdhyapAda suvizAlagacchAdhipati pUjyapAda AcAryadeva zrImadvijayarAmacandrasUrIzvarajI mahArAjAnI kRpAdRSTithI amArA zrITUsTanI sthApanA vi.saM. 12024 mAM thaI ane Aja sudhI uttarottara dharmanI Rddhi ane vRddhi thatI rahI che / zrIpAlanagara nAmane sArthaka karatuM amAjhaM TrasTa navA navA sImAMkanone aMkita karatuM rahyu ch| vi.saM. 2056nI sAlamA TrasTanA jJAnadravyanA savyaya mATe vinaMti karatAM suvizuddhasaMyamI pUjyapAda AcAryadeva zrImadvijayavicakSaNasurIzvarajI mahArAjAo AgamagraMthonA suMdarIte saMpAdana mATe upadeza karyo / jJAnakhAtAnA dravyano sadvyaya ane sAdhusAdhvIvargane saralatAthI adhyayana e amano hetu hto| ratalAma cAturmAsa birAjamAna suvizAla gacchAdhipati pUjyapAda AcAryadeva zrImadvijayamahodayasUrIzvarajImahArAjApAse jaI AjJA meLavI,saMpAdanakArya mATe mukhyapaNe pUjya munirAja zrIdivyakIrtivijayajI tathA pUjya munirAja zrIpuNyakIrtivijayajI ma.sA., Arthika sahayoga mATe amArA TrasTamaNDaLe ane TrasTanI vinaMtithI mudraNa sudhInA Ayojana mATe zrIyuta ramaNalAla lAlacaMdajIojavAbadArI svIkArI jJAnabhaktino suMdaralAbha maLyAno AnaMda vyakta kryo| suMdara aneTakAu kAgaLa temaja suvAcya TAipa akSaro ane suzobhita chApakArya mATe pU. guruvaryonuM satata mArgadarzana ane zrIyuta ramaNabhAInI jahamata atyaMta stutya ch| zrIpAlanagara upAzrayamAMja alaga rIte eka suMdara AgamakakSa nuM nirmANa saMpanna thayu, kompyuTara-prITara-sophTavera, ityAdi sAmagrI vasAvI, AgamagraMtho upara AgamapraNetAnI dRSTinu siMcana thAya te mATe zrIgautamasvAmInI gurumUrti prasthApita krii| pavitratAnA hetuthI baheno For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 6 // www.kobatirth.org pAse A kAryano pratiSedha nirNIta karyo ane AgamakakSamAM paNa praveza niSedha karyo ane kampyuTaromAM kampojIMga-prUpharIDIMga kArya mAtra puruSavarganAM ApareTaro- eDITaro dvArA karAvavAno amala kryo| dararoja A kArya nA prAraMbhathI aMta sudhI dhUpa-dIpanA prajvalanapUrvaka apavitratAno nAza ane arcanIyatAnuM sthApana karavApUrvaka paramamaMgalakArI ane paramapavitra AgamagraMthonI garimA jALavavAno yathAzakya prayAsa karyo / jo ke AkArya to mAtra punaH sampAdananuM che| prAcIna hastapratomAMthI saMzodhanakAryano athAga prayatna to AgamoddhAraka pUjya sAgarajI mahArAja (pUjya AnaMdasAgarasUrIzvarajI mahArAja) Adio karyo che jeno zreya to teonA phALeja jAya che| anya saMzodhako ane saMpAdanono A saMpAdanamAM upayoga karyo che teno ullekha te te sthaLoo karyo che / gaNipiTaka bheTale AcAryabhagavaMtonI atyaMta kiMmatI ane gupta sNptti| teno durupayoga na thAya mATe sAdhu-sAdhvIbhagavaMtone upayogamAM AvatAM jJAnabhaMDAro tathA pU. AcAryAdi gurubhagavaMto jemane jarUra haze temane vitaraNa karavAnuM nakkI karyu che / zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI 400006. vikrama saM0 2063 vIra saM0 2533 TrasTIgaNa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prakAzakIyam // 6 // Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir // smpaadkiiym|| sampAdakIyama zrIdazavaikAlika zrIhArika vRttiyutam // 7 // A-samantAt gamyate mokSa prati yena sa AgamaH / devagurudharmavinayena sa AgamaH phalati, vidyA vinayena zobhate ityuktyanusAreNa saMsmaraNamAtreNa samAdhidAyakaMTINToimaNDanazrImuharIpArzvanAthaM natvA vyAkhyAnavAcaspatisanmArgadarzakadIkSAyugapravartakapUjyapAdAcAryadevezazrImadvijaya rAmacandrasUrIzvaraM saMyamamArgaprApakasamatAnidhiparamagurudevapUjyadarzanabhUSaNavijayaguruvaraMca praNamya idaM jJAnadharmarUpo granthaH prstuuyte| A caturdazapUrvadhara zrIzayyaMbhavasUrivaryaiH svaputraziSyasyArAdhanAyai yatsUtraM racitaM taddazavaikAlikam / AyariyANaM buddhI samuppannA imassa thovarga AuM, kiM kAyavvaMti? taM caudasapuvI kamhivi kAraNe samuppanne Nihati, dasapuvvI puNa apacchimo avassameva NijjUhar3a mamaMpi imaM kAraNaM samuppannaM, to ahamavi NihAmi, tAhe ADhattAM NijUhiu~ / ityAlambanena vikAle arthAt tRtIyaporUSyAM tatrApi bahvatikrAntAyAM athavA viyAle NijUDhA thovAvasese divase utpannaM tasmAt vaikAlikam tathA adhyayanAnAM dazaprakAratvAt daza iti dazavaikAlikam / asmin granthe mukhyatayA sAdhUnAmAcAra uktaH / catvAri adhyayanAni pAThayitvA upasthApanA kriyate tathA pazcima piNDeSaNA'dhyayanamadhyApayitvaiva gocaracaryAyA adhikaarH| kahaM care kaha ciTTe sUtradvAreNa zrAmaNyamupadarzitaM bhavati / tasmin sUtre samAsata: zramaNatvasya sAramupadiSTam / SaSThe mahAcArakathA'dhyayane gocarapraviSTena sAdhunA svAcAraM na vistarataH kathayitavya iti nirUpaNamasti / saptame vAkyazuddhyadhyayane AcAraH niravadyavacasA kathayitavyastasmAt niravadyabhASA kITazI bhavatIti nirUpaNamasti / aSTame AcArapraNidhyadhyayane niravadyaM vaca AcAre praNihitasya bhavatIti darzitam / navame vinayasamAdhyadhyayane AcAre praNihito kIzo vinayasaMpanno bhavatIti prarUpitam / dazamesabhizvadhyayane navasvadhyayaneSu nirUpitArtheSu yo vyavasthitaH sa samyagbhikSuriti pratipAditam / ante iDazo'pi bhikSuH karmaparatantratvAd / // 7 // For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir sIdedatastatsthirIkaraNAya dve cUlike staH / evamasmin granthe samagreNa sAdhvAcAreNa sAdhvAtmana utkarSo darzitaH / adhyayanena sAdhvAcAre dRDhatA syuriti praarthnaa| sampAdakIyam zrIdazavaikAlika zrIhAri0 vRttiyutam // 8 // munipuNyakIrtivijayo gnniH| zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. vikrama saM0 2063 vIra saM02533 THEREREBERREEEEEEEEEEE6600000REM688088086MBERONE For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam zrIdazavaikAlikasUtrasyAnukramaH // 1 // 3 // zrIdazavaikAlikasUtrasyAnukramaH / / kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH krama: viSayaH sUtram niyukti: bhASyam pRSThaH // prathamamadhyayana zabdasya nikssepH| - 11 - 14 drumapuSpikAkhyam / / 1-5 1-151 1-4 1 1.9 dazavaikAlikAbhidhAnahetuH 1.1 mngglm| zrutaskandhayozca nikSepAH 1.2 maGgalatrayahetuH zAstrasamuttha-vaktavyatAyAM shbdaarthv| 'yene tyAdIni cturvidho'nuyogH| - pnycdvaaraanni| pRthaktvAnuyogAdhikAra 'yene ti prathamadvAre zaraNakaraNAnuyogasya ca zAstrakartuH zayyaMbhavasUreH nikssepaadidvaaraanni| - kthaankm| dazavaikAlikAnuyogA 1.11 'yami'ti dvitIyadvAre rambhaH 'nikSepe'ti zAstrAbhidhAnahetaH 'yata' prathamadvAraM c| iti tRtiiydvaareekknikssepH| - ksmaaniyuuNddhmiti| - 15 - dazavakAlikasya daza 1.12 'yata iti tRtIyadvAre zabdasya nikSepastathAkAla kasmAniyU~Dhamiti - 16-18 - dshkvishessaarthH| - 9-10 - 12 / 1.13 'yAvanti'ti caturthadvAre / dazavaikAlikasya kAla dazAdhyayanAni dve cUDe // 1 // For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krama: viSayaH sUtram niyuktiH bhASyam pRSThaH zrIdazavaikAlika zrIdazavaikAlika zrIhAri0 vRttiyutam // 2 // nakramaH - 1.15 . W0 'yathAsthApitAnI'ti paJcamadvAre sNkssepnnaadhyynaarthaadhikaaraaH| - 20-23 saMkSepeNa cuuddaadvyaarthaadhikaarH| - 24-25 adhyayanazabdasyaudhAdi nikssepaaH| bhaavaadhyynnikssepH| - 28drumpusspnikssepprruupnnaa| 34 dumaparyAyazabdAH / - puSpaikArthikAni susmaadRssttaantaadishc| - 36-37 saMhitAdiSar3idhA vyaakhyaa| 1 cAlanApratyavasthAnayoH prvRttiH| dharmapadanikSepAH dravya kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH dhrmnikssepaashc| - 39-40 - 34 1.24 dharmanikSepe'stikAyAdi dharmasvarUpaH dharmanikSepe bhaavdhrmbhedaaH| - 41-42 dharmanikSepe lokottaro bhaavdhrmH| drvybhaavmngglm| 1.27 hiNsaa'hiNsaasvruupH| - .28 sNymprtipaadnm| - .29 bAhyatapa:prati paadnm| abhyntrtpHprtipaadnm| jinavacanasyAjJAyuktyubhayasiddhatvam / - paJcAvayavadazA vyvaaH| 1.33 udAharaNahetusvarUpa: udaahrnnaikaarthikaac| - 51-52 1.30 38 1.23 29808880800DE For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BEE zrIdazavaikAlika zrIhAri0 vRttiyutam 13|| zrIdazavaikAlikasUtrasyAnukramaH krama: viSayaH sUtram niyukti: bhASyam pRSThaH / krama: viSaya: sUtram niyuktiH bhASyam pRSThaH 1.34 caritakalpitodAharaNaM paayshv-abhykumaarsytdussttaantkss| caurabhAvavijJAno1.35 udAharaNasya caturbhedAH daahrnnnyc| prtibhedaac| 56 1.42 dravyAnuyogamadhikRtyodravyApAye-vaNigbhrAtR pAyadarzanaM aatmaakthaankm| stitvAbhidhAnaM c| - 63-65 - kSetrApAye dazAravargasya 1.43 caraNakaraNAnuyogamakAlApAye dvaipAyanasya dhikRtya bhAvApAye ca hinggshivodaahrnnm| -66-67 - maNDukikAkSapakasya 1.44 sthApanAkarma / 68 - kathAnakAH / - 56 - 1.45 pratyutpannavinAzadvAre 1.38 caraNakaraNAnuyogamadhi gaandhrvkodaahrnnm| - 69 - kRtyaapaayniruupnnm| - 57-58 1.46 pratyutpannavinAza1.39 dravyAnuyogamadhikRtyA dvaarm| 70-71 paayniruupnnm| - 59 - 1.47 'taddeze'ti catuSprakAredvitIyopAyadvAre dhvanuzAstI'ti prathamadvAre caraNakaraNAnuyogamadhi subhdrodaahrnnm| - 72-73 - kRtya drvykssetropaayH| - 60-61 - 64 1.48 anushaastyupsNhaarH| - 74 1.41 kAlopAyo-bhAvo 1.49 dravyAnuyogamadhi // 3 // REPEHAR For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 4 // zrIdazavaikAlikasUtrasyAnukramaH 1.51 78 krama: viSaya: sUtram niyuktiH bhASyam pRSThaH kRtyAnuzAstidvAram / - 78 1.50 upAlambhadvAre mRgaavtidevyudaahrnnm| upAlambhadvAram / - pRcchAnizrAdvAre koNikagautama svaamyudaahrnnm| 1.53 pRcchaa-nishraadvaarm| - 79-80 - 'taddoSa'ti catuSprakAreSvadharmayuktamiti prathamadvAre nldaamkodaahrnnm| - 1.55 'pratilome'ti abhayapradyota raajnyopikm| - 1.56 'AtmopanyAse' ti taDAgabhede pingglsthptirudaahrnnm| - 'durupanIte'ti matsyagrahaNe bhikssurudaahrnnm| - 'upanyAse'ti tadvastUpa krama: viSayaH sUtram niyuktiH bhASyam pRSThaH nyAse kaarpittikodaahrnnm| 'pratinibhopanyAse parivrAjaka zrAvakayoH kthaankm| 1.60 hetozcaturbhedeSu prathama yApakahetAvuSTriliNDAni kthaankm| 1.61 hetUpanyAsasya caturbhedAH yApakahetau uSTraliNDA nIti udaahrnnm| - 1.62 dvitIyasthApakahetau lokmdhyjnyaanodaahrnnm| vyaMsakahetau zakaTa tittiriikthaankm| - 1.64 lUSakahetau trapuSodAharaNaM dharma ukRSTaM maMgalamiti nigmn| 1.63 .58 88 For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam zrIdazavaikAlikasUtrasyA -10 0 nukramaH // 5 // -0 - 0 1.77 -0 -0 -0 -0 krama: viSayaH sUtram niyukti: bhASyam pRSThaH 1.65 sUtrAvayave prtijnyaadiH| 66 paJcAvayava-upanaya nigmne-dshaavyvprtipaadnnyc| 91-92 - 100 1.67 dazAvayaveSu-pratijJAzuddhiH / 101 1.68 hetorvishuddhiH| 95 1-2 bhrmrodaahrnnm| - 3-4 1.70 anyA dRSTAntavi zuddhiH / dRssttaantvishuddhaavaakssepprihaarau| - 98-116 - aahaargrhnnvidhiH| 3 dravyabhAvavihaGgama prtipaadnm| - 117 - 1.74 ekaprakAreNa-bhAva vihnggmsvruupH| - 1.75 bhAvavihaGgama 33ww. krama: viSayaH sUtram niyuktiH bhASyam pRSThaH svruupH| - 119-121 - 1.76 saMjJAsiddhyA-bhAva vihnggmsvruupH| - 122 - 23 - bhaavvihnggmsvruupH| upanayazuddhiH / 4-5 - 1.79 upnyshuddhau-dossprihaarH| 125-1 nigmnN-tcchuddhishc| - 130dshaavyvaaH| dazAvayaveSu prathamadvitIyau prtijnyaaprtijnyaavibhktyvyvau| - 138 - tRtIyacaturthI-hetuhetuvibhaktyavayavau paJcamo vipkssaavyvshc| - 139-140 - paJcamo vipkssaavyvH| - 141 - 1.85 dazAvayave paJcamaSaSThI or om 1.69 -0 -0 W000 -10 B888800008100800105808080480886880000000000000000 96-97 // 5 // FRIEND For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 6 // zrIdazavaikAlikasUtrasyAnukramaH 2.5 1.87 kramaH viSayaH sUtram niyukti: bhASyam pRSThaH / krama: viSayaH sUtram niyuktiH bhASyam pRSThaH vipakSavipakSa pUrvazabdasya ca tryoprtissedhaavyvau| - 142-143 - 124 dshvidhnikssepaaH| - 159-160 - |1.86 SaSTho vipakSa saGkalpavazasya prtissedhaavyvH| - 144-145 - 125 asmrthtvm| 1 - - saptamodRSTAntaH aSTama kAmazabdasyaAzaGkA navama nikssepaaH| - 161-165 sttprtissedhH| - 146-147 - padazabdasya nikssepaaH| - 1.88 dazamaM nigmnm| - 148 padazabdasya nikSepAH jnyaannyH| 149 drvybhaavpdm| - 167-168 - kriyaanyH| 149 bhAvapadaM sthitpkssH| - 150-151 131 grathitapadaM c| - 169-174 - / / dvitIyamadhyayanaM zrAmaNya aparAdhapadaM pUrvakAkhyam // 1-11152-177 - kSullakathAnakaM c| - 175 - abhisambandha:-zrAmaNya aparAdhapade'STAdazapUrvakasya ca nikssepH| - 152 - shiilaanggshsrprtishrmnnnikssepaaH| - 153-157 - 132 paadnm| - 176-177 - 144 zramaNasya paryAya tyAgisvarUpa: zabdAH / - 158 - subandhukathAnakaM c| 2 - - 2.4 zramaNaparyAyAH 2.13 tyAgisvarUpaH arr or mmmm SON 00mm 9NNO. 88888888888888888888888888888888888888888888888888888888888888888888888888888888888 1.91 00000 For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhArika vRttiyutam zrIdazavaikAlikasUtrasyAnukramaH 2.24 182 kramaH sUtram niyuktiH bhASyam pRSThaH kramaH viSaya: sUtram niyuktiH bhASyam pRSThaH kASThahArodAharaNaM c| 3 - - 148 3.5 kathAnikSepe manonigrahavidhi: rAja AkSepaNyAdiputradAsIvaNigdAraka cturvidhdhrmkthaa| - 193-205 - kathAnakau ca / 4 - 150 3.6 mizrAkathA vikathAsaMyamasthairyopadezaH kthaadishc| - 206-215 - rathanemyudAharaNaM c| 5-7 - 152 3.7 auddezikAdi-tripazcAsaMyamasthairyopadezaH shdnaaciirnnaaH| 1-10 - - 185 rathanemibodha:-nUpura3.8 saadhusvruupm| 11-15 - 189 pnndditodaahrnnm| 8-11 - - 154 // caturthamadhyayanaM / tRtIyamadhyayanaM kSullikAcAra SaDjIva- 1-15 kathAkhyam // 1-15178-215 - 160-191 nikAyAkhyam / / gA01-28216-233 5-60 192-254 abhisambandho 4.1 ssddjiivnikaayH| 1 mahatkSullakAcArakathA 4.2 upkrme'dhikaaraaH| - 216-219 - 192 zabdAnAM nikssepaaH| - 178-180 - 4.3 jIvapadasya vyaakhyaapdyaacaaraaH| - 181-187 - nikssepdvaaraanni| - 220-222 6-9 3.3 kathAnikSepe arthakathA 4.4 jIvasya lakSaNAni kthaankaav| - 188-191 - (jiivsiddhiH)| - 223-22410-36 197 kathAnikSepe anytvaadidvaartrym| - 225 37-47 206 kaamkthaa| - 192 - jiivnitytvsiddhiH| - 226 48-49 210 160 CERIC // 7 // For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam zrIdazavaikAlikasUtrasyAnukramaH 118 // 222 221 258 kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH jiivkrtRtvdvaarm| - 227 50-57 212 nikaaypdvyaakhyaa| - 228-229 - 216 sthAvaratrasAnAM bhedaaH| 1 - dravyabhAvabhedapRthivyAdInAM shstrm| - 230-231 muulaadijiivsvruupN| - 232 58-60 224 ssttkaayviraadhnaaniruupnnm| cAritradharma pnycmhaavrtsvruupN| 3-7 231 cAritradharme raatribhojnvirmnnm| 8-9 pRthiviikaayytnaa| 10 apkaayytnaa| tejskaayytnaa| 12 vaayukaayytnaa| 4.19 vnsptikaayytnaa| 14 4.20 ssttkaayytnaa| gA01-28 . 0 | kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH | 4.21 adhyayanaparyAyazabdAH / - 233 - 253 // paJcamamadhyayanaM piNDaiSaNAkhyam // 1-100234-244 - 255-298 5.1 pacamAdhyane prthmoddeshkH| 1-100234-244 - 255-286 5.1.1 piNDasya eSaNAyAzca nikssepaaH| - 234-244 61 255 bhikssaagmnvidhiH| 1-2 5.1.3 aatmsNymviraadhnaa|3-8 259 5.1.4 cturthvrtytnaa| 9-11 261 5.1.5 AtmasaMyamavirAdhanA / 12-18 - 5.1.6 vrthomuutraadhaarnnm| 19 / 264 5.1.7 nIcadvAra privrjnaadiH| 20-22 5.1.8 asaMsaktapralokanam / 23-26 265 5.1.9 aklpikprivrjnaadiH| 27-29 267 5.1.10sacittaghaTTanaM puraH krmaadidossaash| 30-34 - - 267 262 000000000 MSCW0-00-0 265 // 8 // 15 For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam // 4 // viSaya: kramaH 5. 1.11 pazcAtkarmadoSaH / 5.1.12kalpikAkalpika bhaktapAnam / 5.1.13 udbhidyadAyaka pratiSedhaH / 5. 1. 14 akalpyam / 5.1.15 audezikAdidoSAH / sUtram niryuktiH bhASyam pRSThaH 35-36 269 37-44 45-46 47-54 55-64 5. 1. 16dAyakadoSAH / 65-69 5. 1. 17 kandAdipratiSedhaH / 70-74 5. 1. 18 pAnagrahaNavidhiH / 75-81 5.1.19 vasatyabhAve bhojanavidhiH / 82-86 5.1.20 vasatimadhikRtya bhojanavidhiH / 87-96 .1.21 bhojyamadhikRtya vidhiH / 97-100 paJcamAdhyayane dvitIyodezaka: (piNDeSaNAvizeSaH) / 1-50 www.kobatirth.org 283 270 272 273 274 276 277 278 280 281 286-298 kramaH viSaya: sUtram niryuktiH bhASyam pRSTha: 5.2.1 niravazeSaM azanA''jJA utsRjananiSedhazca / 1-3 5.2.2 asaMstaraNe punarbhikSAcaryA kAlAdiyatanA 14-13 5.2.3 parapIDA pratiSedhAdhikAraH / 14-24 5.2.4 bhikSATanavidhiH / 25-28 5.2.5 samabhAvaprarUpaNA / 29-30 5.2.6 mAyAvinaH karmabandhaH / 31-35 5.2.7 surAdyAsevane doSAH / 36-41 5.2.8 tapasvino guNAH / 42-45 5.2.9 tapastenAdidoSAH / 46-49 5. 2.10 upasaMhAraH / 50 6 6.1 6.2 // SaSThamadhyayanaM mahAcArakathAkhyam // abhisambandhaH / jijJAsubhiH pRSTasya gaNervaktavyam / 1-5 For Private and Personal Use Only 168245-268 245 286 287 290 292 293 293 294 296 297 298 299-323 299 299 Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikasUtrasthA nukramaH // 9 // Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 10 // zrIdazavaikAlikasUtrasyAnukramaH 318 / / kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH 6.3 dharmasya bhedaaH| - 246-248 - arthazabdasya nikssepaaH| - 249-251 - dhaanyrtnsthaavraadyrthaaH|- 252-258 - kAmanikSepAH kAmasya bhedaaH| - 259-266 - assttaadshaasNymsthaanaani| 6-10267- 268 - ahiMsA'mRSAsthAnasya vidhiH| 11-12 - adttaanaadaan-maithunvivrjnvidhiH| 13-16 / aprigrhvidhiH| 17-21 raatribhojntyaagvidhiH| 22-25 - kAyaSaTke pRthivIkAyApkAyasamArambha varjanavidhiH / 26-31 - - 313 6.13 tejaskAyasamArambha vrjnvidhiH| 32-35 - - krama: viSayaH sUtram niyuktiH bhASyam pRSThaH 6.14 vAyukAyasamArambha varjanavidhiH / 36-39 - - 315 6.15 vnspti-trskaaysmaarmbhvrjnvidhiH|40-45 - 316 6.16 aklpypinnddH| 46-49 317 6.17 gRhibhAjana-paryA divrjnm| 50-55 6.18 nissdyaavrjnm| 56-59 320 6.19 snaanvrjnm| 60-63 6.20 shobhaavrjnm| 64-66 6.21 upsNhaarH| 67-68 // saptamamadhyayanaM vAkya zuyAkhyam // 1-57269-292 - 324-349 7.1 abhisambandho vaakynikssepshc| - 269 - 324 7.2 drvybhaavbhaassaa| - 270-271 - 24 7.3 satyA bhaassaa| - 272-273 mRSAbhASAyAH satyAmuSAbhASAyAH dshprkaaraaH| - 274-275 - 321 / 322 // 10 // 0.00 33x For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 11 // zrIdazavaikAlikasUtrasyAnukramaH Mmmm orrorm krama: viSayaH sUtram niyuktiH bhASyam pRSThaH 7.5 astyaamRssaabhaassaa| - 276-278 - 328 7.6 shrutbhaavbhaassaa| - 279-280 - 329 7.7 shuddhinikssepaaH| 281-288 . 7.8 vaakyprijnyaanhetuH| - -291 7.9 vcnvidhiH| 7.10 vaacyaavaacybhaassaa| 1-4 7.11 vitathAdibhASA vivrjnm| 7.12 shtibhaassaavivrjnm| 8-10 7.13 puruSAdimAzrityAla pnprtissedhH| 11-20 - 7.14 paJcendriyatiryagviSaye vaagvidhiH| 21-25 - 7.15 udyAnAdyadhikRtya vaagvidhiH| 26-35 - saMkhaDImadhikRtya vaagvidhiH| 36-37 - 7.17 nadImadhikRtya krama: viSayaH sUtram niyuktiH bhASyam pRSThaH vaagvidhiH| 28-40 - - 7.18 sukRtamityAdi saavdyvrjnm| 41-42 - - 344 7.19 srvotkRssttmityaadisaavdyvrjnm| 43-46 - 344 7.20 asaMyatAdyAzritya saavdyvrjnm| 47-49 - 7.21 saMgrAmAdyAzritya saavdyvrjnm| 50-54 346 7.22 vAkyazuddhiphalam / 55-57 348 || aSTamamadhyayanaM AcAra praNidhyAkhyam / / 1-64 293-308 - 350-371 8.1 abhisambandhaH prnnidhiprtipaadnnyc| - 293-294 - 350 8.2 dvividho bhaavprnnidhiH| - 295-300 prnnidherupsNhaarH| - 301-303 - 8.4 prshstetrprnnidhegunndossaaH| 304-306 - mmm FN mmm For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 12 / / viSaya: 1 nigamanam / ziSyasaMbodhanam / AcArapraNidhI SaTkAya hiMsApratiSedhaH / 2-12 aSTau sUkSmANi teSAM vidhizca / upAzrayagocarapravezAdimAzritya vidhiH / 17-28 8.10 krodhAdInAmiha - 13-16 paralokApAyAH / 29-40 8.19 kaSAyanigrahArthaM kramaH 8.5 8.6 8.7 8.8 8.9 sUtram niryuktiH bhASyam pRSThaH 307-308 354 354 kAyavAkpraNidhiH / 41-50 8.12 nimittAdipratiSedhaH // 51-60 8.13 upadezo''cAra praNidhiphalaM ca / 61-64 // navamamadhyayanaM vinayasamAdhyAkhyam // 309-327 navamAdhyayane prathamoddezakaH (avinItasyAzAtanA) 11- 17301-327 - www.kobatirth.org - kramaH viSaya: sUtram niryuktiH bhASyam pRSTha: 9.1.1 abhisambandho vinayanikSepAzca / 9.1.2 bhAvavinayaH / 9.1.3 paJcavidhamokSavinayaH / 9.1.4 pratirUpApratirUpo vinayaH / 9.1.5 samAdhinikSepAzca / 9.1.6 vinayAgrAhiNo hAniH / 9.1.7 udAharaNapUrvakaM 9.2 doSaprarUpaNam / 9.1.8 gurumahattvaM gurvArAdhanAphalaM ca / 11-17 navamAdhyayane dvitIyodezaka: (adhikAravAn ) / 1-23 | 9. 2.1 vRkSopamayA vinayamAhAtmyam / 1-2 9.2.2 avinayino doSAH / 3-4 372-383 9.2.3 naranAryudAharaNena 372-399 355 357 359 362 365 367 370 For Private and Personal Use Only - 2-10 309 310-313 314-322 323-326 327 - - 372 372 373 375 376 377 377 381 383-390 383 384 Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika sUtrasthA nukramaH / / 12 / / Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 13 // zrIdazavaikAlikasUtrasyAnukramaH kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH phlm| 5-9 384 10 // dazamamadhyayana 9.2.4 devodAharaNena phalam / 10-11 - 386 sabhizvAkhyam / / 1-21328-358 - 400-415 9.2.5 lokottara 10.1 abhisambandhaH vinyphlm| 12-16 - 386 skaarnikssepaaH| 328-329 - 400 9.2.6 vinyopaaym| 17-20 - 388 10.2 skaarnikssepaaH| - 330-332 - 400 9.2.7 vinayAvinaya 10.3 bhikssunikssepphlaabhidhaanm| 21-23 - 389 niruuktaadidvaaraanni| - 333-335 - 401 9.3 navamAdhyayane tRtIyoddezakaH 10.4 liGgidravyabhikSo:(vinItasya puujytvm)|1-15 390-394 saavyprtvm| - 336-338 - vinItasya 10.5 kutiirthikaabrhmpuujytvopdrshnm| 1-15 - cArikathanaM bhAvanavamAdhyayane catuthIddezaka: bhikssunikssepaashc| 339-340 - (smaadhisthaanaani)| 1-7 395-399 10.6 niruktadvAram / 341-343 404 9.4.1 catvAri vinayasamAdhi 10.7 ekaarthikdvaarm| - 344-347 - 405 sthAnAni / 1 10.8 liGgadvAramavayava9.4.2 vinysmaadhisthaanm| 2 dvAraM c| - 348-350 - 9.4.3 shrutsmaadhisthaanm| 3 10.9 avayavadvAre suvarNaguNA 9.4.4 tapa:samAdhyAcAra upnyshc| - 351 407 smaadhisthaanm| 4-7 - 10.10 upnyH| - 352-355 - mmM B888888888888TBERROR For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza zrIdazavaikAlika zrIhAri0 vRttiyutam vaikAlikasUtrasyAnakramaH // 14 // 429 krama: viSayaH sUtram niyuktiH bhASyam pRSThaH / / kramaH viSayaH sUtram niyuktiH bhASyam pRSThaH 10.11 nigmnm| _ - 356-358 - 408 nidrshnm| 9-14 - 425 10.12 SaTkAyAvirAdhako 11.7 updeshopsNhaarau| 15-18 - 427 bhikssuH| 409 12 // dvitIyA vivikta10.13 bhikSusvarUpa: caryAcUlikA / / 1-16368-371 - 429-438 smsukhduHkhH| 6-15 - 411 12.1 pratijJAcaryA guNAzca / 1-4 - - |10.14 bhikSusvarUpa: amUjheDa 12.2 vihaarcryogRddho'jnyaatochH| 16-21 - 413 pdeshaadhikaarkss| 5-9368-369 - 431-432 11 // prathamA rativAkya 12.3 vihAracayAMcUlikA // 1-18356-3 67 416-429 vizeSo'sIdanaguNo11.1 drvybhaavrtiH| - 359-363 416 pAya:-zAstropasaMhAra11.2 rtybhidhaanopdrshnm| - 364- 366 - 417 updeshsrvsvnyc| 10-16 - - 434 11.3 upsNhaarH| vaktavyatAzeSa: 11.4 assttaadshsthaanaani| - (ttiikopsNhaarH)| - 370-371 - 438-442 11.5 sIdata: sthirIkaraNArtha - vaktavyatAzeSa: mutpravrajitasya (ttiikopsNhaarH)| - 370-371 - 438 paritApanAnidarzanam / 1-8 423 sIdata: sthirIkaraNArthamutpravrajitasyaihi // iti shriidshvaikaaliksuutrsyaanukrmH|| kAmuSmikapratyapAya 418 ok 116 // 14 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam // 1 // prathamamadhyayana dumapuSpikA, niktiH // aham // // zrImadvijayarAmacandrasUrIzvarasmRti-granthamAlA-AgamAGkaH-42-granthAGkaH-31 / / / / prathamatIrthapati-zrIAdinAthasvAmine namaH // aiM nmH|| caramatIrthapati-zrImahAvIrasvAmine namaH / / ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| / tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo namaH / / zrImacchayyambhavasUrIzvarasUtritaM zrImadbhadrabAhuviracitaniyuktiyutaM yAkinImahattarAsUnu sUripurandara-zrIharibhadrasUrikRtabRhadvRttiyutaM shriidshvaikaaliksuutrm| jayati vijitAnyatejAH surAsurAdhIzasevita: zrImAn / vimalastrAsavirahitastrilokacintAmaNirvIraH // 1 // ihArthato'hatpraNItasya sUtrato gaNadharopanibaddhapUrvagatoddhRtasya zArIramAnasAdikaTukaduHkhasaMtAnavinAzahetordazakAlikAbhidhAnasya zAstrasyAtisUkSmamahArthagocarasya vyAkhyA prastUyate- tatra prastutArthapracikaTayiSayaiveSTadevatAnamaskAradvAreNAzeSavighnavinAyakApohasamarthAM paramamaGgalAlayAmimAM pratijJAgAthAmAha niyuktikAra: ni0-siddhigaimubagayANaM kammavisuddhANa savvasiddhANaM / namiUNaM dasakAliyaNijuttiM kittaissAmi // 1 // // 1 // For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 2 // prathamamadhyayana dumapuSpikA, niyuktiH1 mngglm| siddhigatimupagatebhyo natvA dazakAlikaniyuktiM kIrtayiSyAmIti kriyaa| tatra siddhyanti- niSThitArthA bhavantyasyAmiti siddhiH- lokAgrakSetralakSaNA, tathA coktaM iha boMdi caittA NaM, tattha gaMtUNa sijjhai / gamyata iti gatiH, karmasAdhanaHsiddhireva gamyamAnatvAdgatiHsiddhigatistAmupa- sAmIpyena gatAH- prAptAstebhyaH, sakalalokAntakSetraprAptebhya ityarthaH, prAkRtazailyA caturthyarthe SaSThI, yathoktaM chaThIvibhattIe~ bhaNNai cautthI / tatra ekendriyAH pRthivyAdayaH sakarmakA api tadupagamanamAtramadhikRtya yathoktasvarUpA bhavantyata Aha karmavizuddhebhyaH kriyate iti karma-jJAnAvaraNIyAdilakSaNaM tena vizuddhA-viyuktAH karmavizuddhAHkarmakalaGkarahitA ityarthaH, tebhyaH krmvishuddhebhyH| Aha- evaM tarhi vaktavyam, na siddhigatimupagatebhyaH, avyabhicArAt, tathAhi- karmavizuddhAH siddhigatimupagatA eva bhavanti, na, aniyatakSetravibhAgopagatasiddhapratipAdanaparadurnayanirAsArthatvAdasya, tathA cAhureke rAgAdivAsanAmuktaM, cittameva niraamym| sadA'niyatadezasthaM,siddha itybhidhiiyte||1|| ityalaM prasaGgena / teca tIrthAdisiddhabhedAdanekaprakArA bhavanti, tathA coktaM titthasiddhA atitthasiddhA titthagarasiddhA atitthagarasiddhA sayaMbuddhasiddhA patteyabuddhasiddhA buddhabohiyasiddhA itthIliMgasiddhA purisaliMgasiddhAnapuMsagaliMgasiddhAsaliMgasiddhA annaliMgasiddhA gihiliMgasiddhA egasiddhA aNegasiddhA ityata Aha- sarvasiddhebhyaH sarve ca te siddhAzceti samAsastebhyaH, athavA siddhigatimupagatebhyaH ityanena sarvathA sarvagatAtmasiddhapakSapratipAdanaparadurnayasya vyavacchedamAha, tathA coktamadhikRtanayamatAnusAribhiH gunnsttvaantrjnyaanaanivRttprkRtikriyaaH| 0 iha bondiM tyaktvA tatra gatvA sidhyati / SaSThIvibhaktyA bhaNyate caturthI / 0 tIrthasiddhA atIrthasiddhAH tIrthakarasiddhA atIrthakarasiddhAH svayaMbuddhasiddhAH pratyekabuddhasiddhAH buddhabodhitasiddhAH strIliGgasiddhAH puruSaliGgasiddhA napuMsakaliGgasiddhAH svaliGgasiddhA anyaliGgasiddhA gRhiliGgasiddhA ekasiddhA anekasiddhAH / OguNAH sattvarajastamorUpAH satvamAtmA tayorantaraM vizeSa iti vi. p.| // 2 // For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam 11311 mngglm| muktAH sarvatra tiSThanti, vyomvttaapvrjitaaH||1|| vyavacchedazcaiteSAM sAmIpyena sarvAtmanA siddhigatigamanAbhAvAt, karmavizuddhebhyaH / / prathamamadhyayana ityanena tu sakarmakANimAdivicitraizvaryavatsiddhapratipAdanaparasyeti, uktaM ca prakrAntanayadarzanAbhiniviSTaiH aNimAdyaSTavidha dumapuSpikA, niyuktiH1 prApyaizvaryaM kRtinaH sdaa| modante sarvabhAvajJAstIrNAH prmdustrm||1|| ityAdi, vyavacchedazcaiteSAM karmasaMyogena aniSThitArthatvAdvastutaH siddhatvAnupapatteriti, sarvasiddhebhyaH ityanena tu bhaGgayaiva sarvathA advaitapakSasiddhapratipAdanaparasyeti, tathA coktaM prastutanayAbhiprAyamatAvalambibhiH eka eva hi bhUtAtmA, bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva, dRzyate jalacandravat // 1 // vyavacchedazcAsya sarvathA advaite bahuvacanagarbhasarvazabdAbhAvAt (siddhigatigamanAbhAvAt / natvA' praNamyeti, anena tu samAnakartRkayo: pUrvakAle ktvApratyayavidhAnAnnityAnityaikAntavAdAsAdhutvamAha, tatra ktvApratyayArthAnupapatteH, tatra nityaikAntavAde tAvadAtmana ekAntanityatvAdapracyutAnutpannasthiraikasvabhAvatvAdbhinnakAlakriyAdvayakartRtvAnupapatteH, kSaNikaikAntavAde cAtmana utpattivyatirekeNa vyApArAbhAvAdinnakAlakriyAdvayakartRtvAnupapattirevetyalaM vistareNa, gmnikaamaatrmevaitditi| bhavati ca caturthyapyevaM namanakriyAyoge, adhikRtagAthAsUtrAnyathAnupapatteH, Aptazca niyuktikAraH, 'pitre savitre ca sadA namAmI' tyevamAdivicitraprayogadarzanAcca, karmaNi vA SaSThI / sarvasiddhebhyo natvA kimityAha- dazakAlikaniyuktiM kIrtayiSyAmi tatra kAlena nirvRttaM kAlikam, pramANakAleneti bhAvaH, dazAdhyayanabhedAtmakatvAddazaprakAraM kAlikaM prakArazabdalopAddazakAlikam, vizabdArtha tUttaratra vyAkhyAsyAmaH, tatra niyuktiriti-niryuktAnAmeva sUtrArthAnAM yukti:-paripATyA yojanaM niryuktayuktiriti vAcye yuktazabdalopAnniyuktistAM- viprakIrNArthayojanAM vyAkhyAsyAmi kIrttayiSyAmIti gaathaarthH|| zAstrANi cAdimadhyAvasAnamaGgalabhAji bhavantItyata Aha HTTRIBENE TRENESS For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhArika vRttiyutam // 4 // prathamamadhyayana dumapuSpikA, niyukti:2 hetu shbdaarthc| ni0-AimajjhavasANe kAuM maMgalapariggahaM vihinnaa| zAstrasyAdau- prArambhe madhye- madhyavibhAge avasAne- paryante, kiM?- kRtvA maGgalaparigraham, kathaM?- vidhinA pravacanoktena prakAreNa, Aha-kimarthaM maGgalatrayaparikalpanam? iti, ucyate, ihAdimaGgalaparigrahaH sakalavighnApohenAbhilaSitazAstrArthapAragamanArtham, tasthirIkaraNArthaM ca madhyamaGgalaparigrahaH,tasyaiva ziSyapraziSyasantAnAvyavacchedAyAvasAnamaGgalaparigraha iti| atra cAkSepaparihArAvAvazyakavizeSavivaraNAdavaseyau iti / sAmAnyatastu sakalamapIdaM zAstraM maGgalam, nirjarArthatvAttapovat, na cAsiddho hetuH, yato vacanavijJAnarUpaM zAstram, jJAnasya ca nirjarArthatA pratipAditaiva, yata uktaM ja Neraio kamma khavei bahuyAhi vaaskoddiihiN| taM nANI tihi gutto khavei UsAsametteNaM // 1 // ityAdi / iha cAdimaGgalaM drumapuSpikAdhyayanAdi, dharmaprazaMsApratipAdakatvAttatsvarUpatvAditi, madhyamaGgalaM tu dharmArthakAmAdhyayanAdi, prapaJcAcArakathAdyabhidhAyakatvAt, caramamaGgalaM tu bhikSvadhyayanAdi, bhikSuguNAdyavalambanatvAdityevamadhyayanavibhAgato maGgalatrayavibhAgo nidarzitaH, adhunA sUtravibhAgena nidarzyate- tatra cAdimaGgalaM 'dhammo maMgala' ityAdisUtram, dharmopalakSitatvAt, tasya ca maGgalatvAditi, madhyamamaGgalaM punaH 'NANadasaNe' tyAdi sUtram, jJAnopalakSitatvAt, tasya ca maGgalatvAditi, avasAnamaGgalaM tu 'NikkhammamANA iya' ityAdi, bhikSuguNasthirIkaraNArthaM viviktacaryAbhidhAyakatvAt, bhikSuguNAnAM ca maGgalatvAditi / Aha- maGgalamiti kaHzabdArthaH?, ucyate, 'agiragilagivagimagIti' daNDakadhAtuH, asya idito num dhAto (pA0 7-1-58) riti numi vihite auNAdikAlacpratyayAntasya anubandhalope kRte prathamaikavacanAntasya maGgalamitirUpaM bhvti| maGgayate hitamaneneti maGgalam, maGgayate 0 yannairayikaH karma kSapayati bahukAbhirvarSakoTIbhiH / tajjJAnI tribhirguptaH kSapayatyucchAsamAtreNa // 1 // 0 maGgalasvarUpatvAt vi. pa.1 0 0karaNabhikSu. (pr0)| SE:58000 For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shes Kalassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 5 // 2-3 'dhigamyate sAdhyata itiyAvat, athavA maGga iti dharmAbhidhAnam, lA AdAne asya dhAtormaGge upapade Ato'nupasarge kaH (pA0 prathamamadhyayanaM 13-2-3) iti kapratyayAntasyAnubandhalope kRte Ato lopa iTi ca (pA06-4-64) kGiti ityanena sUtreNAkAralope ca kRte / drumapuSpikA, niyuktiH prathamaikavacanAntasyaiva maGgalamiti bhavati, maGgalAtIti maGgalam, dharmopAdAnaheturityarthaH, athavA mAM gAlayati bhavAditi / maGgalam, sNsaaraadpnytiityrthH| tacca nAmAdi caturvidham, tadyathA nAmamaGgalaM sthApanAmaGgalaM dravyamaGgalaM bhAvamaGgalaM ceti, anuyogH| eteSAM ca svarUpamAvazyakavizeSavivaraNAdavaseyamiti / / amumeva gAthArthamupasaMharannAha niyuktikAraH ni0-nAmAimaMgalaM piya cauvvihaM pannaveUNaM // 2 // nAmAdimaGgalaM caturvidhamapi prajJApya prarUpyeti gAthArthaH / tatra samAnakartRkayoH pUrvakAle ktvApratyayavidhAnAt prajJApya kimata Aha ni0-suyanANe aNuogeNAhigayaM so cauvviho hoi / caraNakaraNANuoge dhamme gaNie (kAle)ya davie ya // 3 // zrutaM ca tad jJAnaM ca zrutajJAnaM tasmin zrutajJAne anuyogenAdhikRtam, anuyogenAdhikAra ityarthaH, iyamatra bhAvanA- bhAvamaGgalAdhikAre zrutajJAnenAdhikAraH, tathA coktaM etthaM puNa ahigAro suyaNANeNaM jao sueNaM tu / sesANamappaNo'viya aNuogu piivdihto||1|| tasya coddezAdayaH pravarttante iti, uktaM ca suaNANassa uddeso samuddeso aNunnA aNuogo pavattai tatrAdAvevoddiSTasya samuddiSTasya samanujJAtasya ca sataH anuyogo bhavatItyato niyuktikAreNAbhyadhAyi zrutajJAne'nuyogenAdhikRta miti / saH anuyoga 0 atra punaradhikAraH zrutajJAnena yataH zrutenaiva / zeSANAmAtmano'pi ca anuyogaH pradIpadRSTAntaH (ntAt) | 0 zrutajJAnasya uddezaH samuddezaH anujJA anuyogaH prvrtte| 5 For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 116 // zvaturvidho bhavati, kathaM? caraNakaraNAnuyogaH caryata iti caraNaM- vratAdi, yathoktaM vaya samaNadhammasaMjama veyAvacaM ca bbhguttiio|| prathamamadhyayana NANAditiyaM tava kohaniggahAI caraNameyaM / / 1 / / kriyate iti karaNaM-piNDavizuddhyAdi, uktaM ca piMDavisohI samiI bhAvaNa paDimA / drumapuSpikA, niyuktiH ya iMdiyaniroho / paDilehaNa guttIo abhiggahA ceva karaNaM tu // 1 // caraNakaraNayoranuyogazcaraNakaraNAnuyogaH, anuruupo|| 2-3 yogo'nuyogaH-sUtrasyArthena sArddhamanurUpaH sambandho, vyAkhyAnamityarthaH, ekArAntaH zabdaH prAkRtazailyA prathamA / caturvidho 'nuyogH| (dvitIyA)nto'pi draSTavyaH, yathA kayare Agacchai dittarUve ityAdi, dharma iti dharmakathAnuyogaH, kAle ceti kAlAnuyogazca / gaNitAnuyogakSetyarthaH, dravye ce ti dravyAnuyogazca / tatra kAlikazrutaM caraNakaraNAnuyogaH, RSibhASitAnyuttarAdhyayanAdIni dharmakathAnuyogaH, sUryaprajJaptyAdIni gaNitAnuyogaH, dRSTivAdastu dravyAnuyoga iti, uktaM ca kAliyasuaMca isibhAsiyAi taiyA / yasUrapannattI / savvo ya diThivAo cautthao hoi annuogo||1|| iti gAthArthaH / / iha cArthato'nuyogo dvidhA- apRthaktvAnuyogaH pRthaktvAnuyogazca tatrApRthaktvAnuyogo yatraikasminneva sUtre sarva eva caraNAdayaH prarUpyante, anantagamaparyAyatvAtsUtrasya, pRthaktvAnuyogazca yatra kvacitsUtre caraNakaraNameva kvacitpunardharmakathaivetyAdi, anayozca vaktavyatA jAvaMta ajjavairA apuhattaM kAliyANu ogss| teNAreNa puhattaM kAliyasuya diThivAe y||1|| ityAdegranthAdAvazyakavizeSavivaraNAcAvaseyeti // iha punaH pRthaktvAnuyogenAdhikAraH, tathA cAha niyuktikAra: vratAni zramaNadharmaH saMyamo vaiyAvRttyaM ca brahmaguptayaH / jJAnAditrayaM tapaH krodhanigrahAdi caraNametat / / OpiNDavizuddhiH samitayaH bhAvanAH pratimAzca indriynirodhH| pratilekhanA guptayaH abhigrahAzcaiva karaNaM tu 10 katara Agacchati dIptarUpaH10 kAlikazrutaM ca RSibhASitAni tRtIyA (gaNitAnuyogamayI) ca suuryprjnyptiH| sarvazva dRSTivAdazcaturtho bhavatyanuyogaH ||yaavdaaryvjraa apRthaktvaM kAlikAnuyogasya / tato'rvAk (tata ArAt) pRthaktvaM kAlikazrute dRSTivAde ca // 1 vaktavyA pr.| 3888888888888 For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kalassagarsuri Gyarmandir zrIdazavaikAlika vRttiyutam prathamamadhyayana dumapuSpikA, niyuktiH 4-5 pRthaktvAnuyogAdhikAraaraNakaraNAnayogasyaca nikssepaadidvaaraanni| ni0- apuhunapuhuttAI niddisiuM ettha hoi ahigAro / caraNakaraNANuogeNa tassa dArA ime hu~ti // 4 // apRthaktvapRthaktve lezato nirdiSTasvarUpe nirdizya, atra prakrame bhavatyadhikAraH, kena?- caraNakaraNAnuyogena tasya caraNakaraNAnuyogasya dvArANi pravezamukhAni amUni vakSyamANalakSaNAni bhavantIti gAthArthaH / / ni0- nikkhevagaTThaniruttavihI pavittI ya keNa vA kss?| tahArabhevalakkhaNa tayarihaparisA va suttttho||5|| asyAH prapaJcArtha AvazyakavizeSavivaraNAdavaseyaH, sthAnAzUnyArthaM tu saMkSepArthaH pratipAdyata iti, Nikkheva tti anuyogasya nikSepaH kAryaH, tadyathA- nAmAnuyoga ityAdi, egaTTatti tasyai, tadyathA- anuyogo niyoga ityAdi, nirutta tti tasyaiva niruktaM vaktavyam, anuyojanamanuyoga anurUpo vA yoga ityAdi, vihi tti tasyaiva vidhirvaktavyo, vaktuH zrotuzca, tatra vaktuH suttattho khalu paDhamo bIo NijjuttimIsio bhnnio| taio ya niravaseso esa vihI hoi annuoge||1|| zrotuzcAyaM mUrya huMkAraM vA bADhakkAra paDipuccha vImaMsA / tatto pasaMgapArAyaNaM ca pariniTTa sttme||1|| pavittI yatti anuyogasya pravRttizca vaktavyA, sA caturbhaGgAnusAreNa vijJeyA, uktaM ca NicaM gurU pamAI sIsA ya gurU Na sIsagA taha y| apamAi gurU sIsA pamAiNo dovi apmaaii||1||pddhme natthi pavittI bIe taie ya Natthi thovaM vaa| atthi cautthi pavittI etthaM goNIe~ dihto||2|| appaNyA ugoNI Neva ya doddhA samujjao sUtrArthaH khalu prathamo dvitIyo niyuktimizrito bhaNitaH / tRtIyazca niravazeSa eSa vidhirbhavati anuyoge // 1 // 0 mUkaM huGkAraM vA bADhaMkAraM pratipRcchA vimrshH| tataH prasaGgapArAyaNa pariniSThA ca saptamake ||1|| 0 nityaM guruH pramAdI ziSyA guruH na ziSyAstathA / apramAdI guru: ziSyAH pramAdino dvye'pyprmaadinH|| 1 // prathame nAsti pravRttiddhitIye tRtIye ca nAsti stokA vA / asti caturthe pravRttiratra godRSTAntaH / / 2 / / aprasnutA gaurneva ca dogdhA samudyato // 7 // BEAUCRUIRALA For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 118 // 4-5 varaNakaraNA dvaaraanni| doDhuM / khIrassa kao pasavo? jaivi ya bahukhIradA sA u||3|| bitie'vi Natthi khIraM thovaM taha vijae va tievi| asthi cautthe khIra prathamamadhyayana esuvamA aayriysiise|| 4 // goNisariccho u gurU dohA iva sAhuNo smkkhaayaa| khIra atthapavittI natthi tahiM pddhmbitiesu||5|| tumapuSpikA, niyuktiH ahavA aNicchamANaM avi kiMci u jogiNo pvttNti| taie sAraMtamI hoja pavittI guNitte vaa|| 6 // apamAI jattha gurU sIsAviyA vinnyghnnsNjuttaa| dhaNiyaM tattha pavittI khIrassava crimbhNgmi|| 7 // keNa tti kenAnuyogaH karttavya iti vaktavyam, tatra ya pRthaktvAnu yogAdhikAraitthaMbhUta AcAryastena karttavyaH, tadyathA desakulajAisvI saMghayaNadhiijuo annaasNsii| avikatthaNo amAI thiraparivADI gahiyavakko / 1 // jiyapariso jiyaniddo majjhattho desakAlabhAvannU / Asannaladdhapaibho NANAvihadesabhAsannU / / 2 // paMcavihe AyAre jutto| nuyogasya ca sutttthtdubhyvihinnnnuu| AharaNaheukAraNaNayaniuNo gaahnnaakuslo||3|| sasamayaparasamayaviU gaMbhIro dittimaM sivo somo| guNa nikSepAdisayakalio juggo pavayaNasAraM parikaheuM // 4 // AsAmarthaH kalpAdavaseyaH, prAthamikadazakAlikavyAkhyAne tu lezata ucyate / AryadezotpannaH sukhAvabodhavAkyo bhavatIti dezagrahaNam, paitRkaM kulaM viziSTakulodbhavo yathotkSiptabhAravahane na zrAmyati, mAtRkI jAtiH, tatsampanno vinayAnvito bhavati, rUpavAnAdeyavacano bhavati, AkRtau ca guNA vasanti, saMhananadhRtiyukto / vyAkhyAnatapo'nuSThAnAdiSu na khedaM yAti, anAzaMsI na zrotRbhyo vastrAdyAkAGkati, avikatthano bahubhASI na bhavati, amAyI / na zAThyena ziSyAn vAhayati, sthiraparipATI sthiraparicitagranthasya sUtraM na galati, gRhItavAkyo'pratighAtavacano bhavati, - dogdhum / kSIrasya kutaH prasavo yadyapi bahu kSIradA sA tu ? // 3 // dvitIye'pi nAsti kSIraM stoka tathA vidyate bhavet vA tRtiiye'pi| asti caturthe kssiirmessopmaacaaryshissyyoH|| 4 // gosadRzastu gururdogdheva sAdhavaH smaakhyaataaH| kSIramarthapravRttirnAsti tatra prthmdvitiiyyoH|| 5 / / athavA anicchantamapi kiJcittu yoginaH prvrttynti| tRtIye sArayati bhavet pravRttirguNitve vA // 6 // apramAdI yatra guruH ziSyA api ca vinygrhnnsNyuktaaH| bAda tatra pravRttiH kSIrasyeva crmbhngge||7|| For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 9 // www.kobatirth.org jitapariSat parapravAdikSobhyo na bhavati, jitanidro'pramattatvAd vyAkhyAnaratirbhavati prakAmanikAmazAyinazca ziSyAMzcodayati, madhyasthaH saMvAdako bhavati, dezakAlabhAvajJo dezAdiguNAnavabuddhyApratibaddho viharati dezanAM ca karoti, Asannalabdhapratibho jAtyuttarAdinA nigRhItaH pratyuttaradAnasamartho bhavati, nAnAvidhadezabhASAvidhijJo nAnAdezajavineyapratyAyanasamartho bhavati, jJAnAdipaJcavidhAcArayuktaH zraddheyavacano bhavati, sUtrArthobhayajJaH samyagutsargApavAdaprarUpako bhavati, udAharaNahetukAraNanayanipuNastadgamyAn bhAvAn samyak prarUpayati nAgamamAtrameva, grAhaNAkuzalaH ziSyAnanekadhA grAhayati, svasamayaparasamayavit sukhaM paramatAkSepamukhena svasamayaM prarUpayati, gambhIro mahatyapyakArye na ruSyati, dIptimAn parapravAdikSobhamutpAdayati, zivo guNazatakalito mArirogAdyupadravavighAtakRd bhavati, saumyaH prazAntadRSTitayA sakalajanaprItyutpAdako bhavati, itthaMbhUta eva yogyaH pravacanaM- Agamastasya sArastaM kathayitumiti, yato'sAvanekabhavyasattvaprabodhaheturbhavati, uktaM ca-guNasuTThiassa vayaNaM ghayamahusittovva pAvao bhaai| guNahINassa na sohai NehavihINo jaha paIvo // 1 // tathA cAnyenApyuktaM kSIraM bhAjanasaMsthaM na tathA vatsasya puSTimAvahati / AvalgamAnaziraso yathA hi mAtRstanAtpibataH / / 1 / / tadvatsubhASitamayaM kSIraM duHzIlabhAjanagataM tu / na tathA puSTiM janayati yathA hi guNavanmukhAtpItam // 2 // zIte'pi yatnalabdho na sevyate'gniryathA zmazAnasthaH / zIlavipannasya vacaH pathyamapi na gRhyate tadvat // 3 // cAritreNa vihInaH zrutavAnapi nopajIvyate sadbhiH / zItalajalaparipUrNaH kulajaizcANDAlakUpa iva // 4 // kassa i kasyAnuyoga? iti vaktavyam, tatra sakala zrutajJAnasyApyanuyogo bhavati, amuM punaH prArambhamAzritya dazakAlikasyeti / atrAha(r) nyAyasUtre paJcamAdhyAyAdyAhnike savistaraM jaatisvruupm| 0pi kArye (pra0 ) / 0tasamanvitaH (pra0) / guNasusthitasya vacanaM ghRtamadhusiktaH pAvaka iva bhAti / guNahInasya na zobhate snehavihIno yathA pradIpaH // 1 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, niryuktiH 4-5 pRthaktvAnuyogAdhikArazvaraNakaraNA nuyogasya ca nikSepAdidvArANi / // 9 // Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 10 // www.kobatirth.org nanu dasakAliyanijjuttiM kIttaissAmitti asmAdeva vacanataH prakRtadvArArthasyAvagatatvAt tadupanyAso'narthaka iti, na, adhikRtanikSepAdidvArakalApasyAzeSazrutaskandhaviSayatvAt, tadbalenaiva ca niryuktikAreNApi tathopanyastatvAt, asmAdeva sthAnAdanyatrApyAdI zAstrAbhidhAnapUrvaka upanyAsaH kriyata iti bhAvanA / vyAkhyAtaM lezato niryuktigAthAdalam, pazcArddha tvadhyayanAdhikAre yathA'vasaraM vyAkhyAsyAmaH, yatastatraivopakramAdyanuyogadvArAnupUrvyAditadbhedasUtrAdilakSaNatadarhaparSadAdayazca vaktuM zakyante, nAnyatra, nirviSayatvAdityalaM prasaGgena / sAmprataM prakRtayojanAmevopadarzayannAha nirmuktikAraH ni0 eyAi~ parUveDaM kappe vaNNiyaguNeNa guruNA u| aNuogo dasaveyAliyassa vihiNA kaheyavvo / 6 // etAni nikSepAdidvArANi prarUpya vyAkhyAya kalpe varNitaguNena guruNA, SaTtriMzadguNasamanvitenetyarthaH / anuyogo dazavaikAlikasya vidhinA pravacanoktena kathayitavya AkhyAtavya iti gAthArthaH / sampratyajAnAnaH ziSyaH pRcchati- yadi dazakAlikasyAnuyogastatastaddazakAlikaM bhadanta ! kimaGgamaGgAni ? zrutaskandhaH zrutaskandhAH ? adhyayanamadhyayanAni ? uddezaka uddezakA? ityaSTau praznAH, eteSAM madhye trayo vikalpAH khalu prayujyante, tadyathA dazakAlikaM zrutaskandhaH adhyayanAni uddezakAzceti, yatazcaivamato dazAdInAM nikSepaH karttavyaH, tadyathA- dazAnAM kAlasya zrutaskandhasyAdhyayanasya uddezakasya ceti, tathA cAha niryuktikAraH ni0- dasakAliyaMti nAmaM saMkhAe kAlao ya niddeso dasakAliyasuakhaMdhaM ajjhayaNuddesa nikkhiviraM // 7 // dazakAlikaM prAgnirUpitazabdArthaM iti evaMbhUtaM yat nAma abhidhAnam, idaM kiM ? -saMkhyAnaM saMkhyA tayA, tathA kAlatazca kAlena cAyaM nirdezaH nirdezanaM nirdeza:, vizeSAbhidhAnamityarthaH, asya ca nibandhanaM vizeSeNa vakSyAmaH 'maNagaM paDucca' ityAdinA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, niryuktiH dazavaikAlikAnuyogA rambhaH 'nikSepe' ti prathama dvAraM ca / // 10 // Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FREE zrIdazavaikAlika hAri0 vRttiyutam prathamamadhyayana dramaSpikA, niyuktiH8 ekknikssepH| granthena, yatazcaivamata: dasakAliyaM ti kAlena nirvRttaM kAlikaM dazazabdasya kAlazabdasya ca nikSepaH, nirvRttArthastu nikSepaH, tathA zrutaskandhaM tathA'dhyayanaM uddezaM tadekadezabhUtam, kiM?- nikSepnumanuyogo'sya karttavya iti gAthArthaH / / tatra 'yathoddezaM nirdeza iti nyAyAdadhikRtazAstrAbhidhAnopayogitvAcca dazazabdasyaivAdau nikSepaH pradarzyate- tatra dazaikAdyAyattA vartante, ekAdyabhAve dazAnAmapyabhAvAd, ata ekasyaiva tAvannikSepapratipipAdayiSayA''ha ni0- NAmaM ThavaNA davie mAuyapayasaMgahekkae ceva / pajjavabhAve ya tahA sattee ekkagA hoti // 8 // - ihaika eva ekakaH, tatra nAmaikakaH eka iti nAma sthApanaikakaH eka iti sthApanA, dravyaikakaM tridhA-sacittAdi, tatra sacittamekaM puruSadravyam, acittamekaM rUpakadravyam, mizraM tadeva kaTakAdibhUSitaM puruSadravyamiti, mAtRkApadaikakaM eka mAtRkApadam, tadyathAuppanne ive' tyAdi, iha pravacane dRSTivAde samastanayavAdabIjabhUtAni mAtRkApadAni bhavanti, tadyathA- uppannei vA vigamei vA dhuvei vA amUni ca (vA) mAtRkApadAni a A i I ityevamAdIni, sakalazabdavyavahAravyApakatvAnmAtRkApadAni, iha cAbhidheyavalliGgavacanAni bhavantIti kRtvetthamupanyAsaH, saGghahaikakaH zAliriti, ayamatra bhAvArtha:- saGgrahaH- samudAyaH tamapyAzrityaikavacanagarbhazabdapravRtteH, tathA caiko'pi zAliH zAlirityucyate bahavo'pi zAlayaH zAliriti, loke tathAdarzanAt ayaM cAdiSTAnAdiSTabhedena dvidhA- tatrAnAdiSTo yathA zAliH, AdiSTo yathA kalamazAliriti, evamAdiSTAnAdiSTabhedAvuttaradvAreSvapi yathArUpamAyojyau, paryAyaikakaH ekaH paryAyaH, paryAyo vizeSo dharma ityanarthAntaram, sa cAnAdiSTo varNAdiH AdiSTaH kRSNAdiriti / anye tu samastazrutaskandhavastvapekSayetthaM vyAcakSate- anAdiSTaH zrutaskandha AdiSTo dazakAlikAkhya O0padeSvapi (pr0)| 0 cUrNI-aNAiI dasagAliyaM AiI dumapusphiaM sAmaNNapubviyaM evamAdi / // 11 / / For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 12 // prathamamadhyayana drumapuSpikA, niyukti: 9 dazavekAlikasya dazazabdasyanikSepastathAkAladazaka vizeSArthaH / iti, anyastvanAdiSTo dazakAlikAkhyaH, AdiSTastu tadadhyayanavizeSo drumapuSpikAdiriti vyAcaSTe,na caitadaticAru, dazakAlikAbhidhAnata evaadeshsiddheH| bhAvaikaka: eko bhAvaH, sa cAnAdiSTo bhAva iti, AdiSTastvaudayikAdiriti / sapta ete anantaroktA ekakA bhavanti, iha ca kila yasmAddaza paryAyA- adhyayanavizeSAH saGgrahaikakena saMgRhItAstasmAttenAdhikAraH, anye tu vyAcakSate- yataH kila zrutajJAnaM kSAyopazamike bhAve varttate tasmAdbhAvaikakenAdhikAra iti gAthArthaH / / idAnIM vyAdIn vihAya dazazabdasyaiva nikSepaM pratipAdayannAha ni0- NAmaM ThavaNA davie khitte kAle taheva bhAve / eso khalu niklevo dasagassa u chavviho hoi||9|| __ Aha-kimiti vyAdIn vihAya dazazabdaH upanyastaH?, ucyate, etatpratipAdanAdeva DhyAdInAMgamyamAnatvAt, tatra nAmasthApane sugame, dravyadazakaM daza dravyANi sacittAcittamizrANi manuSyarUpakakaTakAdivibhUSitAnIti, kSetradazakaM daza kSetrapradezAH, kAladazakaM daza kAlAH, varttanAdirUpatvAtkAlasya dazAvasthAvizeSA ityarthaH, vakSyati ca-'bAlA kiDDA maMde' tyAdinA, 0 udaiyabhAvekkagaM duvihaM- aNAi8 udaio bhAvo AiTTha pasatthamapasatthaM ca, tattha pasatthekkagaM titthagaranAmagottassa kammassa udao evamAdI, apasatthekkagaM kohodao evamAdi / iyANi uvasamiyakhaiyakhaovasamiyA, te tiNNivi bhAvevagA NicchayaNayassa pasatthagA ceva, etesi apasattho paDivakkho Natthi, kamhA?, jamhA micchaddiSThINa kei kammaMsA khINA kei upasaMtA, khaovasameNa ya kallANabuddhI pADavAdiNo guNA saMtAvi tesiM viparIyagAhittaNeNaM ummattavayaNamiva appamANaM ceva, tamhA uvasamiakhaiakhaovasamiA bhAvA sammaddiziNo cevalabbhaMti / pariNAmiabhAvakagaM duvihaM aNAida pariNAmio bhAvo, AiI duvihaM- sAdipariNAmiekkagaM ca aNAipariNAmiekkagaM ca, tattha sAipariNAmiekkagaM jahA kasAyapariNao evamAdI, aNAipariNAmiekkagaM jahA jIvo jIvabhAveNa nicameva pariNao / ettha kayareNa ekkeNa ahigAro?, bhadiyAyariovaeseNa- saMgahekkageNa dattilAyariovaeseNa bhAvekkageNaM ahigAro, doNNivi ete AesA aviruddhaa| iti cUrNiH / // 12 // For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 13 // bhAvadazakaM daza bhAvAH, te ca sAnnipAtikabhAve svarUpato bhAvanIyAH, atha caita (vaita) eva vivakSayA dazAdhyayanavizeSA prathamamadhyayana iti, eSa evaMbhUtaH khalu nikSepo nyAso dazazabdasya bahuvacanAntatvAddazAnAM SaDvidho bhavati, tatra khaluzabdo'vadhAraNArthaH, eSa eva drumapuSpikA, niyuktiH11 prakrAntopayogIti, tuzabdo vizeSaNArthaH, kiM viziSTi?- nAyaM dazazabdamAtrasya, kintu tadvAcyasyArthasyApIti gAthArthaH / / dazavaikAlisAmprataM prastutopayogitvAtkAlasya kAladazakadvAre vizeSArthapratipipAdayiSayedamAha kasya kAla zabdasyani0- bAlA kiDDA maMdA balAya pannA ya hAyaNi pvNcaa| pabbhAra mammuhI sAyaNI ya dasamA u kAladasA / / 10 / / nikssepH| bAlA krIDA ca mandA ca balA (ca) prajJA ca hAyinI ISatprapaJcA prArabhArA mRnmukhI zAyinI tathA / etA hi daza dazA:-jantvavasthAvizeSalakSaNA bhavanti / AsAM ca svarUpamidamuktaM pUrvamunibhiH jAyamittassa jaMtussa, jA sA paDhamiyA dsaa|nn tattha suhadukkhAi, bahu jANaMti baalyaa||1|| biiyaM ca dasa patto, NANAkiDDAhiM kiDDai / na tattha kAmabhogehi, tivvA uppajjaI maI // 2 // taiyaM ca dasa patto, paMca kAmaguNe naro / samattho bhujiuM bhoe, jai se asthi ghare dhuvA / / 3 / / cautthI u balA nAma, jaM naro dsmssio| samattho bala darisiu, jai hoi niruvaddavo // 4 // paMcamiM tu dasaM patto, ANupuvvIi jo nro| icchiyatthaM viciMtei, kuTuMbaM vaa'bhikNkhii|| 5 // chaTThI / uhAyaNI nAma, janaro dsmssio| virajaiya kAmesu, idiesu ya haayii||6|| sattarmi ca dasa patto, ANupuccIi jo nro| nitttthi| OjAtamAtrasya jantoryA sA prathamA dshaa| na tatra sukhaduHkhAni bahUni jAnanti bAlakAH // 1 // dvitIyAM ca dazAM prApto nAnAkrIDAbhiH krIDate / na tatra kAmabhogeSutIvrotpadyate mtiH|| 2 // tRtIyAM ca dazAM prAptaH pazza kaamgunnaannrH| samartho bhoktuM bhogAn yadi tasya (santi) gRhe dhruvAH // 3 // caturthI tu balA nAma yA naro dshaamaashritH| samartho balaM darzayituM yadi bhavati nirupadravaH // 4 // paJcamI tu dazAM prApta AnupUrvyA yo naraH / IpsitArtha vicintayati kuTumbaM vA'bhikAzati / / 5 / / SaSThI tu hAyinI nAma yAM naro dshaamaashritH| virajyate ca kAmebhya indriyArtheSu ca hIyate // 6 // saptamI ca dazAM prApta AnupUrvyA yo nrH| niSThIvati, // 13 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza prathamamadhyayana drumapuSpikA, niyukti:11 dazavaikAlikasya kaalshbdsynikssepH| // 14 // cikkaNaM khelaM, khAsai ya abhikkhaNaM / / 7 / / saMkuciyavalIcammo, saMpatto aTTamiM dsN| NArINamaNabhippeo, jarAe prinnaamio||8|| zAlikaNavamI mammuhI nAma, janaro dsmssio| jarAghare viNassaMto, jIvo vasai akaamo||9||hiinnbhinnsro dINo, vivarIo vicitto| zrIhArika vRttiyutam / dubbalo dukkhio suvai, saMpatto dasa idsN||10|| ityalaM vistareNeti gAthArthaH / / idAnIM kAlanikSepapratipAdanAyAha ni0-davve addha ahAua uvakkame desakAlakAle ya / taha ya pamANe vaNNe bhAve pagayaM tu bhAveNaM // 11 // dravya iti varttanAdilakSaNo dravyakAlo vAcyaH, addhe ti cndrsuuryaadikriyaavishisstto'rddhtRtiiydviipsmudraantrvrtyddhaakaalH| samayAdilakSaNo vAcyaH, tathA yathAyuSkakAlo devAdyAyuSkalakSaNo vAcyaH, tathA upakramakAlaH abhipretArthasAmIpyAnayanalakSaNaH sAmAcAryAyuSkabhedabhinno vAcyaH, tathA dezakAlo vAcyaH, dezaH prastAvo'vasaro vibhAga: paryAya ityanarthAntaram, tatazcAbhISTavastvavAptyavasaraH kAla ityarthaH, tathA kAlakAlo vAcyaH, tatraikaH kAlazabdaH prAgnirUpitazabdArtha eva, dvitIyastu sAmayikaH, kAlo maraNamucyate, maraNakriyAyAH kalanaM kAla ityarthaH, ca:samuccaye, tathA pramANakAlaH addhAkAlavizeSo divasAdilakSaNo vAcyaH, tathA varNakAlo vAcyaH, varNazcAsau kAlazceti, bhAvetti audayikAdibhAvakAla: sAdisaparyavasAnAdibhedabhinno vAcya iti / prakRtaM tu bhAvene ti bhAvakAlena, iha punardivasapramANakAlenAdhikAraH, tatrApi tRtIyapauruSyA, tatrApi bahatikrAntayeti / Aha- yaduktaM- pagayaM tu bhAveNati tatkathaM na virudhyate iti?, ucyate, kSAyopazamikabhAvakAle cikaNaM zleSmANa kAsati cAbhIkSNam // 7 / / saGkacitavalicarmA samprApto'STarmI dazAm / nArINAmanabhipretaH jarayA pariNAmitaH // 8 // navamI mRnmukhI nAma yAM naro dazAmAzritaH / jarAgRhe vinazyan jIvo vstykaamH||9|| hInabhinnasvarodIno viparIto vicittkH| durbalo duHkhitaH svapiti saMprApto dazamI dazAm // 10 // // 14 // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 15 / / www.kobatirth.org zayyambhavena nirvyUDhaM pramANakAle coktalakSaNa ityavirodhaH, athavA pramANakAlo'pi bhAvakAla eva tasyAddhAkAlasvarUpatvAt, tasya ca bhAvatvAditi gAthAsamudAyArthaH / avayavArthastu sAmAyikavizeSavivaraNAdavaseyaH / tathA cAha niryuktikAraH Acharya Shri Kailassagarsuri Gyanmandir ni0 sAmAiya aNukamao vaNNeuM vigayaporisIe U / nijjUDhaM kira sejaMbhaveNa dasakAliyaM teNaM / / 12 / / sAmAyikaM- AvazyakaprathamAdhyayanaM tasyAnukramaH- paripATIvizeSaH sAmAyike vA'nukramaH sAmAyikAnukramaH, tataH sAmAyikAnukramataH- sAmAyikAnukrameNa varNayitum, anantaropanyastagAthAdvArANIti prakramAd gamyate, vigatapauruSyAmeva, tuzabdasyAvadhAraNArthatvAt, niryUDhaM pUrvagatAduddhRtya viracitam, kilazabdaH parokSAptAgamavAdasaMsUcakaH zayyambhavena caturdazapUrvavidA dazakAlikaM prAgnirupitAkSarArthaM tena kAraNenocyata iti gAthArthaH // zrutaskandhayostu nikSepazcaturvidho draSTavyo yathA'nuyogadvAreSu, sthAnAzUnyArthaM kiJciducyate- iha noAgamataH jJazarIrabhavyazarIravyatiriktaM dravyazrutaM pustakapatranyastam, athavA sUtramaNDajAdi, bhAvazrutaM tvAgamato jJAtA upayuktaH, noAgamatastvidameva dazakAlikam, nozabdasya dezavacanatvAt, evaM noAgamato jJazarIrabhavyazarIravyatirikto dravyaskandhaH sacetanAdiH, tatra sacitto dvipadAdiH, acitto dvipradezikAdiH, mizraH senAdi (de) rdezAdiriti, tathA bhAvaskandhastvAgamatastadarthopayogapariNAma eva, noAgamatastu dazakAlika zrutaskandha eveti, nozabdasya dezavacanatvAditi, idAnImadhyayanoddezakanyAsaprastAvaH, taM cAnuyogadvAraprakramAyAtaM pratyadhyayanaM yathAsambhavamoghaniSpanne nikSepe lAghavArthaM vakSyAma iti / / tatazca yaduktaM dasakAliya suakkhaMdha ajjhayaNuddesa NikkhiviDaM anuyogo'sya karttavya iti, tadaMzataH (c) kriyArUpatvena / For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, niryuktiH 12 dazavaikAli kAbhidhAna hetuH zrutaskandhayozca nikSepAH nikSapAH zAstrasamutthavaktavyatAyAM 'yene'tyAdIni | | paJcadvArANi / / / 15 / / Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188888 zrIdazavaikAlika zrIhAri0 vRttiyutam / / 16 / / kAbhidhAna skandhayozca sampAditamiti / sAmprataM prastutazAstrasamutthavaktavyatAbhidhitsayAha prathamamadhyayanaM ni0- jeNa va jaMva paDuccA jatto jAvaMti jaha ya te tthviyaa| sotaM ca taotANi ya tahA ya kamaso kaheyavvaM / / 13 / / drumapuSpikA, niyukti: 13 yena vA AcAryeNa yadvA vastu pratItya aGgIkRtya yato vA AtmapravAdAdipUrvato yAvanti vA adhyayanAni yathA ca yena prakAreNa dazavaikAlitAni adhyayanAni sthApitAni nyastAni, sa ca- AcAryastacca vastu tataH-tasmAtpUrvAt tAni ca- adhyayanAni tathA ca- tenaiva / prakAreNa kramazaH krameNAnupUrvyA kathayitavyaM pratipAdayitavyamiti gAthAsamAsArthaH / avayavArthaM tu pratidvAraM niyuktikAra eva nikSepAH yathA'vasaraM vakSyati / tatrAdhikRtazAstrakartuH stavadvAreNAdyadvArAvayavArthapratipAdanAyAha zAstrasamutthani0-sejaMbhavaM gaNadharaMjiNapaDimAdasaNeNa paDibuddhaM / maNagapiaraMdasakAliyassa nijUhagaM vaMde / / 14 / / dAraM / / vaktavyatAyAM 'yene tyAdIni sejjaMbhava miti nAma gaNadhara miti anuttarajJAnadarzanAdidharmagaNaM dhArayatIti gaNadharastam, jinapratimAdarzanena pratibuddhaM tatra rAgadveSakaSAyendriyaparISahopasargAdijetRtvAjjinastasya pratimA-sadbhAvasthApanArUpA tasyA darzanamiti samAsaH, tena- hetubhUtena, niyukti: 14 kiM?- pratibaddhaM mithyAtvAjJAnanidrApagamena samyaktvavikAzaM prAptaM manakapitara miti manakAkhyApatyajanakaM dazakAlikasya 'yene'ti prAgnirUpitAkSarArthasya nirmUhakapUrvagatoddhRtArthaviracanAkartAraM vande staumi iti gAthAkSarArthaH // bhAvArthaH kathAnakAdavaseyaH, zAstrakartaH zayyaMbhavasUreH taccedaM- ettha vaddhamANasAmissa caramatitthagarassa sIso titthasAmI suhammo nAma gaNadharo AsI, tassavi jaMbUNAmo, tassavi yapabhavotti, tassa'nayA kayAi puvvarattAvarattammi ciMtA samuppannA-ko me gaNaharo hojjatti?,appaNo gaNeya saMghe ysvvo| Oatra varddhamAnasvAminazvaramatIrthakarasya ziSyaH tIrthasvAmI sudharmA nAma gaNadhara AsIt, tasyApi jambUnAmA, tasyApi ca prabhava iti, tasyAnyadA kadAcitpUrvarAtrApararAtre cintA samutpannA- ko me gaNadharo bhaviSyatIti?, Atmano gaNe ca saGkeca sarvataH paJcadvArANi prathamadvAre kthaankm| For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandise zrIdazavaikAlika zrIhAri0 vRttiyutam // 17 // prathamamadhyayana drumapuSpikA, niyukti: 14 'yene'ti prathamadvAre zAstrakartuH zavyaMbhavasUre kthaankm| uvaogo kao, Na dIsai koi avvocchittikaro, tAhe gAratthesu uvautto, uvaoge kae rAyagihe sejaMbhavaM mAhaNaM jannaM jayamANaM pAsai, tAhe rAagihaM NagaraM AgaMtUNaM saMghADayaM vAvArei- jannavADagaM gaMtuM bhikkhaTThA dhammalAheha, tattha tubbhe adicchAvijihiha, tAhe tubbhe bhaNijaha-aho kaSTaM tattvaM na jJAyate iti tao gayA sAhU adicchAviyA a, tehiM bhaNiaMaho kaSTa tattvaM na jJAyate, teNa yasejaMbhaveNa dAramUle ThieNa taM vayaNaM suaM, tAhe so viciMtei-ee uvasaMtA tavassiNo asacaMNa vayaMtittikAuM ajjhAvagasagAsaM gaMtuM bhaNai- kiM tattaM?, so bhaNai- vedAH, tAhe so asiM kahiUNa bhaNai sIsaM te chiMdAmi jai me tumaM tattaM na kahesi, tao ajjhAvao bhaNai- puNNo mama samao, bhaNiyameyaM veyatthe- paraM sIsacchee kahiyavvaMti, saMpayaM kahayAmi jaM ettha tattaM, etassa jUvassa heTThA savvarayaNAmayI paDimA arahao sA dhuvvatti arahao dhammo tattaM, tAhe so tassa pAesu paDio, so ya jannavADaovakkhevo tassa ceva diNNo, tAhe so gaMtUNaM te sAhU gavesamANo gao AyariyasagAsaM, AyariyaM vaMdittA sAhuNo (ya) bhaNai-mama dhammaM kaheha, tAhe AyariyA uvauttA-jahA imosotti, tAhe AyariehiM sAdhammo : upayogaH kRtaH, na dRzyate ko'pi avyucchittikaraH, tadA gRhastheSUpayuktaH, upayoge kRte rAjagRhe zayyambhava brAhmaNa yajJa yajamAnaM pazyati, tadA rAjagRhaM nagaramAgatya saGghATakaM (sAdhuyugmam) vyApArayati- yajJapATakaM gatvA bhikSArthaM dharmalAbhayatam, tatra yuvAM aditsiSyethe (niSetsyethe) tadA yuvAM bhaNetaM- tato gatau sAdhU aditsitau (niSiddhau) ca, tAbhyAM bhaNitaM- tena ca zavyambhavena dvAramUle sthitena tadvacanaM zrutam, tadA sa vicintayati- enau upazAntau tapasvinau asatyaM na vadetAmitikRtvA / *adhyApakasakAzaM gatvA bhaNati- kiM tattvaM?, sa bhaNati- vedAH, tadA so'siM kRSTvA bhaNati- zIrSa tava chinadhi yadi mAM tattvaM na kathayasi, tato'dhyApako bhaNati-pUrNo / me samayaH, bhaNitametad vedArthe - paraM zIrSacchede kathayitavyamiti, sAmprataM kathayAmi, yadatra tattvam, etasya yUpasyAdhastAt sarvaratnamayI pratimA arhataH sA dhruveti Arhato dharmastattvam, tadA sa tasya pAdayoH patitaH, sa ca yajJapATakopaskaraH tasmAyeva dttH| tadA sa gatvA tau sAdhU gaveSayan gata AcAryasakAzam, AcArya vanditvA sAdhU bhaNati- mAM dharma kathayata, tadA AcAryA upayuktA- yathA'yaM sa iti / tadA''cAyaH sAdhudharmaH00na dAnagocarIbhaviSyatha: vi. pa.10te niggayA (pr0)| // 17 // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 18 // kahio, saMbuddho pavvaio so, cauddasapuvvI jaao| jayA ya so pavvaio tayA ya tassa gugviNI mahilA hotthA, tammi ya / prathamamadhyayanaM pavvaie logo Niyallao taMtamassati- jahA taruNAe bhattA pavvaio aputtAe, avi atthi tava kiMci poTTetti pucchai, sA drumapuSpikA, niyukti: 14 bhaNai- uvalakkhemi maNagaM, tao samaeNa dArago jaao| tAhe NivvattabArasAhassa niyallagehiM jamhA pucchijjaMtIe mAyAe se 'yene'ti bhaNiaM 'maNagaM'ti tamhA maNao se NAmaM kayaMti / jayA so aTThavariso jAo tAhe so mAtaraM pucchai-ko mama piA?, sA prathamadvAre zAstrakartuH bhaNai- tava piA pavvaio, tAhe so dArao NAsiUNaM piusagAsaM ptttthio| AyariyA ya taM kAlaM caMpAe viharaMti, so'vi zayyaMbhavasUreH adArao caMpayamevAgao,AyarieNa ya saNNAbhUmiM gaeNa so dArao diTTho, dAraeNa vaMdio Ayario, Ayariyassa ya taM kthaankm| dAragaM picchaMtassa ho jAo, tassavi dAragassa taheva, tao AyariehiM pucchiyaM- bho dAragA! kuto te AgamaNati?, so| dArago bhaNai- rAyagihAo, AyarieNa bhaNiyaM- rAyagihe tumaM kassa putto nattuo vA?, so bhaNai-sejaMbhavo nAma baMbhaNo tassAhaM putto, so ya kira pavvaio, tehiM bhaNiyaM- tumaM keNa kajjeNa Agao'si ?, so bhaNai- ahaMpi pavvaissaM, pacchA so kathitaH, saMbuddhaH pravrajitaH, caturdazapUrvI jaatH| yadA ca sa pravrajitaH tadA ca tasya garbhiNI mahilA'bhavat, tasmiMzca pravrajite loko nijaka Akrandati- yathA taruNAyA bhartA pravrajito'putrAyAH, api ca asti tava / kiJcit udare iti pRcchati, sA bhaNati-upalakSayAmi manAk, tataH samayena dArako jAta / tadA nivRttadvAdazAhasya nijakaiH yasmAt pRcchyamAnayA mAtrA tasya bhaNitaM manAgiti tasmAt manakastasya nAma kRtamiti / yadA so'STavarSo jAtastadA sa mAtaraM pRcchati- ko me pitA?, sA bhaNati- tava pitA pravajitaH, tadA sa dArakaH naMSTrA pitRsakAzaM prasthitaH, AcAryAzca tasmin kAle campAyA viharanti, so'pi campAmevAgataH, AcAryeNa ca saMjJA (vihAra) bhUmiM gatena sa dArako dRSTaH, dArakeNa vandita AcAryaH, AcAryasya ca taM dArakaM prekSamANasya sneho jAtaH, tasyApi dArakasya tathaiva, tata AcAryaH pRSTaH-bho dAraka! kutaste Agamanamiti, sa dArako bhaNati- rAjagRhAt, AcAryeNa bhaNitaM- rAjagRhe tvaM kasya putro naptako vA?, sa bhaNati- zayyambhavo nAma brAhmaNaH tasyAhaM putraH, sa ca kila pravrajitaH, tairbhaNita:-tvaM kena kAryeNa Agato'si? sa bhaNati- ahamapi pravrajiSyAmi, pazcAt sa For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 19 // kasmAni dArao bhaNai-taM tumhe jANaha?, AyariyA bhaNaMti-jANemo, teNa bhaNiyaM!- so kahiti?, te bhaNaMti- so mama mitto| prathamamadhyayana egasarIrabhUto, pavvayAhi tumaM mama sagAse, teNa bhaNiyaM- evaM karomi / tao AyariyA AgaMtuM paDissae aaloaNti-sccitto| drumapuSpikA, niyukti: 15 paDuppanno,so pavvaio, pacchA AyariyA uvauttA- kevatikAlaM esa jIvaitti?, NAyaM jAvaM chammAsA, tAhe AyariyANaM 'yamiti buddhI samuppannA- imassa thovarga AuM, kiM kAyavvaMti?, taM cauddasapuvvI kamhivi kAraNe samuppanne Nihati, dasapuvvI puNa dvitIyadvAre zAstrAbhiapacchimo avassameva NijUhai, mamaMpi imaM kAraNaM samuppannaM, to ahamavi NijUhAmi, tAhe ADhatto NijUhiuM, te u dhAnahetuH NijUhijjaMtA viyAle NijUDhA thovAvasese divase, teNa taM dasaveyAliyaM bhaNijjati / anena ca kathAnakena na kevalaM 'yena ve' 'yata'iti tyasyaiva, dvArasya bhAvArtho'bhihitaH, kintu yadvA pratItyaitasyApIti, tathA cAha niyuktikAra: tRtIyadvAreni0- maNagaM paDucca sejaMbhaveNa nihiyA ds'jjhynnaa| veyAliyAi ThaviyA tamhA dasakAliyaM NAmaM / / 15 / / dvAraM / / vyuuddhmiti| manakaM pratItya manakAkhyamapatyamAzritya zayyambhavena AcAryeNa nirmUDhAni pUrvagatAduddhatya viracitAni dazAdhyayanAni drumapuSpikAdIni veyAliyAi Thaviya tti vigataH kAlo vikAla: vikalanaM vA vikAla iti, vikAlo'sakalaH khaNDazcetyanarthAntaraM / dArako bhaNati- taM yUyaM jAnItha, AcAryA bhaNanti- jAnImaH, tena bhaNitaM- sa kutreti?, te bhaNanti- sa mama mitramekazarIrabhUtaH, pravraja tvaM masa sakAze, tena bhaNitaM- evaM karomi / AcAryA Agatya pratizrayaM Alocayanti- sacittaH pratyutpannaH (labdhaH), sa pravrajitaH, pazcAdAcAryA upayuktAH kiyantaM kAlameSa jIviSyati?, jJAtaM yAvatSaNmAsAn, tadA''cAryANAM buddhiH samutpannA- asya stokamAyuH, kiM karttavyamiti, tat caturdazapUrvI kasmiMzcidapi kAraNe samutpanne uddharati, dazapUrvI punarapazcimaH avazyameva uddharati, mamApIdaM kAraNaM samutpannaM tasmAdahamapi uddharAmi, tadA Ahata uddhartuma, tAni tUddhiyamANAni vikAle uddhRtAni stokAvazeSe divase, tena taddazavaikAlikaM bhaNyata iti| 0 yUha uddharaNa ityAgamiko ghAturiti nyaaysNgrhH| For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shes Kailassagarsun Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 20 // kasmAni tasmin vikAle- aparANhe sthApitAni nyastAni drumapuSpikAdInyadhyayanAni yatastasmAddazakAlikaM nAma, vyutpattiH pUrvavat, prathamamadhyayanaM dazavaikAlikaM vA, vikAlena nirvRttaM!, saMkAzAdipAThAcAturarthikaSThak (pA04-2-80) taddhiteSvacAmAde (paa07-2-117)| drumapuSpikA, niyuktiH rityAdivRddhavaikAlikam, dazAdhyayananirmANaM ca tadvaikAlikaM ca dazavaikAlikamiti gAthArthaH / evaM yena vA yadvA pratItyeti |16-18 vyAkhyAtam, idAnIM yato niyUMDhAnItyetad vyAcikhyAsurAha 'yata' iti tRtIyadvAreni0- AyappavAyapuvvA nijUDhA hoi dhmmpnnttii| kammappavAyapavvA piMDassa u esaNA tivihaa||16|| ni0- saccappavAyapuvvA nijUDhA hoi vakkasuddhI u| avasesA nijUDhA navamassa u tiyvtthuuo||17|| yuuNddhmiti| ni0- bIo'vi a Aeso gaNipiDagAo duvaalsNgaao| eaMkira NijjUDhaM maNagassa aNuggahaTThAe / / 18 / / ihAtmapravAdapUrva- yatrAtmanaH saMsArimuktAdyanekabhedabhinnasya pravadanamiti, tasmAniyUMDhA bhavati dharmaprajJaptiH, SaDjIvanikA ityarthaH, tathA karmapravAdapUrvAta, kiM?- piNDasya tu eSaNA trividhA, niyUMDheti varttate, karmapravAdapUrvaM nAma- yatra jJAnAvaraNIyAdikarmaNo nidAnAdipravadanamiti tasmAt, kiM?- piNDasyaiSaNA trividhA gaveSaNAgrahaNaiSaNAgrAsaiSaNAbhedabhinnA nirmUDhA, sA punastatrAmunA sambandhena patati- AdhAkarmopabhoktA jJAnAvaraNIyAdikarmaprakRtIrbadhnAti, uktaM ca-AhAkammaM NaM bhuMjamANe / samaNe aTThakampapagaDIo baMdhaiityAdi, zuddhapiNDopabhoktA vA zubhA banAtItyalaM prasaGgena, prakRtaM prastumaH, styprvaadpuunniyuuNddhaa| bhavati vAkyazuddhistu, tatra satyapravAdaM nAma- yatra janapadasatyAdeH pravadanamiti, vAkyazuddhirnAma saptamamadhyayanam, avazeSANi / 0 kumudAderAkRtigaNatvAt vuJchaNityAdinA Thak, saMkAzAdIti tu lekhakabhramamUlaH pAThastatra nnybhaavaat| 0 vikAle paThyate iti vaikAlikamiti cuurnniH| 08 AdhAkarma bhuJjAnaH zramaNaH assttkrmprkRtiibNdhnaati| // 20 // 8 For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 29 / / www.kobatirth.org prathamadvitIyAdIni nirvyUDhAni navamasyaiva pratyAkhyAnapUrvasya tRtIyavastuna iti / dvitIyo'pi cAdezaH Adezo vidhyantaraM gaNipiTakAd AcArya sarvasvAd dvAdazAGgAd AcArAdilakSaNAt idaM dazakAlikam, kileti pUrvavat, nirvyUDhamiti ca, kimarthaM ?- manakasya uktasvarUpasya anugrahArthamiti gAthAtrayArthaH / evaM yata iti vyAkhyAtam, adhunA yAvantItyetatpratipAdyate ni0- dumapuSphiyAiyA khalu dasa ajjhayaNA sabhikkhuyaM jAva ahigArevi ya etto vocchaM patteyamekvekve / / 19 / / dAraM / / tatra drumapuSpiketi prathamAdhyayananAma, tadAdIni dazAdhyayanAni sabhikkhuyaM jAva tti sabhikSvadhyayanaM yAvat, khaluzabdo vizeSaNArthaH, kiM vizinaSTi ? - tadanye dve cUDe, yAvantIti vyAkhyAtam / yathA cetyetat punaradhikArAbhidhAnadvAreNaiva ca vyAcikhyAsuHsambandhakatvenedaM gAthAdalamAha- adhikArAnapi cAto vakSye pratyekamekaikasmin adhyayane, tatrA adhyayanaparisamApteryo'nuvarttate so'dhikAra iti gAthArthaH / / Acharya Shri Kailassagarsuri Gyanmandir ni0- paDhame dhammapasaMsA so ya iheva jinnsaasnnmmitti| biie dhiie sakkA kAuM je esa dhammoti // 20 // ni0 taie AyArakahA u khuDDiyA aaysNjmovaao| taha jIvasaMjamo'vi ya hoi cautthaMmi ajjhayaNe / / 21 / / ni0- bhikkhavisohI tavasaMjamassa guNakAriyA u pNcme| chaTTe AyArakahA mahaI joggA mahayaNassa / / 22 / / ni0- vayaNavibhattI puNa sattamammi paNihANamadrume bhaNiyaM / Navame viNao dasame samANiyaM esa bhikkhutti / / 23 / prathamAdhyayane ko'rthAdhikAra ityata Aha- dharmaprazaMsA durgatau prapatantamAtmAnaM dhArayatIti dharmaH, tasya prazaMsA- stavaH sakalapuruSArthAnAmeva dharmaH pradhAnamityevaMrUpA, tathA'nyairapyuktaM dhanado dhanArthinAM proktaH, kAminAM sarvakAmadaH / dharma evApavargasya, pAramparyeNa sAdhakaH // 1 // ityAdi / sa cAtraiva jinazAsane dharmo nAnyatra, ihaiva niravadyavRttisadbhAvAd, etaccottaratra nyakSeNa vakSyAmaH / For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, niryuktiH 19 'yAvanti'ti caturthadvAre dazAdhyayanAni iti | niryuktiH 20-23 'yathAsthApitAnI ti paJcamadvAre saMkSepaNAdhyayanArthA dhikaaraaH| / / 21 / / Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam // 22 // www.kobatirth.org O dharmAbhyupagame ca satyapi mA bhUdabhinavapravrajitasyAdhRteH sammoha ityatastannirAkaraNArthAdhikAravadeva dvitIyAdhyayanam, Aha ca- dvitIye'dhyayane'yamarthAdhikAraH dhRtyA hetubhUtayA zakyate kartum, je iti pUraNArtho nipAtaH eSa jaino dharma iti uktaM ca- jassa dhiI tassa tavo jassa tavo tassa soggaI sulhaa| je adhitimaMta purisA tavovi khalu dullaho tesiM // 1 // sA punardhRtirAcAre kAryA na tvanAcAre ityatastadarthAdhikAravadeva tRtIyAdhyayanam, Aha ca- tRtIye'dhyayane ko'rthAdhikAra ityata Aha- AcAragocarA kathA AcArakathA, sA cehaivANuvistarabhedAt, ya (a)ta Aha- kSullikA laghvI, sA ca AtmasaMyamopAyaH saMyamanaM saMyamaH AtmanaH saMyama AtmasaMyamastadupAyaH, uktaM ca- tasyAtmA saMyamo yo hi, sadAcAre rataH sadA / sa eva dhRtimAn dharmastasyaiva ca jinoditaH // 11 // iti, sa cAcAraH SaDjIvanikAyagocaraH prAya ityatazcaturthamadhyayanam, athavA''tmasaMyamaH - tadanyajIvaparijJAnaparipAlanameva tattvata ityatastadarthAdhikAravadeva caturthamadhyayanam, Aha ca tathA jIvasaMyamo'pi ca bhavati caturthe'dhyayane'rthAdhikAra iti, apizabdAdAtmasaMyamo'pi tadbhAvabhAvyeva varttate, uktaM ca- chasu jIvanikAesuM, je buhe saMjae syaa| se ceva hoi viNNee, paramattheNa saMjae // 1 // ityAdi / evameva ca dharmmaH, sa ca dehe svasthe sati samyak pAlyate, sa cAhAramantareNa prAyaH svastho na bhavati, sa ca sAvadyetarabheda ityanavadyo grAhya ityatastadarthAdhikAravadeva paJcamamadhyayanamiti, Aha ca- bhikSAvizodhistapaH saMyamasya guNakArikaiva paJcame'dhyayane'rthAdhikAra iti, tatra bhikSaNaM bhikSA tasyAH vizodhi:- sAvadyaparihAreNetarasvarUpakathanamityarthaH, tapaHpradhAnaH saMyamastapaHsaMyamastasya guNakArikaiveyaM varttata iti, uktaM ca- se saMjae samakkhAe, niravajjAhAra je viuu| dhammakAyaTThie (r) yasya dhRtistasya tapo yasya tapastasya sugatiH sulabhA / ye'dhRtimantaH puruSAstapo'pi khalu durlabhaM teSAm // 1 // SaTTu jIvanikAyeSu yo budhaH saMyataH sadA / sa caiva bhavati vijJeyaH paramArthena saMyataH // 1 // sa saMyataH samAkhyAto niravadyAhAraM yo vidvAn / dharmakAyasthitaH Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM DumapuSpikA, niryuktiH 19 'yAvanti 'ti caturthadvAni Callede iti niryuktiH 20-23 'yathAsthApitAnIti paJcamadvAre sNkssepnnaadhyynaarthaadhikaaraaH| // 22 // Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 23 // 20-23 'yathAsthA paJcamadvAre sNkssepnnaadhyynaarthaadhikaaraaH| samma, suhajogANa saahe||1|| ityAdi / gocarapraviSTena ca satA svAcAraM pRSTena tadvidApi na mahAjanasamakSaM tatraiva vistarataH / prathamamadhyayana kathayitavyaH, api tu Alaye, guravo vA kathayantIti vaktavyamatastadarthAdhikAravadeva SaSThamadhyayanamiti, Aha ca drumapuSpikA, niyuktiH SaSThe'dhyayane'rthAdhikAraH AcArakathA sA'pi mahatI, na kSullikA, yogyA ucitA mahAjanasya viziSTa pariSada ityarthaH, vakSyati ca:-goaraggapaviDhe una nisieja ktthii| kahaM ca na pabaMdhijjA ciTTittANa va sNje||1|| ityAdi / AlayagatenApi tena guruNA pitAnIti (vA) vacanadoSaguNAbhijJena niravadyavacasA kathayitavya ityatastadarthAdhikAravadeva saptamamadhyayanamiti, Aha ca- kyaNavibhattI / tyAdi, vacanasya vibhaktirvacanavibhaktiH, vibhajanaM vibhaktiH- evaMbhUtamanavadyamitthaMbhUtaM ca sAvadyamityarthaH, punaHzabdaH zeSAadhyayanArthAdhikArebhyaH asyAdhikRtArthAdhikArasya vizeSaNArtha iti saptame'dhyayane'rthAdhikAra iti, uktaM ca- sAvajaNavajANaM vayaNANaM jo Na yANai visesN| vottuM pi tassa na khamaM kimaMga puNa desaNaM kAuM? // 1 // ityAdi / tacca niravadyaM vacaH AcAre / praNihitasya bhavati ityatastadarthAdhikAravadevASTamamadhyayanamiti, Aha ca- praNidhAnamaSTame'dhyayane'rthAdhikAratvena bhaNitaM uktam, praNidhAnaM nAma-viziSTazcetodharma iti, uktaM ca-paNihANarahiyasseha, niravajaMpi bhAsiyaM / sAvajjatulaM vineyaM, ajjhattheNeha sNvuddN|| 11 // ityAdi / AcArapraNihitazca yathocitavinayasampanna eva bhavatItyatastadarthAdhikAravadeva navamamadhyayanamiti, Aha canavame'dhyayane vinayo'rthAdhikAraH iti, uktaM ca-AyArapaNihANami, se sammaM vahaI buhe| NANAdINaM viNIe je, mokkhaTTA nnivvigicche| samyak zubhayogAnAM sAdhakaH // 1 // 0 gocarAgrapraviSTastu na niSIdet kutracit / kathA ca na prabadhnIyAt sthitvA vA saMyataH / / 1 / / 0 sAvadhAnavadyAnAM vacanAnAM yo na jAnAti vizeSam / vaktumapi tasya nAha kimaGga punardezanAM krtum?||1||prnnidhaanrhitsyeh niravadyamapi bhASitam / sAvadyatulyaM vijJeyamadhyAtmastheneha saMvRtam // 1 // O AcArapraNidhAne sa samyak vartate budhH| jJAnAdiSu vinIto yo mokSArthaM nirvicikitsaH // 1 // // 23 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 24-25 // 24 // cuuddaadvyaaoNdhikaarH| // 1 // ityAdi / eteSu eva navasvadhyayanArtheSu yo vyavasthitaH sa samyag bhikSurityanena sambandhena sabhikSvadhyayanamiti, Aha / prathamamadhyayanaM ca- dazame'dhyayane samAptiM nItamidaM sAdhukriyAbhidhAyakaM zAstraM etatkriyAsamanvita eva bhikSurbhavatyata Aha- eSa bhikSuriti dumapuSpikA, niyuktiH gAthAcatuSTayArthaH / sa evaMguNayukto'pi bhikSuH kadAcit karmaparatantratvAtkarmaNazca balatvA (vattvA)tsIdet tatastasya sthirIkaraNaM / karttavyamatastadarthAdhikAravadeva cUDAdvayamityAha saMkSepeNa ni0-do ajjhayaNA cUliya visIyayaMte thirIkaraNamegaM / biie vivittacariyA asIyaNaguNAiregaphalA / / 24 / / dve adhyayane, kiM?-cUDA cUDeva cUDA, tatra pramAdavazAdviSIdati sati sAdhausaMyame sthirIkaraNam, ekaM prathamaM sthirIkaraNaphalamityarthaH, tathA ca tatrAvadhAvanaprekSiNaH sAdhoH duSprajIvitvanarakapAtAdayo doSA varNyanta iti / tathA ca dvitIye'dhyayane viviktacaryA varNyate, kiMbhUtA? asIdanaguNAtirekaphalA tatra 'viviktacaryA' ekAntacaryA- dravyakSetrakAlabhAveSvasambaddhatA, upalakSaNaM caiSA'niyatacaryAdInAmiti, asIdanaguNAtirekaH phalaM yasyAH sA tathAvidheti gAthArthaH / / ni0- dasakAliassa eso piMDattho vaNNio samAseNaM / etto ekkevaM puNa ajjhayaNaM kittaissAmi // 25 // dazakAlikasya prAgnirUpitazabdArthasya eSaH anantaroditaH piNDArthaH sAmAnyArtho varNitaH pratipAditaH samAsena saMkSepeNa, ataHUvaM punarekaikamadhyayanaM kIrtayiSyAmi pratipAdayiSyAmIti, punaHzabdasya vyavahita upanyAsa iti gaathaarthH|| tatra prathamAdhyayanaM drumapuSpikA, asya ca catvAryanuyogadvArANi bhavanti, tadyathA- upakramo nikSepo'nugamo nayaH, eSAM caturNAmapyanuyogadvArANAmadhyayanAdAvupanyAsastathetthaM ca kramopanyAse prayojanamAvazyakavizeSavivaraNAdavaseyaM svarUpaMca prAyaza iti / prakRtAdhyayanasya ca zAstrIyopakrame AnupUrvyAdibhedeSu svabuddhyA'vatAraH kAryaH, arthAdhikArazca vaktavyaH, tathA cAha niyuktikAra: // 24 For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 25 // adhyayana adhyayana ni0- paDhamajjhayaNaM dumapuphiyaMti cattAri tassa daaraaii| vaNNeuvakamAI dhammapasaMsAi ahigAro / / 26 / / prathamamadhyayana prathamAdhyayanaM drumapuSpiketi, asya nAmaniSpannanikSepAvasara eva zabdArthaM vakSyAmaH, catvAri tasya dvArANi anuyogadvArANi, drumapuSpikA, niyukti: 26 kiM?- varNayitvopakramAdInIti, kiM?- dharmaprazaMsayA'dhikAro vAcya iti gaathaarthH|| tathA nikSepaH, sa ca trividhaH, tadyathAoghaniSpanno nAmaniSpannaH sUtrAlApakaniSpannazceti, tatraughaH- sAmAnyaM zrutAbhidhAnam, tathA cAha niyuktikAraH zabdasyaudhAdi nikssepaaH| ni0-oho jaM sAmannaM suAbhihANaM cauvvihaM taM ca / ajjhayaNaM ajjhINaM Aya jjhavaNA ya ptteaN||27 / / niyukti:27 ogho yatsAmAnyaM zrutAbhidhAnaM zrutanAma caturvidhaM taca, kathaM?- adhyayanamakSINamAyaHkSapaNA ca idaM ca pratyekaM pRthak pRthak / / kiM? zabdasyau ghaadi| ni0-nAmAi cautabheyaM vaNNeUNaMsuANusAreNaM / dadmapphia AojA causuMpikameNa bhaavesN||28|| nikSepAH nAmAdicaturbhedaM varNayitvA, tadyathA-nAmAdhyayanaM sthApanAdhyayanaM dravyAdhyayanaM bhAvAdhyayanaM ceti, evamakSINAdInAmapinyAsaH niyuktiH karttavyaH, zrutAnusAreNa anuyogadvArAkhyasUtrAnusAreNa, kiM?- drumapuSpikA AyojyA prakRtAdhyayanaM sambandhanIyam, caturdhvapyadhyayanAdiSu krameNa bhAveSviti gAthArthaH / / sAmprataM bhAvAdhyayanAdizabdArthaM pratipAdayannAha nikssepH| ni0- ajjhappassANayaNaM kammANaM avacao uvaciANaM / aNuvacao anavANaM tamhA ajjhayaNamicchati / / 29 / / ni0- ahigammati va atthA imeNa ahigaM ca nayaNamicchati / ahigaM ca sAhu gacchai tamhA ajjhayaNamicchaMti // 30 // ni0-jaha dIvA dIvasayaM par3appaI so adippaI dIvo / dIvasamA AyariyA dippaMti paraM ca dIvaMti / / 31 / / ni0- nANassa daMsaNassa'vi caraNassa ya jeNa Agamo hoii| so hoi bhAvaAo Ao lAho tti niddiTTo / / 32 / / 28-33 bhAvAdhyayana // 25 // 1888888888 For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 26 // ni0-aTThavihaM kammarayaM porANaM jakhavei jogehi| evaM bhAvajjhayaNaM ne avvaM aannupuvviie33|| prathamamadhyayana AsAMgamanikA- iha prAkRtazailyA chAndasattvAcca ajjhappassANayaNaM pakArasa (ssa) kAraAkAraNakAralope ajjhayaNaM ti drumapuSpikA, niyuktiH bhaNNai, taca saMskRte'dhyayanam, bhAvArthastvayaM-adhi Atmani vartata iti niruktAdadhyAtma cetastasyAnayanaM AnIyate'nene 28-33 tyAnayanam, iha karmamalarahitaH khalvAtmaiva cetaHzabdena gRhyate, yathA'vasthitasya zuddhasya cetasa AnayanamityarthaH, tathA / bhAvAdhyayana nikssepH| caitadabhyAsAdbhavatyeva, kiM?- karmaNAM jJAnAvaraNIyAdInAM apacayo hrAsaH, kiMviziSTAnAm?- upacitAnAM mithyAtvAdibhirupadigdhAnAM baddhAnAmitibhAvaH, tathA anupacayazva avRddhilakSaNa: navAnAM pratyagrANAM karmaNAm, yatazcaivaM tasmAt prAkRtazailyA| adhyAtmAnayanamevAdhyayanamicchantyAcAryA iti gAthArthaH / adhigamyante paricchidyante vA arthA anenetyadhigamanameva prAkRtazailyA tathAvidhArthapradarzakatvAccAsya vacaso'dhyayanamiti, tathA adhikaM ca nayanamicchantyasyApya(pi tthaavidhaa)rthprdrshktvaadev| vacaso'yamarthaH, aya vaya' ityAdidaNDakadhAtupAThAnnItirnayanam, bhAve lyuTpratyayaH, pariccheda ityarthaH, adhikaM nayanamadhikanayanaM cArthato'dhyayanamicchanti, cazabdasya ca vyavahita upanyAsaH, adhikaMcasAdhurgacchati, kimuktaM bhavati?- anena karaNabhUtena sAdhurbodhasaMyamamokSAn pratyadhikaM gacchati, yasmAdevaM tasmAdadhyayanamicchanti, iha ca sarvatra adhikaM nayanamadhyayanamityevaM yojanA kAryeti gAthArthaH / idAnImakSINaM- tacca bhAvAkSINamidameva, ziSyapradAne'pyakSayatvAt, tathA cAha- yathA dIpAddIpazata pradIpyate, sa ca dIpyate dIpaH, evaM dIpasamA dIpatulyA AcAryA dIpyante svato vimalamatyAdhupayogayuktatvAt paraM ca vineyaM / dIpayanti prakAzayantyujvalaM vA kurvantIti gAthArthaH / idAnImAyaH-saca bhAvata idameva, yata Aha- jJAnasya matyAdeH darzanasya / caupazamikAdeH caraNasya ca sAmAyikAdeH yena hetubhUtena Agamo bhavati prAptirbhavati sa bhavati bhAvAyaH, Ayo lAbha iti nirdiSTaH, // 26 // For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 27 // adhyayanena ca hetubhUtena jJAnAdyAgamo bhavatIti gAthArthaH // adhunA kSapaNA, sA'pi bhAvata idameveti, Aha ca- aSTavidhaM aSTaprakAraM karmarajaH, tatra jIvaguNDanaparatvAtkarmaiva rajaH karmarajaH purANaM prAgupAttaM yat yasmAtkSapayati yogaiH anta:karaNAdibhiradhyayanaM kurvan tasmAdidameva kAraNe kAryopacArAt kSapaNeti / tathA cAha- idaM bhAvAdhyayanaM netavyaM yojanIyaM AnupUrvyA paripATyA adhyayanAkSINAdiSviti gAthArthaH / / ukta oghaniSpanno nikSepaH, sAmprataM nAmaniSpanna ucyate- tatraughaniSpanne'dhyayanaM nAmaniSpanne drumapuSpiketi, Aha- druma iti kaH zabdArthaH?, ucyate, dudrugatau ityasya drurasmin deze vidyata iti tadasyAstyasminniti (pA0 5-2-94) matupi prApte dudrubhyAM maH (pA05-2-108) iti mapratyayAntasya druma iti bhvti| sAmprataM drumapuSpanikSepaprarUpaNAyAha ni0- NAmadumo ThavaNadumo davvadumo ceva hoi bhAvadumo / emeva ya pupphassa vi cauvviho hoi nikkhevo / / 34 / / nAmadrumo yasya druma iti nAma drumAbhidhAnaM vA, sthApanAdrumo druma iti sthApanA, dravyadrumazcaiva bhavati bhAvadrumaH tatra dravyadrumo dvidhA- Agamato noAgamatazca, Agamato jJAtA'nupayuktaH, noAgamatastu jJazarIrabhavyazarIrobhayavyatiriktastrividhaH, tadyathAekabhaviko baddhAyuSko'bhimukhanAmagotrazca, tatraikabhaviko nAma ya ekena bhavenAnantaraM drumeSUtpatsyate, baddhAyuSkastu yena drumanAmagotre karmaNI baddhe iti, abhimukhanAmagotrastu yena te nAmagotre karmaNI udIraNAvalikAyAM prakSipte iti, ayaM ca trividho'pi bhAvibhAvadrumakAraNatvAdravyadruma iti, bhAvadrumo'pi dvividhaH- Agamato noAgamatazca, tatrAgamato jJAtopayuktaH, noAgamatastu / druma eva drumanAmagotre karmaNI vedayanniti / evameva ca yathA drumasya tathA kiM?- puSpasyApi vastutastadvikArabhUtasya caturvidho (r)AyurviziSTe iti jJeyam, tathA ca na bddhaayussktaa'sNgtiH| prathamamadhyayanaM drumapuSpikA, niyuktiH 28-33 bhaavaadhyynnikssepH| niyuktiH 34 drumpusspnikssepprruupnnaa| // 27 // For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhArika vRttiyutam // 28 // prathamamadhyayana dumapuSpikA, niyukti: 35 dumaparyAyazabdAH / niyuktiH 36-30 puSpekArthikAni susmaadRssttaantaadiv| bhavati nikSepa iti gAthArthaH / / sAmprataM nAnAdezajavineyagaNAsammohArthamAgame drumaparyAyazabdAn pratipAdayannAha ni0-dumA ya pAyavA rukkhA, agamA viDimA tarU / kuhA mahIruhA vacchA, rovagAruMjagAvi a|| 35 // drumAzca pAdapA vRkSA agamA viTapinaH taravaH kuhA mahIruhA vacchA ropakA ruJjakAdayazca / tatra drumAnvarthasaMjJA pUrvavat, padbhyAM pibantIti pAdapA ityevamanyeSAmapi yathAsambhavamanvarthasaMjJA vaktavyA, rUDhidezIzabdA vA eta iti gAthArthaH / idAnIM puSpaikArthikapratipAdanAyAha ni0-pupphANi akusumANi aphullANi taheva hoMti pasavANi / sumaNANi asuhumANi apuSphANaM hoMti egaTThA // 36 // puSpANi kasamAni caiva phalAni prasavAni ca sumanAMsi caivasUkSmANi sUkSmakAyikAni ceti / / sAmpratamekavAkyatayA dramapuSpikAdhyayanazabdArtha ucyate- drumasya puSpaM drumapuSpam, avayavalakSaNa: SaSThIsamAsaH, drumapuSpazabdasya prAgivAtkaH (pA05-3-7) iti varttamAne ajJAte (73) kutsite (74) (ke) saMjJAyAM kani (75) ti kani pratyaye nakAralope ca kRte drumapuSpaka iti, prAtipadikasya strItvavivakSAyAM ajAdyataSTAp (4-1-4) iti TAppratyaye'nubandhalope ca kRte pratyayasthAt kAtpUrvasyAta idApyasupaH (pA07-3-44) itItve kRte akaH savarNe dIrghaH (pA06-1-101) iti dIrghatve paragamane ca drumapuSpiketi bhavati, drumapuSpodAharaNayuktA drumapuSpiketi, drumapuSpikA cAsau adhyayanaM ceti samAnAdhikaraNastatpuruSaH, drumapuSpikAdhyayanamiti // asya caikArthikAni pratipAdayannAha ni0- dumapupphiA ya AhAraesaNA goare tayA uMcho / mesa jalUgA sappe vaNa'kkhaisugolaputtudae / / 37 / / tatra drumapuSpodAharaNayuktA drumapuSpiketi, vakSyati ca-'jahA dumassa pupphesu' ityAdi, tathA AhArasyaiSaNA AhAraiSaNA, // 28 // For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 29 // eSaNAgrahaNAd gaveSaNAdigrahaH, tatazca tadarthasUcakatvAdAhAraiSaNeti, tathA gocaraHsAmayikatvAd goriva caraNaM gocaro'nyathA prathamamadhyayana gocAraH, tadarthasUcakatvAcAdhikRtAdhyayanavizeSo gocara iti, evaM sarvatra bhAvanA kAryeti, bhAvArthastu yathA gauzvaratyevamavizeSeNa / drumapuSpikA, niyukti: 37 sAdhunA'pyaTitavyam, na vibhavamaGgIkRtyottamAdhamamadhyameSu kuleSviti, vaNigvatsakadRSTAntena veti, tathA tvagiti' tvagi puSpaikArthavAsAraM bhoktavyamityarthasUcakatvAt tvagucyata iti, uktaM ca paramamunibhiH- jahA cattAri ghuNA paNNatA, taMjahA- tayakkhAe challikkhAe kAni susamAkaTTakkhAe sArakkhAe, evAmeva cattAri bhikkhugA pannattA, taMjahA- tayakkhAe challikkhAe kaTTakkhAe sArakkhAe, tayakkhAe NAma ege no| dRssttaantaadishc| sArakkhAe sArakkhAe NAma egeno tayakkhAe ege tayakkhAe vi sArakkhAe vi ege no tayakkhAe No sArakkhAe / tayakkhAyasamANassa Na / bhikkhussa sArakkhAyasamANe tave bhavai, evaM jahA ThANe taheva daTTavvaM / bhAvArthastu bhAvatastvakalpAsArabhoktuH karmabhedamaGgIkRtya vajrasAraM tapo bhavati, tathA uMchaM iti ajJAtapiNDojchasUcakatvAditi, tathA meSa iti yathA meSo'lpe'pyambhasi anadvAlayannevAmbhaH pibati, evaM sAdhunA'pi bhikSApraviSTena bIjAkramaNAdiSvanAkulena bhikSA grAhotyevaMvidhArthasUcakatvAdadhikRtAbhidhAna pravRttiriti, tathA jalaukA iti aneSaNApravRttadAyakasya mRdubhAvanivAraNArthasUcakatvAditi, tathA sarpa iti yathA'sAvekadRSTiarbhavatyevaM gocaragatena saMyamaikadRSTinA bhavitavyamityarthasUcakatvAditi, athavA- yathA drAgaspRzan sarpo bilaM pravizatyevaM sAdhunA'pyanAsvAdayatA bhoktavyamiti, tathA vraNa ityaraktadviSTena vraNalepadAnavaddhoktavyam, tathA akSa ityakSopAGgadAnavacceti, 0 yathA sAlaGkAravaNimvadhUhastAdbhakSyamAttvA'tti vatsastadrUpAlaGkArAdyanirIkSamANastathA sAdhurapi / 0 yathA catvAro ghuNAH prajJaptAH, tadyathA- tvakkhAdakaH challIkhAdakaH kASThakhAdakaH saarkhaadkH| evameva catvAro bhikSukAH prajJaptAH, tadyathA-tvakkhAdakaH challIkhAdakaH (antastvak challI) kASTakhAdakaH saarkhaadkH| tvakkhAdako nAmaikaH no sArakhAdakaH sArakhAdako nAmaiko no tvakkhAdakaH ekastvakkhAdako'pi eko no tvakkhAdako no sArakhAdakaH / tvakkhAdakasamAnasya bhikSoH sArakhAdakasamAnaM tapo bhavati, evaM yathA sthAnAne tathaiva draSTavyam / For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 30 // uktaM ca-vraNalepAkSopAGgavadasaGgayogabharamAtrayAtrArtham / pannaga ivAbhyavaharedAhAraM putrapalavacca // 1 // ityAdi, tathA isu tti tatra prathamamadhyayana 'iSuH' zaro bhaNyate, tatra sUcanAtsUtramiti kRtvA jaharahio'Nuvautto isuNA lakkhaMNa viMdhai taheva / sAhU goarapatto saMjamalakkhammi drumapuSpikA, niyukti: 37 naayvvo||1|| gola iti jaha jaugolo agaNissa NAidUre Na Avi Asanne / sakkai kAUNa tahA saMjamagolo gihatthANaM // 1 // dUre puSpaikArthiaNesaNA'dasaNAi iyarammi teNasaMkAi / tamhA miyabhUmIe ciTThijjA goyaragagao // 2 // putra iti putramAMsopamayA bhoktavyam, kAni susamA dRssttaantaadishc| susamAdRSTAnto'tra vktvyH| udaka miti pUtyudakopamAnataH khalvannapAnamupabhoktavyamiti, atrodAharaNaM-jahA egeNaM vANiyaeNaM / dAriddadukkhAbhibhUeNaM kahaMvi hiMDaMteNaM rayaNadIvaM pAvittA telukkasuMdarA aNaggheyA rayaNA samAsAdiA, so a te / / corAkuladIhaddhANabhaeNa Na sakkar3a NitthAriUNamuvaogabhUmimANeuM, tao so buddhikosalleNa tANi egammi paese ThaveUNa aNNe jarapAhANe ghettuM paTTio gahillagaveseNaM 'rayaNavANio gacchai'tti bhAviMteNa tiNNi vAre, jAhe koI Na uTThai tAhe ghettUNa palAo, aDavIe tivvatisAe gahio jAva kuhiyapANiaMchillaraM viNaTuM pAsai, tatthavi bahave hariNAdayo maA, / teNa taM savvaM udagaM vasA jAyaM, tAhe taM teNa aNussAsiyAe aNAsAyaMteNa pIaM, nitthAriyANi ya'NeNa rayaNANi / evaM yathA rathiko'nupayukta iSuNA lakSya na vidhyati tathaiva / sAdhurgocaraprAptaH saMyamalakSye jJAtavyaH // 1 // yathA jatugolo'nenAtidUre na cApyAsanne / zakyate kartu tathA saMyamagolo gRhasthAnAm (saMyamalakSe jJAtavyaH) // 1 // dUre'neSaNA'darzanAdi itarasmin stenshngkaadiH| tasmAnmitabhUmau gocarAgragataH tiSThet / / 2 / / 0 yathaikena vaNijA dAridrayaduHkhAbhibhUtena kathamapi hiNDamAnena ratnadvIpaM prApya trailokyasundarANi anANi ratnAni samAsAditAni, sa ca tAni caurAkuladIrghAdhvabhayena na zaknoti nistArya upabhogabhUmimAnetuma, tataH sa buddhikauzalyena tAni ekasmin pradeze sthApayitvA anyAn jaratpASANAn gRhItvA prasthito grahagRhItaveSeNa ratnavaNig gacchatIti bhAvayana timro vArAH, yadA ko'pi nottiSThati tadA gRhItvA palAyitaH, aTavyAM tIvratRSA gRhIto yAvatkuthitapAnIya palvalaM vinaSTa pazyati, tatrApi bahavo hariNAdayo mRtAH, tena tatsarvamudakaM vasArUpaM jAtam, tadA tattena anucchrasatA'nAsvAdayatA pItam, nistAritAni cAnena ratnAni, evaM // 30 // For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam 1 // 31 // dRSTAntAdikSA rayaNatthANagANi NANadasaNacarittANi coratthANiA visayA kuhiodagatthANiANi phAsugesaNijANi aMtapaMtANi / prathamamadhyayana AhArAiyANi AhArateNa / tAhe tabbaleNa jahA vANiyago iha bhave suhI jAo, evaM sAhU visuhI bhavissaitti / aDavitthANI dumapuSpikA, niyukti: 37 saMsAraM Nitthareitti / evametAnyathaikArthikAni, arthAdhikArA evAnye iti gaathaarthH| ukto nAmaniSpannaH, sAmprataM sUtrAlApaka- puSyaikArthiniSpannasyAvasaraH, sa ca prAptalakSaNo'pi na nikSipyate, kasmAt kAraNAt?, yasmAdasti iha tRtIyamanuyogadvAramanugamAkhyam, kAni susamAtatra nikSipta iha nikSipto bhavati, iha nikSipto vA tatra nikSipto bhavati, tasmAllAghavArthaM tatraiva nikSepsyAmaH / atra cAkSepaparihArAvAvazyakavizeSavivaraNAdavaseyau, sAmpratamanugamaH, sa ca dvidhA- sUtrAnugamo niyuktyanugamazca, tatra niryuktyanugama-1 strividhaH, tadyathA- nikSepaniyuktyanugama: upodghAtaniryuktyanugamaH sUtrasparzikaniyuktyanugamazceti, tatra nikSepaniyuktyanugamo / gataH, ya eSo'dhyayanAdinikSepa iti, upodghAtaniryuktyanugamastu dvAragAthAdvayAdavaseyaH,taccedaM- uddese niddese ya nigame khittakAlapurise / y| kAraNa pacaya lakkhaNa nae smoyaarnnaa'nnume||1|| kiM kaivihaM kassa kahiM kesa kahaM keciraM havai kaalN| kaisaMtaramavirahiyaM bhavAgarisa phAsaNa niruttI // 2 // asya ca dvAragAthAdvayasya samudAyArtho'vayavArthazvAvazyakavizeSavivaraNAdevAvaseya iti / prakRtayojanA pUnastIrthakaropoddhAtamabhidhAyAryaseMdharmasya ca tatpravacanasya pazcAjambanAmnastataH prabhavasya tato'pyAryazayyambhavasya ratnasthAnakAni jJAnadarzanacAritrANi caurasthAnIyA viSayAH kuthitodakasthAnIyAni prAsukaiSaNIyAni antaprAntAni AhArAdIni AhArayatA / tadA tadbalena yathA / vaNik iha bhave sukhI jAtaH, evaM sAdhurapi sukhI bhaviSyati iti / aTavIsthAnIyaM saMsAraM nistarati iti / eSo'dho nAmAdinikSepaH (pra0)10 uddezaH nirdezazva nirgamaH kSetraM kAlaH puruSazca / kAraNaM pratyayaH lakSaNaM nayAH samavatAraNA'numatam // 1 // kiM katividhaM kasya va keSu kathaM kiyaciraM bhavati kAlam / kati sAntaramavirahitaM bhava AkarSAH sparzanA niruktiH|| 2 // 0 suSTha dharmaH sudharmaH AryaH sudharmo yasyeti Aryasudharmastasyeti vigRhya kAryam, dharmasya kevalasyottarapadatvAbhAvAt paramasvadharma B itivat na samAsAntaprasaGgaH, na caivaM samAsAntA nityatvakalpanAgauravamapi / 1 // 31 // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 32 // prathamamadhyayana drumapuSpikA, sUtram sNhitaadibdd'idhaavyaakhyaa| punaryathA tenedaM niyUMDhamiti tathA kathanena kAryA iti / Aha ca-'jeNa va jaMca paDucce' tyAdinA yatpUrvamuktaM tadatraiva kramaprAptAbhidhAnatvAt tatrAyuktamiti, na, apAntarAlopoddhAtapratipAdakatvena tatrApyupayogitvAditi, Aha- evamapi mahAsambandhapUrvakatvAdapAntarAlopoddhAtasyAtraivAbhidhAnaM nyAyyamiti, na, prastutazAstrAntaraGgatvena tatrApyupayogitvAditi kRtaM prasaGgena, akSara-. gmnikaamaatrphltvaatpryaassy| gata upoddhAtaniryuktyanugamaH, sAmprataM sUtrasparzikaniyuktyanugamAvasaraH, sa ca sUtre sati bhavati, Aha-yadyevamihopanyAso'narthakaH, na, niyuktisAmAnyAditi, sUtraM ca sUtrAnugame, sa cAvasaraprApta eva, iha cAskhalitAdiprakAraM zuddhaM sUtramuccAraNIyam, tadyathA-askhalitamamilitamavyatyAneDitamityAdi yathA'nuyogadvAreSu, tatastasminnuccarite sati keSAJcidbhagavatAMsAdhUnAM kecanArthAdhikArA adhigatA bhavanti, kecana tvanadhigatAH, tatrAnadhigatAdhigamAyAlpamativineyAnugrahAya ca pratipadaM vyAkhyeyam / vyAkhyAlakSaNaM cedaM-saMhitA ca padaM caiva, padArthaH padavigrahaH / cAlanApratyavasthAnaM, vyAkhyA tantrasya SaDvidhA // 1 // ityalaM prasaGgena, prakRtaM prastumaH / kiM ca prakRtaM?, sUtrAnugame sUtramuccaraNIyamiti, taccedaM sUtraM dhammo maMgalamukTi, ahiMsA saMjamo tavo / devAvi taM namasaMti, jassa dhamme sayA maNo / / sUtram 1 // tatrAskhalitapadoccAraNaM saMhitA, sA pAThasiddhaiva / adhunA padAni- dharmaH maGgalaM utkRSTa ahiMsA saMyamaH tapaH devAH api taM / namasyanti yasya dharme sadA manaH / tatra dhRJ dhAraNe ityasya dhAtormapratyayAntasyedaM rUpaM dharma iti / maGgalarUpaM pUrvavat / tathA kRS / vilekhane ityasya dhAtorutpUrvasya niSThAntasyedaM rUpamutkRSTamiti / tathA tRhi hisi hiMsAyAM ityasya idito num dhAtoH (pA07-158) iti numi kRte stryadhikAre TAbantasya naJpUrvasyedaM rUpaM yadutAhiMseti / tathA yamu uparameityasya dhAtoH saMpUrvasyAppratyayAntasya For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 33 / / www.kobatirth.org saMyama iti rUpaM bhavati / tathA tapa santApeityasya dhAtorasunpratyayAntasya tapa iti / tathA divu krIDAvijigISAvyavahAradyutistutisvapnakAntigatiSu ityasya dhAtoracpratyayAntasya jasi devA iti bhavati / apizabdo nipAtaH / tadityetasya sarvanAmnaH puMstvavivakSAyAM dvitIyaikavacanaM tamiti bhavati / tathA namasityasya prAtipadikasya namovarivazcitraGaH kyac (pA03-1-19) iti kyajantasya laT kriyAntAdezastatazca namasyantIti bhavati / tathA yaditi sarvanAmnaH SaSThyantasya yasyeti bhavati / dharmaH pUrvavat / sadeti sarvasmin kAle sarvaikAnyakiMyattadaH kAle dA (pA0 5-3-15) iti dApratyayaH sarvasya so'nyatarasyAM di (pA0 5(3-16) iti sa AdezaH sdaa| tathA mana jJAne ityasya dhAtorasunpratyayAntasya mana iti bhavati / iti padAni / sAmprataM padArtha ucyate- tatra durgatau prapatantamAtmAnaM dhArayatIti dharmaH, tathA coktaM durgatiprasRtAn jIvAn, yasmAddhArayate tataH / dhatte caitAn zubhe sthAne, tasmAd dharma iti smRtaH // 1 // manyate hitamaneneti maGgalamityAdi pUrvavat, utkRSTaM pradhAnam, na hiMsA ahiMsA prANAtipAtaviratirityarthaH, saMyamaH AzravadvAroparamaH, tApayatyanekabhavopAttamaSTaprakAraM karmeti tapaH - anazanAdi, dIvyantIti devAH krIDantItyAdi bhAvArtha:, apiH sambhAvane devA api manuSyAstu sutarAm, ta mityevaMviziSTaM jIvam, namasyantIti prakaTArtham, yasya jIvasya kiM ? - dharme prAgabhihitasvarUpe sadA sarvakAlaM mana ityantaHkaraNam / ayaM padArtha iti / padavigrahastu parasparApekSasamAsabhAkpadapUrvakatveneha nibandhanAbhAvAnna pradarzita iti / cAlanApratyavasthAne tu pramANacintAyAM yathAvasaramupariSTAd vakSyAmaH / pravRttiH punastayoramunopAyeneti pradarzanAyAha ni0- katthar3a pucchai sIso kahiMca'puTThA kahaMti aayriyaa| sIsANaM tu hiyaTThA vipulatarAgaM tu pucchAe / / 38 / / kvacitkiJcidanavagacchan pRcchati ziSyaH kathametaditi iyameva cAlanA, gurukathanaM pratyavasthAnam, itthamanayoH pravRttiH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtrama 1 niryuktiH 38 cAlanApratyava sthAnayoH | pravRttiH / 11 33 11 Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 34 / / www.kobatirth.org tathA kvacidapRSTA eva santaH pUrvapakSamAzaGkaya kiJcitkathayantyAcAryAH, tatpratyavasthAnamiti gamyate, kimarthaM kathayantyata AhaziSyANAmeva hitArtham, tuzabda evakArArthaH, tathA vipulataraM tu prabhUtataraM tu kathayanti pucchAe tti ziSyaprazne sati, paTuprajJo'yamityavagamAditi gAthArthaH / evaM tAvatsamAsena, vyAkhyAlakSaNayojanA / kRteyaM prastute sUtre, kAryaivamapareSvapi / / 1 / / granthavistaradoSAnna, vakSyAma upayogi tu / vakSyAmaH pratisUtraM tu yat sUtrasparzikA'dhunA // 2 // procyate 'nugamaniryuktivibhAgazca vizeSataH / sAmAyikabRhadbhASyAjjJeyastatroditaM yataH // 3 // hoi kayattho vottuM sapayaccheaM suaM suaannugmo| suttAlAvaganAso nAmAdiNNAsaviNiogaM // 1 / / suttapphAsi anijjuttiNiogo sesao payatthAi / pAyaM socciya negamaNayAimayagoaro hoi // 2 // evaM suttANugamo suttAlAvagakao a nikkhevo| suttapphAsiaNijjutti gayA a samagaM tu vaccanti // 3 // ityalaM prasaGgena, gamanikAmAtrametat / tatra dharmapadamadhikRtya sUtrasparzikaniryuktipratipAdanAyAha ni0- NAmaMThavaNAdhammo davvadhammo a bhAvadhammo a| eesiM nANattaM vRcchAmi ahANupuvvIe / / 39 / / NAmaMThavaNAdhammo tti atra dharmazabdaH pratyekamabhisambadhyate, nAmadharmaH sthApanAdharmo dravyadharmo bhAvadharmazca / eteSAM nAnAtvaM bhedaM vakSye abhidhAsye yathAnupUrvyA yathAnuparipATyeti gAthArthaH / sAmprataM nAmasthApane kSuNNatvAdAgamato noAgamatazca jJAtranupayuktajJazarIretarabhedAMzcAnAdRtya jJazarIrabhavyazarIravyatiriktadravyadharmAdyabhidhitsayA''ha ni0 davvaM ca atthikAyappayAradhammo a bhAvadhammo a| davvassa pajavA je te dhammA tassa davvassa // 40 // bhavati kRtArtha uktvA sapadacchedaM sUtraM sUtrAnugamaH / sUtrAlApakanyAso nAmAdinyAsaviniyogam // 1 // sUtrasparzikaniryuktiniyogaH zeSakaH padArthAdIn / prAyaH sa eva naigamanayAdimatagocaro bhavati // 2 // evaM sUtraM sUtrAnugamaH sUtrAlApakakRtazca nikSepaH / sUtrasparzikaniryuktiH nayAzca yugapattu vrajanti // 3 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 39-40 dharmapada nikSepA:dravyadharmanikSepAzca / / / 34 / / Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||35|| sUtram 1 41-42 stikAyA rUpa: dharma iha trividho'dhikRto dharmaH, tadyathA- dravyadharma:astikAyadharmaH pracAradharmazceti / tatra dravyaM cetyanena dharmadharmiNoH kathaJcidabhedAd / / prathamamadhyayana dravyadharmamAha, tathAstikAya ityanena tu sUcanAt sUtramitikRtvA upalakSaNatvAdavayava eva samudAyazabdopacArAdastikAyadharma dumapuSpikA, iti, pracAradharmazcetyanena granthena dravyadharmadezamAha / bhAvadharmazcetyanena tu bhAvadharmasya svarUpamAha / / sAmprataM prathamoddiSTadravya- niyuktiH dharmasvarUpAbhidhitsayA''ha- dravyasya paryAyA-ye utpAdavigamAdayaste dharmAstasya dravyasya, tatazca dravyasya dharmA dravyadharmA ityanyA dharmanikSepesaMsaktaikadravyadharmAbhAvapradarzanArtho bahuvacananirdeza iti gAthArthaH / / idAnImastikAyAdidharmasvarUpapratipipAdayiSayA''hani0-dhammatthikAyadhammo payAradhammo ya visayadhammo y| loiyakuppAvayaNialoguttara loga'Negaviho // 41 // didharmasvadharmagrahaNAdU dharmAstikAyaparigrahaH, tatazca dharmAstikAya eva gatyupaSTambhako'saMkhyeyapradezAtmakaH astikAyadharma iti / anye nikSepe bhAvatuvyAcakSate-dharmAstikAyAdisvabhAvo'stikAyadharma iti, etaccAyuktam, tatra dharmAstikAyAdInAM dravyatvena tasya dravyadharmAvyatirekAditi / tathA pracAradharmazca viSayadharma eva, tuzabdasyaivakArArthatvAt, tatra pracaraNaM pracAraH, prakarSagamanamityarthaH, sa evAtmasvabhAvatvAddharmaH pracAradharmaH, saca kiM?- viSIdantyeteSu prANina iti viSayA- rUpAdayastaddharma eva, tathA ca vastuto viSayadharma evAyaM yadrAgAdimAn sattvasteSu pravarttata iti, cakSurAdIndriyavazato rUpAdiSu pravRttiH pracAradharma iti hRdayam, pradhAnasaMsAranibandhanatvena cAsya prAdhAnyakhyApanArthaM dravyadharmAt pRthagupanyAsaH / idAnIM bhAvadharmaH, sa ca laukikAdibhedabhinna iti, Aha ca-laukikaH kuprAvacanikaH lokottarastu, atra logo'Negaviho tti laukiko'nekavidha iti gAthArthaH / tadevAnekavidhatvamupadarzayannAha 0 tesiM paMcaNhavi dhammo NAma sabbhAvo lakkhaNaMti egaTThA iti cuurnniH| jo jassa iMdiassa visao iti cUrNiH / dhrmbhedaaH| For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 36 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ni0- gammapasudesarace puravaragAmagaNagoTThirAINaM / sAvajjo u kutitthiyadhammo na jiNehi u pasattho / / 42 / / tatra gamyadharmo - yathA dakSiNApathe mAtuladuhitA gamyA uttarApathe punaragamyaiva, evaM bhakSyAbhakSyapeyApeyavibhASA karttavyeti, pazudharmo- mAtrAdigamanalakSaNaH, dezadharmo dezAcAraH, sa ca pratiniyata eva nepathyAdiliGgabheda iti, rAjyadharma:- pratirAjyaM bhinnaH, sa ca karAdiH, puravaradharma:- pratipuravaraM bhinnaH kvacitkiJcidviziSTo'pi paurabhASApradAnAdilakSaNaH sadvitIyA yoSigehAntaraM gacchatItyAdilakSaNo vA, grAmadharmaH- pratigrAmaM bhinnaH, gaNadharmo- mallAdigaNavyavasthA, yathA samapAdapAtena viSamagraha ityAdi, goSThIdharmmo - goSThIvyavasthA, iha ca samavayasAM samudAyo goSThI, tadvyavasthA punarvasantAdAvidaM karttavyamityAdilakSaNA, rAjadharmo- duSTetaranigrahaparipAlanAdiriti / bhAvadharmatA cAsya gamyAdInAM vivakSayA bhAvarUpatvAt dravyaparyAyatvAdvA, tasyaiva ca dravyAnapekSasya vivakSitatvAt, laukikairvA bhAvadharmatveneSTatvAt, dezarAjyAdibhedazcaikadeza evAnekarAjyasambhava ityevaM svadhiyA bhAvyam, ityukto laukikaH, kuprAvacanika ucyate- asAvapi sAvadyaprAyo laukikakalpa eva, yata Aha- sAvajjo uityAdi, avadyaM pApaM sahAvadyena sAvadyam, tuzabdastvevakArArthaH, sa cAvadhAraNe, sAvadya eva, kaH ? - kutIrthikadharmazvarakaparivrAjakAdidharma ityarthaH, kuta etadityAha - na jinaiH arhadbhiH tuzabdAdanyaizca prekSApUrvakAribhiH prazaMsitaH stutaH, sArambhaparigrahatvAt, atra bahu vaktavyam, tattu nocyate, gamanikAmAtraphalatvAt prastutavyApArasyeti gAthArthaH / uktaH kuprAvacanikaH, sAmprataM lokottaraM pratipAdayannAha ni0- duviho loguttario suadhammo khalu carittadhammo a / suadhammo sajjhAo carittadhammo samaNadhammo // 43 // pibaMti samavAeNaM iti cUrNiH / attaNe'vi avarAheNa khAmija cU0 / prayAsasyeti (pra0) / For Private and Personal Use Only prathamamadhyayanaM DumapuSpikA, sUtram 1 | niryuktiH 41-42 dharmanikSepe'stikAyA didharmasva rUpa: dharmanikSepe bhAvadharmabhedAH / niryukti: 43 dharmanikSepe lokottaro bhAvadharmaH / / / 36 / / Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 37 // prathamamadhyayanaM drumapuSpikA, sUtram 1 niyukti:43 dharmanikSepe lokottaro bhaavdhrmH| dvividho- dviprakAro lokottaro lokapradhAno, dharma iti varttate, tathA cAha- zrutadharmaH khalu cAritradharmazca, tatra zrutaM- dvAdazAGgaM tasya dharmaH zrutadharmaH, khaluzabdo vizeSaNArthaH, kiM vizinaSTi?- sa hi vAcanAdibhedAccitra iti, Aha ca- zrutadharmaH svAdhyAyaHvAcanAdirUpaH, tattvacintAyAM dharmahetutvAddharma iti / tathA cAritradharmazca, tatra cara gatibhakSaNayoH ityasya artilUdhUsUkhanasahacara inan (pA03-2-184) itItranpratyayAntasya caritramiti bhavati, carantyaninditamaneneti caritraM kSayopazamarUpaM tasya bhAvacAritram, azeSakarmakSayAya ceSTetyarthaH, tatazcAritrameva dharmaH cAritradharma iti / caH smuccye| ayaM ca zramaNadharma evetyAhacAritradharmaH zramaNadharma iti, tatra zrAmyatIti zramaNaH kRtyalyuTo bahulam (pA03-3-113) iti vacanAt karttarilyuTa, zrAmyatItitapasyatIti, etaduktaM bhavati-pravrajyAdivasAdArabhya sakalasAvadyayogaviratau gurUpadezAdanazanAdi yathAzaktyA'' prANoparamAttapazcaratIti, uktaM ca- yaHsamaH sarvabhUteSu, traseSu sthAvareSu c| tapazcarati zuddhAtmA, zramaNo'sau prakIrtitaH // 1 // iti, tasya dharmaH svabhAvaH zramaNadharmaH, saca kSAntyAdilakSaNoM vakSyamANa iti gAthArthaH / ukto dharmaH, sAmprataM maGgalasyAvasaraH, tacca prAgnirupitazabdArthameva, tatpunarnAmAdibhedatazcaturdhA, tatra nAmasthApane kSuNNatvAtsAkSAdanAdRtya dravyabhAvamaGgalAbhidhitsayA''ha OkhamA maddavaM ajava soyaM sarca saMjamo tavo cAo akiMcaNiyattaNaM baMbhaceramiti / tattha khamA Akuchassa vA tAliyassa vA ahiyAsetassa kammakhao bhavai, aNahiyArsetassa kammabaMdho bhavai, tamhA kohassa niggaho kAyabvo, udayapattassa vA viphalIkaraNaM, esa khamatti vA titikkhatti vA kodhaniggaheti vA egaTTA / maddavaM nAma jAikulAdIhINassa aparibhavaNasIlattaNaM jahA'haM uttamajAtIo esa nIyajAtIotti mado na kAyavyo, evaM ca karemANassa kammanijarA bhavai, akareMtassa ya kammovacayo bhavai, mANassa uddinassa niroho udayapattassa viphalIkaraNamiti / ajjavaM nAma ujugattaNati vA akuDilattaNaMti vA evaM ca kuvvamANassa kammanijjarA bhavai, akuvvamANassa ya kammovacayo bhavai / mAyAe udaMtIe NIroho kAyaco udiNNAe viphliikrnnNti| soe nAma aluddhayA dhammovagaraNesuvi, evaM ca kuvvamANassa kammanijjarA bhavati, tatra saMyamAdinA kSAntipramukhena mUlottaraguNAkhyAnam / // 37 // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 38 // prathamamadhyayana drumapuSpikA, sUtram niyuktiH 44 dravyabhAva ni0- davve bhAve'vi amaMgalAI davvammi punnnnklsaaii| dhammo u bhAvamaMgalametto siddhitti kAUNaM / / 44 / / dravyaM iti dravyamadhikRtya bhAva iti bhAvaM ca maGgale apizabdAnnAmasthApane ca / tatra davvammi puNNakalasAI dravyamadhikRtya pUrNakalazAdi, AdizabdAt svastikAdiparigrahaH, dharmastu tuzabdo'vadhAraNe dharma eva bhAvamaGgalam / kuta etadityata AhaataH asmAddhAtkSAntyAdilakSaNAt siddhiritikRtvA mokSa iti kRtvA, bhavagAlanAditi gAthArthaH / / ayameva cotkRSTapradhAnaM maGgalam, ekAntikatvAdAtyantikatvAcca, na pUrNakalazAdi, tasya naikAntikatvAdanAtyantikatvAcca / / sAmprataM yathoddezaM - akuvvamANassa kammovacao tamhA / lobhassa udeMtassa giroho kAyavvo udayapattassa vA viphalIkaraNamiti / sacaM nAma saMciMteuNa asAvajaM tato bhAsiyavaM sacaM ca, evaM ca karemANassa kammanicarA bhavai, akaremANassa ya kammovacayo bhavai / saMjamo tavo ya ete etthaM na bhannaMti, kiM kAraNaM?, jaM ee uvari ahiMsA saMjamo tavo etthavi suttAlAvage saMjamo tavo vatraNiyavvagA ceva, teNa lAghavatthaM iha na bhaNiyA / iyANiM cAgo, cAgo NAma veyAvazcakaraNeNa AyariyovajjhAyAdINa mahatI kammanijjarA bhavai, tamhA vatthapattaosahAdIhiM sAhUNa saMvibhAgakaraNaM kAthavaMti / akiMcaNiyA nAma sadehe nissaMgatA nimmamattaNaMti vuttaM bhavai, evaM ca karemANassa kammanijrA bhavai, akaremANassa ya kammovacao bhavai, tamhA akiMcaNIyaM sAhUNA savvapayatteNaM ahiTTeyavvaM / idANi baMbhaceraM, taM advArasapagAraM, taMjahA- orAliyakAmabhoge maNasA Na sevai Na sevAvei sevaMtaM NANujANai, evaM navavidhaM gayaM, evaM divvAvi kAmabhogA maNasA vina sevai na sevAvei sevaMtaM nANujANai, evaM vAyAevina sevei na sevAvei sevaMtaM nANujANai evaM kAraNAvina sevei na sevAvei sevaMtaM nANujANai evaM eyaM aTThArasavidhaM baMbhaceraM sammaM AyaraMtassa kammanijarA bhavai, aNAyaraMtassa kammabaMdho bhavaitti nAUNa AseviyavvaM / dasaviho samaNadhammo bhaNio, idANi eyaMmi dasavihe samaNadhamme mUlaguNA uttaraguNA samavayArijaMti- saMjamasacaakiMcaNiyabaMbhaceragahaNeNa mUlaguNA gahiyA bhavaMti, taMjahA- saMjamaggahaNeNaM paDhamA ahiMsA gahiyA, sacaggahaNeNaM musAvAdaviratI gahiyA, baMbhaceragahaNeNaM mehaNaviratI gahiyA, akiMcaNiyagahaNeNaM apariNaho gahio adattAdANaviratI ya gahiyA, jeNa sadehevi NissaMgatA kAyavvA tamhA tAva aparigahiyA gahiyA, jo sadehe nissaMgo kahaM so adinnaM gehati?, tamhA akiMcaNiyagahaNeNa adattAdANaviratI gahiyA ceva, ahavA egagahaNe tajjAtIyANaM gahaNaM kayaM bhavatitti tamhA ahiMsAgahaNeNa adinAdANaviratI gahiyA khaMttimaddavajavatavogahaNeNa uttaraguNANaM gahaNaM kathaM bhavaitti, dhammotti dAraM gye| // 38 // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir zrIdazavekAlika hAri0 vRttiyutam // 39 // prathamamadhyayana drumapuSpikA, sUtram 1 niyuktiH45 hiNsaa'hiNsaasvruupH| nirdeza' itikRtvA hiMsAvipakSato'hiMsA, tAM pratipAdayannAha___ni0- hiMsAe paDivakkho hoi ahiMsA cauvvihA sA u| davve bhAve atahA ahiMsa'jIvAivAotti // 45 // tatra pramattayogAtt prANavyaparopaNaM hiMsA, asyAH hiMsAyAH kiM?- pratikUlaH pakSaH pratipakSaH- apramattatayA zubhayogapUrvakaM / prANAvyaparopaNamityarthaH, kiM?- bhavatyahiMseti, tatra caturvidhA catuSprakArA ahiMsA, davve bhAve atti dravyato bhAvatazcetyeko / bhaGgaH, tathA dravyato no bhAvataH tathA na dravyato bhAvataH, tathA na dravyato na bhAvata iti tathAzabdasamucito bhaGgatrayopanyAsaH, anaktasamaccayArthakatvAdasyeti, uktaM ca tathA samacayanirdezAvadhAraNasAdRzyaprakAravacanevityAdi. kiM tatrAyaM bhaDakabhAvArtha:-- dravyato bhAvatazceti, jahA kei purise miavahapariNAmapariNae miyaM pAsittA AyannAiDDiyakodaMDajIve saraM NisirijA, se amie teNa sareNa viddhe mae siA, esA davvao hiMsA bhAvaovi |yaa punardravyato na bhAvataHsA khalvIryAdisamitasya sAdho: kAraNe gacchata iti, uktaM ca- uccAliammi pAe iriyAsamiassa sNkmtttthaae| vAvajeja kuliMgI marija taM jogmaasjjaa||1|| na ya tassa taNNimitto baMdho sahamo vi desio sme| jamhA so apamatto sA ya pamAotti niddiTThA // 2 // ityaadi| yA punarbhAvato na dravyataH, seyaM-jahA kevi purise maMdamaMdappagAsappadese saMThiyaM IsivaliakArya rajju pAsittA esa ahitti tavvahapariNAmapariNae NikahiyAsipatte 0 yathA kazcit puruSo mRgavadhapariNAmapariNataH mRgaM dRSTrA AkarNAkRSTakodaNDajIvaH zaraM nisRjet, sa ca mRgastena zareNa viddho mRtaH syAt, eSA dravyato hiMsA bhAva to'pi| 0 ucAlite pAde IryAsamitena saMkramaNArtham / vyApadyeta kuliGgI mriyeta taM yogamAsAdya // 1 // na ca tasya tannimitto bandhaH sUkSmo'pi dezitaH samaye / yasmAtso'pramattaH sA ca pramAda iti nirdiSTA // 2 // 0 yathA kazcitpuruSaH mandamandaprakAzadeze saMsthitAmISadvalitakAyaM raju dRSTrA eSo'hiriti tadvadhapariNAmapariNataH niSkRSTAsipatro drutaM drutaM chindyAt, eSA bhAvato hiMsA na drvytH|* dvIndriyAdiH vi. pa. / // 39 // For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 40 / / www.kobatirth.org duaM duaM chiMdijjA esA bhAvao hiMsA na davvao / / caramabhaGgastu zUnya iti, evaMbhUtAyAH hiMsAyAH pratipakSo'hiMseti / ekArthikAbhidhitsayA''ha- ahiMsa'jIvAivAotti na hiMsA ahiMsA, na jIvAtipAtaH ajIvAtipAtaH, tathA ca tadvataH svakarmAtipAto bhavatyeva, ajIvazca karmeti bhAvanIyamiti / upalakSaNatvAcceha prANAtipAtaviratyAdigraha iti gAthArthaH // sAmprataM saMyamavyAcikhyAsayA''ha 0 ni0 puDhavidaga agaNimAruyavaNassaIbiticaupaNidi ajiive| pehopehamajaNaparivaNamaNovaI kAe / / 46 / / puDhavAiyANa jAva ya paMciMdiyasaMjamo bhave tesiM / saMghaTTaNAdi Na kare tiviheNaM karaNajoeNaM / / 1 / / ajjIvehiM jehiM gahiehiM asaMjamo ihaM bhnnio| jaha potthadUsapaNae taNapaNae cammapaNae a // 2 // gaMDI kacchavi muTThI saMpuDaphalae tahA chivADI a| eyaM potthayapaNayaM paNNattaM vI arAehiM / / 3 / / bAhallapuhuttehiM gaMDI pottho u tullago diiho| kacchavi aMte taNuo majjhe pihulo muNeavvo // 4 // cauraMguladIho vA vaTTAgiti muTThipotthago ahavA / cauraMguladIho cia caurasso hoi viNaNeo // 5 // saMpuDao dugamAIphalagA vocchaM chivADimettAhe / taNupattosiarUvo hoi chivADI buhA beMti / / 6 / / dIho vA hasso vA jo pihulo hoi appbaahllo| taM muNia samayasArA chivADipotthaM bhaNaMtIha // 7 // duvihaM ca dUsapaNaaM samAsao taMpi hoi * uvakaraNasaMjamo cU0 kAlaM puNa paDuca caraNakaraNA avvocchittinimittaM ca geNhamANassa potthae saMjamo bhavai, cU0 / pRthvyAdInAM yAvacca paJcendriyANAM saMyamo bhavetteSAm / saMghaTTanAdi na karoti trividhena karaNayogena / / 1 / / ajIveSu yeSu gRhIteSu asaMyamo bhaNita iha yathA pustakadUSyapaJcake tRNapaJcake carmapaJcake ca // 2 // gaNDI kacchapI muSTiH saMpuTaphalakaM tathA spATikA c| etatpustakapaJcakaM prajJaptaM vItarAgaiH // 3 // bAhalyapRthutvAbhyAM gaNDIpustakaM tulyaM dIrgham / kacchapI ante tanukaM madhye pRthu jJAtavyam // 4 // caturaGguladIrghaM vA vRttAkRti muSTipustakamathavA caturaGguladIrghameva caturasraM bhavati vijJeyam // 5 // saMpuTakaM dvikAdiphalakaM vakSye sRpATikAmataH / tanupatrocchritarUpaM bhavati sRpATikA budhA bruvate // 6 // dIrghaM vA hrasvaM vA yatpRthu bhavatyalpabAhalyaM / tatmuNitasamayasArAH sRpATikApustakaM bhaNanti iha // 7 // dvividhaM ca dUSyapaJcakaM samAsatastadapi bhavati For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 46 sNymprtipaadnm| || 80 || Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 41 / / www.kobatirth.org nAyavvaM / appaDilehiyadusaM duppaDilehaM ca viSNeyaM // 8 // apyaDilehiase tUlI uvadhANagaM ca NAyavvaM gaMDuvadhANAliMgiNi masUrae ceva pottamae // 9 // palhavi koyavi pAvAra Navatae tahaya dADhigAlIo / duppaDilehia dUse evaM bIaM bhave paNagaM / / 10 / / palhavi hatthuttharaNaM koyavao rUapUrio pddo| daDhagAli dhor3a pottI sesa pasiddhA bhave bhedA / / 11 / / taNapaNagaM puNa bhaNiyaM jiNehi~ kammaTThagaMThidahaNehiM / sAlI vIhI koddava rAlaga raNNetaNAI ca / / 12 / / aya ela gAvi mahisI miyANamajiNaM ca paMcamaM hoi| taliyA~ khallaga kosaga kittI ya bitie ya / / 13 / / taha viaDahiraNNAI tAi~ na gehar3a asaMjamaM sAhU / ThANAi jattha cee peha pamajjittu tattha kare / / 14 / / esA peha uvehA puNovi duvihA u hoi nAyavvA / vAvArAvAvAre vAvAre jaha u gAmassa / / 15 / / eso uvikkhago hU avvAvAre jahA vinnssNtN| kiM eyaM nu uvikkhasi ? duvihAevittha ahiyAro / / 16 / / vAvAruvvikkha tahiM saMbhoiya sIyamANa coei / coeI iyaraM pihu pAvayaNI ammi kajammi / / 17 / / avvAvArauvekkhA jJAtavyam / apratilekhitadUSyaM duSpratilekhyadUSyaM ca vijJeyam // 8 // apratilekhitadUSye tUlikA upadhAnakaM ca jnyaatvym| gaNDopadhAnamAliGginI masUrakazcaiva potamayaH // 9 // prahlAdi kutupi prAvArakaH navatvak tathA ca dRDhagAlikA duSpratilekhitadUSye etad dvitIyaM bhavetpaJcakam // 10 // prahAdi hastAstaraNaM kutupo rutapUritaH paTakaH / dRDhagAlI dhautapotaM zeSAH prasiddhA bhavanti bhedAH // 11 // tRNapaJcakaM punarbhaNitaM jinaiH karmASTakagranthidahanaiH / zAligrAhiH kodravo rAlako'raNyatRNAni ca // 12 // ajaiDagomahiSImRgANAmajinaM ca (carma) paJcakaM bhavati / talikA khallakaM varSaM kozakaH kRtizca dvitIye ca // 13 // tathA vikaTahiraNyAdIni tAni na gRhNAti asaMyamatvAtsAdhuH / sthAnAdi yatra cetayati prekSya pramArjya tatra kuryAt // 14 // eSA prekSA upekSA punariha dvividhA bhavati jJAtavyA / vyApArAvyApArayoH vyApAre yathaiva grAmasya // 15 // eSa upekSakazcaivAvyApAre yathA vinazyantam / kimetaM nUpekSase ? dvividhayApyatrAdhikAraH // 16 // vyApAropekSA tatra sAmbhogikAn sIdatazcodayati / / codayatItaramapi prAvacanike kArye / / 17 / / avyApAropekSA khrddiyo| bhuurvigaa| saloma paTaH / 00 jIrNam / sadRzavastraM vi. pa. / upAnat vardhraH pipaplakasthAnaM carma vi0 pa0 pArzvasthAdikam vi0 p0| For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 46 saMyamapratipAdanam / / / 49 / / Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 42 // Navi coei gihiM tu sIaMtaM / kammesu bahuvihesuM saMjama eso uvekkhaae||18|| paDisAgarie apamajiesu pAesusaMjamo hoi|| prathamamadhyayana te ceva pamajjate asAgarie saMjamo hoi / / 19 / / pANAIsaMsattaM bhattaM pANamahavA vi avisuddhaM / uvagaraNabhattamAI jaM vA airitta / drumapuSpikA, sUtram 1 hojAhi / / 20 / / taM pariThThappavihIe avahaTTa saMjamo bhave eso| akusalamaNavairoho kusalANa udIraNaM ceva / / 21 / / juyalaM niyukti: 47 maNavaisaMjama eso kAe puNa jaM avassakanjammi / gamaNAgamaNaM bhavai taM uvautto kuNai sammaM / / 22 / / tavvajaM kummassa va bAhAtapa: prtipaadnm| susamAhiyapANipAyakAyassa / havai ya kAiyasaMjama ciTuMtasseva sAhussa / / 23 / / uktaH sNymH| Aha- ahiMsaiva tattvataH saMyama itikRtvA tadbhedenAsyAbhidhAnamayuktam, na, saMyamasyAhiMsAyA eva upagrahakAritvAt, saMyamina eva bhAvataH khalvahiMsakatvAditi kRtaM prasaGgena / sAmprataM tapaHpratipAdyate- tacca dvidhA- bAhyamAbhyantaraM ca / tatra tAvadbAhyapratipAdanAyAha ni0- aNasaNamUNoariA vittIsaMkhevaNaM rsccaao| kAyakileso saMlINayA ya bajjho tavo hoi / / 47 // na azanamanazanaM-AhAratyAga ityarthaH, tatpunardvidhA- itvaraM yAvatkathikaMca, tatretvaraM- parimitakAlam, tatpunazcaramatIrthakRttIrthe / caturthAdiSaNmAsAntam, yAvatkathikaM tvAjanmabhAvi, tatpunazceSTAbhedopAdhivizeSatastridhA, tadyathA- pAdapopagamanamiGgitamaraNaM bhaktaparijJA ceti, tatrAnazaninaH parityaktacaturvidhAhArasyAdhikRtaceSTAvyatirekeNa ceSTAntaramadhikRtyaikAntaniSpratikarmazarIrasya naiva codayati gRhiNaM sIdantam / karmasu bahuvidheSu eSa saMyama upekSAyAm / / 18 // pratisAgArike apramArjitayoHpAdayoHsaMyamo bhavati / tAveva pramRjyamAnayorasAgArike saMyamo bhavati / / 19 / / prANAdisaMsaktaM bhaktaM pAnamathavA'pi avizuddham / upakaraNabhaktAdi yadvAtiriktaM bhavet // 20 // tatpariSThApanavidhinA apahatyasaMyamo bhavedeSa! akuzalamanovacorodhaH kuzalAnAmudIraNaM caiva / / 21 / / yugalaM manovacaHsaMyama eSa kAye punaravazyakArye / gamanAgamane bhavataste upayuktaH karoti samyak / / 22 / / tadrja kUrmasyeva susamAhitapANipAdakAyasya / bhavati ca kAyikaH saMyamastiSThata eva sAdhoH / / 23 // OM ahiMsAyA upakArakaH / * appasAgArie cuu0| // 42 // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram niyukti: 47 baahaatp:prtipaadnm| // 43 // pAdapasyevopagamanaM sAmIpyena varttanaM pAdapopagamanamiti,tacca dvidhA- vyAghAtavanniAghAtavacca, tatra vyAghAtavannAma yatsiMhAyupadravavyAghAte sati kriyata iti, uktaM ca-sIhAdisu abhibhUo pAdavagamaNaM karei thircitto| Aummi pahuppate viANiuM navari / dumapuSpikA, giiattho||1|| ityAdi, nirvyAghAtavatpunaryatsUtrArthatadubhayaniSThitaH ziSyAnniSpAdyotsargataH dvAdaza samAH kRtaparikarmA sankAla eva karoti, uktaM ca cattAri vicittAI vigaInijUhiyAiM cattAri / saMvacchare a doNi uegaMtariaMca AyAmaM ||1||nnaaivigittttho aba tavo chammAse parimiaMca aayaamN| ane vi a chammAse hoi vigiTuM tavokamma // 2 // vAsaM koDIsahiyaM AyAma kAu aannupuviie| girikaMdaraM tu gaMtuM pAyavagamaNaM aha karei / / 3 / / ityAdi / tathA iGgite pradeze maraNamiGgitamaraNam, iMda ca saMhananApekSamanantaroditamazaknuvatazcaturvidhAhAravinivRttirUpaM svata evodvarttanAdikriyAyuktasyAvagantavyamiti, uktaM ca-iMgiadesaMmi sayaM cubvihaahaarcaaynnipphnnnnN| uccattaNAdijataM NANeNa u iMgiNImaraNaM // 1 // ityaadi| bhaktaparijJA punastrividhacaturvidhAhAravinivRttirUpA, sA niyamAtsapratikarmazarIrasyApi dhRtisaMhananavato yathAsamAdhi bhAvato'vagantavyeti, uktaM ca- bhattapariNANasaNaM tivihAhArAicAyanipphaNNaM / sapaDikkammaM niyamA jahAsamAhi vinniddiddh|| 1 // ityAdi uktamanazanam, adhunA UnodaratA- Unodarasya bhAva UnodaratA, sA punardvividhA- dravyato bhAvatazca, tatra dravyata upakaraNabhaktapAnaviSayA, tatropakaraNe jinakalpikAdInAmanyeSAM srvaatmnaa| 0 siMhAdibhirabhibhUtaH pAdapopagamanaM karoti sthircittH| AyuSi prabhavati vijJAya kevalaM gItArthaH // 1 // catvAri vicitrANi vikRtiniyUMDhAni catvAri / saMvatsarau ca dvau tu ekAntaritaM cAcAmlam // 1 // nAtivikRSTa ca tapaH SaNmAsAn parimitaM cAcAmlam / anyAnapi ca SaNmAsAn bhavati vikRSTa tapa karma / / 2 // varSa koTIsahitamAcAmAmlaM kRtvA''nupUrvyA / girikandarAM tu gatvA pAdapopagamanamatha karoti / / 3 / / 0 iGgitadeze svayaM caturvidhAhAratyAganiSpannaM / udvartanAdiyuktaM nAnyenaiva iGginImaraNam // 1 // bhaktaparijJA'nazanaM trividhAhArAdityAganiSpannam / sapratikarma niyamAt yathAsamAdhi vinirdiSTam // 1 / / * rahitAni vi. pra0 / // 43 // 55 For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtram vaikAlika zrIhAri0 vRttiyutam // 44 // bAhAtapa: vA tadabhyAsaparANAmavagantavyA, na punaranyeSAm, upadhyabhAve samagrasaMyamAbhAvAd atiriktAgrahaNato vonodarateti, uktaM ca-ja prathamamadhyayana vaTTai uvayAre uvagaraNaM taM si hoi uvgrnnN| airegaM ahigaraNaM ajayaM ajao prihrNto||1|| ityAdi / bhaktapAnonodaratA punarAtmIyA dramapuSpikA, hArAdimAnaparityAgavato veditavyA, uktaM ca- battIsaM kira kavalA AhAro kucchipUrao bhnnio| purisassa mahiliAe aTThAvIsaM niyukti: 47 have kvlaa||1||kvlaann ya parimANaM kukkuDiaMDayapamANamettaM tu / jo vA avigiavayaNo vayaNammi chuheja vIsattho // 2 // ityAdi, prtipaadnm| evaM vyavasthite satyUnodaratA alpAhArAdibhedataH paJcavidhA bhavati, uktaM ca-appAhAra avaDvA dubhAga pattA taheva kiMcUNA / aTTha aduvAlasa solasa cauvIsa tahekkatIsA ya ||shaa ayamatra bhAvArtha:- alpAhAronodaratA nAmaikakavalAdArabhya yAvadaSTau kavalA iti, atra caikakavalamAnA jaghanyA, aSTakavalamAnA punarutkRSTA, zeSabhedA madhyamA ca, evaM navabhya Arabhya yAvad dvAdaza kavalAstAvadapAGkhanodaratA jaghanyAdibhedA bhAvanIyA iti, evaM trayodazabhya Arabhya yAvatSoDaza tAvad dvibhAgonodaratA, evaM saptadazabhya Arabhya yAvaccaturviMzatistAvatprAptA, itthaM paJcaviMzaterArabhya yAvadekatriMzattAvatkiJcidUnodaratA, jaghanyAdibhedAH sudhiyA'vaseyAH, evamanenAnusAreNa pAne'pi vAcyAH, evaM yoSito'pi draSTavyA iti, bhAvonodaratA punaH krodhAdiparityAga iti, uktaM ca-kohAINamaNudiNaM cAo jinnvynnbhaavnnaao|bhaavennonnodriaa paNNatA viiaraagehi||1|| ityAdi / uktonodaratA, idAnIM vRttisaGgepa ucyate-sa ca gocarAbhigraharUpaH,te cAnekaprakArAH, tadyathA- dravyataH kSetrataH kAlato bhAvatazca,tatra dravyato yadvarttata upakAre upakaraNaM tadasya bhavatyupakaraNam / atirekamadhikaraNamayatamyataH paribhuJjan / / 1 // OMdvAtriMzatkila kavalA AhAra: kukSipUrako bhnnitH| // 44 / / puruSasya mahilAyAH aSTAviMzatiH syuH kavalAH // 1 // kavalAnAM ca parimANaM kukuTyaNDakapramANamAtrameva / yo vA'vikRtavadano badane kSipet vizvasta / / 208 krodhAdInAmanudinaM tyAgaH jinavacanabhAvanAtazca / bhAvenonodaratA prajJaptA vItarAgaiH // 1 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam 1 // 45 // prtipaadnm| nirlepAdi grAhyamiti, uktaM ca-levaDamalevarDa vA amugaM davvaM ca ajja ghicchaami| amugeNa va daveNaM aha davvAbhiggaho naam||1|| prathamamadhyayana aTTha u goarabhUmI elugavikkhabhamittagahaNaM ca / saggAmaparagAme evaiya gharA ya khittmmi||2|| ujjua gaMtuM paJcAgaI agomuttiA drumapuSpikA, sUtram pyNgvihii| peDA ya addhapeDA abhiMtarabAhisaMbukkA ||3||kaale abhigNaho puNa AdI majjhe taheva avsaanne| appatte saikAle AdI bii| niyuktiH 40 majjha tiaNte||4||ditgpddicchyaannN bhaveja suhama pi mA huaciyattaM / iti appattaatIte pavattaNaM mA ya to mjhe||5|| ukkhittmaaicrgaa| bAhAtapa:bhAvajuA khalu abhiggahA hoti / gAyanto aruaMto jaM dei nisannamAdI vA // 6 // osakkaNa ahisakkaNaparaMmuhAlaMkio naro vAvi / bhAvaNNayareNa juo aha bhAvAbhiggahoNAma ||7||ukto vRttisaMkSepaH, sAmprataM rasaparityAga ucyate- tatra rasAH kSIrAdayastatparityAgastapa iti, uktaM ca-vigaI vigaIbhIo vigaigayaM jo u bhuMjae sAhU / vigaI vigaisahAvA vigaI vigaI balA Ne // 1 // vigaI pariNaidhammo moho jamudijae udiNNe / suhRvi cittajayaparo kahaM akajje Na vttttihiti?||2|| dAvAnalamajjhagao ko taduvasamaThyAi jlmaaii| santeviNa sevijA? mohANaladIviesavamA / / 3 // ityAdi, ukto rasaparityAgaH, sAmprataM kAyakleza ucyate- saca lepakRd alepakRdvA'mukaM dravyaM cAdha grahISyAmi / amukeNa vA dravyeNAsau dravyAbhigraho nAma // 1 // aSTa tu gocarabhUmaya: eluka (dehalI) viSkambhamAtragrahaNaM c| svagrAme paragrAme etAvanti gRhANi ca kSetre // 2 // RjvI gatvA pratyAgatizca gomUtrikA ptnggviithiiN| peTA cArdhapeTA abhyantarabAhyazambUke / / 3 / kAle'bhigrahaH punarAdI 8madhye tthaivaavsaane| aprAme smRtikAle AdiH dvitIye madhyaH tRtIye'ntaH // 4 // dAyakapratIcchakayorbhUta sUkSmA'pi maivaapriitiH| ityaprAptAtItayoH pravartanaM ca mA ca (bhUta) tato madhye // 5 // utkSipacarakatvAdyA bhAvayutAH khalu abhigrahA bhavanti / gAyan rudaizca yaddadAti niSaNNAdivA // 6 // avavaSkaNamabhiSvaSkaNaparAGgakhAlato OMnaro vA'pi / bhAvenAnyatareNa yutaH asau bhAvAbhigraho nAma // 7 // 0 vikRti vikRtibhIta: vikRtigataM yastu bhuGkte saadhuH| vikRtirvikRtisvabhAvA vikRtirvigatiM balAnnayati // 1 // vikRtiH pariNatidharmA moho yadudIryate udIrNe c| suSTupi cittajayaparaH kathamakArye na vaya'ti? // 2 // dAvAnalamadhyagataH kastadupazamArthAya jalAdIni / santyapi na seveta? mohAnaladIpita eSopamA // 3 // // 45 // For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 46 // prathamamadhyayana dumapuSpikA, sUtram niyukti: 47 baahaatp:prtipaadnm| vIrAsanAdibhedAccitra iti, uktaM ca- vIrAsaNa ukkuDugAsaNAi loAioya vissnneo| kAyakileso sNsaarvaasnivveaheutti||1|| vIrAsaNAisu guNA kAyaniroho dayA ajIvesu / paraloamaI atahA bahumANo ceva annesiM ||2||nnissNgyaa ya pacchApurakammavivajaNaM / caloaguNA / dukkhasahattaM naragAdibhAvaNAe ya nivveo||3||tthaa'nyairpyuktN- pazcAtkarma pura karme (maI) ryApathaparigrahaH / doSA ote parityaktAH, zirolocaM prakurvatA // 1 // ityAdi / gataH kAyakleza: sAmprataM saMlInatocyate iyaM cendriyasaMlInatAdibhedAccaturvidheti, uktaM ca-iMdiakasAyajoe paDucca saMlINayA muNeyavvA / tahaya vivittA cariA paNNattA viiaraagehiN|| 1 // tatra zrotrAdibhirindriyaiH / / zabdAdiSu sundaretareSu rAgadveSAkaraNamindriyasaMlInateti, uktaM ca- saddesu a bhaddayapAvaesu soavisymuvgesu| tuTTeNa va ruTTeNa va samaNeNa sayA Na hoavvaM ||1||evN zeSendriyeSvapi vaktavyam, yathA- rUvesu abhadgapAvaesu ityAdi / uktendriyasa~llInatA, adhunaa| kaSAyasaMlInatA-sA ca tadudayanirodhodIrNaviphalIkaraNalakSaNeti, uktaM ca- udayasseva niroho udayaM pattANa vA'phalIkaraNaM / jaM. ittha kasAyANaM kasAyasaMlInatA esA // 1 // ityAdi / uktA kaSAyasaMlInatA, sAmprataM yogasaMlInatA-sA punarmanoyogAdInAmakuzalAnAM nirodhaH kuzalAnAmudIraNamityevaMbhUteti, uktaM ca-apasatthANa niroho jogANamudIraNaM ca kuslaann| kajjammi yA vihigamaNa joe saMlINayA bhnniaa||1|| ityAdi / uktA yogasaMlInatA, adhunA viviktacaryA, sA punariyaM- ArAmujANAdisu 0vIrAsanamutkaTukAsanaM ca locAdikazva vijJeyaH / kAyakleza: saMsAravAsanirvedaheturiti / / 1 / / vIrAsanAdiSu guNAH kAyanirodho dayA ca jIveSu / paralokamati tathA bahumAnazcaivAnyeSAm / / 2 / / nissaMgatA ca pazcAtpUrvakarmavivarjanaM ca locaguNAH / duHkhasahatvaM narakAdibhAvanayA ca nirvedaH / / 3 / / OM indriyakaSAyayogAn pratItya salInatA muNitavyA / tathA ca viviktA caryA prajJaptA viitraagaiH|| 1 / / 0 zabdeSu ca bhadrakapApakeSu zrotraviSayamupagateSu / tuSTena vA ruSTena vA zramaNena sadA na bhavitavyam / / 100rUpeSu ca bhadrakapApakeSu / udayasyaiva nirodha udayaprAptAnAM vA'phalIkaraNam / yadatra kaSAyANAM kaSAyasalInataiSA // 1 // 0 aprazastAnAM nirodho yogAnAmudIraNaM ca kuzalAnAm / kArye ca vidhigamanaM yoge saMlInatA bhaNitA // 1 // 0 ArAmodyAnAdiSu - // 46 // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 47 // thIpasupaMDagavivajjiesu jaM ThANaM / phalagAdINa ya gahaNaM taha bhaNiyaM esnnijjaannN|| 1||gtaa viviktacaryA, uktA sNliintaa| bajjho / tavo hohI iti etadanazanAdi bAhAM tapo bhavati, laukikairapyAsevyamAnaM jJAyata itikRtvA bAhAmityucyate viparItagrAheNa vA kutIrthikairapi kriyata itikRtvA iti gAthArthaH / / uktaM bAhya tapaH, idAnImAbhyantaramucyate / tacca prAyazcittAdibhedamiti, Aha / niyukti: 48 prathamamadhyayana dumapuSpikA, sUtram abhyantara prtipaadnm| ni0-pAyacchittaM viNao veAvaccaM taheva sjjhaao| jhANaM ussaggo'vi a anbhiMtarao tavo hoi|| 48 // tatra pApaM chinattIti pApacchit, athavA yathAvasthitaM prAyazcittaM zuddhamasminniti prAyazcittamiti, uktaM ca-pAvaM chiMdai jamhA : strIpazupaNDakavivarjiteSu yatsthAnam / phalakAdInAM ca grahaNaM tathA bhnnitmessnniiyaanaam||1|| OM tattha AloyaNA nAma avassakaraNijesu bhikkhAyariyAiesu jaivi avarAho nasthi tahAvi aNAloie aviNao bhavaitti kAUNa avassaM AloetavvaM, to jai kiMci aNesaNAiavarAhaM sarejA, so vA Ayario kiMci sArejA, tamhA AloeyavvaM, AloyaNaMti vA pagAsakaraNati vA akkhaNaMti vA visohitti vA eghaa| idAthi paDikamaNaM, taM ca micchAmidukaDasahuttaM bhavai, taMjahAkoi sAhU bhikkhAyariyAe gacchanto kahApamatto iriyaM na sohei, na ya taMmi samae kiMci pANavirAhaNaM kayaM, tAhe so micchAdukkaDeNeva sujjhai, evaM sesasamitIsuvi guttIsu, jattha asamitittaNa kayaNaya mahanto avarAho bhave micchAdukkaDeNeva suddhI bhavatittitadubhayaM nAma jattha AloyaNaM paDikamaNaM egidiyANaM jIvANaM saMghaTTaparitAvaNAdiSu kaesu Auttassa bhvnti| vivego nAma parihAvaNaM, taM ca AhArovahisejAsaNANasaMsattANa uggamAdIsu ya kAraNesu asuddhANaM bhavai / idANiM kAussagge, so yaha kAussaggotti vA viussagotti vA egaTThA, so ya kAussago imehiM kijai taMjahA- NAvAnaIsatAre gamaNAgamaNasumiNadasaNaAvassagAdisu kAraNesu bahuviho bhvi| idANiM tavo, so paMcarAiMdiyANi AdikAUNa bahaviyappo bhvitti| tathA chedo nAma jassa kassaviha sAhaNo tahArUvaM avarAhaNAUNa pariyAo chinai, taMjahAahorattaM vA pakkhaM vA mAsaM vA saMvaccharaM vA, evamAdicchedo bhavati / mUle nAma so ceva se pariyAo mUlato chijji| aNavaThThappo nAma sabacchedapatto kiMci kAlaM kareUNa tavaM tatto puNovi dikkhA kajai / pAraMco nAma khettAto desato vA nicchubhai / chedaaNavaTThamUlapAraMciyANi desaM kAlaM saMjamavirAhaNaM purisaM paDuca dijjatitti pacchittaM gataM pApaM chinatti yasmAt . // 47 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 48 // prathamamadhyayanaM dumapuSpikA, sUtram 1 niyukti: 48 prtipaadnm| pAyacchittaMti bhaNNae tmhaa| pAeNa vAvi cittaM visohaI teNa pacchittaM ||1||ttpunraalocnaadi dazadheti, uktaMca- AloyaNapaDikkamaNe / mIsavivegetahA viussge| tavacheamUlaaNavaThThayA ya pAraMcie cev||1||bhaavaartho'syaa AvazyakavizeSavivaraNAdavaseya iti / uktaM prAyazcittam, sAmprataM vinaya ucyate- tatra vinIyate'nenASTaprakAraM karmeti vinaya iti, uktaM ca-vinayaphalaMzuzrUSA guruzuzrUSAphala zrutajJAnam / jJAnasya phalaM viratirviratiphalaM caashrvnirodhH||1|| saMvaraphalaM tapobalamatha tapaso nirjarA phalaM dRSTam / tasmAkriyAnivRttiH / kriyaanivRtteryogitvm||2|| yoganirodhAdbhavasantatikSayaH snttikssyaanmokssH| tasmAtkalyANAnAM sarveSAM bhAjanaM vinayaH // 3 // sa ca / jJAnAdibhedAt saptadhA,uktaM ca-NANe dasaNacaraNe maNavaikAovayArio vinno|nnaanne paMcapagAro maiNANAINa sddhnnN||1|| bhattI / taha bahumANo taddidvatthANa smmbhaavnnyaa| vihigahaNabbhAsovi a eso viNao jinnaabhihio|| 2 // sussUsaNA ANAsAyaNA ya viNao adaMsaNe duviho / dasaNaguNAhiesuMkajai sussuusnnaavinno||3|| sakkArabbhuTANe sammANAsaNa abhiggaho taha y| AsaNaaNuppayANaM kiikamma aMjaligaho a||4|| etassaNugacchaNayA Thiassa taha pavAsaNA bhnniyaa| gacchatANuvvayaNaM eso sussuusnnaavinno|| 5 // ittha ya sakkAro- thuNaNavaMdaNAdi abbhuTThANaM-jao dIsai tao ceva kAyavvaM, saMmANo vatthapattAdIhiM prAyazcittamiti bhaNyate tasmAt / prAyeNa vApi cittaM vizodhayati tena prAyazcittam // 1 // AlocanA pratikramaNaM mizraM vivekastathA vyutsrgH| tapazchedo mUlamanavasthApyaM uca pArAzcikaM caiva // 1 // ata eva nAtra cUrNAviva sthaandrshnm| jAne darzane caraNe manovAkkAyeSu aupacAriko vinayaH / jJAne paJcaprakAraH mati-jJAnAdInAM zraddhAnam AUM||1|| bhaktistathA bahumAnaH taddRSTArthAnAM smygbhaavntaa| vidhigrahaNamabhyAso'pi ca eSa vinayo jinAbhihitaH // 2 // zuzrUSA anAzAtanA ca vinayaH darzane dvividhaH / / darzanaguNAdhikeSu kriyate zuzrUSAvinayaH // 3 // satkAro'bhyutthAnaM sanmAnamAsanAbhigrahastathA ca / AsanAnupradAnaM kRtikarmAJjaligrahazca / / 4 / Agacchato'nugamanaM sthitasya tathA paryupAsanA bhaNitA / gacchato'nuvrajanameSa zuzrUSAvinayaH // 5 // 0 atra ca satkAra:- stavanabandanAdi abhyutthAnaM- yatra dRzyate tatraiva karttavyaM sanmAna vastrapAtrAdibhiH - // 48 // For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam 1 // 49 // abhyantara pUaNaM, AsaNAbhiggaho puNa- acchaMtassevAyareNAsaNANayaNapuvvagaM uvavisaha etthati bhaNaNaMti, AsaNaaNuppadANaM tu / prathamamadhyayana ThANAo ThANaM saMcAraNaM, kiikammAdao pgddtthaa| aNAsAyaNAviNaopuNa paNNarasaviho, taMjahA-titthagara dhamma Ayaria dumapuSpikA, sUtram vAyage thera kulagaNe sNghe| saMbhoiya kiriyAe maiNANAINa ya taheva // 1 // ettha bhAvaNA-titthagarANamaNAsAyaNAe titthagarapannattassa niyuktiH 48 dhammassa annaasaaynnaae| evaM sarvatra drssttvym| kAyavvA puNa bhattI bahumANo taha ya vaNNavAo / arihaMtamAjhyANaM kevlnnaannaavsaannaannN||1|| ukto darzanavinayaH, sAmprataM cAritravinayaH sAmAjhyAicaraNassa sadahANaM taheva kAraNaM / saMphAsaNaM parUvaNamaha purao bhavvasattANaM ||1||mnnvikaaiyvinno AyariyAINa svvkaalNpi| akusalamaNoniroho kusalANa udIraNaM thy||2|| idAnImaupacArikavinayaH, sa ca saptadhA, abbhAsa'cchaNachaMdANuvattaNaM kayapaDikkiI thy| kAriyaNimittakaraNaM dukkhattagavasaNA tahaya // 1 // taha desakAlajANaNa savvatthesu tahayaNumaI bhnniyaa| uvaArio u viNao eso bhaNio samAseNaM // 2 // tattha anbhAsa'cchaNaM pUjanaM AsanAbhigrahaH punaH tiSThata evAdareNAsanAnayanapUrvakamupavizatAtreti bhaNana AsanAnupradAna tusthAnAt sthAnaM savAraNam, kRtikarmAdayaH prasiddhAH / anAzAtanAvinayaH punaH paJcadazavidhastadyathA-tIrthakaradharmAcAryavAcake sthavirakulagaNe sngke| sAmbhogike kriyAyAM ca matijJAnAdInAM ca tathaiva // 1 // 0 kiriA NAma atthavAo bhaNNati-taM jahA asthi mAyA asthi jIvA evamAdI, jo evaM Na saddahai vivarIya vA paNNavei teNa kiriA AsAditA bhvti| atra bhAvanA- tIrthakarANAmanAzAtanayA tIrthakaraprajJAsya dhrmsyaanaashaatnyaa| 0 karttavyA punarbhaktirbahumAnastathaiva varNavAdazca |arhdaadiinaaN kevalajJAnAvasAnAnAm // 1 // 0 sAmAyikAdicaraNAnAM zraddhAnaM tathaiva kAyena / saMsparzanaM prarUpaNamatha purato bhavyasattvAnAm // 1 // manovAkAyikavinayaH AcAryAdInAM srvkaalmpi| akuzalamanonirodhaH kuzalAnAmudIraNaM tathaiva // 2 // 7 abhyAsasthAnaM chando'nuvarttanaM kRtapratikRtistathaiva / kAritanimittakaraNaM duHkhArtagaveSaNaM tathA ca // 1 // tathA dezakAlajJAnaM sarvArtheSu tathA caanumtirbhnnitaa| aupacArikastu vinaya eSa bhaNitaH samAsena // 2 // tatra abhyAsasthAnaM D AyariAINa addhANaparissaMtANaM sIsA u Arabbha jAva pAyatalA tAva parameNa AdareNa vissAmaNaM cU0 / // 42 For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 50 // AesatthiNA Niccameva Ayariyassa abbhAse adUrasAmatthe accheavvaM, chaMdo'Nuvattiyavvo, kayapaDikkiI NAma pasaNNA prathamamadhyayana AyariyA suttatthatadubhayANi dAhiMti Na NAma nijjaratti AhArAdiNA jaiyavvaM, kAriyaNimittakaraNaM sammamatthapadamahenjAvieNa drumapuSpikA, sUtram 1 viNaeNa viseseNa vaDiavvaM, tayaTThANuTThANaM ca kAyavvaM, sesa bhedA pasiddhA / ukto vinayaH, idAnIM vaiyAvRttyaM-tatra vyaapRtbhaavo| niyuktiH 48 vaiyAvRttyamiti, uktaMca-"veAvaccaM vAvaDabhAvo iha dhammasAhaNaNimittaM / aNNAdiyANa vihiNA saMpAyaNamesa bhaavttho||1||aayri abhyantara tapa:uvajjhAe thera tavassI gilANasehANaM / sAhammiyakulagaNasaMghasaMgayaM tamiha kAyavvaM // 2 // tattha Ayario paMcaviho, taMjahA prtipaadnm| pavvAvaNAyario disAyario suttassa uddesaNAyario suttassa samuddessaNAyario vAyaNAyariotti, uvajjhAo pasiddho / ceva, thero nAma jo gacchassa saMThitiM karei, jAisuapariyAyAisu vA thero, tavassI nAma jo uggatavacaraNarao, gilANo nAma rogAbhibhUo, sikkhago NAma jo ahuNA pavvaio, sAhammio NAma ego pavayaNao Na liMgao, ego liMgao Na OM AdezArthinA nityamevAcAryasya abhyAse- adUrAsanne sthAtavyam, chando'nuvartitavyaH, kRtapratikRti ma-prasannA AcAryAH sUtramarthaM tadubhayaM vA dAsyanti na nAma nirjareti AhArAdinA yatitavyaM kAritanimittakaraNaM samyagarthapadamadhyApitamasmAkaM vinayena vizeSeNa vartitavyam, tadanuSThAnaM ca karttavyam, zeSAH bhedAH prsiddhaaH| O8 jinasya dharmo jinadharmaH, vinayadharmaH / uktaM ca- mUlAu khaMghappabhavvo dumassa ityAdI, yataH viNao sAsaNe mUlaM viNao nivvaannsaahgo| viNayAu vippamukkassa kao dhammo kao tavo // 1 // viNayAu nANaM nANAu dasaNaM dasaNAu caraNaM tu / caraNehito mukkho mukkhe sukkha aNAbAha // 2 // iti pra0 vinyaatprN| 0 vaiyAvRttyaM vyApRtabhAvaH iha dharmasAdhananimittam, annAdikAnAM vidhinA sampAdanameSa bhAvArthaH // 1 // AcArya upAdhyAye sthavire tapasvini glAne zaikSake / sAdharmike kule gaNe saGke / saGgataM tadiha karttavyam // 2 // tatrAcAryaH paJcavidhaH / tadyathA-pravrAjanAcAryaH dizAcArya sUtrasyoddezanAcArya: sUtrasya samuddezanAcAryaH vAcanAcArya iti, upAdhyAyaH prasiddha eva, sthaviro nAma yo gacchasya saMsthitiM karoti, jAti (janma) zrutaparyAyairvA sthaviraH, tapasvI nAma ya ugratapazcaraNarataH, glAno nAma rogAbhibhUtaH, zaikSako nAma yo'dhunA pravrajitaH, sAdharmiko nAma ekaH pravacanato na liGgataH, eko liGgato na For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam abhyntrtp:prtipaadnm| pavayaNao, ego liMgao vi pavayaNao vi, egoNa liMgaoNa pavayaNao, kulagaNasaMghA pasiddhA ceva / idAnI sajjhAo, prathamamadhyayanaM so a paMcaviho-vAyaNA pucchaNA pariaTTaNA aNuppehA dhammakahA, vAyaNA nAma sissassa ajjhAvaNaM, pucchaNA suttss| dumapuSpikA, sUtram 1 atthassa vA havai, pariaTTaNA nAma pariaTTaNaMti vA abbhassaNaMti vA guNaNaMti egaTThA, aNuppehA nAma jo maNasA pariaTTei / / niyukti: 48 No vAyAe, dhammakahANAma jo ahiMsAilakkhaNaM savvaNNupaNIaMdhamma aNuogaMvA kahei, esA dhmmkhaa| gataH svAdhyAyaH, idAnIM dhyAnamucyate- tatpunarA dibhedAccaturvidham, tadyathA-ArtadhyAnaM raudradhyAnaM dharmadhyAnaM zukladhyAnaM ceti, tatra rAjyopabhogazayanAsanavAhaneSu, strIgandhamAlyamaNiratnavibhUSaNeSu / icchAbhilASamatimAtramupaiti mohAd, dhyAnaM tadAtamiti tatpravadanti tjjnyaaH||1|| saMchedanairdahanabhaJjanamAraNaizva, bandhaprahAradamanairvinikRntanaizca / yo yAti rAgamupayAti ca nAnukampAM, dhyAnaM turaudramiti tatpravadanti tjjnyaaH|| 2 // sUtrArthasAdhanamahAvratadhAraNeSu, bndhprmokssgmnaagmhetucintaa| paJcendriyavyuparamazca dayA ca bhUte, dhyAnaM tu dharmamiti tatpravadanti / tjjnyaaH||3|| yasyendriyANi viSayeSu parAGgakhAni, saGkalpakalpanavikalpavikAradoSaiH / yogaiH sadA tribhiraho nibhRtAntarAtmA, dhyAnottama pravarazuklamidaM vadanti // 4 // Arte tiryagitistathA gatiradho dhyAne tu raudre sadA, dharme devagatiH zubhaM bata phalaM zukle tu jnmkssyH| tasmAd vyAdhirugantake hitakare saMsAranirvAhake, dhyAne zuklavare rajaHpramathane kuryAt prayatnaM budhH||5|| iti / uktaM samAsato dhyAnam, vistaratastu dhyaanshtkaadvseymiti|saamprtN vyutsargaH,saca dvidhA- dravyato bhAvataH, dravyatazcaturdhA- gnnshriiropdhyaahaarbhedaat,| - pravacanataH, eko liGgato'pi pravacanato'pi, eko na liGgato na pravacanataH, kulagaNasavAH prasiddhAzcaiva / idAnIM svAdhyAyaH, sa ca pazcavidhaH- vAcanA pracchanA OM parivartanA'nuprekSA dharmakathA / vAcanA nAma ziSyasyAdhyApanam / pracchanA sUtrasya arthasya vA bhavati / parivartanA nAma parivartanamiti vA abhyasanamiti vA guNanamiti vA 8 ekArthAH / anuprekSA nAma yo manasA parivarttayati na vaacaa| dharmakathA nAma yo'hiMsAdilakSaNaM sarvajJapraNItaM dharmamanuyoga vA kathayati, eSA dharmakathA / For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 52 // prathamamadhyayana drumapuSpikA, sUtram1 niyukti:49 jinvcnsyaajaayuktyubhysiddhtvm| bhAvatazcitraH, krodhAdiparityAgarUpatvAttasyeti, uktaM ca-davve bhAve atahA duhA visaggo caubviho dvve| gaNadehovahibhatte bhAve kohAdicAo ti||1|| kAle gaNadehANaM atirittAsuddhabhattapANANaM / kohAiyANa sayayaM kAyavco hoi cAo tti // 2 // ukto ? vyutsargaH, abhiMtarao tavo hoi tti, idaM prAyazcittAdi vyutsargAntamanuSThAnaM laukikairanabhilakSyatvAttantrAntarIyaizca bhAvato'nAsevyamAnatvAnmokSaprAptyantaraGgatvAcAbhyantaraM tapo bhavatIti gAthArthaH / / zeSapadAnAM prakaTArthatvAt sUtrapadasparzikA niyuktikRtA / / noktA, svadhiyA tu vibhAge (na) sthApanIyeti / atrAha-'dharmo maGgalamutkRSTa' mityAdau dharmagrahaNe sati ahiMsAsaMyamatapograhaNamayaktama. tasyAhiMsAsaMyamataporUpatvAvyabhicArAditi, ucyate, na, ahiMsAdInAM dharmakAraNatvAddharmasya ca kaarytvaatkaary| kAraNayozca kathaJcidbhedAt, kathaJcidbhedazca tasya dravyaparyAyobhayarUpatvAt, uktaM ca-patthi puDhavIvisiTTho ghaDotti jaM teNa jujjai annnnnno| jaMpuNa ghaDutti puvvaM nAsI puDhavIi to anno // 1 / ityAdi, gamyAdidharmavyavacchedena tatsvarUpajJApanArthavA'hiMsAdigrahaNamaduSTamityalaM vistareNa / / Aha- ahiMsAsaMyamataporUpo dharmo maGgalamutkRSTamityetadvacaH kimAjJAsiddhamAhosvidyuktisiddhamapi?, atrocyate, ubhayasiddham, kuto?, jinavacanatvAt, tasya ca vineyasattvApekSayA''jJAdisiddhatvAt, Aha ca niyuktikAraH ni0-jiNavayaNaM siddhaM ceva bhaNNae katthaI udAharaNaM / Asajja u soyAraM heU'vi kahiMci bhnnnnenaa|| 49 / / / jinA prAgnirUpitasvarUpAsteSAM vacanaM tadAjJayA siddhameva- satyameva pratiSThitameva avicAryamevetyarthaH, kutaH?, jinAnAM rAgAdirahitatvAt, rAgAdimatazca satyavacanAsambhavAt, uktaM ca-rAgAdvA dveSAdvA mohAdvA vAkyamucyate hyanRtam / yasya tu naite doSAsta OM dravye bhAve ca tathA dvidhA vyutsargaH caturvidho dravye / gaNadehopadhibhakteSu bhAve krodhAdityAga iti // 1 // kAle gaNadehayo atiriktAzuddhabhaktapAnAnAm / krodhAdikAnAM satataM karttavyo bhavati tyAga iti / / 2 / / enAsti pRthvIvizliSTo ghaTa iti yattena yujyate ananyaH / yatpunarghaTa iti pUrvaM nAsItpRthivyAstato'nyaH / / 1 / / // 52 // For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 53 // prathamamadhyayana drumapuSpikA, sUtram niyukti: 50 pjaavyvdshaavyvaaH| syAntakAraNaM kiM syAt? ||1||ityaadi, tathApi tathAvidhazrotrapekSayA tatrApi bhaNyate kvacidudAharaNama, tathA Azritya tu zrotAraM heturapi kvacidbhaNyate, na tu niyogataH, tuzabdaH zrotRvizeSaNArthaH, kiMviziSTaM zrotAraM?-paTudhiyaM madhyamadhiyaM ca, na tu mandadhiyamiti, tathAhi-paTudhiyo hetumAtropanyAsAdeva prabhUtArthAya gatirbhavati, madhyamadhIstu tenaiva bodhyate, na tvitara ityrthH|| tatra sAdhyasAdhanAnvayavyatirekapradarzanamudAharaNamucyate, dRSTAnta ityarthaH, sAdhyadharmAnvayavyatirekalakSaNazca hetuH, iha ca hetumuallaGya prathamamudAharaNAbhidhAnaM nyAyAnugatatvAttadbalenaiva hetoHsAdhyArthasAdhakatvopapatteH kvaciddhetumanabhidhAya dRSTAnta evocyata iti nyAyapradarzanArtha vA, yathA gatipariNAmapariNatAnAM jIvapadgalAnAM gatyapaSTambhako dharmAstikAyaH, cakSuSmato jJAnasya dIpavat, uktaM ca- jIvAnAM pudgalAnAM ca, gatyupaSTambhakAraNam / dharmAstikAyo jJAnasya, dIpazcakSuSmato yathA // 11 // tathA kvaciddhetureva kevalo'bhidhIyate na dRSTAntaH, yathA madIyo'yamazvo, viziSTacihnopalabdhyanyathAnupapatterityalaM prasaGgeneti gAthArthaH / / tathA ni0- katthaI paMcAvayavaM dasahA vA savvahAna paDisiddhaM / na ya puNa savvaM bhaNNai haMdI saviAramakkhAyaM / / 50 // zrotAramevAGgIkRtya kvacitpazcAvayavaM dazadhA ve ti kvaciddazAvayavam, sarvathA guruzrotrapekSayA na pratiSiddhamudAharaNAdyabhidhAnamiti vAkyazeSaH, yadyapi ca na pratiSiddhaM tathApyavizeSeNaiva, na ca punaH sarvaM bhaNyate udAharaNAdi, kimityata Aha-haMdI saviAramakkhAyaM handItyupapradarzane, kimupapradarzayati?, yasmAdihAnyatra cazAstrAntare 'savicAraM sapratipakSamAkhyAtaM sAkalyata udAharaNAdyabhidhAnamiti gamyate, paJcAvayavAzca pratijJAdayaH, yathoktaM- pratijJAhetUdAharaNopanayanigamanAnyavayavAH (nyAyada011-32) / daza punaH pratijJAvibhaktyAdayaH, vakSyati ca- te upaiNNavihattI ityAdi / prayogAzcaiteSAM lAghavArthamihaiva svasthAne darzayiSyAma iti gAthArthaH / / sAmprataM yaduktaM- jiNavayaNa siddha ceva bhaNNaI katthaI udAharaNaM ityAdi, tatrodAharaNahetvoH // 53 // For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 54 // svarUpAbhidhitsayA''ha prathamamadhyayanaM ni0- tatthAharaNaM duvihaM cauvvihaM hoi ekamekkaM tu / heU cauvviho khalu teNa u sAhijae attho / / 51 // dumapuSpikA, sUtram 1 / tatrazabdo vAkyopanyAsArtho nirdhAraNArtho vA, udAharaNaM pUrvavat, tacca mUlabhedato dvividhaM dviprakAram, caritakalpitabhedAt / niyuktiH uttarabhedatastu caturvidhaM bhavati, tayordvayorekaikamudAharaNamAharaNa 1 taddeza 2 taddoSo 3 panyAsa 4 bhedAt, tacca vakSyAmaH, tathA 51-52 hinoti- gamayati jijJAsitadharmaviziSTAnAniti hetuH, sa caturvidhaH catuSprakAraH, khaluzabdo vyaktibhedAdanekavidhazceti / udAharaNahetu vizeSaNArthaH, tuzabdasya punaHzabdArthatvAt tena punarhetunA sAdhyArthAvinAbhAvabalena sAdhyate niSpAdyate jJApyate vA arthaH pratijJArtha / udaahrnn| iti gAthArthaH / / sAmprataM nAnAdezajavineyagaNahitAyodAharaNaikArthikapratipipAdayiSayA''ha kArthikAcA niyukti: 53 ni0-nAyamudAharaNaMtia divaMtovama nidarisaNaM thy| egaTuM taM duvihaM cauvvihaM ceva nAyavvaM / / 52 / caritajJAyate'smin sati dAntiko'rtha iti jJAtam, adhikaraNe niSThApratyayaH, tathodAhriyate prAbalyena gRhyate'nena dAntiko'rtha / kalpito iti udAharaNam, dRSTamarthamantaM nayatIti dRSTAntaH, atIndriyapramANAdRSTaM saMvedananiSThAM nayatItyarthaH, upamIyate'nena dArTAntiko'rtha ityupamAnam, tathA ca nidarzanaM nizcayena darzyate'nena dAntika evArtha iti nidarzanam, egaha ti idamekArthaM ekArthikajAtam, idaM ca tatprAgupanyastaM dvividhamudAharaNaM caturvidhaM caivAGgIkRtya jJAtavyaM pratyekamapi, sAmAnyavizeSayoH kathaJcidekatvAd, ata eva sAmAnyasyApi prAdhAnyakhyApanArthamekavacanAbhidhAnaM ekArthamiti, atra bahu vaktavyaM tattu nocyate granthavistarabhayAd, gamanikAmAtramevaitaditi gAthArthaH / / sAmprataM yaduktaM tatrodAharaNaM dvividha' mityAdi, tad dvaividhyAdipradarzanAyAha ni0- cariaMca kappiaMvA duvihaM tatto cauvihekkekaM / AharaNe tase taddose cevuvannAse / / 53 / / dAharaNa tahaSTAntavA For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 55 // www.kobatirth.org caritaM ca kalpitaM ce (ve ) ti dvividhamudAharaNam, tatra caritamabhidhIyate yadvRttam, tena kasyacid dAntikArthapratipattirjanyate, tadyathA duHkhAya nidAnam, yathA brahmadattasya / tathA kalpitaM svabuddhikalpanAzilpanirmitamucyate, tena ca kasyaciddAntikArthaprattipattirjanyate, yathA- piSpalapatrairanityatAyAmiti, uktaM ca- jaha tubbhe taha amhe tubbhevi a hohihA jahA amhe| appAhei paDataM paMDuapattaM kisalayANaM // 1 // Navi atthi gavi a hohI ullAvo kislpNddupttaannN| uvamA khalu esa kayA bhaviajaNavibohaNaTTAe / / 2 / / ityAdi / Aha- idamudAharaNaM dRSTAnta ucyate, tasya ca sAdhyAnugamAdi lakSaNamiti, uktaM ca sAdhyenAnugamo hetoH, sAdhyAbhAve ca nAstitA / khyApyate yatra dRSTAntaH, sa sAdharmyetaro dvidhA // 1 // asya punastallakSaNAbhAvAt kathamudAharaNatvamiti ?, atrocyate, tadapi kathaJcitsAdhyAnugamAdinA dAntikArthapratipattijanakatvAtphalata udAharaNam, ihApi ca sA'styevetikRtvA kiM nodAharaNateti ? sAdhyAnugamAdi lakSaNamapi sAmAnyavizeSobhayarUpAnantadharmAtmake vastuni sati kathaJcidbhedavAdina eva yujyate, nAnyasya, ekAntabhedAbhedayostadabhAvAditi, tathAhi sarvathA pratijJAdRSTAntArthabhedavAdino'nugamataH khalu ghaTAdau kRtakatvAderanityatvAdipratibandhadarzanamapi prakRtAnuyogyeva, bhinnavastudharmatvAt, sAmAnyasya ca parikalpitatvAdasattvAd, itthamapi ca tadbalena sAdhyArthapratibandhakalpanAyAM satyAmatiprasaGgAdityatra bahu vaktavyaM tattu nocyate granthavistarabhayAditi, evaM sarvathA abhedavAdino'pyekatvAdeva tadabhAvo bhAvanIya iti, anekAntavAdinastvanantadharmAtmake vastuni tattaddharmasAmarthyAttatadvastunaH pratibandhabalenaiva tasya tasya vastuno gamakaM bhavati, anyathA tatastasmiMstatpratipattyasambhava iti kRtaM prasaGgena, prakRtaM * yathA yUyaM tathA vayaM yUyamapi bhaviSyatha yathA vym| upAlabhate patat pANDurapatraM kizalayAn // 1 // naivAsti naiva bhaviSyati ullApaH kizalayapANDurapatrayoH / upamA khalveSA kRtA bhavikajanavibodhanArthAya // 2 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 53 caritakalpito dAharaNaM tadRSTAntazca / / / 55 / / Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir prathamamadhyayana dumapuSpikA, zrIdazavaikAlika zrIhArika vRttiyutam // 56 // satrama prastumaH- caritaMca kalpitaMce ve) tyanena vidhinA dvividham, punazcaturvidhaM- catuSprakAramekaikama, kathamata Aha- udAharaNaM taddezaH taddoSazcaiva upanyAsa iti| tatrodAharaNazabdArtha ukta eva, tasya dezastaddezaH, evaM taddoSaH, upanyasanamapanyAsaH,saca tadvastvAdilakSaNo vakSyamANa iti gAthArthaH / / sAmpratamudAharaNamabhidhAtukAma Aha niyukti: 54 ni0-cauhA khalu AharaNaM hoi avAo uvAya tthvnnaay| tahaya par3appannaviNAsameva paDhamaM cauvigappaM // 54 // udAharaNasya caturbhedAH caturdhA khalu udAharaNaM bhavati, athavA caturdhA khalu udAharaNe vicAryamANe bhedA bhavanti, tadyathA- apAyaH upAyaH sthApanA ca / prtibhedaac| tathA ca pratyutpannavinAzameveti, svarUpameSAM prapazcana bhedato niyuktikAra eva vakSyati, tathA cAha- prathamaM apAyodAharaNaM caturvikalpa niyukti: 55 dravyApAyecaturbhedam / tatrApAyazcatuHprakAraH, tadyathA-dravyApAyaH kSetrApAyaH kAlApAyo bhAvApAyazca iti gAthArthaH / / tatra dravyAdapAyo / vaNigbhAtadravyApAyaH, apAya:- aniSTaprAptiH dravyameva vA apAyo dravyApAyaH, apAyahetutvAdityarthaH, evaM kSetrAdiSvapi bhAvanIyam / sAmprataM dravyApAyapratipAdanAyAha ni0-davvAvAe donni u vANiagA bhAyaro dhaNanimittaM / vahapariNaekkamekkaM dahami maccheNa nivveo||55|| dravyApAye udAharaNaM dvau tu, tuzabdAdanyAni ca, vaNijau bhrAtarau dhananimittaM dhanArthaM vadhapariNatau ekaikaM anyo'nyaM hade matsyena nirveda iti gAthAkSarArthaH // bhAvArthastu kathAnakAdavaseyaH, taccedaM egaMmi saMnivese do bhAyaro dariddappAyA, tehiM soraTuM gaMtUNa sAhassioNaulao rUvagANaM viDhavio, te asayaMgAma saMpatthiyA, iMtA taMNaulayaM vAraeNa vahaMti, jayA egassa hatthe tadA 0 ekasmin sanniveze dvau bhrAtarau daridraprAyau, tAbhyAM saurASTraM gatvA sAhasiko nakulako rUpakANAmarjitaH, tau ca svakaM grAma saMprasthitau, AyAntI taM nakulakaM vArakeNa vahataH, yadA ekasya haste tadA kthaankm| ILE For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 57 // iyaro ciMtei-'mAremi Navaramee rUvagA mamaM hoMtu' evaM bIo ciMtei jahA'haM eaMmAremi te paropparaM vahapariNayA ajjhavassaMti / prathamamadhyayana tao jAhe saggAmasamIvaM pattA tattha naItaDe jiTTearassa puNarAvitti jAyA-'dhiratthu mama, jeNa mae davvassa kae bhAuviNAso dumapuSpikA, niyukti: 55 ciMtio' paruNNo, iareNa pucchio, kahio, bhaNaI- mamaMpi eyArisaM cittaM hotaM, tAhe eassa doseNaM amhehiM eaMka dravyApAyeciMtiaMti kAuM tehiM soNaulao dahe chUDho, te a gharaM gayA, so aNaulao tattha paDato macchaeNa gilio, so amaccho / vaNigbhrAtR kthaankm| meeNa mArio, vIhIe oyaario| tesiM ca bhAugANAM bhagiNI mAyAe vIhiM paTThaviA jahA macche ANeha jaM bhAugANaM te sijhaMti, tAe a samAvattIe so ceva macchao ANIo, ceDIe phAliMtIe Naulao diTTho, ceDIe ciMtiaM- esa Naulao mama ceva bhavissaitti ucchaMge kao, ThavijaMto ya therIe diTTho NAo a, tIe bhaNiyaM- kimeaMtume ucchaMge kayaM?, sAvi lohaM gayA Na sAhai, tAo dovi paropparaM pahayAto, sA therI tAe ceDIe tArise mammappaese AhayA jeNa takkhaNameva jIviyAo vavaroviyA, tehiM tu dAraehiM so kalahavaiaroNAo, saNaulao diTTho, therIgADhappahArA pANavimukkA nissa8 itarazcintayati- mArayAmi kevalamete rUpyakA mama bhavantu, evaM dvitIyazcintayati- yathA'hametaM mArayAmi, tau parasparaM vadhapariNatAvaghyavasyataH, tato yadA svagrAmasamIpa prAptau tatra nadItaTe jyeSThetarasya punarAvRttirjAtA 'dhigastu mA yena mayA dravyasya kRte bhrAtRvinAzazcintitaH, praruditaH, itareNa pRSTaH, kathitaH, bhaNati- mamApyetAdRzaM. cittamabhUta, tadaitasya doSeNAvAbhyAmetacintitamitikRtvA tAbhyAM sa nakulako hade kSiptaH, tau ca gRhaM gtau| sa ca nakulakastatra patan matsyena gilitaH, sa ca matsyaH zvapacena mAritaH, viithyaamvtaaritH| tayordhAtrorbhaginI ca mAtrA vIrthI prasthApitA yathA matsyAnAnaya yadbhAtRbhyAM te siddhayanti, tayA ca samApattyA sa eva / matsya AnItaH, ceTyA vidArayantyA nakulako dRSTaH, ceTyA cintitaM- eSa nakulako mamaiva bhaviSyati iti utsaGge kRtaH, sthApyamAnazca sthavizyA dRSTo jJAtazca, tayA bhaNitakimetattvayotsane kRtam?, sApi lobhaM gatA na sAdhayati, te dve api parasparaM prahate, sA sthavirA tayA ceTyA tAdRze marmapradeze AhatA yena tatkSaNameva jIvitAd vyaparopitA, tAbhyAM tu dArakAbhyAM sa kalahavyatikaro jJAtaH, sa nakulako dRSTaH, sthavirA gADhaprahArA prANavimuktA nisRSTaM 20 bhavitavyatayA vi0 pr0| // 57 For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam // 58 // bhAvApAyeca dharaNitale paDiyA diTThA, ciMtiaM ca NehiM- imo so avAyabahulo a(Na)tthotti / evaM davaM avAyaheutti // laukikA / prathamamadhyayana apyAhuH- arthAnAmarjane duHkhamarjitAnAM ca rakSaNe / Aye duHkhaM vyaye duHkhaM, dhig dravyaM duHkhavardhanam // 1 // apAyabahulaM pApaM, ye dumapuSpikA, sUtram 1 parityajya saMzritAH / tapovanaM mahAsattvAste dhanyAste tapasvinaH // 2 // ityaadi| etaavtprkRtopyogi| tao tesiM tmvaayN| niyukti: 56 picchiUNa Nivveo jAo, tao taM dAriyaM kassai dAUNa niviNNakAmabhoA pavvaiyatti gaathaarthH|| idAnI kSetrAdya- kSetrApAye dazAravargasya pAyapratipAdanAyAha kAlApAye ni0- khetaMmi avakkamaNaM dasAravaggassa hoi avareNaM / dIvAyaNo akAle bhAve mNikkiaakhvo||56|| dvaipAyanasya tatra kSetra iti dvAraparAmarzaH, tatazca kSetrAdapAyaH kSetrameva vA tatkAraNatvAditi / tatrodAharaNamapakramaNaM- apasarpaNaM dazAravargasya / maNDukikAdazArasamudAyasya bhavati 'apareNa' aparata ityarthaH, bhAvArthaH kathAnakAdavaseyaH, tacca vkssyaamH| dvaipAyanazva kAle dvaipAyanaRSiH, kAla ityatrApi kAlAdapAya: kAlApAyaH kAla eva vA tatkAraNatvAditi, atrApi bhAvArthaH kathAnakagamya eva, tacca vkssyaamH| bhAve maMDukkikAkSapaka ityatrApi bhAvAdapAyo bhAvApAyaH sa eva vA tatkAraNatvAditi, atrApi ca bhAvArthaH kathAnakAdavaseyaH, taca vakSyAmaH iti gAthAkSarArthaH / / bhAvArtha ucyate- khittApAodAharaNaM dasArA harivaMsarAyANo ettha mahaI kahA jahA harivaMse / uvaogiyaM ceva bhaNNae, kaMsaMmi viNivAie sAvAyaM khettameyaMti kAUNa jarAsaMdharAyabhaeNa dasAravaggo dharaNItale patitA dRSTA, cintitaM cAbhyA- ayaM so'pAyabahulortha iti / evaM drvympaayheturiti| tatastayostamapAyaM dRSTA nirvedo jAtaH, tatastAM dArikA kasmaiciddattvA nirviNNakAmabhogI prvrjitaaviti| 0 kSetrApAyodAharaNaM-dazAho harivaMzarAjAnaH, atra mahatI kathA, yathA harivaMze, aupayogikameva bhaNyate, kase vinipAtite sApArya kSetrametaditikRtvA jarAsandharAjabhayena dazAhavargo mathurAto'pakramya dvAravatIM gata iti| kSapakasya kthaankaaH| // 58 // For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 159 // drumapuSpikA, sUtram niyukti: 56 kSetrApAyedazAravargasya kAlApAye dvaipAyanasya bhAvApAyeca mahurAo avakkamiUNa bAravaI gaotti / prakRtayojanAM punarniyuktikAra evaM kariSyati, kimakANDa eva naH prayAsena? kAlAvAe udAharaNaM puNa- kaNhapucchieNa bhagavayA'riTThaNemiNA vAgariyaM- bArasahiM saMvaccharehiM dIvAyaNAo bAravaINayarIviNAso, ujjotatarAe NagarIe paraMparaeNa suNiUNa dIvAyaNaparivvAyaomA Nagari viNAsehAmitti kAlAvadhimaNNao gamemitti uttarAvahaMgao, sammaM kAlamANamayANiUNa ya bArasame ceva saMvacchare Agao, kumArehiM khalIkao, kayaNiANo devo uvavaNNo, tao ya NagarIe avAo jAotti, NaNNahA jiNabhAsiyaMti / bhAvAvAe udAharaNaM khamao- ego khamao cellaeNa samaM bhikkhAyariyaM gao, teNa tattha maMDukkaliyA mAriA, cillaeNa bhaNiaM- maMDukkaliA tae mAriA, khvgo| bhaNai- re duTTha seha! ciramaiA ceva esA, te gaA, pacchA rattiM Avassae AloiMtANa khamageNa sA maMDukkaliyA nAloiyA / tAhe cillaeNa bhaNiaM- khamagA! taM maMDukkaliyaM Aloehi, khamao ruTTho tassa cellayassa khelamallayaM ghettUNa uddhAio, aMsiyAlae khaMbhe AvaDio vegeNa iMto, mao ya joisiesu uvavanno, tao caittA diTThIvisANaM kule diTThIviso sappo OkAlApAye udAharaNaM punaH kRSNapRSThena bhagavatA'riSTaneminA vyAkRtaM- dvAdazabhiH saMvatsaredvaipAyanAd dvAravatInagarIvinAzaH, udyotatarAyAM nagA~ paramparakeNa zrutvA / dvaipaaynprivraajko| mA nagarI vininazamiti (vinAzayiSyAmIti) kAlAvadhimanyatra gamayAmIti uttarApathaM gataH / samyakAlamAnamajJAtvA ca dvAdaze caiva saMvatsare AgataH, kumArairupasargitaH, kRtanidAno deva utpannaH, tatazca nagaryA apAyo jAta iti, nAnyathA jinabhASitamiti / bhAvApAye udAharaNaM kSapakaH- ekaH kSapakaH ziSyeNa samaM bhikSAcaryAM gataH, tena tatra maNDUkikA mAritA, ziSyeNa bhaNitaM- maNDUkikA tvayA mAritA, kSapako bhaNati- re duSTazaikSa! ciramRtaivaiSA, tI gatI, pavAdAtrAvAvazyake AlocayatAM kSapakeNa sA maNDUkikA nAlocitA tadA ziSyeNa bhaNitam, kSapaka! tAM maNDUkikAmAlocaya, kSapako ruSTastasmai ziSyAya, zleSmamallakaM gRhItvoddhAvitaH, astryAlaye stambhe ApatitaH vegenA''yAn, mRtazca jyotiSkeSUtpannaH, tatazcyutvA dRSTiviSANAM- kule dRSTiviSaH sarpo . maNDakikAkSapakasya kathAnakAH // 59 / / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam ||60 // prathamamadhyayana dumapuSpikA, sUtram 1 niyukti: 56 kSetrApAyedazAravargasya kAlApAye dvaipAyanasya bhAvApAyeca maNDakikA jAo, tattha ya egeNa parihiMDateNa nagare rAyaputto sappeNa khaio, ahituMDaeNa vijAo savve sappA AvAhiA, maMDale pavesiA bhaNiyA- aNNe savve gacchaMta. jeNa paNa rAyapatto khaio so acchau, so gayA, ego Thio, so bhaNioahavA visaM Aviyaha ahavA ettha aggiMmi NivaDAhi, so aagaMdhaNo, sappANaM kila do jAIo- gaMdhaNA agaMdhaNA ya, te agaMdhaNA mANiNo, tAhe so aggimi paviTTho, Na ya teNa taM vaMtaM paccAiyaM, rAyaputtovi mao, pacchA raNNA ruTeNa ghosAviyaM rajje- jo mama sappasIsaM ANer3a tassAhaM dINAraM demi, pacchA logo dINAralobheNa sappe mAreuM ADhatto, taM ca kulaM jattha so khamao uppanno taM jAisaraM rattiM hiMDai divasao na hiMDai, mA jIve dahehAmitti kAuM, aNNayA AhituMDigehiM sappe maggaMtehiM rattiMcareNa parimaleNa tassa khamagasappassa bilaM diTThati dAre se Thio, osahio AvAhei, ciMtei- diTTho me kovassa vivAo, to jar3a ahaM abhimuho NigacchAmi to dahihAmi, tAhe puccheNa ADhatto nimphiDiu~, jattiyaM nippheDei tAvaiyameva AhiMDao chiMdei, jAva sIsaM chiNNaM, mao ya, so sappo devayApariggahio, devayAe raNo sumiNae darisaNaM diNNaM- jahA jAtaH, tatra caikena parihiNDamAnena nagare rAjaputraH sarpaNa daSTaH, AhituNDikena vidyayA sarve sarpA AhUtAH, maNDale pravezitA bhaNitAH- anye sarve gacchantu, yena punA rAjaputro daSTaH sa tiSThatu, sarve gatAH ekaH sthitaH, sa bhaNitaH athavA viSamApiba, athavA'trAnau nipata, sa cAgandhanaH, sarpANAM kila dve jAtI- gandhanA agandhanA ca, te agandhanA mAninaH, tadA so'sau praviSTaH, na ca tena tadvAntaM pratyApItam, rAjaputro'pi mRtaH, pazcAdrAjJA ruSTena ghoSita rAjye- yo mama sarpazIrSamAnayet tasmAyahaM dInAraM dadAmi, pazcAlloko dInAralobhena sarpAn mArayitumAdRtaH, taca kulaM yatra sa kSapaka utpannastajAtismaraM rAtrau hiNDate divase na hiNDate, mA jIvAn dhAkSamitikRtvA, anyadA'hituNDakaiH sarpAn mArgayadbhiH rAtricareNa parimalena tasya kSapakasarpasya bilaM dRSTamiti dvAre tasya sthitaH, auSadhita Ahvayati, cintayati- dRSTo mayA kopasya vipAkaH, tato yadyahamabhimukho nirgacchAmi tadA dhakSyAmi, tataH pucchenAhato niHsphiTitum, yAvannisphiTati- tAvadevAhituNDikazchinatti, yAvacchIrSa chinnam, mRtazca, sa sarpo devatAparigRhItaH, devatayA rAjJaH svapne darzanaM dattaM- yathA - kthaankaaH| // 60 // For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||61 // mA sappe mAreha putto te nAgakulAo uvvaTTiUNa bhavissai, tassa dArayassa nAgadattanAmaM karejAhi so akhamagasappo marittA prathamamadhyayana teNa pANapariccAeNa tasseva raNNo putto jAo, jAe dArae NAmaM kayaM NAgadatto, khuDalao ceva so patraio, so akir| drumapuSpikA, sUtram 1 teNa tiriyANubhAveNa atIva chuhAluo, dosINavelAe ceva ADhavei bhuMjiuM jAva sUratthamaNavelaM, uvasaMto dhammasaddhio ya, niyukti: 56 tammi a gacche cattAri khamagA, taMjahA- cAummAsio timAsio domAsio egamAsiotti, rattiM ca devayA vaMdiu~ kSetrApAye dazAravargasya AgayA, cAummAsio paDhamaTThio, tassa purao temAsio tassa purao domAsio, tassa purao egamAsio, tANa ya kAlApAye purao khuddo| savve khamage atikkamittA tAe devayAe khaDDao vaMdio, pacchA te khamagA ruTThA, niggacchaMtI a gahiyA dvaipAyanasya bhAvApAyeca cAummAsiakhamaeNa potte, bhaNiA ya aNeNa- kaDapUyaNi! amhe tavassiNo Na vaMdasi, eyaM kUrabhAyaNaM vaMdasitti, sA maNDakikAdevayA bhaNai-ahaM bhAvakhamayaM vaMdAmi, Na pUAsakkArapare mANio avaMdAmi, pacchA te celleyaM teNa amarisaM vahaMti, devayA / ciMtei-mA ee cellayaM kharaMTehiMti, to saNNihiAceva acchAmi, tAhaM paDibohehAmi, bitiadivase acellaosaMdisAveUNa mA sarpAn mAraya putraste nAgakulAdudvartya bhaviSyati, tasya dArakasya nAgadattanAma kuryAH / sa ca kSapakasarpo mRtvA tena prANaparityAgena tasyaiva rAjJaH putro jAtA, jAte dArake nAma kRtaM nAgadattaH, kSullaka eva sa pravrajitaH, sa ca kila tena tiryaganubhAvenAtIva kSudhAluH, prabhAtavelAyAmevAdriyate bhoktuM yAvatsUryAstamayanavelA, upazAnto dharmazraddhikazca / tasmin gacche catvAraH kSapakAstadyathA- cAturmAsikastraimAsiko dvaimAsika ekamAsika iti, rAtrau ca devatA vnditumaagtaa| rattivaeNa rAtrisatkena vi0 p0| cAturmAsikaH prathamaH sthitaH tasya purataH traimAsikaH tasya purato traimAsikaH tasya purata ekamAsikaH, teSAM ca purataH kSullakaH / sarvAn kSapakAnatikramya tayA devatayA / kSullako banditaH, pakSAtne kSapakA ruSTAH, nirgacchantI ca gRhItA cAturmAsikena pote, bhaNitA cAnena- kaTapUtane! asmAstapasvino na vandase, enaM kUrabhAjanaM- vandasa iti, sA devatA bhaNati- ahaM bhAvakSapakaM vande, na pUjAsatkAraparAn mAninazca vande, pazcAtte kSullakAya tenAmarSaM vahanti, devatA cintayati- maite kSullakaM nirbhartsayiSyanti, tataH sannihitaiva tiSThAmi, tadA'haM pratibodhayiSyAmi, dvitIyadivase ca kSullakaH saMdizya kSapakasya kthaankaaH| // 61 / / For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 62 // nayogamadhi kutyaapaayniruupnnm| gao dosINassa, paDiAgao AloittA cAummAsiyakhamagaM NimaMtei, teNa paDiggahe se NicchUDhaM, cellao bhaNai prathamamadhyayana micchAmidukkaDaM jaM tubbhe mae khelamallao Na paNAmio, taM teNa upparAu ceva pheDitA khelamallae chUDhaM, evaM jAva timAsieNaM drumapuSpikA, sUtram 1 jAva egamAsieNaM NicchUDhaM taM teNa tahA ceva pheDiaM, aDuyAlittA laMbaNe giNhAmitti kAuMkhamaeNa cellao bAhaM gahio, niyukti: 57 taM teNa tassa cellagassa adINamaNasassa visuddhapariNAmassa lessAhiM visujjhamANIhiM tadAvaraNijjANaM kammANaM khaeNa caraNakaraNAkevalanANaM samuppaNNaM, tAhe sA devayA bhaNai-kiha tunbhe vaMdiavvA? jeNevaM kohAbhibhUA acchaha, tAhe te khamagA saMvegamAvaNNA micchAmidukkaDaMti, aho bAlo uvasaMtacitto amhehiM pAvakammehiM AsAio, evaM tesipi suhajjhavasANeNaM kevalanANaM samuppaNNaM, evaM pasaMgao kahiyaM kahANayaM, uvaNao puNa kohAdigAo apasatthabhAvAo duggaie avAo tti // paralokacintAyAM prakRtopayogitAM darzayannAha ni0-sikkhagaasikkhagANaM saMvegathiraTTayAi doNhaMpi / davvAIyA evaM daMsijaMte avAyA u||57 // zikSakAzikSakayoH abhinavapravrajitacirapravrajitayoH abhinavapravrajitagRhasthayorvA saMvegasthaiyArthaM dvayorapi dravyAdyA evaM uktena prakAreNa vakSyamANena vA darzyante apAyA iti, tatra saMvego-mokSasukhAbhilASaH sthairya punaH abhyupagatAparityAgaH, tatazca kathaM gataH paryuSitAya, pratyAgata Alocya cAturmAsikakSapaka nimantrayati, tena patadgahe tasya zleSma niSThyUtam, kSullako bhaNati- mithyA me duSkRta yattubhyaM mayA zleSmamallako na dattaH, tattenoparita eva spheTayitvA zleSmamallake kSitam, evaM yAvat trimAsikena yAvadekamAsikena nikSiptam, tattena tathaiva spheTitam, Azritya (balAtkAraM kRtvA) lambanAn gRhNAmItikRtvA kSapakena kSullako bAhau gRhItaH, tadA tena tasya kSullakasyAdInamanaso vizuddhamAnapariNAmasya lezyAbhirvizuddhyamAnAbhistadAvaraNIyAnAM karmaNAMka kSayeNa kevalajJAnaM samutpannam, tadA sA devatA bhaNati- kathaM yUyaM vanditavyAH? yenaivaM krodhAbhibhUtAstiSThatha, tadA te kSapakAH saMvegamApannA mithyA me duSkRtamiti, aho bAla upazAntacitto'smAbhiH pApakarmabhirAzAtitaH, evaM teSAmapi zubhAdhyavasAnena kevalajJAnaM samutpannam / evaM (tat) prasaGgataH kathitaM kathAnakama, upanayaH punaHkrodhAdikAt aprazastabhAvAt durgaterapAya iti| For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 63 // www.kobatirth.org nu nAma duHkhanibandhanadravyAdyavagamAttayoH saMvegasthairye syAtAM ? dravyAdiSu cApratibandha iti gAthArthaH / tathA cAhani0- daviaM kAraNagahiaM vigiMci avvamasivAikhettaM ca / bArasahiM essakAlo kohAr3avivega bhAvammi / / 58 / / ihotsargato mumukSuNA dravyamevAdhikaM vastrapAtrAdyanyadvA kanakAdi na grAhyam, zikSakAhisaMdiSTAdikAraNagRhItamapi tatparisamAptau parityAjyam, ata evAha- dravyaM kAraNagRhItam, kiM! vikiMcitavyaM parityAjyam, anekaihikAmuSmikApAyahetutvAt, durantAgrahAdyapAyahetutA ca madhyasthaiH svadhiyA bhAvanIyeti / evamazivAdikSetraM ca, parityAjyamiti varttate, azivAdipradhAnaM kSetramazivAdikSetram, AdizabdAdUnodaratArAjadviSTAdiparigrahaH, parityAjyaM cedamanekaihikAmuSmikApAyasambhavAditi / tathA dvAdazabhirvarSaireSyatkAlaH, parityAjya iti varttate, tata evApAyasambhavAditi bhAvanA, etaduktaM bhavati- azivAdiduSTa eSyatkAlaH dvAdazabhirvarSairanAgatamevojjhitavya iti, uktaM ca-' - saMvaccharabArasaeNa hohiti asivaMti te tao Niti / suttatthaM kuvvaMtA atisayamAdIhiM nAUNaM // 1 // ityAdi / tathA 'krodhAdiviveko bhAva' iti krodhAdayo'prazastabhAvAsteSAM vivekaH- narakapAtanAdyapAyahetutvAtparityAgaH, bhAva iti- bhAvApAye, kArya ityayaM gAthArthaH // evaM tAvadvastutazcaraNakaraNAnuyogamadhikRtyApAyaH pradarzitaH, sAmprataM dravyAnuyogamadhikRtya pradarzyate ni0 - davvAdiehiM nicco egateNeva jesi appA u hoi abhAvo tesiM suhaduhasaMsAramokkhANaM / / 59 / / dravyAdibhiH dravya kSetrakAlabhAvaiH nArakatvaviziSTakSetravayo'vasthitatvAprasannatvAdibhiH nityaH avicalitasvabhAvaH ekAntenaiva sarvathaiva yeSAM vAdinAM AtmA jIvaH tuzabdAdanyacca vastu bhavati saMjAyate abhAvaH asaMbhavaH teSAM vAdinAM keSAM ? - sukhaduHkha @ saMvatsaradvAdazakena bhaviSyati azivamiti te tato niryAnti sUtrArthaM kurvanto'tizayAdibhirjJAtvA // 1 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM DumapuSpikA, sUtram 1 niryuktiH 58. caraNakaraNA nuyogamadhi kRtyaapaayniruupnnm| niryuktiH 59 dravyAnuyogamadhikRtyApAyanirUpaNam / / / 63 / / Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRciyutam HE4 // prathamamadhyayana drumapuSpikA, sUtram 60-61 dvAracaraNakaraNAnuyoga dravya saMsAramokSANAM tatrAlAdAnubhavarUpaM kSaNaM sukham, tApAnubhavarUpaM duHkham, tiryagnaranArakAmarabhavasaMsaraNarUpaH saMsAraH, aSTaprakArakarmabandhaviyogo mokSaH, tatra kathaM punasteSAM vAdinAM sukhAdyabhAvaH?, Atmano'pracyutAnutpannasthiraikasvabhAvatvAd, anyathAtvApariNate: sadaiva nArakatvAdibhAvAd, aparityaktAprasannatve pUrvarUpasya ca prasannatvenAbhavanAd, evaM zeSeSvapi bhAvanIyamiti: niyuktiH gaathaarthH|| tatazcaivaM dvitIyopAyani0-suhadukkhasaMpaogona vijaI nicvaaypkkhNmi| egaMtuccheaMmi asuhadukkhavigappaNamajuttaM / / 60 / / sukhaduHkhasaMprayogaH, samyak saMgato vA prayogaH saMprayogaH akalpita ityarthaH na vidyate nAsti na ghaTata ityarthaH, kva?-8 nityavAdapakSe nityavAdAbhyupagame saMprayogona vidyate, kalpitastu bhavatyeva, yathA''hurnityavAdinaH- prakRtyupadhAnataH puruSasya sukhaduHkhe madhikRtyastaH, sphaTike raktatAdivad buddhipratibimbAdvA'nye iti, kalpitatvaM cAsya Atmanastattvata eva tathApariNatimantareNa sukhAdyabhAvAd kssetropaayH| upadhAnasannidhAvapyandhopale raktatAdivat, tadabhyupagame cAbhyupagamakSatiH, buddhipratibimbapakSe'pyavicalitasyAtmanaH sadaivaikasvabhAvatvAt sadaivaikarUpapratibimbApatteH, svabhAvabhedAbhyupagame cAnityatvaprasaGga iti |maa bhUdanityaikAntagraha ityata AhaekAntena' sarvathA ut-prAbalyena chedo- vinAzaH ekAntocchedaH- niranvayo nAza ityarthaH, asmi~zca kiM?-sukhaduHkhayorvikalpanaM / sukhaduHkhavikalpanaM ayuktaM aghaTamAnakam, ayamatra bhAvArthaH- ekAntocchede'pi sukhAdyanubhavitustatkSaNa eva sarvathocchedAdahetukatvAttaduttarakSaNasyotpattirapi na yujyate, kutaH punastadvikalpanamiti gAthArthaH / / ukto'pAyaH, sAmpratamupAya ucyate-tatropa // 64 // sAmIpyena(AyaH) vivakSitavastuno'vikalalAbhahetutvAdvastuno lAbha evopAya:- abhilaSitavastvavAptaye vyApAravizeSa / ityarthaH, asAvapi caturvidha eva, tathA cAha For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 65 // www.kobatirth.org ni0- emeva cauvigappo hoi uvAo'vi tattha davvaMmi / dhAtuvvAo paDhamo naMgalakuliehiM khettaM tu / / 61 / / evameva yathA apAyaH, kiM ? - caturvikalpaH caturbhedaH bhavatyupAyo'pi tadyathA- dravyopAyaH kSetropAyaH kAlopAyaH bhAvopAyazca, tatra dravya iti dvAraparAmarzaH dravyopAye vicArye dhAturvAdaH suvarNapAtanotkarSalakSaNo dravyopAyaH prathama iti laukikaH, lokottare tvadhvAdau paTalAdiprayogataH prAsukodakakaraNam, kSetropAyastu lAGgalAdinA kSetropakramaNe bhavati, ata evAha- lAGgalakulikAbhyAM kSetraM upakramyata iti gamyate, tatazca lAGgalakulike tadupAyo laukikaH, lokottarastu vidhinA prAtarazanAdyarthamaTanAdinA kSetrabhAvanam, anye tu yoniprAbhRtaprayogataH kAJcanapAtanotkarSalakSaNameva saGghAtaprayojanAdau dravyopAyaM vyAcakSate, vidyAdibhizca dustarAdhvataraNalakSaNaM kSetropAyamiti / atra ca prathamagrahaNapadArtho'tiricyamAna ivAbhAti, pAThAntaraM vA 'dhAuvvAo bhaNio'tti atra ca kathaJcidavirodha eveti gAthArthaH // ni0- kAlo a nAliyAihiM hoi bhAvaMmi paMDio abhao / corassa kae nahiM vakumAriM parikahei / / 62 / / kAlazca nAlikAdibhiH jJAyata iti zeSaH, nAlikA ghaTikA AdizabdAcchaGkavAdiparigrahaH, tatazca nAlikAdayaH kAlopAyo laukikaH, lokottarastu sUtraparAvarttanAdibhistathA bhavati, bhAve ceti dvAraparAmarzatvAdbhAvopAye vicArye nidarzanam, ka ityAha- paNDito vidvAn abhaya: abhayakumArastathA cAha- cauranimittaM narttakyAM (nATye) vaDa (vRddha) kumArIm, kiM ?, trikAla - gocarasUtrapradarzanArthamAha- parikathayati , tatazca yathA tenopAyatazcaurabhAvo vijJAtaH evaM zikSakAdInAM tena tena vidhinopAyata eva bhAvo jJAtavya iti gAthArthaH / / navaraM bhAvovAe udAharaNaM- rAyagihaM NAma NayaraM, tattha seNio rAyA, so bhajjAe bhaNio (r) takrakharaNTitacIvarAdi vi. pra. bhAvopAye udAharaNaM rAjagRhaM nAma nagaram, tatra zreNiko rAjA sa bhAryayA bhaNitaH For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 62 kAlopAyobhAvopAyazca abhayakumAra svacaurabhAvavijJAnodA haraNaca / / 65 / / Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam | // 66 // prathamamadhyayana drumapuSpikA, sUtram 1 niyukti: 62 kaalopaayobhaavopaaycabhykumaarsycorbhaavvijnyaanodaahrnnc| jahA mama egakhaMbhaM pAsAyaM karehi, teNa vaDDaiNo ANattA, gayA kaTTacchiMdagA, tehiM aDavIe salakkhaNo saralo mahaimahAlao dumo diTTho, dhUvo diNNo, jeNesa pariggahio rukkho so darisAveu appANaM, to NaM Na chiMdAmotti, aha Na dei darisAvaM to chiMdAmotti, tAhe teNa rukkhavAsiNA vANamaMtareNa abhayassa darisAvo diNNo, ahaM raNNo egakhaMbhaM pAsAyaM karemi, savvouyaM / ca ArAmaM karemi savvavaNajAiuveyaM, mA chiMdahatti, evaM teNa kao paasaao| annayA egAe mAyaMgIe akAle aMbayANa dohalo, sA bhattAraM bhaNai-mama aMbayANi ANehi, tadA akAlo aMbayANaM, teNa oNAmiNIe vijAe DAlaM oNAmiyaM, aMbayANi gahiANi, puNo a uNNamaNIe uNNAmiyaM, pabhAe raNNA diTuM, paryaNa dIsai, ko esa maNuso atigao?, jassa esA erisI sattitti so mama aMteuraMpi dharisehitti kAuM abhayaM saddAveUNa bhaNai- sattarattassa abbhaMtare jai coraM NANesi toNatthi te jIvitAhe abhaogavesiuM ADhatto, NavaraM egaMmi paese gojo ramiukAmo, milio logo, tattha gaMtuM abhao bhaNati-jAva gojo maMDei appANaM tAva mamegaM akkhANagaM suNeha jahA kahiMpiNayare ego dariddasiTThI parivasati, 8 yathA mamaikastambhaM prAsAdaM kAraya, tena vardhakina AjJaptAH, gatAH kASThacchedakAH (kASThAni chettu ), tairaTavyAM salakSaNaH saralo mahA'timahAlayo drumo dRSTaH, dhUpo dattaH, yenaiSa parigRhIto vRkSaH sa darzayatvAtmAnam, tadA enaM na chinyaH iti, atha na dAsyatha darzanaM tadA chetsyAma iti, tadA tena vRkSavAsinA vyantareNAbhayAya darzanaM datta-: ahaM rAjJa ekastambhaM prAsAdaM karomi sarva kaM cArAmaM karomi sarvavanajAtyupetam, mA chinddhi (chetsI.) iti, evaM tena kRtaH praasaadH| anyadaikasyA mAtaGgayA akAle dohada AmrANAm, sA bhari bhaNati- mahyamAnAnAnaya, tadA'kAla AmrANAm, tenAvanAminyA vidyayA zAkhA'vanAmitA AmrA gRhItAH punazconnAminyonnAmitA, prabhAte rAjJA dRSTam, padAni na dRzyante, ka eSa manuSyo'tigataH?, yasyaiSezI zaktiriti sa mamAntaHpuramapi dharSayati iti kRtvA'bhayaM zabdayitvA bhaNati / saptarAtrasyAbhyantare yadi caura nAnayasi tadA te nAsti jIvitam / tadA'bhayo gaveSayitumAdRtaH, navaramekasmin pradeze nartako rantukAmaH, milito lokaH, tatra gatvA'bhayo bhaNati-yAvannartako *maNDayati AtmAnaM tAvanmamaikamAkhyAnaM zRNuta yathA- kasminnapi nagare eko daridrazreSThI parivasati, - For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 67 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " tassa yA kumArI aIva rUviNIya, varaNimittaM kAmadevaM asAca egaMmi ArAme corie puSkANi utI ArAmieNa dihA, kayatvimAdattA, sIe so bhaNio mA maI kumAriM viNAsehi, tavAvi bhavaNIbhANIo adhi teNa bhaNiAekkAe vavatthAe muyAmi, jar3a NavaraM jammi divase pariNejjasi taddivasaM ceva bhattAreNa aNugghADiyA samANI mama sayAsaM ehisi to muyAmi, tIe bhaNio evaM havautti, teNa visajjiA annayA pariNIA, jAhe apavarake pavesiA tAhe bhattArassa sabbhAvaM kahei, visajiyA vaccar3a, paTTiyA ArAmaM, aMtarA a corehiM gahiyA, tesiMpi sabbhAvo kahio, mukkA, gacchaMtIe aMtarA rakkhaso diTTho, jo chaNhaM mAsANaM AhArei, teNa gahiyA, kahie mukkA, gayA ArAmiyasagAsaM, teNa diTThA, so saMbhaMto bhaNar3a kahamAgayAsi ?, tAe bhaNiaM mayA kao so puvviM samao, so bhaNai kahaM bhattAreNa mukkA?, tAhe tassa taM savvaM kahiaM, aho saccapannA esA mahilatti, ettiehiM mukkA kihAhaM duhAmitti teNa vimukkA, paDiyaMtI a gayA savvesiM tesiM majjheNaM, AgatA tehiM savvehiM mukkA, bhattArasagAsaM aNahasamaggA gyaa| tAhe abhao taM jaNaM pucchai akkhaha ettha keNa 4 tasya putrI vRddhakumArI atIva rUpiNI ca, varanimittaM kAmadevamarcayati sA caikasminnArAme cauryA puSpANyuccinvatI ArAmikeNa dRSTA, kadarthitumArabdhA, tayA sa bhaNitaH mA mAM kumArIM vinAzaya, tavApi bhaginIbhAgineyyaH santi, tena bhaNitA ekayA vyavasthayA muJcAmi yadi paraM yasmin divase pariNayasi tasminneva divase bhartrA'nudghATitA satI mama sakAzamAyAsyasi tadA muJcAmi tayA bhaNitaH evaM bhavatviti, tena visRSTA anyadA pariNItA yadA'pavarakaM praviSTA tadA bhartuH sadbhAvaM kathayati, visRSTA vrajati, prasthitA''rAmamantarA ca caurairgRhItA, tebhyo'pi sadbhAvaH kathitaH, muktA, gacchantyA'ntarA rAkSaso dRSTaH, yaH SabhirmAsairAhArayati, tena gRhItA, kathite muktA, gatA''rAmikasakAzam tena dRSTA sa sambhrAnto bhaNati kathamAgatA'si ? tayA bhaNitaM mayA kRtaH sa pUrvaM samayaH (saGketaH), sa bhaNati kathaM bhartrA muktA? tadA tasmai tatsarvaM kathitam, aho satyapratijJaiSA mahileti, iyadbhirmuktA kathamahaM dUSayAmi ? iti tenApi muktA, pratiyAntI ca gatA sarveSAM teSAM madhyena AgatA sarvaistairmuktA, bhartuH sakAzamanaghasvamArgA gatA / tadA'bhayastAn janAn pRcchati AkhyAtAtra kena For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 1 niyukti: 62 kAlopAyobhAvopAyazcaabhayakumArasyacaurabhAvavijJAnodAharaNaca / / / 67 / / Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 68 // dukkara kayaM?, tAhe issAluyA bhaNaMti- bhattAreNaM, chuhAluyA bhaNaMti- rakkhaseNaM, pAradAriyA bhaNaMti- mAlAgAreNaM, harieseNa prathamamadhyayana bhaNiaM- corehi, pacchA so gahio,jahA esa corotti / etAvatprakRtopayogi / jahA abhaeNa tassa corassa uvAeNa bhAvo drumapuSpikA, sUtram 1 NAo evamihavi sehANamuvaTThAyaMtayANaM uvAeNa gIattheNa vipariNAmAdiNA bhAvo jANiavvotti, kiM ee pavvAvaNijjA niyukti: 62 navatti, pavvAviesuvi tesu muMDAvaNAisu emeva vibhAsA, yaduktaM- pavvAvio siyatti amuMDAveuMna kappaiityAdi / khaannysNhaaro| kAlopAyo bhAvopAyazcapuNa- coro seNiyassa uvaNIo, pucchieNa sabbhAvo kahio, tAhe raNNA bhaNiyaM- jai navaraM eyAo vijAo dehi to na / abhayakumAramAremi, demitti abbhuvagae AsaNe TThio paDhaI, na ThAI, rAyA bhaNaI- kiM na ThAI ?, tAhe taM mAyaMgo bhaNai- jahA aviNaeNaM / syacaurabhAvapaDhasi, ahaM bhUmIe tumaM AsaNe, NIyatare uvaviTTho, ThiyAto siddhAoya vijAotti / kRtaM prasaGgena / evaM tAvallaukikamAkSipta vijJAnodA haraNacA caraNakaraNAnuyogaMcAdhikRtyoktA dravyopAyAdayaH, sAmprataM dravyAnuyogamadhikRtya pradarzyanta iti / tatrApyupAyadarzanato nityAnityaikAntavAdayoH sukhAdivyavahArAbhAvaprasaGkana tathA pratyakSagocarAtikrAntezca vastUta AtmAbhAva eveti mA bhUcchiSyakANAM mativibhramo'ta upAyata evAtmAstitvamabhidhAtukAma Aha- duSkara kRta? tadA IrSyAlukA bhaNanti- bharnA, kSudhAlukA bhaNanti- rAkSasena, pAradArikA bhaNanti- mAlAkAreNa, harikezena bhaNitaM- cauraiH, pazcAtsa gRhItaH yathaiSa caura iti / yathA'bhayena tasya caurasyopAyena bhAvo jJAtaH evamihApi zaikSakANAmupasthApayamAnAnAmupAyena gItArthena vipariNAmAdinA bhAvo jJAtavya iti- kimete pravrAjanIyA : naveti, pravAjiteSvapi teSu muNDanAdiSu evameva vikalpaH (vibhASA) "pravAjitaH syAditi ca muNDayituM na kalpate " kathAnakasaMhAraH punazcauraH zreNikAyopanItaH, pRSTena sadbhAvaH kathitaH, tadA rAjJA bhaNita- yadi navaramete vidye dadAsi tadA na mArayAmi, dadAmItyabhyupagate Asane sthito bhaNati, na tiSThataH, rAjA bhaNati-kiM na tiSThataH? tadA taM mAtaGgo bhaNati- yathA avinayena paThasi, ahaM bhUmau tvamAsane, nIcatare upaviSTaH, sthite siddhe ca vidye iti| For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 69 // ni0- evaM tu ihaM AyA paJcakkhaM aNuvalabbhamANo'vi / suhadukkhamAiehiM gijjhai heUhi~ asthiti // 63 / / prathamamadhyayanaM evameva yathA dhAtuvAdAdibhirdravyAdi iha asmaeNilloke AtmA jIvaH pratyakSa miti tRtIyArthe dvitIyA pratyakSeNa anupalabhyamAno'pi drumapuSpikA, sUtram 1 adRzyamAno'pi sukhaduHkhAdibhiH AdizabdAt saMsAraparigraho gRhyate hetubhiH yuktibhiH asti vidyata iti-evaM gRhyate, tathAhi niyuktiH sukhaduHkhAnAM dharmatvAddharmasya cAvazyamanurUpeNa dharmiNA bhavitavyam, na ca bhUtasamudAyamAtra eva deho'syAnurUpo dharmI, tasyAcetanatvAt sukhAdInAM ca cetanatvAditi, atra bahu vaktavyamiti gAthArthaH / / dravyAnuyoga madhikRtyoni0-jaha va'ssAo hatthiM gAmA nagaraMtu pAusA sarayaM / odaiyAu uvasamaM saMkaMtI devadattassa / / 64 // pAyadarzanayathA ve ti prakArAntaradarzane azvAt ghoTakAt hastinaM gajaM grAmAt nagaraM tu prAvRSaH zaradaM prAvRTkAlAccharatkAlamityarthaH / / AtmAsti tvAbhidhAna audayikAd bhAvAd upazama mityaupazamikaM saMkrAntiH saMkramaNaM saMkrAntiH kasya?- devadattasya, pratyakSeNeti zeSaH / / ni0- evaM sau jIvassavi davvAIsaMkamaM par3accA u| atthittaM sAhijar3a pacakkheNaM parokkhaMpi / / 65 // A evaM yathA devadattasya tathA, kiM?- sato vidyamAnasya jIvasyApi dravyAdiSu saMkramaH, AdizabdAt kSetrakAlabhAvaparigrahaH, taM pratItya Azritya astitvaM vidyamAnatvaM sAdhyate avasthApyate / Aha sato'stitvasAdhanamayuktam, na, avyutpannavipratipannaviSayatvAt sAdhanasya, pratyakSeNa azvAdisaMkrameNa, sarvathA sAkSAtparicchittimaGgIkRtya parokSamapi apratyakSamapi, avagrahAdisvasaMvedanato lezatastu pratyakSamevaitat, etaduktaM bhavati-yathA azvAdisaMkrAntina devadattAkhyaM dharmiNamatiricya varttate, evamiyamapyaudArikAdvaikriye tiryaglokAdUrdhvaloke parimitavarSAyuSkaparyAyAdaparimitavarSAyuSkaparyAye cAritrabhAvAdaviratabhAve ca saMkrAntirna jIvAkhyaM dharmiNamantareNopapadyata iti vRddhA vyAcakSate / anye tu dvitIyagAthApazcAI pAThAntarato'nyathA vyAcakSate ||69 // For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobalirth.org zrIdazavaikAlika zrIhAri0 vRttiyutam 1170 // tatrAyamabhisambandhaH-'evaM tu ihaM Aye' tyAdigAthayopAyata evAtmAstitvamabhidhAyAdhunopAyata eva sukhaduHkhAdi- prathamamadhyayana bhAvasaGgatinimittaM nityAnityaikAntapakSavyavacchedenAtmAnaM pariNAminamabhidhitsurAha-'jahava'ssAo' gAthAvyAkhyA puurvvt|| dumapuSpikA, sUtram 1 ni0- evaM sau jIvassavi davvAIsaMkamaM paDuccA u / pariNAmo sAhijai pacakkheNaM parokkhevi // 66 // niyuktiH pUrvArddha pUrvavat, pazcArddhabhAvanA punariyaM-na hokAntanityAnityapakSayodRSTA'pi dravyAdisaMkrAntirdevadattasya yujyate ityatastaddhA caraNakaraNAvAnyathAnupapattyaiva pariNAmasiddheriti, uktaM ca- nArthAntaragamo yasmAt, sarvathaiva na cAgamaH / pariNAmaH pramAsiddha, iSTazca khalu pnndditaiH|| nuyogmdhi11|| ghaTamaulisuvarNArthI, nAzotpAdasthitiSvayam / zokapramodamAdhyasthyaM, jano yAti shetukm||2|| payovrato na dadhyatti, na payo'tti kRtya ddhivrtH| agorasavato nobhe, tasmAdvastu trayAtmakam // 3 // iti gAthAdvayArthaH / / uktamupAyadvAramadhunA sthApanAdvAramabhidhitsurAha hiMguzivo daahrnnm| ni0-ThavaNAkamma evaM diTuMto tattha poDarIaMtu / ahavA'vi sannaDhakkaNahiMgusivakayaM udAharaNaM / / 67 // sthApyate iti sthApanA tayA tasyAstasyAMvA karma-samyagabhISTArthaprarUpaNalakSaNA kriyA sthApanAkarma, eka miti tajjAtyapekSayA dRSTAnto nidarzanaM tatra sthApanAkarmaNi pauNDarIkaM tu tuzabdAttathAbhUtamanyacca, tathA ca pauNDarIkAdhyayane pauNDarIkaM prarUpya prakriyayaivAnyamatanirAsena svamataM sthApitamiti, athavetyAdi pazcArddha sugamam, laukikaM cedamiti gAthAkSarArthaH / bhAvArthastu / kathAnakAdavaseyaH, taccedaM-jahA egammi Nagare ego mAlAyAro saNNAio karaMDe pupphe ghettUNa vIhIe ei, so aIva accaio, tAhe teNa sigdhaM vosiriUNaM sA puSphapiDigA tasseva uvari palhatthiyA, tAhe loo pucchai-kimeyaMti?, jeNittha pupphANi yathaikasmin nagare eko mAlAkAraH saMjJAyitaH karaNDe puSpANi gRhItvA vIthyAmeti, so'tIva vyathitaH, tadA tena zIghra vyutsRjya sA puSpapiTikA tasyaivopari paryastA, tadA lokaH pRcchati- kimetaditi?, yenAtra puSpANi -* sNjnyaapiidditH| bAdhitaH vi. pa. / * prakSiptA, vi. p.| // 70 / / For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 71 // sthApanAkarma / chaDesitti, tAhe sobhaNai-ahaM Alovio, ettha hiMgasivo nAma, etaM taM vANamaMtaraM hiMgusivaM nAma uppanna, loeNa pariggahiyaM, prathamamadhyayana pUyA se jAyA, khAigayaM ajavi taM pADaliputte hiMgusivaM nAma vaannmNtrN| evaM jar3a kiMci uDDAhaM pAvayaNIyaM kayaM hotaa| drumapuSpikA, sUtram 1 keNavi pamAeNa tAhe tahA pacchAeyavvaM jahA paMcuNNaM pavayaNubbhAvaNA hvi| saMjAe uDDAhe jaha girisiddhehiM kusalabuddhIhi / niyukti: 68 loyassa dhammasaddhA pavayaNavaNNeNa suTu kyaa||1|| evaM tAvaccaraNakaraNAnuyogaM lokaM cAdhikRtya sthApanAkarma pratipAditam, adhunA dravyAnuyogamadhikRtyopadarzayannAha ni0- savvabhicAraM hetuM sahasA vottuM tameva annehiM / uvavUhai sappasaraM sAmatthaM ca'ppaNo nAuM / / 68 / / saha vyabhicAreNa varttata iti savyabhicArastaM hetu sAdhyadharmAnvayAdilakSaNaM sahasA tatkSaNameva vottuM abhidhAya tameva hetuM anyaiH hetubhireva upabRMhate samarthayati saprasaraM anekadhA sphArayan sAmarthya prajJAbalam, cazabdo bhinnakramaH Atmanazca svasya ca jJAtvA vijJAya, cazabdAtparasya ceti gaathaarthH|| bhAvArthastvayaM- dravyAstikAdyanekanayasaGkalapravacanajJena sAdhunA tatsthApanAya nayAntaramatApekSayA savyabhicAraM hetumabhidhAya pratipakSanayamatAnusAratastathA samarthanIyaH yathA samyaganekAntavAdapratipattirbhavatIti / Aha- udAharaNabhedasthApanAdhikAracintAyAM savyabhicArahetvabhidhAnaM kimarthamiti?, ucyate, tadAzrayeNa bhUyasAmudAharaNAnAM - tyajasi iti, tadA sa bhaNati- ahamalopikaH, atra hizivo nAma, etat tat vyantarikaM hiGguzivaM nAmotpannam, lokena parigRhItam, pUjA tasya jAtA, khyAtigatamadyApi tatpATaliputre hiGgazivaM nAma vyantarikam / evaM yadi kiJcid apabhrAjanAkArya prAvacanikaM kRtaM bhavet kenApi pramAdena tadA tathA pracchAdayitavya yathA pratyuta pravacanodbhAvanA bhavati saMjAtAyAmapabhrAjanAyA yathA girisiddhaiH kushlbuddhibhiH| lokasya dharmazraddhA pravacanavarNena suSTha kRtA // 1 // loThio devatayA / svayamavaloki vi. pa. / * paJcuNNaM pratyuta vi. p.| ||71 / / ECEB88 For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 72 // prathamamadhyayana drumapuSpikA, sUtram niyukti: 69 pratyutpatravinAzadvAre gaandhrvkodaahrnnm| pravRtteH, tadanvitaM codAharaNamapi prAya iti jJApanArtham, alaM prasaGgena / abhihitaM sthApanAkarmadvAram, adhunA pratyutpannavinAzadvAramabhidhAtukAma Aha ni0- hoMti paDuppannaviNAsaNaMmi gaMdhavviyA udAharaNaM / sIso'vi katthavi jai ajjhovajijja to guruNA / / 69 // bhavanti pratyutpannavinAzane vicArye gAndharvikA udAharaNaM laukikamiti / tatra pratyutpannasya vastuno vinAzanaM pratyutpannavinAzanaM tasminniti samAsaH / gAndharvikA udAharaNamiti yaduktaM tadidaM-jahA egammi Nagare ego vANiyao, tassa bahuyAo bhayaNIo bhAiNijjA bhAujjAyAo ya, tassa gharasamIve rAuliyA gaMdhavviyA saMgIyaM kareMti divasassa tinni vAre, tAo vaNiyamahilAo teNa saMgIyasaddeNa tesu gaMdhavviesu ajjhovavannAo kiMci kammAdANaM na kareMti, pacchA teNa vANiyaeNa ciMtiyaM-jahA viNaTThA eyAotti, ko uvAo hojA? jahA na viNassaMti ttikAuM mittassa kahiyaM, teNa bhaNNai- appaNo gharasamIve vANamaMtaraM karAvehi, teNa kayaM, tAhe pADahiyANaM rUvae dAuM vAyAvei, jAhe gaMdhavviyA saMgIyayaM ADhaveMti tAhe te pADahiyA paDahe diti vaMsAdiNo ya phusaMti gAyati ya, tAhe tesiM gaMdhavviyANaM vigyo jAo, paDahasaddeNa yaNa suvvai gIyasaddo, tao te rAule uvaTThiyA, vANio sahAvio, kiM vigghaM karesitti? bhaNai- mama ghare devo, ahaM tassa tinni velA paDahe davAvemi, Oyathaikasmin nagare eko vaNik tasya bahukA bhaginyaH bhAgineyyaH bhrAtRjAyAzca, tasya gRhasamIpe rAjakulIyA gAndharvikAH saGgItaM kurvanti divase trIn vArAn, tA vaNigmahilAstena saGgItazabdena teSu gAndharvikeSu adhyupapannAH kizcitkarmAdAnaM na kurvanti, pazcAttena vaNijA cintita- yathA vinaSTA etA iti, ka upAyo bhavet? yathA : na vinazyantIti kRtvA mitrAya kathitam, tena bhaNyate- Atmano gRhasamIpe vyantarikaM kAraya, tena kRtam, tadA pATahikebhyo rUpyakAn dattvA vAdayati, yadA gAndharvikA saGgItamAdriyante tadA te pATahikAH paTahAn dadati vaMzAdIMzca spRzanti gAyanti ca, tadA teSAM gAndharvikANAM vighno jAtaH, paTahazabdena ca na zrUyate gItazabdaH, tataste rAjakule upasthitAH, vaNik zabdAyitaH, kiM vighnaM karoSIti?, bhaNati- mama gRhe devaH, ahaM tasya tisro velA: paTahaM dApayAmi, / / 72 / / 33000 For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8888886 zrIdazavaikAlika zrIhAri0 vRttiyutam // 73 // sUtram 1 70-72 tAhe te bhaNiyA-jahA annattha gAyaha, kiM devassa dive dive aMtarAiyaM kajjai? / evaM AyarieNa vi sIsesu agArIsu prathamamadhyayana ajjhovavajamANesu tAriso uvAo kAyavo jahA tesiM dosassa tassa NivAraNA havai, mA te ciMtAdiehiM nnrypddnnaadie| drumapuSpikA, avAe pAvehiMti, uktaM ca-ciMtei daDumicchai dIhaMNIsasai taha jaro dAho / bhattAroyaga mucchA ummatto Na yANaI maraNaM // 1 // paDhame / niyuktiH soyaI vege daDu taM gacchaI bijhyvege| NIsasai taiyavege Aruhai jaro cautthaMmi // 2 // Dajjhai paMcamavege chaThe bhattaM na royae vege| pratyutpannasattamiyami ya mucchA aTThamae hoi ummatto // 3 ||nnvme Na yANai kiMci dasame pANehiM muccai mnnuuso| eesimavAyANaM sIse rakkhaMti vinaashdvaarm| aayriyaa||4|| paraloiyA avAyA bhaggapaiNNA paDati nresu| Na lahaMti puNo bohiM hiMDaMti ya bhavasamuddami // 5 // amumevArthaM cetasyAropyAha- ziSyo'pi vineyo'pi kvacit vilayAdau yadItyabhyupagamadarzane abhyupapadyeta abhiSvaGgaM kuryAdityarthaH, tato guruNA AcAryeNa, kiM?-gAthA ni0- vAreyavva uvAeNa jaivA vAUlio vdejaahi| savve'vi natthi bhAvA kiM puNa jIvosa vottvvo|| 70 // vArayitavyo niSeddhavyaH, kiM yathAkathaJcit? netyAha-upAyena pravacanapratipAditena, yathA'sau samyagvarttata iti bhAvArthaH / tadA te bhaNitAH- yathA'nyatra gAyata, kiM devasya divase divase antarAyaH kriyate? / evamAcAryeNApi ziSyeSvagAriNISu adhyupapadyamAneSu tAdRza upAyaH karttavyo yathA teSAM doSasya tasya nivAraNaM bhavati, mA te cintAdikairnarakapatanAdikAn apAyAn prApsyantIti-cintayati draSTumicchati dIrgha niHzvasiti tathA jvaro daahH|| bhaktArocako mUrchA unmatto na jAnAti maraNam // 1 // prathame zocati vege draSTuM tAM gacchati dvitiiyvege| niHzvasiti tRtIyavege Arohati jvarazcaturthe / / 2 / / dahyate paJcame vege SaSThe bhaktaM na rocate vege / saptame ca mUrchA aSTame bhvtyunmttH|| 3 / / navame na jAnAti kiJcidazame prANairmucyate manuSyaH / etebhyo'pAyebhyaH ziSyaM rakSayantyAcAryAH / / 4 // pAralaukikA apAyA bhagnapratijJAH patanti narakeSu / na labhante punarbodhi hiNDante ca bhavasamudre // 5 // stryAdI vi. pa / // 73|| For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 74 // www.kobatirth.org evaM tAvallaukikaM caraNakaraNAnuyogaM cAdhikRtya vyAkhyAtaM pratyutpannavinAzadvAram, adhunA dravyAnuyogamadhikRtyAha-yadivA vAtUliko nAstiko vadet, kiM ? - sarve'pi ghaTapaTAdayaH Natthi tti prAkRtazailyA na santi bhAvAH padArthAH kiM punarjIvaH ?, sutarAM nAstItyabhiprAyaH, sa vaktavyaH so'bhidhAtavyaH, kimityAha * ni0- jaM bhaNasi natthi bhAvA vayaNamiNaM atthi natthi ? jai atthi / eva painnAhANI asao Nu nisehae ko Nu ! / / 71 / / yadbhaNasi yadvavISi na santi bhAvA na vidyante padArthA iti, vacanamidaM bhAvapratiSedhakamasti nAstIti vikalpau ?, kiM cAto ?, yadyasti evaM pratijJAhAniH, pratiSedhavacanasyApi bhAvatvAt, tasya ca sattvAditi bhAvArtha:, dvitIyaM vikalpamadhikRtyAha- asao Nu tti athAsanniSedhate ko nu ?, niSedhavacanasyaivAsattvAdityayamabhiprAya iti gAthAtrayArthaH / / yaduktaM- 'kiM punarjIvaH' ityatrApi pratyutpannavinAzamadhikRtyAha Acharya Shri Kailassagarsuri Gyanmandir ni0- No ya vivakkhApuvvo saddo'jIvubbhavotti na ya sAvi / jamajIvassa u siddho paDisehadhaNIo to jIvo / / 72 / / cazabdasyaivakArArthatvenAvadhAraNArthatvAt na ca naiva vivakSApUrvI vivakSAkAraNa icchAheturityarthaH, zabdo dhvaniH ajIvodbhavaH, ajIvaprabhava ityarthaH, vivakSApUrvakazca jIvaniSedhakaH zabda iti, mA bhUdvivakSAyA eva jIvadharmatvAsiddhirityata Aha-na ca naiva sApi vivakSA yad yasmAt kAraNAd ajIvasya tu ajIvasyaiva, ghaTAdiSvadarzanAt, kintu manastvapariNatA (tya) nvitatattadravyasAcivyato jIvasyaiva, yatazcaivamataH siddhaH pratiSThitaH pratiSedhadhvaneH nAsti jIva iti pratiSedhazabdAdevetyarthaH, tataH tasmAt jIva Atmeti, atra bahu vaktavyaM tattu nocyate granthavistarabhayAditi gaathaarthH|| vyAkhyAtaM pratyutpannavinAzadvAram, tadanvAkhyAnAccodAharaNamiti mUladvAram, adhunA taddezadvArAvayavArthamabhidhitsurAha For Private and Personal Use Only prathamamadhyayanaM DumapuSpikA, sUtram 1 niryuktiH 70-72 pratyutpannavinAzadvAram / / / 74 / / Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 75 // ni0- AharaNaM taddese cauhA aNusahi taha uvAlaMbho / pucchA nissAvayaNaM hoi subhaddA'NusaTThIe / / 73 / / prathamamadhyayana udAharaNamiti pUrvavad, upalakSaNaM cedamatra, tathA cAha-tasya dezastaddeza udAharaNadeza ityarthaH, ayaM caturddhA catuSprakAraH, drumapuSpikA, sUtram 1 tadeva catuSprakAratvamupadarzayati-anuzAsanamanuzAstiH-sadguNotkIrtanenopabRMhaNamityarthaH, tathopAlambhanamupAlambha:- bhaGgayaiva niyuktiH 73 vicitraM bhaNanamityarthaH, pRcchA- praznaH kiM kathaM kenetyAdi, nizrAvacanaM- ekaM kaJcana nizrAbhUtaM kRtvA yA vicitroktirasau / 'taddeze ti nizrAvacanamiti / tatra bhavati subhadrA nAma zrAvikodAharaNam, kva?- anuzAstAviti gaathaakssraarthH|| tattha aNusaTThIe subhaddA / catuSprakA ressvnushaa| udAharaNaM- caMpAe NayarIe jiNadattassa susAvagassa subhaddA nAma dhUyA, sA aIva rUvavaI sA ya taccaNiyauvAsaeNa diTThA, so stIti tAe ajjhovavaNNo, taM maggaI, sAvago bhaNai- nAhaM micchAdiTThissa dhUyaM demi, pacchA so sAhUNA samIvaM gao dhammo ya / / / aNeNa pucchio, kahio sAhUhiM, tAhe kavaDasAvayadhamma pagahio, tattha ya se sabbhAveNaM ceva uvagao dhammo, tAhe teNa sAhUNaM sabbhAvo kahio, jahA mae kavaDeNaM dAriyAe kae, NaM NAyaM jahA kavaDeNaM kajahitti, aNNamiyANiM deha me / aNuvvayAI, loge sa payAso sAvao jAo, tao kAle gae varayA mAlayA paTTavei, tAhe teNa jiNadatteNa sAvaotti / kAUNa subhaddA diNNA, pANiggahaNaM vattaM, annayA so bhaNai- dAriyaM gharaM Nemi, tAhe taM sAvao bhaNai-taM savvaM uvAsayakulaM, (r) tatrAnuzAstau subhadrodAharaNaM-campAyAM nagaryAM jinadattasya suzrAvakasya subhadrA nAma putrI, sA'tIva rUpiNI, sA ca tacanika (bauddha) upAsakena dRSTA, sa tasyAmadhyupapannaH, tAM mArgayati, zrAvako bhaNati- nAhaM mithyAdRSTaye putrI dadAmi, sa pazcAt sAdhUnAM samIpe gataH dharmazcAnena pRSTaH, kathitaH sAdhubhiH, kapaTazrAvakeNa tadA dharmaHpragRhItaH, tatra ca tasya sadbhAvenaivopagato dharmaH, tadA tena sAdhubhyaH sadbhAvaH kathitaH, yathA mayA kapaTena dArikAyAH kRte, etajjJAtaM yathA kapaTena kriyate iti, anyat idAnIM dehi mahyamaNuvratAni, loke sa prakAzaH zrAvako jAtaH, tataH kAle gate varakAH mAlAH prasthApayanti, tadA tena jinadattena zrAvaka iti kRtvA subhadrA dattA, pANigrahaNaM vRttam, anyadA sa bhaNati- dArikAM gRhaM nayAmi, tadA taM zrAvako bhaNati- tat sarvamupAsakakulaM tavaNiya0 (pr0)| * nedam (pr0)| prathamadvAre subhdrodaahrnnm| // 75 / / 38888888880 For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 76 / / www.kobatirth.org esA taM NANuvattihiti, pacchA chobhayaM vA labhejjatti, NibbaMdhe visajjiyA, NeUNa jugayaM gharaM kayaM, sAsUNaNaMdAo pauTThAo bhikkhUNa bhattiM Na kareitti, annayA tAhiM subhaddAe bhattArassa akkhAyaM esA ya seavaDehiM samaM saMsattA, sAvao Na saddahei, annayA khamagassa bhikkhAgayassa acchiMmi kaNuo paviTTho, subhaddAe jibbhAe so kiNuo pheDio, subhaddAe cINapaTTeNa tilao kao, so a khamagassa nilADe laggo, uvAsiyAhiM sAvayassa darisio, sAvaeNa pattIyaM, Na tahA aNuyattai, subhaddA ciMter3a- kiM accherayaM? jaM ahaM gihatthI chobhagaM labhAmi, jaM pavayaNassa uDDAho evaM me dukkhaitti, sA rattiM kAussaggeNa ThiyA, devo Agao, saMdisAhi kiM karemi ?, sA bhaNai eaM me ayasaM pamajjAhitti, devo bhaNai evaM havau, ahameyassa Nagarassa cattAri dArAI ThavehAmi, ghosaNayaM ca ghosehAmitti, jahA jA par3avvayA hor3a sA eyANi dArANi ugghADehiti, tattha tumaM ceva egA ugghADesi tANi ya kavADANi, sayaNassa paccayanimitta cAlaNIe udagaM choDhUNa darisijjAsi, tao cAlaNI phusiyamaviNa gilihiti, evaM AsAseUNa Niggao devo, NayaradArANi aNeNa ThaviyANi, NAyarajaNo ya addaNNo, io 4 eSA tannAnuvartsyati, pazcAt apamAnaM vA labheteti, nirbandhe visRSTA, nItvA pRthag gRhaM kRtam, zvazrUnanandaraH pradviSTAH bhikSUNAM bhaktiM na karotIti / anyadA tAbhiH subhadrAyA bharttAraM pratiAkhyAtaM eSA ca zvetapaTaiH saMsaktA, zrAvako na zraddadhAti, anyadA kSapakasya bhikSAgatasya aNi rajaH praviSTam, subhadrayA jihvayA tadrajaH spheTitam, subhadrayA sindUreNa tilakaH kRtaH, sa ca kSapakasya lalATe lagnaH, upAsikAbhiH zrAvakasya darzitaH, zrAvakeNa pratyAyitam, na tathA'nuvarttayati, subhadrA cintayati kimAzcaryaM ? yadahaM gRhasthA'pamAnaM labhe, yatpravacanasyApabhrAjanA etanmAM duHkhayati iti sA rAtrau kAyotsargeNa sthitA, deva AgataH, saMdiza kiM karomi?, sA bhaNati etanme'yazaH pramArjayeti, devo bhaNati evaM bhavatu, ahametasya nagarasya catvAri dvArANi sthagayiSyAmi, ghoSaNAM ca ghoSayiSyAmi iti yathA yA pativratA bhavati sA etAni dvArANi udghATayiSyatIti, tatra tvamevaikodghATayiSyasi tAni kapATAni, svajanasya pratyayanimittaM cAlanyAmudakaM kSiptvA darzayeH, tatazcAlanyA bindurapi na patiSyati, evamAzvAsya nirgato devaH, nagaradvArANyanena sthagitAni, nAgarajanazvAdhRtimApannaH For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM DumapuSpikA, sUtram niryuktiH 73 "taddeze "ti catuSprakA | reSvanuzA stIti prathamadvAre subhadrodAharaNam / / / 76 / / Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam // 77 // ya AgAse vAyA hoi 'NAgarajaNA mA NiratthayaM kilissaha, jA sIlavaI cAlaNIe chUDhaM udagaMNa gilati sA teNa udageNa / prathamamadhyayana dAraM acchoDei, tao dAraM ugghADijissati', tattha bahuyAo seTThisatthavAhAdINaM dhUyasuNhAo Na sakkaMti palayaMpi lahiu~, dumapuSpikA, sUtram 1 tAhe subhaddA sayaNaM Apucchai, avisajjaMtANa ya cAlaNIe udayaM choDhUNa tesiM pADiheraM darisei, tao visajjiyA, uvaasiaao| niyuktiH 73 evaM ciMtiumADhattAo-jahA esA samaNapaDilehiyA ugghADehiti, tAe cAlaNIe udayaM chUDha, Na gilaitti picchittA visannAo, 'taheze'ti catuSprakAtao mahAjaNeNa sakkArijaMtI taMdArasamIvaM gayA, arahaMtANaM namokAUNa udaeNa acchoDiyA kavADA, mahayA saddeNaM koMkAravaM reSvanuzAkaremANA tinni vi gopuradArA ugghADiyA, uttaradAraM cAlaNipANieNaM acchoDeUNa bhaNai jA mayA sarisI sIlavaI hohiti / stI'ti sA evaM dAraM ugghADehiti, taM ajavi DhakviyaM ceva acchai, pacchA NAyarajaNeNa sAhukAro kao- aho mahAsaitti, aho jayai prathamadvAre subhadrodAdhammotti / eyaM loiyaM, caraNakaraNANuogaM puNa paDucca veyAvaccAdisu aNusAsiyavvA, ujuttA aNujuttA ya saMThaveyavvA jahA / sIlavaMtANaM iha loe erisaMphalamiti / amumevArthamupadarzayannAha itazvAkAze vAgabhUta- nAgarajanAH! mA nirarthaka kleziSuH, yA zIlavatI (yayA) cAlanyAmudakaM kSiptaM (sat) na gilati sA tenodakena dvAramAcchoTayati, tato dvAramudghATiSyate iti, tatra baDhyaH zreSThisArthavAhAdInAM putrIsnuSAH na zaknuvanti pracAramapi labdhum, tadA subhadrA svajanamApRcchate, avisRjatAM ca cAlanyAmudakaM kSiptvA 8 teSAM prAtIhArya darzayati, tato visRSTA, upAsikA evaM cintitumAhatA yathaiSA zramaNapratilekhitodghATayiSyati, tayA cAlanyAmudakaM kSiptam, na gilati iti prekSya *viSaNNAH, tato mahAjanena saskriyamANA taM dvArasamIpaM gatA, arhato namaskRtyodakena AcchoTitAni kapATAni, mahatA zabdena koGkAravaM kurvanti trINyapi gopuradvArANi // 77 // udghATitAni, uttaradvAraM cAlanIpAnIyenAcchoTya bhaNati / yA mama sadRzI zIlavatI bhaviSyati saitat dvAramudghATayiSyati, tadadyApi sthagitamevAsti, pazcAnnAgarajanena sAdhukAraH kRtaH, aho mahAsatIti, aho jayati dharma iti / etallaukikaM, caraNakaraNAnuyoga punaH pratItya vaiyAvRtyAdiSu anuzAsitavyAH, udyuktA anudyuktAzca saMsthApayitavyAH yathA zIlavatAmiha loke IdRzaM phlmiti| * palikAmAtramapi vi.p.| hrnnm| For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 78 // _ ni0- sAhukkArapurogaMjaha sA aNusAsiyA purajaNeNaM / yAvaccAIsuvi eva jayaMte NuvohejA / / 74 / / prathamamadhyayana sAdhukArapuraHsaraM yathA subhadrA anuzAsitA sadguNotkIrtanenopabRMhitA, kena?- purajanena nAgarikalokena, vaiyAvRttyAdiSvapi- drumapuSpikA, sUtram 1 AdizabdAt svAdhyAyAdiparigrahaH, evaM yathA sA subhadrA yatamAnAn udyamavataH, kiM?- upabRhayet, sadguNotkIrttanena tatpariNAma niyuktiH 74 vRddhiM kuryAt, yathA- bharaheNavi puvvabhave veyAvaccaM kayaM suvihiyANaM / so tassa phalavivAgeNa AsI bharahAhivo rAyA // 1 // bhuMjittu / anuzAstyu pasaMhAraH bharahavAsaM sAmaNNamaNuttaraM aNucarittA / aTTavihakammamukko bharahanariMdogao siddhiM / / iti gAthArthaH / / udAharaNadezatA punarasyodAhRtaika niyukti: 75 dezasyaivopayogitvAttenaiva copasaMhArAt tathA ca apramAdavadbhiH sAdhUnAM kaNukApanayanAdi karttavyamiti vihAyAnuzAstyopa- dravyAnuyogasaMhAramAha, vaiyAvRttyAdiSvapi dezenaivopasaMhAraH, guNAntararahitasya bharatAdernizcayena tadakaraNAditi bhAvanIyamiti, evaM madhikRtyAnu shaastidvaarm| tAvallaukikaM caraNakaraNAnuyogaM cAdhikRtyoktaM taddezadvAre anuzAstidvAram, adhunA dravyAnuyogamadhikRtya darzayati ni0-jesipi asthi AyA vattavvA te'vi amhavi sa atthi| kiMtu akattA na bhavar3a veyayar3a jeNa suhadukkhaM / / 75 / / / yeSAmapi dravyAstikAdinayamatAvalambinAM tantrAntarIyANAM kiM?- asti vidyate AtmA jIva: vaktavyAste'pi tantrAntarIyAH, sAdhvetat asmAkamapyasti saH, tadabhAve sarvakriyAvaiphalyAt, kintu akartA na bhavati sukRtaduSkRtAnAM karmaNAmakarttA na bhavatianiSpAdako na bhavati, kintu? kataiva, atraivopapattimAha-vedayate anubhavati yena kAraNena, kiM? - sukhaduHkhaM sukRtaduSkRtakarmaphalamiti bhAvaH // na cAkarturAtmanastadanubhAvo yujyate,atiprasaGgAt, muktAnAmapi sAMsArikasukhaduHkhavedanA''patteH, bharatenApi pUrvabhave vaiyAvRttyaM kRtaM suvihitAnAm / sa tasya phalavipAkena AsId bharatAdhipo rAjA / / 1 / / bhuktvA bharatavarSaM zrAmaNyamanuttaramanucarya / aSTavidhakarmamukto bharatanarendro gataH siddhim // 1 // 0 vaiyAvRttyAkaraNAt vi. pr.| // 78 // For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam akartRtvAvizeSAt, prakRtyAdiviyogasyApyanAdheyAtizayamekAntenAkarttAramAtmAnaM pratyakiJcitkaratvAd, alaM vistareNeti / prathamamadhyayana gAthArthaH / udAharaNadezatA tvatrApyudAhRtasyaikadezenaivopasaMhArAt tatraiva cAsaMpratipattau samarthanAya nidarzanAbhidhAnAditi / / drumapuSpikA, sUtram gatamanuzAstitaddezadvAram, adhunopAlambhadvAravivakSayA''ha niyukti: 76 ni0- uvalambhammi migAvai nAhiyavAIvi eva vttvvo| nasthitti kuvinnANaM AyA'bhAve sar3a ajuttaM / / 76 // upAlambhadvAre upAlambhe pratipAdye mRgaavtidevyudaahrnnm| eyaM ca jahA Avassae davvaparaMparAe bhaNiyaM taheva daTThavvaM jAva pavvaiyA / mRgAvatiajjacaMdaNAe sissiNI diNNA / annayA bhagavaM viharamANo kosaMbIe samosario, caMdAdiccA savimANehiM vaMdiu~ AgayA, cauporasIyaM samosaraNaM kAuM atthamaNakAle paDigayA, tao migAvaI saMbhaMtA, ayi! viyAlIkayaMti bhaNiUNaM sAhuNIsahiyA / jAva ajjacaMdaNAsagAsaM gayA, tAva ya aMdhayArayaM jAyaM, ajjacaMdaNApamuhAhiM sAhuNINaM tAva paDikvaMtaM, tAhe sA migAvaI ajA ajacaMdaNAe uvAlabbhai, jahA evaM NAma tumaM uttamakulappasUyA hoiUNa evaM karesi?, aho na laTThayaM, tAhe paNamiUNa pAesupaDiyA, parameNa viNaeNa khAmei, khamaha me egamavarAha, NAhaM puNo evaM karehAmitti / ajacaMdaNA ya kila taMmi samae devyudaahrnnm| Oetaka yathA''vazyake dravyaparamparAyAM bhaNitaM tathaiva draSTavyaM yAvatyavrajitA AryacandanAyai ziSyA dttaa| anyadA bhagavAn viharan kozAmbyAM samavastaH, candrAdityau svavimAnAbhyAM vanditumAgatau, catuSpauruSIkaM samavasaraNaM kRtvA'stamayanakAle pratigato, tato mRgAvatI sambhrAntA- ayi! vikAlIkRtamiti bhaNitvA sAdhvIsahitA hai yAvadAryacandanAsakAzaM gatA tAvaccAndhakAraM jAtam, AryacandanApramukhAbhiH sAdhvIbhistAvatpratikrAntam, tadA sA mRgAvatyAryA AryacandanayopAlabhyate- yathaivaM nAma: tvamuttamakulaprasUtA bhUtvA evaM karoSi?, aho na laSTam, tadA praNamya pAdayoH patitA parameNa vinayena kSamayati, kSamasva mamaikamaparAdham, nAhaM punarevaM kariSyAmi iti / AryacandanA ca kila tasmin samaye For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 1180 // prathamamadhyayana drumapuSpikA, sUtram 1 niyuktiH 77 upaalmbhdvaarm| saMthArovagayA pasuttA, iyarIe vi paramasaMvegagayAe kevalanANaM samuppannaM, paramaMca aMdhayAraM vaTTai, sappo ya teNaMtareNa Agacchai, pavvattiNIe ya hattho laMbamANo tIe uppADio, paDibuddhA ya ajacaMdaNA, pucchiyA-kimeya?, sA bhaNai-dIhajAio, kahaM tumaM jANasi? kiM koI atisao? AmaMti, paDivAi appaDivAitti pucchiyA sA bhaNai- appaDivAitti, tao khAmiyA / logaloguttarasAharaNameyaM / evaM pamAyato sIsouvAlaMbheyavvotti / udAharaNadezatA pUrvavadyojanIyeti / evaM tAvaccaraNakaraNAnuyogamadhikRtya vyAkhyAtamupAlambhadvAram, adhunA dravyAnuyogamadhikRtya vyAkhyAyate- nAstikavAdyapi cArvAko'pi jIvanAstitvapratipAdaka ityarthaH, evaM vaktavyaH abhidhAtavyaH- nAsti na vidyate, kaH? prakaraNAjIva iti, evaMbhUtaM kuvijJAnaM jIvasattApratiSedhAvabhAsItyarthaH, AtmA'bhAve sati na yuktam, AtmadharmatvAd jJAnasyeti bhAvanA, bhUtadharmatA punarasya dharmyananurUpatvAdeva na yuktA, tatsamudAyakAryatA'pi pratyekaM bhAvAbhAvavikalpadvAreNa tiraskarttavyeti gaathaarthH|| amumevArtha samarthayannAha ni0- athitti jA viyaktA ahavA nasthitti jaM kuvinnANaM / acaMtAbhAve poggalassa evaM ciana juttaM / / 77 / / asti jIva iti evaMbhUtA yA vitarkA'thavA nAsti na vidyata iti evaMbhUtaM yatkuvijJAnaM lokottarApakAri atyantAbhAve pudgalasya jIvasya idameva na yuktaM idamevAnyAyyam, bhAvanA pUrvavaditi gAthArthaH // udAharaNadezatA nAstikasya, paralokAdipratiSedhavAdino : saMstAropagatA prasuptA, itarasyA api paramasaMvegagatAyAH kevalajJAnaM samutpannam, paramaM cAndhakAraM varttate / sarpazca tenAntareNa (mArgeNa madhyena vA) Agacchati, pravarttinyAzca hasto lambamAnastayotpATitaH, pratibuddhA cAryacandanA, pRSTA kimetat?, sA bhaNati- dIrghajAtIyaH, kathaM tvaM jAnAsi? kiM kazcidatizayaH? omiti, pratipAtyapratipAtI veti pRSTA sA bhaNati-apratipAtIti, tataH kssaamitaa| lokalokottarasAdhAraNametat, evaM pramAdyan ziSya upAlambhanIya iti / 0 0rthamupasaMharanAha. (pr0)| // 80 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 81 // pucchA koNikagotamasvAmya dAharaNamA jIvasAdhanAd bhAvanIyeti / gatamupAlambhadvAram, adhunA zeSadvAradvayaM vyAcikhyAsurAha prathamamadhyayana ni0- pucchAe koNiokhalu nissAvayaNami goyamassAmI / nAhiyavAI pucche jIvatthittaM aNicchataM / / 78 / / dumapuSpikA, sUtram pRcchAyAM prazna ityarthaH, koNikaH zreNikaputraH khalUdAharaNam / jahA teNa sAmI pucchio- cakkavaTTiNo aparicattakAma nieNktiH 78 bhogA kAlamAse kAlaM kiccA kahiM uvavajaMti?, sAmiNA bhaNiyaM- ahe sattamIe cakkavaTTINo uvavajaMti, tAhe bhnni-ahN| nizrAdvAre kattha uvavajjissAmi?, sAmiNA bhaNiyaM-tumaM chaTThIpuDhavIe, so bhaNai- ahaM sattamIe kiM na uvavajissAmi?, sAmiNA bhaNiyaM-sattamIe cakvavaTTiNo uvavajaMti, tAhe sobhaNai- ahaM kiM na homi cakkavaTTI? mamavi caurAsI dantisayasahassANi, sAmiNA bhaNiyaM- tava rayaNANi nihIo ya Natthi, tAhe so kittimAI rayaNAI karittA ovatiumAraddho, timisguhaae| pavisiuM pavatto, bhaNio ya kirimAlaeNaM- volINA cakkavaTTiNo bArasavi, viNassihisi tumaM, vArijaMto vi Na ThAI, pacchA kayamAlaeNa Ahao, mao ya chaTTi puDhaviMgao, eyaM loiyaM / evaM loguttarevi bahussuA AyariyA aTTANi heU ya. pucchiyavvA, pucchittA ya sakkaNijjANi samAyariyavvANi, asakkaNijjANi parihariyavvANi, bhaNiyaM ca-pucchaha pucchaaveh| 0 yathA tena svAmI pRSTaH- cakravarttino'parityaktakAmabhogAH kAlamAse kAlaM kRtvA kotpadyante?, svAminA bhaNitaM- adhaHsaptamyAM cakravarttina utpadyante, tadA bhaNati- ahaM kvotpatsye?, svAminA bhaNitaM- tvaM SaSTyAM pRthivyAm, sa bhaNati- ahaM saptamyAM kiM notpatsye? svAminA bhaNita- saptamyAM cakravarttina utpadyante, tadA sa bhaNati- ahaM kiM cakravartI na bhavAmi mamApi caturazItirdantizatasahasrANi, svAminA bhaNitaM- tava ratnAni nidhayazca na santi, tadA sa kRtrimANi ratnAni kRtvA'vapatituM // 81 // (jetuM) ArabdhaH, tamisAguhAyAM praveSTuM pravRttaH, bhaNitazca kirimAlakena-vyatikrAntA dvAdazApi cakravartinaH, vinacasi tvam, vAryamANo'pina tiSThati, pazcAtkRtamAlakenAhataH, mRtazva SaSThI pRthvIM gtH| etallaukikamevaM lokottare'pi bahuzrutA AcAryAH praSTavyA arthAn hetUzca, pRSTvA ca zakanIyAnyAcaritavyAni azakanIyAni pariharttavyAni, bhaNitaM ca pRcchatha pRcchayatha For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdaza sUtram zrIhAri0 vRttiyutam / / 82 // pRcchA ya paMDiyae sAhave caraNajutte / mA mayalevavilittA pArattahiyaM Na yaannihih||1||udaahrnndeshtaa punarasyAbhihitaikadeza eva praSTumrahAt / prathamamadhyayana tenaiva copasaMhArAditi / evaM tAvaccaraNakaraNAnuyogamadhikRtya vyAkhyAtaM pRcchAdvAram, adhunaitatpratibaddhAM dravyAnuyogavaktavyatA drumapuSpikA, mapAsya gAthopanyAsAnulomato nizrAvacanamabhidhAtukAma Aha- nizrAvacane nirUpye gautamasvAmyudAharaNamiti / etth| niyukti: 79 gAgalimAdI jahA pavvaiyA tAvasA ya evaM jahA vairasAmiuppattIe Avassae tahA tAva neyaM jAva goyamasAmissa kila / nishraadvaarm| adhiI jaayaa| tattha bhagavayA bhaNNai-cirasaMsaTTho'si me goyamA! ciraparicito'si me goyamA! cirabhAvio'si me goyamA! taM mA adhiI karehi, aMte donnivi tullA bhavissAmo, anne ya tannissAe aNusAsiyA dumapattae ajjhayaNitti / evaM je asahaNA viNeyA te anne maddavasaMpanne NissaM kAUNa tahA'NusAsiyavvA uvAeNa jahA samma pddivkhNti| udAharaNadezatA tvasya dezena-pradarzitalezata eva tathAnuzAsanAd / evaM tAvaccaraNakaraNAnuyogamadhikRtya vyAkhyAtaM pRcchAnizrAvacanadvAradvayam, adhunA dravyAnuyogamadhikRtya vyAkhyAyate- tatredaM gAthAdalaM-'NAhiyavAI'mityAdi, nAstikavAdinaM cArvAkaM pRcchejjIvAstitvamanicchantaM santamiti gaathaarthH|| kiM puccheta? ni0-keNaMti natthi AyA jeNa parokkhAtti tava kuvinnaannN| hoi parokkhaM tamhA nasthiti nisehae koNa? // 79 // keneti kena hetunA?, nAstyAtmA na vidyate jIva iti pRcchet, sa ced brUyAt yena parokSa iti yena pratyakSeNa nopalabhyata ityarthaH, paNDitAn sAdhUna caraNayuktAn / mA madalepaviliptAH pAratrikahitaM na jJAsiSTa // 1 // 0 atra gAGgalyAdayo yathA pravrajitAstApasAzca, evaM yathA vajrasvAmyutpattAvAvazyake 8 tathA tAvajjJeyaM yAvad gautamasvAminaH kilAdhRtirjAtA / tatra bhagavatA bhaNyate-cirasaMsRSTo'si mama gautama! ciraparicito'si mama gautama! cirabhAvito'si me gautama! tanmA'dhRti kArSIH, ante dvAvapi tulyau bhaviSyAvaH, anye ca tannizrayA'nuzAsitA gumapatrake'dhyayana iti / evaM ye'sahanAvineyAste'nyAn mAIvasaMpannAn nizrIkRtya tathA'nuzAsitavyA upAyena yathA samyak prtipdynte| For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 183 // sa ca vaktavya:- bhadra! tava kuvijJAnaM jIvAstitvaniSedhakadhvaninimittatvena taniSedhakaM bhavati parokSama, anyapramAtRNAmiti gamyate, tasmAd bhavadupanyastayuktyA nAstIti kRtvA niSedhate ko nu?, vivakSA'bhAve viziSTazabdAnutpatteriti gAthArthaH / / udAharaNadezatA cAsya pUrvavaditi gataM pRcchAdvAram // ni0- annAvaesao nAhiyavAI jesi~ natthi jIvo u| dANAiphalaM tesiM na vijAi cauha tahosa / / 80 // anyApadezataH anyApadezena nAstikavAdI lokAyato vaktavya iti zeSaH, aho dhikkaSTaM yeSAM vAdinAM nAsti jIva eva na vidyate Atmaiva dAnAdiphalaM teSAM na vidyate dAnahomayAgatapaHsamAdhyAdiphalaM-svargApavargAdi teSAM -vAdinAM na vidytenaastiityrthH| kadAcitta evaM zrutvaivaM brUyuH- mA bhavatu, kA no hAniH?, 'na hAbhyupagamA eva bAdhAyai bhavantI'ti, tatazca sattvavaicitryAnyathAnupapattitaste sampratipattimAnetavyAH, ityalaM vistareNa, gamanikAmAtrametad, udAharaNadezatA caraNakaraNAnuyogAnusAreNa bhAvanIyeti / gataM nizrAdvAram, tadanvAkhyAnAcca taddezadvAram, adhunA taddoSadvArAvayavArthapracikaTaviSayopanyAsArthaM gAthAvayavamAha-'cauha tahosa caturdhA taddoSa- iti udAharaNadoSaH, anusvArastvalAkSaNikaH, athavodAharaNenaiva sAmAnAdhikaraNyam, tatazca taddoSamiti tasyodAharaNasyaiva doSA yasmiMstattaddoSamiti gaathaarthH|| upanyastaM cAturvidhyaM pratipAdayannAha ni0- paDhamaM ahammajuttaM paDilomaM attaNo uvannAsaM / duruvaNiyaM tu cautthaM ahammajuttami naladAmo // 81 / / prathamaM AdyaM adharmayuktaM pApasambaddhamityarthaH, tathA pratilomaM pratikUlam, Atmana upanyAsa iti Atmana evopanyAsa:-tathAnivedanaM yasminniti, durupanItaM ceti duSTamupanItaM- nigamitamasminniti caturthamidaM varttate, amISAmeva yathopanyAsamudAharaNaiO0NAnusAreNa (pr0)| prathamamadhyayana dumapuSpikA, sUtram 1 nirmuktiH 80 pRcchaanishraadvaarm| niyuktiH 81 'taho'ti catuSprakAre dhvadharmayuktamiti prathamadvAre nldaamkodaahrnnm| ER // 3 // For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayana zrIdazavaikAlikaM zrIhAri0 vRttiyutam 1184 // rbhAvArthamupadarzayati-adharmayukte naladAma kuvindaH, laukikamudAharaNamiti gaathaakssraarthH|| paryantAvayavArthaH kthaankaadvseyH,|| ticedaM-cANakkeNa NaMde utthAie caMdagutte rAyANae Thavie evaM savaM vaNNittA jahA sikkhAe, tattha NaMdasaMtiehiM maNussehiM sh| dumapuSpikA, sUtram coraggAho milio, NagaraM musai, cANako'vi annaM coraggAhaM ThaviukAmo tidaMDaM gaheUNa parivAyagaveseNa NayaraM paviTTho, niyuktiH 81 gao NaladAmakoliyasagAsaM, uvaviTTho vaNaNasAlAe acchai, tassa dArao makkoDaehiM khaio, teNa kolieNa bilaM 'tadoSeti catuSprakAre khaNittA dahA, tAhe cANakkeNa bhaNNai-kiM ee Dahasi?, kolio bhaNai-jar3a ee samUlajAlA Na ucchAijaMti, to / pvadharmayuktapuNo'vi khAissaMti, tAhe cANakkeNa ciMtiyaM- esa mae laddho coraggAho, esa NaMdateNayA samUlayA uddharissihiitti coraggAho miti kao, teNa tikhaMDiyA visaMbhiyA amhe saMmiliyA musAmotti, tehiM annevi akkhAyA je tattha musagA, bahuyA suhatarAgaM prathamadvAre naladAmakomusAmotti, tehiM annevi akkhAyA, tAhe te teNa coraggAheNa miliUNa savve'vi maariyaa| evaM ahammajuttaM Na bhANiyavvaM, Na ya kAyavvaMti / idaM tAvallaukikam, anena lokottaramapi caraNakaraNAnuyogaM cAdhikRtya sUcitamavagantavyam, 'ekagrahaNe tajjAtIyagrahaNa' miti nyAyAt / tatra caraNakaraNAnuyogena NevaM ahammajuttaM kAyavya kiMci bhANiyavvaM vA / thovaguNaM bahudosa visesao OcANakyena nande utthApite candragupte rAjani sthApite evaM sarvaM varNayitvA yathA zikSAyAm, tatra nandasatkarmanuSyaiH saha cauragrAho militaH, nagaraM muSNAti, cANakyo'pi anya cauragrAhaM sthApayitukAmaH tridaNDaM gRhItvA parivrAjakaveSeNa nagaraM praviSTaH, gato naladAmakolikasakAzamupaviSTo vayanazAlAyAM tiSThati, tasya dArako matkoTakaiHkhAditaH, tena kolikena bilaM khanitvA dagdhAH, tadA cANakyena bhaNyate- kimetAn dahasi?, koliko bhaNati- yadyete samUlajAlA nocchAdyante tadA punarapi khAdiSyanti, tadA cANakyena cintitaM- eSa mayA labdhazcauragrAhaH, eSa nandastenakAn samUlAn uddhariSyatIti cauragrAhaH kRtaH, tena trikhaNDikAH (stenAH) vizrambhitAH- vayaM sammilitA muSNAma iti, tairanye'pyAkhyAtA ye tatra moSakAH, bahavaH sukhataraM muSNIma iti, tairanye'pyAkhyAtAstadA tena te cauragrAheNa militvA sarve'pi maaritaaH| evamadharmayuktaM na / bhaNitavyaM na ca kartavyamiti / 0 naivamadharmayuktaM karttavyaM kiJcid bhaNitavyaM vA / stokaguNaM bahudoSaM vizeSataH dAharaNamA L / x // 1888888880808080808086868865 For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||85 // jnyaapkm| ThANapatteNaM ||1||jmhaa so annesipi AlaMbaNaM hoI / dravyAnuyoge tu- vAdammitahArUve vijAya baleNa pvynnttttaae| kujjA prathamamadhyayana sAvajaM piha jaha moriinnulimaadiisu||1||so parivAyago vilakkhIkao tti / udAharaNadoSatA cAsyAdharmayuktatvAdeva bhaavniiyeti|| drumapuSpikA, sUtram 1 gatamadharmayuktadvAram, adhunA pratilomadvArAvayavArthavyAcikhyAsayA''ha niyuktiH 82 ni0- paDilome jaha abhao pajoyaM harai avahio sNto|goviNdvaaygo'viy jaha parapakkhaM niyattei / / 82 // 'pratilome'ti abhayakumArapratilome udAharaNadoSe yathA abhayaH abhayakumAraH pradyotaM rAjAnaM hRtavAn apahRtaH sanniti, etad jJApakam, iha c| pradyotarAjJotrikAlagocarasUtrapradarzanArtho vartamAnanirdeza itykssraarthH| bhAvArtha: kathAnakAdavaseyaH, tacca yathA''vazyake zikSAyAM tathaiva / draSTavyamiti / evaM tAvallaukikaM pratilomam, lokottaraM tu dravyAnuyogamadhikRtya sUcayannAha- goviMde tyAdi gAthAdalam, anena / caraNakaraNAnuyogamapyadhikRtya sUcitamavagantavyam, AdyantagrahaNe tanmadhyapatitasya tadhaNenaiva grahaNAt, tatra caraNakaraNe No / kiMci ya paDilomaMkAyavvaM bhavabhaeNU mnnnnesiN| aviNIyasikkhagANa ujayaNAi jhociaNkujaa||1|| dravyAnuyoge tu gopendravAcako'pi ca yathA parapakSaM nivarttayatItyarthaH / so ya kira taccaNNio Asi, viNA (NNA) saNaNimittaM pavvaio, pacchA bhAvo jAo, mahAvAdI jAta ityarthaH / sUcakamidam, atra ca-davvaTTiyassa pajjavaNayaTTiyameyaM tu hoi paDilomaM / suhadukkhAi-abhAvaM iyareNiyarassa: sthAnaprAptena // 1 // yasmAt so'nyeSAmapyAlambanaM bhavati 10 vAde tathArUpe vidyAyA balena prvcnaarthaay| kuryAt sAvadyamapi yathA myuuriinkulyaadibhiH||1||s parivrAT vilakSIkRtaH iti 10 no kizcidapi pratilomaM kartavyaM bhavabhayenA (jananama) nyeSAm / avinItazikSakANAM tu yatanayA yathocitaM kuryAt / / 1 / / sa ca kila bauddha AsIt, binAzana(vijJAna) nimittaM pravrajitaH, pazcAdbhAvo jaatH| dravyArthikasya paryAyanayArthika (vacanaM) etattu bhavati pratikUlam / sukhaduHkhAdyabhAvamitarasye tareNa(raH) 1 // 85 / / For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 86 / / www.kobatirth.org coijjA // 1 // aNNe u duGavAdimmi, kiMci bUyA u kila paDikUlaM / dorAsipaiNNAe tiNNi jahA puccha paDiseho // 2 // udAharaNadoSatA tvasya prathamapakSe sAdhyArthAsiddheH, dvitIyapakSe tu zAstraviruddha bhASaNAdeva bhAvanIyeti gAthArthaH / / gataM pratilomadvAram, idAnImAtmopanyAsadvAraM vivRNvannAha ni0 attauvannAsaMmi ya talAgabheyaMmi piMgalo thavaI / R Atmana evopanyAso- nivedanaM yasmiMstadAtmopanyAsaM tatra ca taDAgabhede piGgalasthapatirudAharaNamityakSarArthaH // bhAvArthaH kathAnakagamyaH, taccedaM- iha egassa raNNo talAgaM savvarajassa sArabhUaM, taM ca talAgaM varise varise bhariyaM bhijjai, tAhe raayaa| bhaNai ko so uvAo hojjA ? jeNa taM na bhijejjA, tattha ego kavilao maNUso bhaNar3a jar3a navaraM mahArAya ! ittha piMgalo kaviliyAo se dADhiyAo siraM se kaviliyaM so jIvaMto ceva jaMmi ThANe bhijjar3a taMmi ThANe Nikkhamar3a, to NavaraM Na bhijjai, pacchA kumArAmacceNa bhaNiyaM mahArAya ! eso ceva eriso jArisayaM bhaNai, eriso Natthi anno, pacchA so tattheva mArettA nikkhitto| evaM erisaM na bhANiyavvaM jaM appavahAe bhavai / idaM laukikam, anena ca lokottaramapi sUcitam, ekagrahaNe tajjAtIyagrahaNAt, tatra caraNakaraNAnuyoge naivaM brUyAt yaduta- loiyadhammAovihu je pabbhaTThA NarAhamA te u| kaha davvasoyarahiyA - codayet // 1 // anye tu duSTavAdini kiJcidvayAttu kila pratikUlam / dvirAzipratijJAyAM trayo yathA pRcchA pratiSedhaH // 2 // ekasya rAjJastaTAkaH sarvarAjyasya sArabhUtaH, sa ca taTAko varSe varSe bhRto bhidyate, tadA rAjA bhaNati kaH sa upAyo bhavet yenAsau na bhidyate, tatraikaH kapilako manuSyo bhaNati- yadi paraM mahArAja! atra piGgalaH kapilAstasya zmazrukezAH zirastasya kapilaM sa jIvanneva yasmin sthAne bhidyate tasmin sthAne nikSipyate tataH para na bhidyate, pazcAt kumArAmAtyena bhaNitaMmahArAja! eSa eva IdRzo yAdRzaM bhaNati tAdRzo nAstyanyaH, pazcAtsa tatraiva mArayitvA nikSiptaH / evamIdRzaM na bhaNitavyaM yadAtmavadhAya bhvti| laukikadharmAdapi ye prabhraSTA narAdhamAste tu / kathaM dravyazaucarahitA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM | drumapuSpikA, sUtram 1 niryuktiH 83 'AtmonyA | taDAgabhede | piGgalasthapatirudA hrnnm| / / 86 / / Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 87 // www.kobatirth.org dhammassArAhayA hoMti ? // 1 // ityAdi / dravyAnuyoge punarekendriyA jIvAH, vyaktocchvAsanizvAsAdijIvaliGgasadbhAvAt, ghaTavat, iha ye jIvA na bhavanti na teSu vyaktocchvAsanizvAsAdijIvaliGgasadbhAvo, yathA ghaTe, na ca tathaiteSvasadbhAva iti, tasmAjIvA evaita iti, atrAtmano'pi tadrapA''pattyAtmopanyAsatvaM bhAvanIyamiti / udAharaNadoSatA cAsyAtmopaghAtajanakatvena prakaTArtheveti na bhAvyate / gatamAtmopanyAsadvAram adhunA durupanItadvAraM vyAcikhyAsurAha ni0- aNimisagiNhaNa bhikkhuga duruvaNIe udAharaNaM / / 83 / / atrAnimiSA matsyAstadgrahaNe bhikSurudAharaNam idaM ca laukikam, anena coktanyAyAllokottaramapyAkSiptaM veditavyamiti gAthAdalAkSarArthaH // bhAvArtha: kathAnakAdavaseyaH, taccedaM- daM-kila koi taccaNio jAlavAvaDakaro macchagavahAe calio, dhutteNa bhaNNai Ayariya! aghaNA te kaMthA, so bhaNai jAlametamityAdi zlokAdavaseyaM kanthA''cAryAghanA te nanu zapharavadhe jAlamaznAsi matsyAn ?, te me madyopadaMzAn pibasi nanu ? yuto vezyayA yAsi vezyAm ? / kRtvA'rINAM gale'hI kva nu tava ripavo? yeSu sandhiM chinadmi, caurastvaM? dyUtahetoH kitava iti kathaM ? yena dAsIsuto'smi // 1 // idaM laukikam, caraNakaraNAnuyoge tu - iya sAsaNassa'vaNNo jAyar3a jeNaM na tArisaM buuyaa| vAdevi uvahasijjar3a nigamaNao jeNa taM ceva / / 1 / / udAharaNadoSatA punarasya spaSTaiveti / gataM durupanItadvAram, mUladvArANAM codAharaNadoSadvAramiti, sAmpratamupanyAsadvAraM vyAkhyAyate, tatrAha ni0- cattAri uvannAse tavvatthuga annavatthuge ceva / paDiNibhae heummi ya hoMti iNamo udAharaNA / / 84(1) / / ekendriyatvApattyA kila kazcit bauddhaH jAlavyApRtakaro matsyavadhAya calitaH, dhUrtena bhaNyate- AcAryA aghanA te kanthA, OM dharmasyArAdhakA bhavanti // 1 // sa bhaNati- jaalmett| (c) iti zAsanasyAvarNo jAyate yena na tAdRzaM brUyAt / vAde'pyupahasyate nigamanato yena tacaiva // 1 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 83 'durupanIteti matsyagrahaNe bhikSu rudAharaNam / | niryuktiH 84 (1) 'upanyAse 'ti tadvastUpanyAse kArpiTiko | dAharaNam / / / 87 / / Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 1188 // prathamamadhyayana drumapuSpikA, sUtram 1 niyuktiH 84 'upanyAse'ti tahastUpanyAse kaarpittikodaahrnnm| catvAraH upanyAse vicArye adhikRte vA, bhedA bhavanti iti zeSaH, te cAmI- sUcanAt sUtramitikRtvA tathAdhikArAnuvRttezca tadvastUpanyAsastathA tadanyavastUpanyAsaH tathA pratinibhopanyAsaH tathA hetuupnyaasshc| tatraiteSu bhedeSu bhavanti amUni vakSyamANAnyudAharaNAnIti gAthArthaH / / bhAvArthastu pratibhedaM svayameva vakSyati niyuktikAraH / tatrAdyabhedavyAcikhyAsayA''ha ni0- tavvatthuyaMmi puriso savvaM bhamiUNa sAhai apuvvaM / tadvastuke tadvastUpanyAsa ityarthaH, puri zayanAtpuruSaH sarvaM bhrAntvA sarvamAhiNDya kim?,- kathayati apUrvam, vartamAnanirdezaH pUrvavaditi gAthAdalArthaH // bhAvArthaH kathAnakAdavaseyaH, taccedaM- egammi devakule kappaDiyA miliyA bhaNaMti- keNa bhe bhamantehiM kiMci accheriyaM diTTha?, tattha ego kappaDigo bhaNai mae diTThati, jar3a puNa ettha samaNovAsao natthi to sAhemi, tao sesehiM bhaNiyaM- Natthittha samaNovAsao, pacchA so bhaNai-mae hiMDateNaM puvvavetAlIe samuddassa taDe rukkho mahaimahato diTTho, tassegA sAhA samudde paiTThiyA, egAya thale, tattha jANi pattANi jale paDaMtitANi jalacarANi sattANi havaMti, jANi athale tANi thalacarANi havaMti, te kappaDiyA bhaNaMti- aho accherayaM deveNa bhaTTAraeNa NimmiyaMti, tatthegosAvago kappaDio, so bhaNai- jANi addhamajjhe paDaMti tANi kiM havaMti?, tAhe so khuddho bhaNai-mayA puvvaM ceva bhaNiyaM- jai sAvao natthi 0 ekasmin devakule kArpaTikA militA bhaNanti- kenacit bhavatAM bhramatA kiJcidAzcaryaM dRSTa?, tatraikaH kArpaTiko bhaNati- mayA dRSTamiti, yadi punaratra zramaNopAsako nAsti tadA kathayAmi, tataH zeSairbhaNitaM- nAstyatra zramaNopAsakaH, pazcAtsa bhaNati- mayA hiNDamAnena pUrvavaitAlikAyAM samudrasya taTe vRkSo'tiguruko dRSTaH, tasyaikA zAkhA samudre pratiSThitA ekA ca sthale, tatra yAni patrANi jale patanti tAni jalacarAH sattvA bhavanti, yAni sthale tAni sthalacarA bhavanti, te kArpaTikA / bhaNanti- aho AzvayaM devena bhaTTArakena nirmitamiti, tatraikaH zrAvakaH kArpaTikaH sa bhaNati- yAni ardhamadhye patanti tAni ke bhavanti?, tadA sa kSubdho bhaNati- mayA / pUrvameva bhaNitaM yadi zrAvako nAsti tataH pUrvakUlaM vi.pa. / * khattho vilakSaH vi. pr.| 188 // For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 89 // pnyaas:| to kahemi / eteNaM taM ceva paDaNavatthumahikiccodAhariyaM / evaM tAvallaukikam, idaM coktanyAyAllokottarasyApi sUcakam, tatra prathamamadhyayana caraNakaraNAnuyoge yaH kazcidvineyaH kaJcanAsadAhaM gRhItvA na samyagvarttate sa khalu tadvastUpanyAsenaiva prajJApanIyaH, yathA kazcidAha- drumapuSpikA, sUtram 1 na mAMsabhakSaNe doSo, na madye na ca maithune / pravRttireSA bhUtAnAM, nivRttistu mhaaphlaa||1|| idaM ca kilaivameva yujyate, pravRttimantareNa / niyuktiH nivRtteH phalAbhAvAt nirviSayatvenAsambhavAcca, tasmAtphalanibandhananivRttinimittatvena pravRttirapyaduSTaiveti, atrocyate, iha / 84(2) tadanyavastUnivRttermahAphalatvaM kiM duSTapravRttiparihArAtmakatvenAhosvidaduSTapravRttiparihArAtmakatveneti?, yadyAdyaH pakSaH kathaM pravRtteraduSTatvam, athAparastato nivRtterapyaduSTatvAt tannivRtterapi pravRttirUpAyA mahAphalatvaprasaGgaH, tathA ca sati pUrvAparavirodha iti bhaavnaa| dravyAnuyoge tu ya evamAha-ekAntanityo jIvaH amUrttatvAdAkAzavaditi, sa khalu tadevAmUrttatvamAzritya tasyotkSepaNAdAvanitye karmaNyapi tAvadvaktavyaH, karmAmUrtamanityaM cetyayaM vRddhadarzanenodAharaNadoSa eva, yathA'nyeSAM sAdharmyasamA jAtiriti / gataM tadvastUpanyAsadvAram, adhunA tadanyavastUpanyAsadvAramabhidhAtakAma Aha ni0- tayaannavatthugaMmivi annatte hoi egattaM / / 84(2)?" tadanyavastuke'pi udAharaNe, kiM?-anyatve bhvtyektvmitykssraarthH| bhAvArthastvayaM- kazcidAha iha yasya vAdino'nyo jIvaH anyacca zarIramiti, tasyAnyazabdasyAviziSTatvAttayorapi tadvAcyA viziSTatvenaikatvaprasaGga iti, tasya jIvazarIrApekSayA tadanyavastUpanyAsena parihAraH karttavyaH, kathaM?, nanvevaM sati sarvabhAvAnAM paramANuvyaNukaghaTapaTAdInAmekatvaprasaGgaH, anyaH - kathayAmi, etena tadeva patanavastvadhikRtyodAhRtam / OM duSTatvAGgIkArAttasyAH, duSTaparihArAtmakatvAt nivRtteH / 0 vivakSitAyAH, nivRtternivRttiH pravRttiH / 02 matena (pra0)10 naiyAyikAnAm / vaadinH| OjIvazarIrayoH / 0 anyazabdavAcyAbhedena / // 89 // For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 90 // parivrAjakazrAvakayoH kthaankm| paramANuranyo dvipradezika ityAdinA prakAreNAnyazabdasyAviziSTatvAt, teSAM ca tadvAcyatvenAviziSTatvAditi, tasmAdanyo / prathamamadhyayana jIvo'nyaccharIramityetadeva zobhanamiti / etadravyAnuyoge, anena cetarasyApyAkSepaH, tatra caraNakaraNAnuyoge na mAMsabhakSaNa drumapuSpikA, sUtram 1 ityAdAveva kugrAhe tadanyavastUpanyAsena parihAraH, kathaM?, na hiMsyAt sarvANi bhUtAnI tyetadevaM virudhyate iti / laukikaM tu niyuktiH 85 tasminnevodAharaNe tadanyavastUpanyAsena parihAra:- jahA jANi puNa pADiUNa pADiUNa koi khAi vINei vA tANi kiM 'pratini bhopanyAse havaMti tti? / gataM tadanyavastUpanyAsadvAram, sAmprataM pratinibhamabhidhitsurAha ni0- tujjha piyA maha piuNo dhArei aNUNayaM pddinibhNmi| ___ gAthAdalam / tava pitA mama piturdhArayatyanUnaM zatasahasramityAdi gamyate / pratinibha iti dvAropalakSaNam, ayamakSarArthaH, bhAvArtha: kathAnakAdavaseyaH, taccedaM- egammi nagare ego parivvAyago sovaNNaeNa khoraeNa tahiM hiMDai, so bhaNai- jo mama asuyaM suNAvei tassa eyaM demi khorayaM, tattha ego sAvao, teNa bhaNiaMtujjha piyA mama piuNo dhArei aNUNayaM sayasahassaM / jai suyapuvvaM / dijau aha nasUyaM khorayaM dehi ||1||idN laukikam, anena ca lokottaramapi sUcitamavagantavyam, tatra caraNakaraNAnuyoge yeSAM: sarvathA hiMsAyAmadharmaH teSAM vidhyanazanaviSayodrekacittabhaGgAdAtmahiMsAyAmapi adharma eveti tadakaraNam / dravyAnuyoge punaraduSTaM madvacanamiti manyamAno yaH kazcidAha-'asti jIva' iti, atra vada kiJcit, sa vaktavyo yadyasti jIvaH evaM tarhi ghaTAdI yathA yAni puna pAtayitvA pAtayitvA kazcitkhAdati (ava) cinute vA tAni ke bhavanti?0 ekasmina nagare ekaH parivrAjakaH sauvarNena khorakeNa (tApasabhAjanena) tatra hiNDate, sa bhaNati- yo mAmazrutaM zrAvayati tasmai etaddadAmi khorakam, tatraikaH zrAvakaH, tena bhaNitaM- tava pitA mama pituH dhArayati anUnaM zatasahasram / yadi zrutapUrva B dadAtu atha na zrutaM khorakaM dehi // 1 // // 10 // For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam niyuktiH86 prathamayApaka nAmapyastitvAjjIvatvaprasaGga iti / gataM pratinibham, adhunA hetumAha prathamamadhyayana ni0- kiM nu javA kicaMte? jeNa muhAe na labbhaMti / / 85 / / drumapuSpikA, sUtram 1 kiM nu yavAH krIyante?, yena mudhA na labhyanta itykssraarthH| bhAvArthastvayaM-kovi godho jave kiNAi,so anneNa pucchinai niyukti: 85 kiMjave kiNAsi?, sobhaNai-jeNa muhiyAe Na lbbhaami| laukikamidaM hetUpanyAsodAharaNam, anena ca lokottaramapyAkSipta- 'heturiti cturthdvaarm| mavagantavyam, tat caraNakaraNAnuyoge tAvat yadyAha vineyaH- kimitIyaM bhikSATanAdyA'tikaSTA kriyA kriyate?, sa vaktavyoyena narakAdiSu na kaSTatarA vedanA vedyata iti| dravyAnuyoge tu yadyAha kazcit- kimityAtmA na cakSurAdibhirupalabhyate?, sa hetozcaturbhedeSu vaktavyo- yenAtIndriya iti / gataM hetudvAram, tadabhidhAnAccopanyAsadvAram, tadabhidhAnAccodAharaNadvAramiti / / 85 / / sAmprataM / hetAvuSTriheturucyate- tathA cAha liNDAni ni0- ahavAvi imo heU vinneotathimo cauviappo / jAvaga thAvaga vaMsaga lUsaga heU cauttho u||86|| athavA tiSThatu eSa upanyAsaH, udAharaNacaramabhedalakSaNo hetuH, apiH sambhAvane, kiM sambhAvayati?, imo ayaM anyadvAra evopanyastatvAttadupanyAsanAntarIyakatvena guNabhUtatvAdahetu rapi, kiMtu heU viNNeo tatthimo tti vyavahitopanyAsAt tatrAyaMvakSyamANo heturvijJeyaH caturvikalpa iti caturbhedaH, vikalpAnupadarzayati- yApakaH sthApaka: vyaMsakaHlUSakaH hetuH cturthstu| anye / tvevaM paThanti- heutti dAramahuNA, cauvviho so u hoi nAyavvotti, atrApyuktamudAharaNam, heturityetad dvAramadhunA tuzabdasya Oko'pi vyavahArI yavAn krINAti / so'nyena pRcchyate- kiM yavAn krINAsi?, sa bhaNati- yena mudhikayA na lbhe| 0 puurvokt| 0 puurvokt| 0 anantara - bhaavitvaat| 0 prastuta udAharaNazvaramabhedarUpaH / kthaankm| // 91 For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 92 / / www.kobatirth.org punaHzabdArthatvAt sa punarhetuzcaturvidho bhavati jJAtavya ityevaM gamanikA kriyate, pazcArddhaM tu pUrvavadeveti gAthAkSarArthaH // bhAvArthaM tu yathAvasaraM svayameva vakSyati / / 86 / / tatrAdyabhedavyAcikhyAsayA''ha ni0 ubbhAmigA ya mahilA jAvagaheDaMmi uMTaliMDAI / Acharya Shri Kailassagarsuri Gyanmandir gAthAdalam / asatI mahilA, kiM ? yApayatIti yApakaH yApakazcAsau hetuzca yApakahetuH tasmin udAharaNamiti zeSaH, uSTriliNDAnIti kathAnakasaMsUcakametaditi akSarArthaH / bhAvArthaH kathAnakAdavaseyaH taccedaM kathAnakaM- ego vANiyao bhajjaM giNheUNa paccaMtaM gao, pAeNa khINadavvA dhaNiyaparaddhA kayAvarAhA y| paccaMtaM sevaMtI purisA durahIyavijjA ya / / 1 / / sA ya mahilA ubbhAmiyA, egaMmi purise laggA, taM vANiyayaM sAgAriyaMti ciMtiUNa bhaNar3a- vacca vANijjreNa, teNa bhaNiyA- kiM ghettUNa vaccAmi ?, sA bhaNai uDDaliMDiyAo ghettUNaM vacca ujjeNi, pacchA so sagaDaM bharettA ujjeNiM gato, tAe bhaNio ya- jahA ekvekkayaM dINAreNa dijjahatti, sA ciMter3a- varaM khu ciraM khippaMto acchau, teNa tAo vIhIe uDDiyAo, koi Na pucchara, mUladeveNa diTTho, pucchio ya, siddhaM teNa, mUladeveNa ciMtiyaM- jahA esa varAo mahilAchobhio, tAhe mUladeveNa bhaNNatiahameyAu tava vikkiNAmi jar3a mamavi mullassa addhaM dehi, teNa bhaNiyaM- demitti, abbhuvagae pacchA mUladeveNaM so haMso (c) eko vaNik bhAryA gRhItvA pratyantaM gataH prAyeNa kSINadravyA (dhanikAparAddhAH) dhanikaprArabdhAH kRtAparAdhAzca pratyantaM sevante puruSA duradhItavidyAzca // 1 // sA ca mahilA udbhAmikA, ekasmin puruSe lagnA, taM vaNijaM sAgArikamiti cintayitvA bhaNati vraja vANijyena tena bhaNitA- kiM gRhItvA vrajAmi ?, sA bhaNati uSTraliNDikA gRhItvA vrajojjayinIm, pazcAt sa zakaTaM bhRtvojjayinIM gataH, tayA bhaNitazca yathekekikAM dInAreNa dadyA iti sA cintayati varameva ciraM (kSipyan) pratIkSamANastiSThatu tena tA vIthyAmavatAritA, ko'pi na pRcchati, mUladevena dRSTaH, pRSTazca ziSTaM tena mUladevena cintitaM yathaiSa varAko mahilAkSobhitaH, tadA mUladevena bhaNyate- ahametAstava vikrApayAmi, yadi mamApi mUlyasyArddhaM dAsyasi, tena bhaNitaM dadAmIti, abhyupagate pazcAnmUladevena sa haMso For Private and Personal Use Only prathamamadhyayanaM DumapuSpikA, sUtram 1 niyuktiH 87 hetUpanyAsasya caturbhedA: yApakahetI uSTraliNDAnIti udAharaNam / / / 92 / / Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 93 / / www.kobatirth.org jAeUNa AgAse uppaio, Nagarassa majjhe ThAiUNa bhaNai jassa galae ceDarUvassa uTTaliMDiyA na baddhA taM mAremi, ahaM devo, pacchA savveNa loeNa bhIeNa dINArikkAo uTTaliMDiyAo gahiyAo, vikkiyAo ya, tAhe teNa mUladevassa addhaM dinnaM / mUladeveNa ya so bhaNar3a- maMdabhagga! tava mahilA dhutte laggA, tAe tava eyaM kayaM, Na pattiyati, mUladeveNa bhaNNai - ehi vaccAmo jA te darisemi jadi Na pattiyasi, tAhe gayA annAe lesAe, viyAle ovAso maggio, tAe diNNo, tattha egami paese ThiyA, so dhutto Agao, iyarI vi dhutteNa saha pibeDamADhattA, imaM ca gAyar3a- irimaMdirapaNNahArao, maha kaMtu gato vnnijaaro| varisANa sayaM ca jIvau mA jIvaMtu gharaM kayAi eu // 1 // mUladevo bhaNar3a- kayalIvaNapattaveDhiyA, pai bhaNAmi deva jaM maddalaeNa gajjatI, muNau taM muhuttameva // 1 // pacchA mUladeveNa bhaNNati- kiM dhutte ?, tao pabhAe niggaMtUNaM puNaravi Agao, tIya purao Thio, sA sahasA saMbhaMtA abbhuTThiyA, tao khANapibaNe vaTTaMte teNa vANieNaM savvaM tIe gIyapajjantayaM saMbhAriyaM / eso loio heU, louttarevi caraNakaraNANuyoge evaM sIso'vi kei payatthe asaddahaMto kAleNa vijjAdIhiM devataM AyaMpaittA - yAcayitvA AkAze utpatitam, nagarasya madhye sthitvA bhaNati yasya galake (grIvAyAM) ceTarUpasya uSTraliNDikA na baddhA taM mArayAmi, ahaM devaH, pazcAt sarveNa lokena bhItena dainArikA uSTraliNDikA gRhItAH, vikrItAzca tadA tena mUladevAyAddhaM dattam mUladevena ca bhaNyate saH mandabhAgya! tava mahilA dhUrte lagnA, tayA tavaitatkRtam, na pratyeti, mUladevena bhaNyate ehi vrajAvo yAvattava darzayAmi yadi na pratyeSi, tadA gatau anyayA lezyayA, vikAle'vakAzo mArgitaH, tayA dattaH, tatraikasmin pradeze sthitau sa dhUrta AgataH, itarApi dhUrtena saha pAtumArabdhA, etaca gAyati- lakSmImandirapaNyadhArakaH, mama kAnto gato vnnijyaartH| varSANAM zataM jIvatu mA jIvan gRhaM kadAcid gamat / / 1 / / mUladevo bhaNati - kadalIvanapatraveSTite! pratibhaNAmi, deva (daivataM yat mArdalakena garjati muNata tanmuhUrtameva // 1 // paJcAn mUladevena bhaNyate kiM dhUrte ?, tataH prabhAte nirgatya punarapi AgataH, tasyAH purataH sthitaH, sA sahasA sambhrAntA abhyutthitA, tataH khAdanapAne varttamAne tena vaNijA sarvaM tasyA gItaparyantaM saMsmAritam / eSa laukiko hetu:, lokottare'pi caraNakaraNAnuyoge evaM ziSyo'pi kAMzcit padArthAn azraddadhAnaH kAlena vidyAdibhirdevatAmAkampya For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM mapuSpikA, sUtram 1 niryuktiH 87 hetUpanyAsasya caturbhedA: yApakahetI uSTraliNDA nIti udaahrnnm| 1193 11 Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 14 // hrnnm| sddhaaveyvvo| tahA davvANuogevi paDivAInAUNa tahA visesaNabahulo heU kAyavvo jahA kAlajAvaNA havai, tao so prathamamadhyayana NAvagacchai pagayaM, kuttiyAvaNacaccarI vA kajjai, jahA sirigutteNa chalue kayA / ukto yApakahetuH, sAmprataM sthApaka- dumapuSpikA, sUtram 1 hetumadhikRtyAha niyukti: 87 ni0-logassa majjhajANaNa thAvagaheU udAharaNaM / / 87 / / dvitIyalokasya caturdazarajvAtmakasya madhyajJAnam, kiM?, sthApakahetAvudAharaNamityakSarArthaH / / bhAvArthaH kathAnakAdavaseyaH, taccedaM sthApakahetau lokamadhyaego parivvAyago hiMDai, so ya parUvei-khette dANAI saphalaMti kaTTha-samakhette kAyavvaM, ahaM loassa majjhaM jANAmiNa jJAnodApuNa anno, to logo tamADhAti, pucchio ya saMto causuvi disAsa khIlae NihaNiUNa rajae pamANaM kAUNa maaittttaannio| bhaNai- eyaM loyamajjhaMti, tao loo vimhayaM gacchai- aho bhaTTAraeNa jANiyaMti, ego ya sAvao, teNa nAyaM, kahaM dhutto loyaM payAreitti?, to ahaMpi vaMcAmitti kaliUNa bhaNiyaM- Na esa loyamajjho, bhullo tumaMti, tao sAvaeNa puNo maveUNa aNNo deso kahio, jahesa loyamajjhotti, logo tuTTho, aNNe bhaNaMti- aNegaTThANesu annaM annaM majjhaM parUvaMtayaM dadrUNa 8 zraddhAvAn karttavyaH / tathA dravyAnuyoge'pi prativAdinaM jJAtvA tathA vizeSaNabahulo hetuH karttavyo yathA kAlayApanA bhavati, tataH sa nAvagacchati prakRtam, kutrikApaNacarcarI vA kriyate, yathA zrIguptena SaDulUke kRtaa| 0 ekaH parivrAjako hiNDate, sa ca prarUpayati- kSetre dAnAdi saphalamitikRtvA, samakSetre karttavyam, ahaM lokasya madhyaM jAnAmi na punaranyaH, tato lokastamAdriyate, pRSTazca san catasRSvapi dikSu kIlakAn nihatya rajjvA pramANaM kRtvA mAtRsthAnikaH (mAyikaH) bhaNatietallokamadhyamiti, tato loko vismayaM gacchati- aho bhaTTArakeNa jJAtamiti, ekazca zrAvakaH, tena jJAta- kathaM dhUrtI lokaM pratArayati iti, tato'hamapi vaJcaye iti / kalayitvA bhaNitaM- naitallokamadhyam, bhrAntastvamiti, tataH zrAvakeNa punaH mitvA'nyo dezaH kathitaH yathaitallokamadhyamiti, lokstussttH| anye bhaNanti- anekasthAneSu / anyadanyanmadhyaM prarUpayantaM dRSTvA // 14 // For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 95 / / www.kobatirth.org virodho coiotti / evaM so teNa parivAyago NippiTThapasiNavAgaraNo ko| eso loio thAvagaheU, louttare'vi caraNakaraNANuyoge kussutIsu asaMbhAvaNijjAsaggAharao sIso evaM ceva paNNaveyavvo / davvANujoge vi sAhuNA tArisaM bhANiyavvaM tAriso ya pakkho geNhiyavvo jassa paro uttaraM ceca dAu na tIrai, puvvAvaraviruddho doso ya Na havai / / 87 / / uktaH sthApakaH, sAmprataM vyaMsakamAha Acharya Shri Kailassagarsuri Gyanmandir ni0- sA sagaDatittirI vaMsagaMmi heummi hoi nAyavvA / sA zakaTatittirI vyaMsakahetau bhavati jJAtavyetyakSarArthaH / bhAvArthaH kathAnakAdavaseyaH, taccedaM- jahA ego gAmellago sagaDa kaTThANa bhareUNa NagaraM gacchai, teNa gacchaMteNa aMtarA egA tittirI maiyA diTThA, so taM giNheUNa sagaDassa uvariM pakkhiviUNa NagaraM par3aTTho, so egeNa nagaradhutteNa pucchio- kahaM sagaDatittirI labbhai ?, teNa gAmellaeNa bhaNNai- tappaNAduyAliyAe labbhati, tao teNa sakkhiNa uAhaNittA sagaDaM tittirIe saha gahiyaM, ettilago ceva kila esa vaMsago tti, guravo bhAMtitao so gAmellago dINamaNaso acchai, tattha ya ego mUladevasariso maNusso Agacchai, teNa so diTTho, teNa pucchio- kiM jhiyAyasi are devANuppiyA?, teNa bhaNiyaM ahamegeNa goheNa imeNa pagAreNa chalio, teNa bhaNiyaM mA bIhiha, <- virodhazcodita iti| evaM sa tena parivrAjako niSpRSTapraznavyAkaraNaH kRtaH / eSa laukikaH sthApakahetuH, lokottare'pi caraNa karaNAnuyoge kuzrutibhirasambhAvanIyAsaGgrAharataH ziSya evameva prajJApayitavyaH, dravyAnuyoge'pi sAdhunA tAdRg vaktavyaM tAdRzakSa pakSo grahItavyo yasya paraH uttarameva dAtuM na zaknoti, pUrvAparaviruddho doSazca na bhavati / yathaiko grAmeyakaH zakaTaM kAThairbhRtvA nagaraM gacchati, tena gacchatA antaraikA tittirikA mRtA dRSTA sa tAM gRhItvA zakaTasyopari prakSipya nagaraM praviSTaH, sa ekena nagaradhUrtena pRSTaH- kathaM zakaTatittirI labhyate ?, tena grAmeyakeNa bhaNyate, madhyamAnasAtkukena (prAkRtatvAdvyatyayaH) labhyate, tatastena sAkSiNa upAhatya zakaTaM tittiryA saha gRhItam, etAvAneva kilaiSa vyaMsaka iti / guravo bhaNanti tataH sa grAmeyako dInamanAH tiSThati tatra caiko mUladevasadRzo manuSya Agamat tena sa dRSTaH, tena pRSTaH kiM dhyAyasi are devAnupriya?, tena bhaNitaM ahamekena vyavahAriNA'nena prakAreNa chalitaH, tena bhaNitaM mA bhaiSI For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 88 vyaMsakatI zakaTatittirI kathAnakam / / / 95 / / Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||96 // prathamamadhyayana drumapuSpikA, sUtram niyukti:88 vyaMsakahetI zakaTatittirI kathAnakamA tappaNAduyAliyaM tuma sovayAraM magga, mAiTThANaM sikkhAvio, evaM bhavautti bhaNiUNa tassa sagAsaM gao, bhaNiyaM caNeNamama jai sagaDaM hiyaM to me iyANiM tappaNAduyAliyaM sovayAraM davAvehi, evaM houtti, gharaM NIo, mahilA saMdiTThA, alaMkiyavibhUsiyA parameNa viNaeNa eassa tappaNAduyAliyaM dehi, sA vayaNasamaM uvaTThiyA, tao so sAgaDio bhaNati-mama aMgulI chinnA, imA cIreNAveDhiyA, Na sakkemi uDDayAleuM, tumaM aduyAliuM dehi, aduAliyA teNa hattheNa gahiyA, gAmaM teNa saMpaTThio, logassa ya kahei-jahA mae satittirIgeNa sagaDeNa gahiyA tappaNAduyAliyA, tAhe teNa dhutteNa sagaDaM visajjiyaM, taM ca pasAeUNa bhajjA nniyttiyaa| esa pUNa lUsaoceva kahANayavaseNa bhnnio| esa loio,logattare'vi caraNakaraNANuyoge kussutibhAviyassa tassa tahA vaMsago paujjati jahA saMmaM pddivjji| davvANuoge puNa kuppAvayaNio coijjA- jahA jai jiNapaNIe magge atthi jIvo atthi ghaDo, atthittaM jIve'vi ghaDevi, dosu aviseseNa vaTTaitti, teNa atthittasaddatullattaNeNa jIvaghaDANaM egattaM bhavati, aha asthibhAvAo vatiritto jIvo, teNa jIvassa abhAvo bhavaitti / esa kila ehahametto ceva mathyamAnasaktukaM tvaM sopacAraM mArgaya, mAtRsthAnaM zikSitaH, evaM bhavatviti bhaNitvA tasya sakAzaM gato, bhaNitaM cAnena- mama yadi zakaTa hRtaM tadA mAmidAnIM mathyamAnasaktukaM sopacAraM dApaya, evaM bhavatviti, gRha nItaH, mahilA saMdiSTA, alaMkRtavibhUSitA parameNa vinayenaitasmai madhyamAnasaktuka dehi, sA vacanasamamupasthitA, tataH sa zAkaTiko bhaNati- mamAGgalI chinnA, iyaM cIvareNAveSTitA, na zaknomi mathitum, tvaM mathayitvA dehi, mathikA tena hastena gRhItA, grAmaM tayA samaM (grAmamArgeNa) prasthitaH, lokAya ca kathayati- yathA mayA satittirikeNa zakaTena gRhItA saktumathikA, tadA tena dhUrtena zakaTaM visRSTam, taM ca prasAdya bhAryA nirvarttitA, eSa punalRSakaH eva kathAnakavazena bhaNitaH / eSa laukika, lokottare'pi caraNakaraNAnuyoge kuzrutibhAvitasya tasya tathA vyasakaH prayujyate yathA samyak pratipadyate / dravyAnuyoge punaH kuprAvacanikaH codayet yathA yadi jinapraNIte mArge'sti jIvaH asti ghaTaH, astitvaM jIve'pi ghaTe'pi, dvayorapyavizeSeNa, varttata iti, tenAstitvazabdatulyatvena jIvaghaTayorekatvaM bhavati, athAstibhAvAvyatirikto jIvastena jIvasyAbhAvo bhavatIti / eSa kila etAvanmAtra caiva // 16 // For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 17 // sago, lUsageNa puNa ettha imaM uttaraM bhANitavvaM- jai jIvaghaDA atthitte vaTuMti, tamhA tesimegattaM saMbhAvehi, evaM te savvabhAvANaM prathamamadhyayana egattaM bhavati, kaha?, atthi ghaDo atthi paDo atthi paramANU asthi dupaesie khaMdhe, evaM savvabhAvesu asthibhAvo vaTTaiti / drumapuSpikA, sUtram 1 kAuM kiM savvabhAvA egIbhavaMtu?, ettha sIso bhaNati-kahaM puNa evaM jANiyavvaM? savvabhAvesu asthibhAvo vaTTai, na ya te / niyuktiH 88 egIbhavaMti, Ayario Aha- aNegaMtAo eyaM sijjhai, ettha diTuMto- khairo vaNassaI vaNassaI puNa khadiro palAso vA, lUSakahetau evaM jIvo'vi NiyamA atthi, atthibhAvo puNa jIvo va hoja anno vA dhammAdhammAgAsAdINaM ti / ukto vyaMsakaH, sAmprataM trapuSodAharaNaM dharma ukRSTa lUSakamadhikRtyAha maMgalamiti ni0- tausagavaMsaga lUsagaheummiya moyaoya puNo / / 88 // nigmn| trapuSavyaMsakaprayoge punarleSake hetau ca modako nidarzanamiti gAthAkSarArthaH / / bhAvArthaH kathAnakAdavaseyaH, taccedaM-jahA ego maNasso tausANaM bharieNa sagaDeNa nayaraM pavisai, sopavisaMtodhutteNa bhaNNai jo eyaM tausANa sagaDaM khAijjA tassa tumaM kiM desi?, tAhe sagaDatteNa so dhutto bhaNio- tassAhaM taM moyagaM demi jo nagaraddAreNa Na NipphaDai, dhutteNa bhaNNati- to'haM eyaM / vyaMsakaH, lUSakeNa punaratraitaduttaraM bhaNitavyaM- yadi (yato) jIvaghaTau astitve vartate tasmAttayorekatvaM sambhAvayasi,evaM taba sarvabhAvAnAmekatvaM bhavati, kathaM?, asti ghaTa:asti paTaH asti paramANuH asti dvipradezika skandhaH, evaM sarvabhAveSvastibhAvo varttata itikRtvA kiM sarvabhAvA ekIbhavantu? atra ziSyo bhaNati-kartha punaretat jJAtavyaM sarvabhAveSvastitvaM vartate, na ca te ekIbhavanti, AcArya Aha- anekAntAdetat sidhyati, atra dRSTAntaH- khadiro vanaspatiH vanaspatiH punaHkhadira palAzo vA, evaM jIvo'pi niyamAdasti, astibhAvaH punarjIvo vA bhavedanyatamo vA dharmAdharmAkAzAdInAmiti / yathaiko manuSyaH trapuSAM bhRtena zakaTena nagaraM pravizati. sa pravizan dhUrtena bhaNyate- ya etat trapuSAM zakaTaMkhAdet tasmai tvaM kiM dadAsi? tadA zAkaTikena sa dhUrto bhaNitaH- tasmAyahaM taM modakaM dadAmi yo nagaradvAreNa na nissarati, adhUrtena bhaNyate- tadAhametattra-2 2222280 // 97 // For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 98 // tausasagaDaM khayAmi, tumaM puNa taM moyagaM dejjAsi jo nagarahAreNa Na nIsarati, pacchA sAgaDieNa abbhuvagae dhutteNa sakkhiNo prathamamadhyayana kayA, sagaDaM ahiTTittA tesiM tausANaM elekvayaM khaMDaM avaNittA pacchA taM sAgaDiyaM modakaM maggati, tAhe sAgaDio bhaNati- drumapuSpikA, sUtram ime tausA Na khAiyA tume, dhutteNa bhaNNati- jai na khAiyA tausA agghaveha tumaM, tao agghaviesu kaiyA AgayA, pAsaMti niyuktiH 88 khaMDiyA tausA, tAhe kaiyA bhaNaMti-ko eekhaie tause kiNai?, tao karaNe vavahAro jAo khaiyatti, jiosaagddio| lUSakaheto puSodAharaNaM esa vaMsago ceva lUsaganimittamuvaNNattho, tAhe dhutteNa modagaM maggijjati, accAio sAgaDio, jUtikarA olaggiyA, te / dharma ukRSTa tuTThA pucchaMti, tesiM jahAvattaM savvaM kaheti, evaM kahite tehiM uttaraM sikkhAvio- jahA tumaM khuDDayaM modagaMNagaradAre ThavittA bhnn| maMgalamiti nigmnc| esa sa modago Na NIsarai NagaradAreNa, giNhAhi, jio dhutto| esa loio, loguttarevi caraNakaraNANuyoge kussutibhAvitassa / tahA lUsago pauMjai-jahA samma pddivjji| davvANujoge puNa pujA bhaNaMti-puvvaM darisio ceva / aNNe puNa bhaNati-puvvaM sayameva savvabhicAraM heuM uccAreUNa paravisaMbhaNAnimittaM sahasA vA bhaNito hojjA, pacchA tameva heuM aNNeNaM niruttavayaNeNaM puSAMzakaTaM khAdAmi, tvaM punastaM modakaM dadyAH yo nagaradvAreNa na nissarati, pazcAt- zAkaTikenAbhyupagate dhUrtena sAkSiNa kRtAH, zakaTamadhiSThAya teSAM vapuSAmekaika khaNDamapanIya pazcAttaM zAkaTika modakaM mArgayati, tadA zAkaTiko bhaNati- imAni pUSi na khAditAni tvayA, dhUrtena bhaNyate- yadA na khAditAni tadA trapUMSi tvaM arghaya, tato'rghiteSu krayikA AgatA apazyan khaNDitAni traSi, tadA krayikA bhaNanti- ka etAni khAditAni pUMSi krINAti, tataH karaNe vyavahAro jAtaH khAditAnIti, jitaH zAkaTikaH, eSa vyaMsaka vaiva lUSakanimittamupanyastaH / tadA dhUrtena modako mAya'te / vyathitaH zAkaTiko, dhUtakarA avalagitAH, te tuSTAH pRcchanti, tebhyo yathAvRttaM sarvaM kathayati, evaM kathite tairuttaraM zikSitaM yathA tvaM kSullakaM modakaM nagaradvAre sthApayitvA bhaNa- eSa sa modako na nissarati nagaradvAreNa, gRhANa, jito dhUrtaH / eSa laukikaH, lokottare'pi caraNakaraNAnuyoge kuzrutibhAvitAya tathA lUSakaH prayoktavyo yathA samyak pratipadyate / dravyAnuyoge punaH pUjyA bhaNanti- pUrva darzita eva / anye punarbhaNanti- pUrva svayameva savyabhicAra hetumuccArya paravizrambhahetave sahasA vA bhaNito bhavet pazcAt tameva hetumanyena niruktavacanena / // 98 // For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 19 // tthaavei| ukto lUSakastadabhidhAnAca heturpi| sAmprataM yaduktaM 'kvacitpaJcAvayava'miti, tadadhikRtameva sUtraM 'dhammo mNgl| prathamamadhyayana mityAdilakSaNamadhikRtya nidarzyate- ahiMsAsaMyamataporUpo dharmaH maGgalamutkRSTamiti pratijJA, iha ca dharma iti dharminirdezaH, drumapuSpikA, sUtram 1 ahiMsAsaMyamataporUpa iti dharmivizeSaNam, utkRSTaM maGgalamiti sAdhyo dharmaH, dharmidharmasamudAyaH pratijJA, iyaM zlokArddhanoktA niyuktiH iti, devAdipUjitatvAditi hetuH, AdizabdAt siddhavidyAdharanaraparigrahaH,ayaM ca zlokatRtIyapAdena khalUkto'vaseyaH, arhadA- 89-90 sUtrAvayave divaditi dRSTAntaH, atrApi cAdizabdAd gaNadharAdiparigrahaH, ayaM ca zlokacaramapAdenokto veditavya iti / na ca bhAvamano' prtijnyaadiH| dhikRtyAhadRSTAnte'sti kazcidvirodha iti, iha yo yo devAdipUjitaH sa sa utkRSTa maGgalaM yathA'rhadAdayastathA ca devaadipuujito| dharma ityupanayaH, tasmAddevAdipUjitatvAdutkRSTaM maGgalamiti nigamanam / idaM cAvayavadvayaM sUtroktAvayavatrayAvinAbhUtamitikRtvA tena sUcitamavagantavyamityalaM vistareNa / / 88 // sAmpratametAnevAvayavAn sUtrasparzikaniyuktyA pratipAdayannAha ni0-dhammo guNA ahiMsAiyA u te paramamaMgala pinnaa| devAvi logapujA paNamaMti sudhammamii heU / / 89 // / dharmaH prAgnirUpitazabdArthaH, saca ka ityAha-guNA ahiMsAdayaH, AdizabdAt saMyamatapaHparigrahaH, turevakArArthaH, ahiMsAdaya eva, te paramamaGgalamiti pratijJA, tathA devA api, apizabdAt siddhavidyAdharanarapatiparigrahaH, lokapUjyA lokapUjanIyAH praNamaMti namaskurvanti, kaM?- sudharmANaM zobhanadharmavyavasthitamiti, ayaM hetvarthasUcakatvAddheturiti gAthArthaH / / 89 // ni0-diTThato arahaMtA aNagArA ya bahavo ujiNasIsA / vattaNuvatte najai jaM naravaiNo'vi paNamaMti // 90 / / dRSTAntaH prAgnirUpitazabdArthaH, sacAzokAdyaSTamahAprAtihAryAdirUpAM pUjAmarhantItyarhantaH, tathA anagArAzca bahava eva jinaziSyA sthaapyti| 0 dravyamanaHsattvAt pUrvAvasthAmAzritya vaa| // 99 For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Acharya Shus Kailassacarsur Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobairthorg zrIdazavaikAlika zrIhAri0 vRttiyutam // 100 / prathamamadhyayana dumapuSpikA, sUtram niyuktiH iti, na gacchantItyagA-vRkSAstaiH kRtamagAraM- gRhaM tadyeSAM vidyata iti arzaAderAkRtigaNatvAdacpratyayaH agArA-gRhasthAH, na agArA- anagArAH, cazabdaH samuccayArthaH, turevakArArthaH, tatazca bahava eva nAlpAH,rAgAdijetRtvAgjinAstacchiSyAH-tadvineyA gautamAdayaH, Aha- arhadAdInAM parokSatvAt dRSTAntatvamevAyuktam, kathaM caitadvinizcIyate? yathA te devAdipUjitA iti, ucyate, yattAvaduktaM parokSatvA'diti, tadduSTam, sUtrasya trikAlagocaratvAt kadAcitpratyakSatvAt, devAdipUjitA iti ca etadvinizcayAyAhavRtta-atikrAntaM anuvartamAnena-sAmpratakAlabhAvinA jJAyate, kathamityata Aha- yadyasmAd narapatayo'pi- rAjAno'pipraNamanti, idAnImapi bhAvasAdhum, jJAnAdiguNayuktamiti gamyate / anena guNAnAM pUjyatvamAveditaM bhavatIti gAthArthaH / / 90 // ni0- uvasaMhAro devA jaha taha rAyAvi paNamai sudhammaM / tamhA dhammo maMgalamukkiTThamii anigamaNaM / / 91 // __upasaMhAraH upanayaH, sa cAyaM- devA yathA tIrthakarAdIn tathA rAjA'pyanyo'pi janaH praNamatIdAnImapi sudharmANamiti / yasmAdevaM tasmAddevAdipUjitatvAd dharmo maGgalamutkRSTamiti ca nigmnm| 'pratijJAhetvoH punarvacanaM nigamana miti gAthArthaH // 91 / / uktaM paJcAvayavam, etadabhidhAnAcArthAdhikAro'pi dharmaprazaMsA / sAmprataM dazAvayavaM tathA sa cehaiva jinazAsana ityadhikAraM copadarzayati- iha ca dazAvayavA:-pratijJAdaya eva pratijJAdizuddhisahitA bhavanti / avayavatvaM ca tacchuddhInAmadhikRtavAkyArthopakArakatvena pratijJAdInAmiva bhAvanIyamiti, atra bahu vaktavyam, tattunocyate, gamanikAmAtratvAt prArambhasyeti / / sAmpratamadhikRtadazAvayavapratipAdanAyAha ni0- biiyapainnA jiNasAsaNaMmi sAheti sAhavo dhammaM / heU jamhA sambhAviesu'hiMsAisu jayaMti / / 92 / / pcaavyvupnynigmnedshaavyvprtipaadn| // 100 / / For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyarmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 101 // prathamamadhyayana drumapuSpikA, sUtram 1 niyuktiH 93-94 dazAvayave pratijJAzuddhiH / dvitIyA paJcAvayavopanyastaprathamapratijJApekSayA, pratijJA pUrvavat, dvitIyA cAsau pratijJA ca dvitIyapratijJA, sA ceyaM- jinazAsane jinapravacane, kiM?- sAdhayanti niSpAdayanti sAdhavaH pravrajitAH dharma prAgnirUpitazabdArtham / iha ca sAdhava iti dharmminirdezaH, zeSastu sAdhyadharma iti, ayaM prtijnyaanirdeshH| hetu-nirdezamAha- heturyasmAt sAbhAvikeSu pAramArthikeSu nirupacariteSvartheSvityarthaH ahiMsAdiSu, AdizabdAnmRSAvAdAdiviratiparigrahaH, anye tu vyAcakSate-'sambhAviehiti sadbhAvena nirupacaritasakaladuHkhakSayAyaivetyarthaH yatante prayatnaM kurvanti iti gAthArthaH / / 92 // sAmprataM pratijJAzuddhimabhidhAtukAma Aha ni0-jaha jiNasAsaNanirayA dhammaM pAleMti sAhavo suddhaM / na kutitthiesu evaM dIsai privaalnnovaao|| 93 // yathA yena prakAreNa jinazAsananiratA- nizcayena ratA dharma prAgnirUpitazabdArthaM pAlayanti rakSanti sAdhavaH pravrajitAH SaDjIvanikAyaparijJAnena kRtakAritAdiparivarjanena ca zuddha akalaGkam, naivaM tantrAntarIyAH, yasmAnna kutIrthikeSu, evaM yathA sAdhuSu dRzyate paripAlanopAyaH, SaDjIvanikAyaparijJAnAdyabhAvAt / upAyagrahaNaM ca sAbhiprAyakam, zAstroktaH khalUpAyo'tra cintyate, OMna puruSAnuSThAnam, kApuruSA hi vitathakAriNo'pi bhavantyeveti gAthArthaH / / 93 / / atrAha ni0- tesuviya dhammasaddo dhammaM niyayaM ca te pasaMsaMti / naNu bhaNio sAvajjo kutitthidhammo jiNavarehiM / / 94 / / teSvapi ca tantrAntarIyadharmeSu, kiM?- dharmazabdo loke rUDhaH, tathA dharmaM nijaM ca AtmIyameva yathAtathaM te prazaMsanti stuvanti, tatazca kathametaditi, atrocyate, nanvi tyakSamAyAM bhaNita uktaH pUrvaM sAvadyaH sapApaH kutIrthikadharma: carakAdidharmaH / kaiH?jinavaraiH tIrthakaraiHNa jiNehiM upasattho iti vacanAt, SaDjIvanikAyaparijJAnAdyabhAvAdeveti, atrApi bahu vaktavyaM tattu nocyate granthavistarabhayAditi gAthArthaH // 94 / / tathA // 101 // For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 102 / / www.kobatirth.org ni0- jo tesu dhammasaddo so uvayAreNa nicchaeNa ihN| jaha sIhasaddu sIhe pAhaNNuvayAra o'NNattha / / 95 / / yaH teSu tantrAntarIyadharmeSu dharmazabdaH sa upacAreNa aparamArthena, nizcayena atra jinazAsane, kathaM? - yathA siMhazabdaH siMhe vyavasthitaH prAdhAnyena, upacArata: upacAreNa anyatra mANavakAdau, yathA siMho mANavakaH, upacAranimittaM ca zauryakrauryAdayaH dharme tvahiMsAdyabhidhAnAdaya iti gAthArthaH / / 95 / / bhA0- esa painnAsuddhI heU ahiMsAiesa pNcsuvi| sabbhAveNa jayaMtI heuvisuddhI imA tattha // 1 // eSA uktasvarUpA pratijJAyAH zuddhiH pratijJAzuddhiH, heturahiMsAdiSu paJcasvapi sadbhAvena yatanta iti, ayaM ca prAg vyAkhyAta eva, zuddhimabhidhAtukAmena ca bhASyakRtA punarupanyasta iti, ata evAha hetorvizuddhirhetuvizuddhiH, viSayavibhASAvyavasthApanaM vizuddhiH, imA iyaM tatra prayoga iti gAthArthaH / / bhA0- jaM bhattapANaDavagaraNavasahisavaNAsaNAisu jayaMti / phAsUya akaya akAriyaaNaNumayANuddiTTabhoI ya / / 2 / / yad yasmAt bhaktaM ca pAnaM copakaraNaM ca vasatizca zayanAsanAdayazceti samAsasteSu, kiM ? - yatante prayatnaM kurvanti, kathametadevamityatrAha- yasmAt prAsukaM cAkRtaM cAkAritaM cAnanumataM cAnuddiSTaM ca tadbhoktuM zIlaM yeSAM te tathAvidhAH, tatrAsavaH prANAH pragatA asavaH- prANA yasmAditi prAsukaM- nirjIvam, tacca svakRtamapi bhavatyata Aha- akRtam, tadapi kAritamapi bhavatyata Aha- akAritam, tadapyanumatamapi bhavatyata Aha- ananumatam, tadapyuddiSTamapi bhavati yAvadarzikAdi na ca tadiSyata ityata Aha- anuddiSTamiti / etatparijJAnopAyazcopanyastasakalapradAnAdilakSaNasUtrAdavagantavya iti gAthArtha : / / tadanye punaH kimityata Aha Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 95 bhASyam 12 hetorvizuddhiH / / / 102 / / Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 103 / / www.kobatirth.org bhA0- aphAsuyakayakAriya aNumayauddiTTabhoiNo haMdi / tasathAvarahiMsAe jaNA akusalA u lipyaMti // 3 // aprAsukakRtakAritAnumoditoddiSTabhojinazcarakAdayaH, handItyupapradarzane, kimupapradarzayati ? - trasantIti trasA:- dvIndriyAdayaH tiSThantIti sthAvarAH pRthivyAdayasteSAM hiMsA- prANavyaparopaNalakSaNA tayA janAH prANinaH akuzalAH anipuNAH sthUlamatayazcarakAdayo lipyante sambadhyanta ityarthaH, iha ca hiMsAkriyAjanitena karmaNA lipyanta iti bhAvanIyam, kAraNe kAryopacArAt, tatazca te zuddhadharmasAdhakA na bhavanti, sAdhava eva bhavantIti gAthArthaH // bhA0- esA heuvisuddhI diTTaMto tassa ceva ya visuddhii| sutte bhaNiyA u phuDA suttaphAse u iyamannA / / 4 / / eSA anantaroktA hetuvizuddhiH prAgnirUpitazabdArthA, adhunA dRSTAntaH prAgnirUpitazabdArthaH, tathA tasyaiva ca dRSTAntasya vizuddhiH, kiM ? - sUtre bhaNitA, uktaiva sphuTA spaSTA / taccedaM sUtraM jahA dumassa pupphesu, bhamaro Aviyai rasaM / Na ya puSpaM kilAmei, so a pINei appayaM / / sUtram 2 / / atrAha- atha kasmAddazAvayavanirUpaNAyAM pratijJAdIn vihAya sUtrakRtA dRSTAnta evokta iti ?, ucyate, dRSTAntAdeva hetupratijJe abhyUhye iti nyAyapradarzanArtham, kRtaM prasaGgena, prakRtaM prastumaH / tatra yathA yena prakAreNa drumasya prAgnirUpitazabdArthasya puSpeSu prAgnirUpitazabdArtheSveva, asamastapadAbhidhAnamanumeye (upameye) gRhidrumANAmAhArAdipuSpANyadhikRtya viziSTasaMbandhapratipAdanArthamiti, tathA ca anyAyopArjitavittadAne'pi grahaNaM pratiSiddhameva, bhramaraH caturindriyavizeSaH, kiM ?- Apibati maryAdayA pibatyApibati, kaM? - rasyata iti rasastaM- niryAsaM makarandamityarthaH, eSa dRSTAntaH, ayaM ca taddezodAharaNamadhikRtya (c) udAharaNabhedacatuSke prathamabhedagatam, khyApitaM ca prAk etat / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 1 niryuktiH 95 bhASyam 3-4 sUtram 2 hetorvizuddhi|STAnta vizuddhizva bhramarodA haraNam / // 103 // Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 104 // veditavya iti, etacca sUtrasparzikaniyuktau darzayiSyati, uktaM ca sUtrasparza tviyamanyeti / adhunA dRSTAntavizuddhimAha-na ca naiva prathamamadhyayana puSpaM prAgnirUpitasvarUpaM klAmayati pIDayati, sa ca bhramaraH prINAti tarpayatyAtmAnamiti suutrsmudaayaarthH|| avayavArthaM tu drumapuSpikA, sUtram 2 niyuktikAro mahatA prapaJcena vyAkhyAsyati / tathA cAha bhrmrodaahrnnN| ni0-jaha bhamarotti ya etthaM diTuMto hoi AharaNadese / caMdamuhi dArigeyaM somattavahAraNa Na sesaM / / 96 / / niyuktiH yathA bhramara iti ca atra pramANe dRSTAnto bhavatyudAharaNadezamadhikRtya, yathA candramukhI dArikeyamityatra saumyatvAvadhAraNaM gRhyate, na anyA zeSa- kalaGkAGkitatvAnavasthitatvAdIti gAthArthaH / / 96 // dRSTAntani0- evaM bhamarAharaNe aNiyayavittittaNaM na sesANaM / gahaNaM diTuMtavisuddhi sutta bhaNiyA imA ca'nnA / / 97 / / vishuddhiH| niyukti: 18 evaM bhramarodAharaNe aniyatavRttittvam, gRhyata iti zeSaH, na zeSANAM aviratyAdInAM bhramaradharmANAM grahaNam, dRSTAnta iti / eSA / dRSTAntadRSTAntavizuddhiH sUtre bhaNitA, iyaM cAnyA sUtrasparzaniryuktAviti gAthArthaH / / 97 / / vizuddhA vAkSepani0- ettha ya bhaNija koI samaNANa kIrae suvihiyANaM / pAgovajIviNo ti ya lippaMtAraMbhadoseNaM / / 98 // prihaarii| * atra caivaM vyavasthite sati brUyAtkazcidyathA- zramaNAnAM kriyate suvihitAnAmiti, etaduktaM bhavati- yadidaM pAkanirvartanaM gRhibhiH kriyate, idaM puNyopAdAnasaMkalpena zramaNAnAM kriyate suvihitAnAmiti tapasvinAm, gRhNanti ca te tato bhikSAmityataH pAkopajIvina itikatvA lipyante ArambhadoSeNa- AhArakaraNakriyAphalenetyarthaH, tathA ca laukikA apyAhaH- krayeNa krAyako hanti, upabhogena khAdakaH / ghAtako vadhacittena, ityeSa trividho vdhH||1||iti gAthArthaH / / 98 / sAmpratametatpariharaNAya gururAha * bhaassygtcturthgaathaayaam| For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 105 / / www.kobatirth.org ni0- vAsar3a na taNassa kae na taNaM vahai kae mayakulANaM / na ya rukkhA sayasAlA phullanti kae mahuyarANaM / / 99 / / varSati na tRNasya kRte, na tRNArthamityarthaH, tathA na tRNaM vardhate kRte mRgakulAnAM arthAya tathA na ca vRkSAH zatazAkhAH puSyanti kRte / arthAya madhukarANAm, evaM gRhiNo'pi na sAdhvarthaM pAkaM nirvartayantItyabhiprAya iti gAthArtha: / / 99 / / atra punarapyAha ni0- aggimmi havI huyai Aico teNa pINio sNto| varisar3a payAhiyAe teNosahio parohati / / 100 / / iha yaduktaM "varSati na tRNArtha' mityAdi, tadasAdhu, yasmAdanau havirhrayate, AdityaH tena haviSA ghRtena prINitaH san varSati, kimarthaM ?- prajAhitArthaM lokahitAya, tena varSitena, kiM ?, auSadhyaH prarohanti udgacchanti, tathA coktaM- agnAvAjyAhuti: samyagAdityamupatiSThate / AdityAjjAyate vRSTirvRSTerannaM tataH prajAH // 1 // iti gAthArthaH // 100 / / adhunaitatparihArAyedamAha ni0- kiM dubbhikkhaM jAyai ? jar3a evaM aha bhave durihaM tu / kiM jAyar3a savvatthA dubbhikkhaM aha bhave iMdo? / / 101 / / ni0- vAsar3a to kiM vigdhaM nigdhAyAIhiM jAyae tassa / aha vAsai uusamae na vAsaI to taNaTTAe / / 102 / / kiM durbhikSaM jAyate yadyevaM ?, ko'bhiprAyaH ?- taddhaviH sadA hUyata eva, tatazca kAraNAvicchede na kAryavicchedo yukta iti, atha bhaved duriSTaM tu durnakSatraM duryajanaM vA, atrApyuttaraM kiM jAyate sarvatra durbhikSaM ?, nakSatrasya duriSTasya vA niyatadezaviSayatvAt, sadaiva sadyajvanAM bhAvAt, uktaM ca- sadaiva devAH saddrAvo, brAhmaNAzca kriyAparAH / yatayaH sAdhavazcaiva, vidyante sthitihetavaH // 1 // ityAdi, atha bhavedindra iti, kiM ?, varSati, tataH kiM vighnaH antarAyo nirghAtAdibhirjAyate ?, AdizabdAddigdAhAdiparigrahaH, tasya indrasya, paramaizvaryayuktatvena vighnAnupapatteriti bhAvanA, atha varSati Rtusamaye garbhasaGghAta iti vAkyazeSaH, na varSati tatastRNArtham, (c) varSAtRNAni tasya pratiSedhe ityetacca bhASyakRtA prAk prapaJcitameveti vacanAt pratIyate yadutaitA ekonaviMzatirbhASyagAthAH / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 2 bhramarodAharaNaM / niryuktiH 19-102 dRSTAnta vizuddhAvAkSepa prihaarau| / / 105 / / Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 106 / / www.kobatirth.org tasyetthambhUtasyAbhisandherabhAvAditi gAthAdvayArthaH // 101-102 / / kiMca ni0- kiM ca dumA puSpaMti bhamarANaM kAraNA ahAsamayaM / mA bhamaramahuyarigaNA kilAmaejjA aNAhArA / / 103 / / kiM ca drumAH puSpyanti bhramarANAM kAraNAt kAraNena yathAsamayaM yathAkAlaM mA bhramaramadhukarIgaNAH klAman (klAmiSuH ) glAniM pratipadyeran, anAhArA avidyamAnAhArAH santaH, kAkvA naivaitaditthamiti gAthArthaH / / 103 / / sAmprataM parAbhiprAyamAha ni0- kassai buddhI esA vittI uvakappiyA pyaavdd'nnaa| sattANaM teNa dumA puSpaMti mahuyarigaNaTThA / / 104 / / atha kasyacidbuddhiH kasyacidabhiprAyaH syAdyaduta eSA vRttirupakalpitA, kena? prajApatinA, keSAM ? sattvAnAM prANinAM tena kAraNena drumAH puSpyanti madhukarIgaNArthameveti gAthArtha: / / 104 / / atrottaramAha ni0- taM na bhavai jeNa dumA nAmAgoyassa pulvvihiyss| udaeNaM pupphaphalaM nivattayaMtI imaM ca'nnaM / / 105 / / yaduktaM pareNa tanna bhavati, kuta ityAha- yena drumA nAmagotrasya karmaNaH pUrvavihitasya janmAntaropAttasya udayena vipAkAnubhavalakSaNena puSpaphalaM nirvarttayanti kurvanti, anyathA sadaiva tadbhAvaprasaGga iti bhAvanIyam / idaM cAnyatkAraNam, vakSyamANamiti gAthArthaH / / 105 / / ni0- atthi bahU vaNasaMDA bhamarA jattha na uveMti na vasaMti / tattha'vi pupphaMti dumA pagaI esA dumagaNANaM / / 106 / / santi bahUni vanakhaNDAni teSu teSu sthAneSu, bhramarA yatra nopayAnti anyataH, na vasanti teSveva, tathApi puSpyanti drumAH, ataH prakRtireSA svabhAva eSa drumagaNAnAmiti gAthArthaH / / 106 / / atrAha ni0- jar3a pagaI kIsa puNo savaM kAlaM na deMti pupphphlN| jaM kAle pupphaphalaM dayaMti gururAha ata eva / / 107 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 2 bhramarodAharaNaM / niryuktiH 103-107 dRSTAnta vizuddhA| vAkSepa parihArau / / / 106 / / Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika hAri0 vRttiyutam // 107 // vAkSepa ni0- pagaI esa dumANaM jaM uusamayammi Agae saMte / pupphaMti pAyavagaNA phalaM ca kAleNa baMdhaMti / / 108 // prathamamadhyayana yadi prakRtiH kimiti punaH sarvakAlaM na dadati na prayacchanti, kiM?- puSpaphalam ?, evamAzaGkayAha- yad- yasmAtkAle niyata drumapuSpikA, sUtram 2 eva puSpaphalaM dadati, gururAha- ata eva- asmAdeva hetoH / / prakRtireSA drumANAM yad Rtusamaye vasantAdAvAgate sati puSpyanti / bhramarodAharaNaM pAdapagaNA vRkSasaGghAtAH, tathA phalaM ca kAlena badhnanti, tadarthAnabhyupagame tu nityaprasaGga iti gaathaadvyaarthH|| 107-108 // niyuktiH 108-112 sAmprataM prakRte'pyuktArthayojanAM kurvannAha dRSTAntani0- kiM nu gihI raMdhatI samaNANaM kAraNA ahAsamayaM / mA samaNA bhagavaMto kilAmaejjA aNAhArA / / 109 / / vizuddhAkiM nu gRhiNo rAdhyanti pArka nirvartayanti zramaNAnAM kAraNena yathAkAlaM?, mA zramaNA bhagavantaH klAmannanAhArA iti pUrvavaditi / prihaarau| gAthArthaH // 109 / / na caitaditthamityabhiprAyaH // atrAha ni0-samaNa'NukaMpanimittaM puNNanimittaM ca gihanivAsI u / koi bhaNijjA pAgaM kareMti so bhaNNai na jamhA / / 110 // ni0-kaMtAre dubbhikkhe AyaMke vA mahai samuppanne / ratiM samaNasuvihiyA savvAhAraM na bhujaMti / / 111 / / ni0- aha kIsa puNa gihatthA ratiM AyaratareNa raMdhati / samaNehiM suvihiehiM cubvihaahaarvirehiN?||112|| zramaNebhyo'nukampA zramaNAnukampA tannimittam, na hote hiraNyagrahaNAdinA asmAkamanukampAM kurvantIti matvA bhikSAdAnArthaM / pAkaM nivartayantyataH zramaNAnukampAnimittam, tathA sAmAnyena puNyanimittaM ca gRhanivAsina eva kazcid brUyAtyAkaM kurvanti, sa bhaNyate- naitadevam, kutaH?- yasmAt kAntAre araNyAdau durbhikSe annAkAle AtaGke vA jvarAdau mahati samutpanne sati rAtrau / zramaNA: suvihitAH zobhanAnuSThAnAH, kiM? - sarvAhAraM odanAdi na bhuJjate / / atha kimiti punargRhasthAH tatrApi rAtrau AdaratareNa For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||108 // bhrmrodaahrnn| dRSTAnta vAkSepa atyAdareNa rAdhyanti, zramaNaiH suvihitaizcaturvidhAhAravirataiH saddhiriti gaathaatryaarthH||110-111-112|| kiMca prathamamadhyayana ni0- atthi bahugAmanagarA samaNA jattha na urveti na vasaMti / tatthaviraMdhati gihI pagaI esA gihatthANaM // 113 / / drumapuSpikA, sUtram 2 / santi bahUni grAmanagarANi teSu teSu dezeSu zramaNAH sAdhavo yatra nopayAnti anyato, na vasanti tatraiva, atha ca tatrApi rAdhyanti / gRhiNaH, ataH prakRtireSA gRhasthAnAmiti gAthArthaH / / 113 / / amumevArthaM spaSTayannAha niyuktiH 113-115 ni0- pagaI esa gihINaM jaM gihiNo gaamngrnigmesuN| raMdhati appaNo pariyaNassa kAleNa aTThAe // 114 / / prakRtireSA gRhiNAM varttate yadahiNo grAmanagaranigameSu, nigama:- sthAnavizeSaH, rAdhyanti AtmanaH parijanasya arthAya nimittaM / vizuddhAkAleneti yoga iti gAthArthaH / / 114 / / prihaarii| ni0- tattha samaNA tavassI parakaDaparaniTThiyaM vigayadhUmaM / AhAraM esaMti jogANaM saahnntttthaae|| 115 / / tatra zramaNAH tapasvina iti udyatavihAriNo netare, parakRtaparaniSThitamiti, ko'rthaH?- parArtha kRtaM- ArabdhaM parArthaM ca niSThitaM- antaM gatam, vigatadhUma-dhUmarahitam, ekagrahaNe tajjAtIyagrahaNa miti nyAyAdvigatAgAraM ca rAgadveSamantareNetyarthaH, uktaM ca-rAgeNa saiMgAlaM doseNa sadhUmagaM viyANAhi AhAraM odanAdilakSaNaM 'eSante' gaveSante, kimarthaM? atrAha- yogAnAM manoyogAdInAM saMyamayogAnAM vA sAdhanArtham, na tu varNAdyarthamiti gAthArthaH / / 115 // navakoDIparisuddhaM uggamauppAyaNesaNAsuddhaM / chaTThANarakkhaNaTThA ahiNsannupaalnntttthaae||1|| (pra0) // 108 // iyaM ca kila bhinnakartRkI, asyA vyAkhyA- navakoTiparizuddham, tatraitA nava koTyaH, yaduta- Na haNai 1Na haNAver3a 21 0 prAkRtavAkyapratirUpakamiti, tatra ca saptamyarthe tRtIyA, hetutvApekSayA vaa| 0 rAgeNa sAGgAra deSeNa sadhUmakaM vijaaniihi| na hanti na ghAtayati. For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayana zrIdazavaikAlika zrIhArika vRttiyutam // 10 // sUtram 2 bhrmrodaahrnnN| dRSTAnta vAkSepa haNaMtaM nANujANai 3, evaM na kiNai 3, evaM na payaI 3, etAbhiH parizuddham, tathA udgamotpAdanaiSaNAzuddhamiti, etadvastutaH / / sakalopAdhivizuddhakoTikhyApanameva, evambhUtamapi kimarthaM bhuJjate?- SaTsthAnarakSaNArtham, tAni cAmUni- veynnveyaavcce| dumapuSpikA, iriyaTThAe ya sNjmtthtthaae| taha pANavattiyAe chaTTha puNa dhammaciMtAe // 1 // amUnyapi ca bhavAntare prazastabhAvanAbhyAsAdahiMsAnupAlanArtham, tathA cAha- nAhAratyAgato'bhAvitamatedehatyAgo bhavAntare'pyahiMsAyai bhavatI tigAthArthaH // 1 // niyuktiH 116 ni0- diTuMtasuddhi esA uvasaMhAro ya suttanihiho / saMti vinaMtittiya saMtiM siddhiM ca sAheti / / 116 / / vizuddhAdRSTAntazuddhireSA, pratipAditA, upasaMhArastu upanayastu 'sUtranirdiSTaH' sUtroktaH, taccedaM sUtraM prihaarii| emee samaNA muttA, je loe saMti saahunno| vihaMgamA va pupphesu, dANabhattesaNA(Ne rayA / / sUtram 3 / / evaM anena prakAreNa ete ye'dhikRtA: pratyakSeNa vA paribhramanto dRzyante, zrAmyantIti zramaNAH, tapasyantItyarthaH, ete ca / tantrAntarIyA api bhavanti, yathoktaM- niggaMthasakkatAvasageruyaAjIva paMcahA samaNA ata Aha- muktA bAhyAbhyantareNa granthena, ye vidhiH| loke ardhatRtIyadvIpasamudraparimANe santi vidyante, anena samayakSetre sadaiva vidyanta ityetadAha, sAdhayantIti sAdhavaH, kiM sAdhayanti?- jJAnAdIni gamyate / atrAha- ye muktAste sAdhava evetyata idamayuktam, atrocyate, iha vyavahAreNa nihnavA api muktA bhavantyeva na ca te sAdhava iti tadvyavacchedArthatvAnna dossH| Aha- na ca te 'sadaivasantI'tyanenaiva vyavacchinnA iti, ucyate, vartamAnatIrthApekSayaivedaM sUtramiti na doSaH, athavA-anyathA vyAkhyAyate-ye loke santi sAdhava ityatra ya ityuddezaH, ghnantaM nAnujAnAti, evaM na krINAti 3, evaM na pacati 3 / 0 vedanAyai vaiyAvRttyAyeryArthaM ca saMyamArthaM ca / tathA prANavRttyai SaSThaM punaH dharmacintAyai // 1 // 0 nirgranthazAkyatApasagairikAjIvAH paJcadhA shrmnnaaH| sUtram3 AhAragrahaNa // 109 / / 188000000000000000000000000000 For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||110 // prathamamadhyayana drumapuSpikA, sUtram 3 AhAragrahaNavidhiH niyukti: 117 drvybhaavvihnggmprtipaadnm| loka ityanena samayakSetra eva nAnyatra, kiM? - zAntiH- siddhirucyate tAM sAdhayantIti zAntisAdhavaH, tathA coktaM niyuktikAreNa-saMti vijetitti ya saMtiM siddhiM va sAheti idaM vyAkhyAtameva / vihaMgamA iva bhramarA iva puSpeSu, kiM?- dAnabhaktaiSaNAsu ratAH dAnagrahaNAddattaM gRhNanti nAdattam, bhaktagrahaNena tadapi bhaktaM prAsukaM na punarAdhAkarmAdi, eSaNAgrahaNena gaveSaNAditrayaparigrahaH, teSu sthAneSu ratAH saktA iti suutrsmaasaarthH| avayavArthaM sUtrasparzikaniyuktyA pratipAdayati-tatrApi ca vihaGgamaM vyAcaSTesa dvividhaH-dravyavihaGgamo bhAvavihaGgamazca / tatra tAvadravyavihaGgamaM pratipAdayannAha ni0-dhAre taM tu davvaM taM davvavihaGgamaM viyaannaahi| bhAve vihaMgamo puNa guNasannAsiddhio duviho / / 117 / / dhArayati Atmani lInaM dhatte tattu dravya mityanena pUrvopAttaM karma nirdizati, yena hetubhUtena vihaGgameSUtpatsyata iti, tuzabda / / evakArArthaH, asthAnaprayuktazca, evaM tu draSTavyaH- dhArayatyeva, anena ca dhArayatyeva yadA tadA dravyavihaGgamo bhavati nopabhuGkta / / ityetadAveditaM bhavati,dravyamiti cAtra karmapudgaladravyaM gRhyate, na punarAkAzAdi, tasyAmUrttatvena dhAraNAyogAt, saMsArijIvasya / ca kathaJcinmUrttatve'pi prakRtAnupayogitvAt, tathAhi- yadasau bhavAntaraM netumalaM yacca vihaGgamahetutAM pratipadyate tadatra prakRtam, na caivamanyaH saMsArijIva iti, taM dravyavihaGgamamityatra yattadornityAbhisaMbandhAdanyataropAdAnenAnyataraparigrahAdayaM vAkyArtha / / upajAyate-dhArayatyeva tadvyaM yastaM dravyavihaGgamamiti, dravyaM ca tadvihaGgamazca sa iti dravyavihaGgamaH, dravyaM jIvadravyameva, vihaGgamaparyAyeNA''vartanAd, vihaGgamastu kAraNe kAryopacArAditi, taM vijAnIhi anekaiH prakArairAgamato jJAtA'nupayukta ityevamAdi- bhirjAnIhi bhAve vihaGgama ityatrAyaM bhAvazabdo bahvarthaH, kvacidravyavAcakastadyathA nAsao bhuvi bhAvassa, saddo havai kevalo nAsato bhuvi bhAvasya zabdo bhavati kevlH| 220 For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhArio vRttiyutam / / 999 / / www.kobatirth.org bhAvasya dravyasya vastuna iti gamyate, kvacicchuklAdiSvapi varttate- - jaM jaM je je bhAve pariNamai ityAdi yAn 2 zuklAdIn bhAvAniti gamyate, kvacidaudayikAdiSvapi vartate yathA- odaie ovasamie ityAdyuktvA chavviho bhAvalogo u audayikAdaya eva bhAvA lokyamAnatvAd bhAvaloka iti, tadevamanekArthavRttiH sannaudayikAdiSveva vartamAna iha gRhIta iti, bhavanaM bhAvaH bhavantyasminniti vA bhAvaH tasmin bhAve- karmavipAkalakSaNe, kiM? - 'vihaGgamo' vakSyamANazabdArthaH, punaH zabdo vizeSaNe, na pUrvasmAdatyantamayamanya eva jIvaH, kiMtu sa eva jIvasta eva pudgalAstathAbhUtA iti vizeSayati, guNazca saMjJA ca guNasaMjJe guNaH - anvartha: saMjJA pAribhASikI tAbhyAM siddhiH guNasaMjJAsiddhi:, siddhizabdaH sambandhavAcakaH, tathA ca loke'pi siddhirbhavatu ityukte iSTArthasambandha eva pratIyata iti, tayA guNasaMjJAsiddhyA hetubhUtayA, kiM ? - dvividho dviprakAraH, guNasiddhyAanvarthasambandhena tathA saMjJAsiddhyA ca yadRcchAbhidhAnayogena c| Aha- yadyevaM dvividha iti na vaktavyam, guNasaMjJAsiddhyetyanenaiva dvaividhyasya gatatvAt, na, anenaiva prakAreNeha dvaividhyam, AgamanoAgamAdibhedena neti jJApanArthamiti gAthArthaH / / 117 / / tatra 'yathoddezaM nirdeza' iti nyAyamAzritya guNasiddhyA yo bhAvavihaGgamastamabhidhitsurAha ni0- vihamAgAsaM bhaNNDa guNasiddhI tappaiTThio logo| teNa u vihaGgamo so bhAvattho vA gaI duvihA / / 118 / / vijahAti - vimuJcati jIvapudgalAniti viham, te hi sthitikSayAtsvayameva tebhya AkAzapradezebhyazcyavante, tA~zcyavamAnAvimuJcatIti, zarIramapi ca malagaNDolakAdi vimuJcatyeva (iti) mA bhUt saMdeha ityata Aha- AkAzaM bhaNyate, na zarIrAdi, saMjJAzabdatvAt, AkAzante- dIpyante svadharmopetA AtmAdayo yatra tadAkAzam, kiM ? - saMtiSThata ityAdikriyAvyapohArthamAhayadyadyAnyAn bhAvAn pariNamati / 2 audayika aupazamikaH / SaDidho bhAvalokaH / 40bhedeneti (pra0 ) / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 3 AhAragrahaNavidhiH niryuktiH 118 ekaprakAreNa bhAvavihaGgama svarUpaH / / / 111 / / Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||112 // prathamamadhyayana dumapuSpikA, sUtram 3 AhAragrahaNavidhiH niyukti: 119 bhAvavihaGgama svruupH| bhaNyate AkhyAyate, guNasiddhirityetatpadaMgAthAbhaGgabhayAdasthAne prayuktam, saMbandhazcAsya tena tu vihaGgamaH sa ityatra tena tvityanena saha veditavya iti, tatazcAyaM vAkyArthaH- tena tuzabdasyaivakArArthatvenAvadhAraNArthatvAdyena vihamAkAzaM bhaNyate tenaiva kAraNena guNasiddhyA-anvarthasambandhena vihaGgamaH, ko'bhidhIyata? ityAha- tatpratiSThito loka tadityanenAkAzaparAmarzaH, tasminnAkAze pratiSThitaH tatpratiSThitaH, pratiSThati sma pratiSThitaH- prakarSeNa sthitavAnityarthaH, anena sthitaH sthAsyati ceti gamyate, ko'sAvitthamityata Aha-lokaH' lokyata iti lokaH, kevalajJAnabhAsvatA dRzyata ityarthaH, iha dharmAdipaJcAstikAyAtmakatve'pi lokasyAkAzAstikAyasyAdhAratvena nirdiSTatvAccatvAra evAstikAyA gRhyante, yato niyuktikAreNAbhyadhAyi'tatpratiSThito lokaH', vihaGgamaH saityatra vihe-nabhasi gato gacchati gamiSyati ceti vihaGgamaH, gamirayamanekArthatvAddhAtUnAmavasthAne varttate, tatazca vihe sthitavAMstiSThati sthAsyati ceti bhAvArthaH, sa iti-caturastikAyAtmakaH, bhAvArtha iti bhAvazcAsAvarthazca bhAvArthaH, ayaM bhAvavihaGgama ityarthaH / ukta ekena prakAreNa bhAvavihaGgamaH, punarapi guNasiddhimanyena prakAreNAbhidhAtukAma Aha- vA gatirdvividhe ti, vAzabdasya vyavahita upanyAsaH, evaM tu draSTavyaH- gatirvA dvividheti, tatra gamanaM gacchati vA'nayeti gatiH, dve vidhe yasyAH seyaM dvividhA, dvaividhyaM vakSyamANalakSaNamiti gAthArthaH // 118 / / tathA cedameva dvaividhyamupadarzayannAha ni0- bhAvagaI kammagaI bhAvagaI pappa asthikAyA u| savve vihaMgamA khalu kammagaIe ime bheyA / / 119 / / bhavanti bhaviSyanti bhUtavantazceti bhAvAH, athavA bhavantyeteSu svagatA utpAdavigamadhrauvyAkhyAH pariNAmavizeSA iti bhAvA- astikAyAsteSAM gati:- tathApariNAmavRttirbhAvagatiH, tathA karmagatirityatra kriyata iti karma-jJAnAvaraNAdi pAri0 vihaGgamA0 (pr0)| For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir prathamamadhyayana dumapuSpikA, zrIdazavaikAlika zrIhAri0 vRttiyutam ||113 // sUtrama3 AhAragrahaNavidhi: niyuktiH120 bhAvavihaGgama svruupH| bhASikam, kriyA vA, karma ca tadgatizcAsau karmagatiH, gamanaM gacchatyanayA veti gatiH, tatra bhAvagati prApya astikAyAstu iti / atra bhAvagatiH pUrvavattAM prApya- abhyupagamyAzritya, kiM? 'astikAyAstu' dharmAdayaH, tuzabda evakArArthaH,sa cAvadhAraNe, tasya ca vyavahitaH prayogaH, bhAvagatimeva prApya na punaH karmagatim, sarve vihaGgamAH khalu sarve- catvAraH nAkAzamAdhAratvAt, 'vihaGgamA iti' vihaM gacchantyavatiSThante svasattAM bibhratIti vihaGgamAH, khaluzabdo'vadhAraNe, vihaGgamA eva, na kadAcinna vihaGgamA iti / karmagateHprAgnirUpitazabdArthAyAH, kiM?- imau bhedauvakSyamANalakSaNAviti gaathaarthH|| 119 // tAvevopadarzayannAha ni0-vihagagaI calaNagaI kammagaI usamAsao duvihA / tadudayaveyayajIvA vihaMgamA pappa vihagagaI / / 120 // iha gamyate'nayA nAmakarmAntargatayA prakRtyA prANibhiriti gatiH, vihAyasi- AkAze gativihAyogatiH, karmaprakRtirityarthaH, tathA calanagatiriti, calirayaM parispandane varttate, calanaM spandanamityeko'rthaH, calanaM ca tadgatizca sA calanagatiHgamanakriyeti bhAvaH / karmagatistu samAsato dvividhetyatra tuzabda evakArArthaH, sa cAvadhAraNe, karmagatireva dvividhA na bhAvagatiH, tasyA ekarUpatvena vyAkhyAtatvAt, tatra tadudayavedakajIvAiti, atra tadityanenAnantaranirdiSTAM vihAyogatiM nirdizati, tasyAvihAyogateH udayastadudayo vipAka ityarthaH, tathA vedayanti-nirjarayanti upabhuJjantIti vedakAstadudayasya vedakAzca te jIvAzceti samAsaH, Aha-tadudayavedakA jIvA eva bhavantIti vizeSaNAnarthakyam, na, jIvAnAM vedakatvAvedakatvayogena saphalatvAt, avedakAca siddhA iti / vihaGgamAH prApya vihAyogati miti atra vihe vihAyogaterudayAdudgacchantIti vihaGgamAH, 'prApya' Azritya,kiM prApya?-'vihAyogati' vihAyogatiruktA tAm, viparyastAnyakSarANyevaM tu draSTavyAni-vihAyogatiM prApya tadudayavedakajIvA vihaGgamA iti gaathaarthH||120|| adhunA dvitIyakarmagatibhedamadhikRtyAha // 110 For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 114 // bhAvavihaGgama svruupH| ni0- calanaM kammagaI khalu paDucca saMsAriNo bhave jIvA / poggaladavvAIvA vihaMgamA esa guNasiddhI / / 121 / / prathamamadhyayana calanaM-spandanam, tena karmagatirvizeSyate, kathaM?- calanAkhyA yA karmagatiH sA calanakarmagatiH, etaduktaM bhavati-karmazabdena / drumapuSpikA, sUtram kriyA'bhidhIyate, saiva gatizabdena saiva calanazabdena c| tatra gatervizeSaNaM kriyA kriyAvizeSaNaM calanam / kutaH?- vyabhicArAd, AhAragrahaNaiha gatistAvannarakAdikA bhavati ata: kriyayA vizeSyate, kriyA'pyanekarUpA bhojanAdikA tatazcalanena vizeSyate, atazcala- vidhiH niyukti: 121 nAkhyA karmagatizcalanakarmagatistAm, anusvAro'lAkSaNikaH, khaluzabda evakArArthaH, sa cAvadhAraNe, calanakarmagatimeva, na vihAyogatim, pratItya Azritya, kiM?- saMsaraNaM saMsAraH, saMsaraNaM jJAnAvaraNAdikarmayuktAnAM gamanam, sa eSAmastIti saMsAriNaH, anena siddhAnAM vyudAsaH, bhave iti, ayaM zabdo bhaveyurityasyArthe prayuktaH, jIvA upyogaadilkssnnaaH| tatazcAyaM vAkyArtha:calanakarmagatimeva pratItya saMsAriNo bhaveyurjIvA vihaGgamA iti, vihaM gacchanti- calanti sarvairAtmapradezairiti vihaGgamAH / tathA pudgaladravyANi vetyAdi, pUraNagalanadharmANa: pudgalAH, pudgalAzca te dravyANi ca tAni pudgaladravyANi, dravyagrahaNaM vipratipattinirAsArtham, tathA caite pudgalAH kaizcidadravyAH santo'bhyupagamyante, sarve bhAvA nirAtmAnaH' ityAdivacanAd, ata: pudgalAnAM paramArthasadrUpatAkhyApanArtha dravyagrahaNam , vAzabdo vikalpavAcI, pudgaladravyANi vA saMsAriNo vA jIvA vihaGgamA iti / tatra jIvAnadhikRtyAnvartho nidarzitaH, pudgalAstu vihaM gacchantIti vihaGgamAH, tacca gamanameSAM svataH paratazca saMbhavati, atra svataH parigRhAte, vihaGgamA iti ca prAkRtazailyA jIvApekSayA voktam, anyathA dravyapakSe vihaGgamAnIti vaktavyam, eSa bhAvavihaGgamaH, kathaM? - guNasiddhyA anvarthasambandhena, prAkRtazailyA vA'nyathopanyAsa iti gaathaarthH||121|| evaM guNasiddhyA bhAvavihaGgama (c) pudgaladravyANAM napuMsakatvAdatra puMstvanirdezaH prAkRtatvAt / OM tRtIyAyAM prathameti / For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 115 // msvruupH| uktaH, sAmprataM saMjJAsiddhyA abhidhAtukAma Aha prathamamadhyayana ni0-sannAsiddhiM pappA vihaMgamA hoti pakkhiNo savve / ihaI puNa ahigAro vihAsagamaNehi bhamarehiM / / 122 / / drumapuSpikA, sUtram 3 saMjJAnaM saMjJA nAma rUDhiriti paryAyAH tayA siddhiH saMjJAsiddhiH, saMjJAsambandha itiyAvat , tAM saMjJAsiddhi prApya Azritya, AhAragrahaNakiM?-vihe gacchantIti vihaGgamA bhavanti, ke?- pakSA yeSAM santi te pakSiNaH, sarve samastA haMsAdayaH, pudgalAdInAM vihaGgamatve / vidhi: niyuktiH satyapyamISAmeva loke pratItatvAt, itthamanekaprakAraM vihaGgamamabhidhAya prakRtopayogamupadarzayati- iha sUtre, punaHzabdo'vadhAraNe, 122-124 ihaiva nAnyatra adhikAraH prastAvaH prayojanam, kairityAha- vihAyogamanaiH AkAzagamanaiH bhramaraiH SaTpadairiti gAthArthaH // 122 // saMjJAsiGkhyA bhAvavihaGgani0- dANeti dattagiNhaNa bhatte bhaja seva phaasugennhnnyaa| esaNatigaMmi nirayA uvasaMhArassa suddhi imaa||123 // dAnetisUtre dAnagrahaNaM dattagrahaNapratipAdanArtham, dattameva gRhNanti, nAdattam, bhakta' iti bhaktagrahaNaM bhaja sevAyAM ityasya niSThAntasya bhavati, arthazcAsya prAsukagrahaNam, prAsukaM- AdhAkarmAdirahitaM gRhNanti, netaraditi, esaNa tti eSaNAgrahaNam, eSaNAtritaye / gaveSaNAdilakSaNe niratAH saktAH, upasaMhArasya- upanayasya zuddhiH iyaM vakSyamANalakSaNeti gAthArthaH / / 123 / / ni0- avi bhamaramahuyarigaNA avidinnaM AviyaMti kusumrsN| samaNA puNa bhagavanto nAdinnaM bhottumicchaMti / / 124 // api bhramaramadhukarIgaNA, madhukarIgrahaNamihApistrIsaMgrahArtham, jAtisaMgrahArthamiti cAnye, avidattaM santam, kiM?-Apibanti kusumarasaMkusumAsavam, zramaNAH punarbhagavanto nAdattaM bhoktumicchantIti vizeSa iti gAthArthaH / / 124 // sAmprataM sUtreNaivopasaMhAra // 115 // vizuddhirucyate-kazcidAha-'dANabhattesaNe rayA' ityuktam, yata evamata eva loko bhaktyAkRSTamAnasastebhyaH prayacchatyAdhAkarmAdi, asya grahaNe sattvoparodhaH, agrahaNe svavRttyalAbha iti, atrocyate For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zrIdazavaikAlika zrIhAri0 vRttiyutam // 116 // vayaM ca vittiM lambhAmo, na ya koi uvahammai / ahAgaDesurIyaMte, pupphesu bhamarA jahA / / sUtram 4 // prathamamadhyayana vayaM ca vRttiM lapsyAmaH prApsyAmaH tathA yathA na kazcidupahanyate, vartamAnaiSyatkAlopanyAsastraikAlikanyAyapradarzanArthaH, tumapuSpikA, sUtram 4-5 tathA caite sAdhavaH sarvakAlameva yathAkRteSu AtmArthamabhinirvartiteSvAhArAdiSu rIyante gacchanti, varttante ityarthaH, puSpeSu bhrmraa| upanayazuddhiH yathA iti, etacca pUrvaM bhAvitameveti sUtrArthaH // 4 // yatazcaivamato niyuktiH 125-126 mahugArasamA buddhA, je bhavaMti annissiyaa| nANApiMDarayA daMtA, teNa vucaMti saahunno|| sUtram // upanayazuddhIttibemi / paDhamaM dumapuphiyajjhayaNaM samattaM // 1 // doSaparihAraH madhukarasamA bhramaratulyAH budhyante sma buddhA- adhigatatattvA ityarthaH, ka evaMbhUtA ityata Aha- ye bhavanti bhramanti vA anizritAH kulAdiSvapratibaddhA ityarthaH, atrAha ni0- assaMjaehiM bhamarehiM jar3a samA saMjayA khalu bhavaMti / evaM yaM) uvamaM kicA nUrNa assaMjayA samaNA / / 125 / / asaMyataiH kutazcidapyanivRttaiH bhramaraiH SaTpadaiH yadi samAH tulyAH saMyatAHsAdhavaH, khalviti samA eva bhavanti, tatazcAsaMjJino'pi te, ata evainAmitthaMprakArAmupamAM kRtvA idamApadyate-nUnamasaMyatA:zramaNA iti gAthArthaH / / 125 / / evamukte satyAhAcArya:etaccAyuktam, sUtroktavizeSaNatiraskRtatvAt, tathA ca buddhagrahaNAdasaMjJino vyavacchedaH, anizritagrahaNAccAsaMyatatvasyeti / niyuktikArastvAha ni0- uvamA khalu esa kayA puvvuttA deslkkhnnovnnyaa| aNiyayavittinimittaM ahiMsaaNupAlaNaTTAe / / 126 / / upamA khalu eSA madhukarasametyAdirUpA kRtA pUrvoktAt pUrvoktena dezalakSaNopanayAd dezalakSaNopanayena, yathA candramukhI ||116 For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 117 / / www.kobatirth.org kanyeti, tRtIyArthA ceha paJcamI, iyaM cAniyatavRttinimittaM kRtA, ahiMsAnupAlanArtham, idaM ca bhAvaya (yiSya) tyeveti gAthArthaH / / 126 / / ni0- jaha dumagaNA u taha nagarajaNavayA payaNapAyaNasahAvA / jaha bhamarA taha muNiNo navari adattaM na bhuMjaMti / / 127 / / yathA drumagaNAH vRkSasaGghAtAH svabhAvata eva puSpaphalanasvabhAvAstathaiva nagarajanapadA nagarAdilokAH svayameva pacanapAcanasvabhAvA vartante, yathA bhramarA iti, bhAvArthaM vakSyati, tathA munayo navaraM etAvAnvizeSaH adattaM svAmibhirna bhuJjanta iti gAthArthaH / / | 127 / / amumevArthaM spaSTayati ni0- kusume sahAvaphulle AhAraMti bhamarA jaha tahA u| bhattaM sahAvasiddhaM samaNasuvihiyA gavesaMti / / 128 / / kusume puSpe svabhAvaphulle prakRtivikasite AhArayanti kusumarasaM pibanti bhramarA madhukarA 'yathA' yena prakAreNa kusumapIDAmanutpAdayantaH ' tathA ' tenaiva prakAreNa bhaktaM odanAdi svabhAvasiddhaM AtmArthaM kRtaM ugamAdidoSarahitamityarthaH, zramaNAzca te suvihitAzca zramaNasuvihitAH zobhanAnuSThAnavanta ityarthaH gaveSayanti anveSayantIti gAthArthaH / / 128 / / sAmprataM pUrvokto yo doSaH madhukarasamA ityatra tatparijihIrSayaiva yAvatopasaMhAraH kriyate tadupadarzayannAha ni0- uvasaMhAro bhamarA jaha taha samaNAvi avahajIvitti / daMtatti puNa payaMmI nAyavvaM vaksesamiNaM / / 129 / / upasaMhAra upanayaH, bhramarA yathA avadhajIvinaH tathA zramaNA api sAdhavo'pyetAvataivAMzeneti gAthAdalArthaH / itazca bhramarasAdhUnAM nAnAtvamavaseyam, yata Aha sUtrakAraH - 'nAnApiNDarayA dantA' iti nAnA- anekaprakAro'bhigrahavizeSAtpratigRhamalpAlpagrahaNAcca piNDa- AhArapiNDaH, nAnA cAsau piNDazca nAnApiNDaH, antaprAntAdirvA, tasmin ratA anudvegavantaH, 'dAntA' For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 4-5 upanayazuddhiH niryuktiH 127-129 upanayazuddhIdoSaparihAraH / / / 117 / / Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 118 // prathamamadhyayana drumapuSpikA, sUtram 4-5 upanayazuddhiH 130-133 indriyadamanena, anayozca svarUpamadhastapasi pratipAditameva, atra copanyastagAthAcaramadalasyAvasaraH dAntA iti punaHpade sautre, kiM?- jJAtavyo vAkyazeSo'yamiti gAthArthaH // 129 / / kiMviziSTo vAkyazeSa:?, dAntA IryAdisamitAzca / tathA cAha ni0-jaha ittha ceva iriyAiesusavvaMmi dikkhiyapayAre / tasathAvarabhUyahiyaM jayaMti sabbhAviyaM sAhU / / 130 // yathA atraiva adhikRtAdhyayane bhramaropamayaiSaNAsamitau yatante, tathA IryAdiSvapi tathA sarvasmin dIkSitapracAre sAdhvAcaritavya / / | niyuktiH ityarthaH, kiM?- sasthAvarabhUtahitaM yatante sAdbhAvikaM pAramArthikaM sAdhava iti gAthArthaH / / 130 / / anye punaridaM gAthAdala nigamanaMnigamane vyAkhyAnayanti, na ca tadaticAru, yata Aha tcchuddhishc| ni0-uvasaMhAravisuddhI esa samattA u nigamaNaM teNaM / vucaMti sAhaNotti (ya) jeNaM te mhyrsmaannaa||131|| upasaMhAravizuddhireSA samAptA tu, adhunA nigamanAvasaraH, tacca sautramupadarzayati- nigamanamiti dvAraparAmarzaH, tenocyante sAdhava iti, yena prakAreNa te madhukarasamAnA- uktanyAyena bhramaratulyA iti gAthArthaH / / 131 // nigamanArthameva spaSTayati ni0- tamhA dayAiguNasuTThiehiM bhamarovva avhvittiihiN| sAhahiM sAhiu tti ukkiTTha maMgalaM dhammo / / 132 / / tasmAddayAdiguNasusthitaiH, AdizabdAt satyAdiparigrahaH, bhramara ivAvadhavRttibhiH, kaiH?- sAdhubhiH sAdhito niSpAditaH, utkRSTaM maGgalaM pradhAnaM maGgalaM dharmaH prAgnirUpitazabdArtha iti gAthArthaH / / 132 / / idAnIM nigamanavizuddhimabhidhAtukAma Aha ni0- nigamaNasuddhI titthaMtarAvi dhammatthamujayA vihare / bhaNNai kAyANaM te jayaNaM na muNaMti na kareMti / / 133 / / nigamanazuddhiH pratipAdyate, atrAha- tIrthAntarIyA api carakaparivrAjakAdayaH, kiM?- dharmArthaM dharmAya udyatA udyuktA viharanti, ataste'pi sAdhavaH evetyabhiprAyaH / bhaNyate'tra prativacanam, kAyAnAM pRthivyAdInAM 'te' carakAdayaH, kiM- yatanAM 1 // 198 // For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam prathamamadhyayana dumapuSpikA, sUtram 4-5 upanayazuddhiH // 119 // niyuktiH 134-135 nigmnNtcchuddhishc| prayatnakaraNalakSaNAMna manyante(muNanti) na jAnanti na manvate vA tathAvidhAgamAzravaNAt, na kurvanti, parijJAnAbhAvAt, bhaavitme-| vedamadhastAditi gAthArthaH / / 133 / / kiMca ni0- na ya uggamAisuddhaM bhujaMtI mahuyarA v'nnuvrohii| neva ya tiguttiguttA jaha sAhU nickaalNpi|| 134 / / na codgamAdizuddhaM bhuJjate, AdizabdAdutpAdanAdiparigrahaH, madhukarA iva bhramarA iva sattvAnAmanuparodhinaH santo, naiva ca triguptiguptAH, yathA sAdhavo nityakAlamapi, etaduktaM bhavati- yathA sAdhavo nityakAlaM triguptiguptA evaM te na kadAcidapi, tatparijJAnazUnyatvAt, tasmAnnaite sAdhava iti gAthArthaH / / 134 / / sAdhava eva tu sAdhavaH, kathaM?, yataH ni0- kArya vAyaM ca maNaM ca iMdiyAIca paMca dmyNti| dhAreMti baMbhaceraM saMjamayaMti kasAe ya / / 135 // kArya vAcaM manazcendriyANi ca paJca damayanti, tatra kAyena susamAhitapANipAdAstiSThanti gacchanti vA, vAcA niSprayojanaM na / bruvate prayojane'pyAlocya sattvAnuparodhena, manasA akuzalamanonirodhaM kuzalamanaudIraNaM ca kurvanti, indriyANi paJca damayanti / iSTAniSTaviSayeSu rAgadveSAkaraNena, paJceti sAGkhayaparikalpitaikAdazendriyavyavacchedArtham, tathA ca vAkpANipAdapAyUpasthamanAMsIndriyANi teSAmiti, dhArayanti brahmacaryam, sakalaguptiparipAlanAt, tathA saMyamayanti kaSAyA~zva, anudayenodayaviphalIkaraNena ceti gAthArthaH / / 135 // ni0-jaMca tave ujuttA teNesiM sAhulakkhaNaM puNNaM / to sAhuNo tti bhaNNati sAhavo nigamaNaM ceyaM / / 136 / / yacca tapasi prAgvarNitasvarUpe, kiM?- udyuktA udyatA: tena kAraNenaiSAM sAdhulakSaNaM pUrNa avikalam, kathaM?- anena prakAreNa yathA sAdhavo'nuparodhinaH santo bhramarA iva udgamAdizuddhaM bhuJjate na tathA te carakAdayaH na ca triguptigupmA yathA saadhvH| // 119 // For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 120 // prathamamadhyayana drumapuSpikA, sUtram 4-5 upanayazuddhiH niyukti: 136 nigmnNtcchuddhishc| dshaavyvaaH| sAdhayantyapavargamiti sAdhavaH, yatazcaivaM tataHsAdhava eva bhaNyante sAdhavo, na carakAdaya iti, nigamanaM caitaditi gAthArthaH / / 136 // itthamuktaM dazAvayavam, prayogaM tvevaM vRddhA darzayantiahiMsAdilakSaNadharmasAdhakA: sAdhava eva, sthAvarajaGgamabhUtoparodhaparihAritvAt, tadanyaivaMvidhapuruSavat, vipakSo digambarabhikSubhautAdivat, iha ye sthAvarajaGgamabhUtoparodhaparihAriNaste ubhayaprasiddhaivaMvidhapuruSavadahiMsAdilakSaNadharmasAdhakA dRSTAH, tathA ca sAdhavaH sthAvarajaGgamabhUtoparodhaparihAriNa ityupanayaH, tasmAtsthAvarajaGgamabhUtoparodhaparihAritvAtte'hiMsAdilakSaNadharmasAdhakAH sAdhava eveti nigamanam, pakSAdizuddhayastu nidarzitA eveti na prtnynte||136 / / evamarthAdhikAradvayavazAt paJcAvayavadazAvayavAbhyAM vAkyAbhyAM vyAkhyAtamadhyayanamidam, idAnIM bhUyo'pi niyukti: 137 bhaDyantarabhAjA dazAvayavenaiva vAkyena sarvamadhyayanaM vyAcaSTe niyuktikAra: ni0- te u painna vibhattI heu vibhattI vivkkhpddiseho| didruto AsaMkA tappaDiseho nigamaNaM ca / / 137 // te iti avayavAH, tuH punaHzabdArthaH, te punaramI pratijJAdayaH-tatra pratijJAnaM pratijJA- vakSyamANasvarUpetyeko'vayavaH, tathA / vibhajanaM vibhaktiH - tasyA eva viSayavibhAgakathanamiti dvitIyaH, tathA hinoti- gamayati jijJAsitadharmaviziSTAnAniti / hetustRtIyaH, tathA vibhajanaM vibhaktiriti pUrvavaccaturthaH, tathA visadRzaH pakSo vipakSaH sAdhyAdiviparyaya iti paJcamaH, tathA / pratiSedhanaM pratiSedhaH vipakSasyeti gamyate ityayaM SaSThaH, tathA dRSTamarthamantaM nayatIti dRSTAnta iti saptamaH, tathA AzaGkanamAzaGkA prakramAddRSTAntasyaivetyaSTamaH, tathA tatpratiSedhaH adhikRtAzaGkApratiSedha iti navamaH, tathA nizcitaM gamanaM nigamanaM nizcito'vasAya iti dazamaH, cazabda uktasamuccayArtha iti gAthAsamAsArthaH / / 137 / / vyAsArthaM tu pratyavayavaM vakSyati granthakAra eva, tathA cAha ||120 // For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 122 // prathamamadhyayana drumapuSpikA, sUtram 4-5 upanayazuddhiH niyukti:138 dazAvayaveSuprathamadvitIyau prtijnyaaprtijnyaavibhktyvyvii| ni0- dhammo maMgalamukkiTThati painnA attavayaNaniheso / so ya iheva jiNamae nannattha pdd'nnpvibhttii||138|| dharmo maGgalamutkRSTa miti pUrvavat iyaM pratijJA, Aha- keyaM pratijJeti ?, ucyate, Aptavacananirdeza iti tatrApta:- apratArakaH, apratArakazcAzeSarAgAdikSayAdbhavati, uktaM ca- Agamo hyAptavacanamApna doSakSayAdviduH / vItarAgo'nRtaM vAkyaM, na brUyAddhetvasaMbhavAt / / 1 // tasya vacanaM AptavacanaM tasya nirdeza AptavacananirdezaH,Aha-ayamAgama iti, ucyate, vipratipannasaMpratipattinibandhanatvenaiSa eva pratijJeti na doSaH, pAThAntaraM vA sAdhyavacananirdeza iti, sAdhyata iti sAdhyam, ucyata iti vacanaM- arthaH ysmaats| evocyate, sAdhyaM ca tadvacanaM ca sAdhyavacanaM sAdhyArtha ityarthaH, tasya nirdezaH pratijJeti, uktaH prathamo'vayavaH, adhunA dvitIya ucyate- sa ca - adhikRto dharma: kiM?- ihaiva jinamate asminneva maunIndre pravacane nAnyatra kapilAdimateSu, tathAhi- pratyakSata evopalabhyante vastrAdyapUtaprabhUtodakAdhupabhogeSu parivrATprabhRtayaH prANyupama kurvANAH, tatazca kutasteSu dharma:?, ityAdyatra / niyuktiH139 bahu vaktavyaM tattu nocyate, granthavistarabhayA bhAvitatvAcceti / pratijJApravibhaktiriyaM- pratijJAviSayavibhAgakathanamiti gAthArthaH / / 138 / / ukto dvitIyo'vayavaH, adhunA tRtIya ucyate- tatra ni0- surapUiotti heUdhammaTThANe ThiyA ujaM parame / heuvibhatti niruvahi jiyANa avaheNa ya jiyaMti / / 139 / / surA- devAstaiH pUjitaH surapUjitaH suragrahaNamindrAdyupalakSaNam, itizabda upapradarzane, ko'yaM?- hetuH pUrvavat, hetvarthasUcakaM / cedaM vAkyam, hetustu surendrAdipUjitatvAditi draSTavyaH, asyaiva siddhatAM darzayati-'dharmaH' pUrvavat tiSThatyasminniti sthAnam, // 121 / / dharmazcAsau sthAnaM ca dharmasthAnam, sthAnaM- AlayaH, tasmin sthitAH, turayamevakArArthaH, sa cAvadhAraNe, ayaM copariSTAt / (r)sajjha0 (pra0) 10 ayamAgamo vacanarUpatvAt na pratijJA / 0 naiSa0 (pra0)10 arthaH / tutIyacatIhatuhatuvibhaktyavayavau pnycmovipkssaavyvshc| For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam // 122 // kriyayA saha yokSyate, yad yasmAt, kiMbhUte dharmasthAne?- parame pradhAne, kiM?- surendrAdibhiH pUjyanta eveti vAkyazeSaH, iti / prathamamadhyayana tRtIyo'vayavaH, adhunA caturtha ucyate- hetuvibhaktiriyaM- hetuviSayavibhAgakathanam, atha ka ete dharmasthAne sthitA ityatrAha drumapuSpikA, sUtram 4-5 nirupadhayaH upadhiH chadma mAyetyanarthAntaram, ayaM ca krodhAdyupalakSaNam, tatazca nirgatA upadhyAdayaH sarva eva kaSAyA yebhyaste / upanayazuddhiH nirupadhayo- niSkaSAyAH, jIvAnAM pRthvIkAyAdInAM avadhena apIDayA, cazabdAttapazcaraNAdinA ca hetubhUtena jIvanti prANAn / niyukti: 140 dhArayanti ye ta eva dharmasthAne sthitAH, nAnya iti gAthArthaH // 139 / / uktazcaturtho'vayavaH, adhunA paJcamamabhidhitsurAha tRtIyacaturthI hetuhetu__ni0- jiNavayaNapadudvevi hu sasurAIe adhmmruinno'vi| maMgalabuddhIi jaNo paNamai aaiiduyvivkkho| 140 // vibhaktyaiha vipakSaHpaJcama ityuktam, sa cAyaM- pratijJAvibhaktyoriti, jinA:- tIrthakarAH, teSAM vacanaM-AgamalakSaNaM tasmin / vayavau paJcamo vipakSApradviSTA- aprItA iti samAsastAn, apizabdAdapradviSTAnapi, hu ityayaM nipAto'vadhAraNArthaH asthAnaprayuktazca, sthAnaM tu darzayiSyAmaH, zvazurAdIn zvazuro- lokaprasiddhaH, AdizabdAtpitrAdiparigrahaH, na vidyate dharme ruciryeSAM te'dharmarucayastAn, niyuktiH141 patamoviapizabdAddharmarucInapi, kiM?- maGgalabuddhyA maGgalapradhAnayA dhiyA, maGgalabuddhyaiva nAmaGgalabuddhyetyevamavadhAraNasthAnaM kiM?jano lokaH prakarSeNa namati praNamati, AdyadvayavipakSa iti atrAdyadvayaM pratijJA tacchuddhizca tasya vipakSaH sAdhyAdiviparyaya iti AdyadvayavipakSaH, tatrAdharmarucInapi maGgalabuddhyA janaH praNamatItyanena pratijJAvipakSamAha, teSAmadharmAvyatirekAt, jinavacanapradviSTAnapItyanena tu tacchuddheH, tatrApi hetuprayogapravRttyA dharmasiddheriti gAthArthaH / / 140 // / ni0-biiyaduyassa vivakkho surehiM pUjaMti jnnnnjaaiivi| buddhAIvi suraNayA vucante nnaaypddivkkho||141|| 0 vipakSaH pratijJAvibhaktyoH satkaH / vvvv| pkssaavyvH| For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 123 / / www.kobatirth.org dvayoH pUraNaM dvitIyaM dvitIyaM ca tadvayaM ca dvitIyadvayaM hetustacchuddhizca, idaM ca prAguktadvayApekSayA dvitIyamucyate, tasyAyaM vipakSa:iha suraiH pUjyante yajJayAjino'pIti, iyamatra bhAvanA- yajJayAjino hi maGgalarUpA na bhavantyatha ca suraiH pUjyante tatazca surapUjitatvamakAraNamiti, eSa hetuvipakSaH, tathA ajitendriyAH sopadhayazca yataste vartante ato'nenaiva granthena 'dharmasthAne sthitAH parama' ityAdikAyA hetuvibhakterapi vipakSa ukto veditavya iti / udAharaNavipakSamadhikRtyAha- buddhAdayo'pyAdizabdAtkapilAdiparigrahaH, te kiM ? - suranatA devapUjitA ucyante bhaNyante tacchAsanapratipannairiti jJAtapratipakSa iti gAthArthaH / / 141 / / Aha- nanu dRSTAntamupariSTAdvakSyati, evaM tatazca tatsvarUpa ukte tatraiva vipakSastatpratiSedhazca vaktuM yuktaH tatkimarthamiha vipakSaH tatpratiSedhazcAbhidhIyate ?, ucyate, vipakSasAmyAdadhikRta eva vipakSadvAre lAghavArthamabhidhIyate, anyathedamapi pRthagdvAraM syAt, tathaiva tatpratiSedho'pi dvArAntaraM prApnoti, tathA ca sati granthagauravaM jAyate, tasmAllAghavArthamatraivocyata ityadoSaH / Aha- diDaMto AsaMkA tappaDiseho tti vacanAt uttaratra dRSTAntamabhidhAya punarAzaGkAM tatpratiSedhaM ca vakSyatyeva, tadAzaGkA ca tadvipakSa eva, tat kimarthamiha punarvipakSapratiSedhAvabhidhIyete?, ucyate, anantaraparamparAbhedena dRSTAntadvaividhyakhyApanArtham, yaH khalvanantaramukto'pi parokSatvAdAgamagamyatvAddAntikArthasAdhanAyAlaM na bhavati tatprasiddhaye cAdhyakSasiddho yo'nya ucyate sa paramparAdRSTAntaH, tathA ca tIrthakarAMstathA sAdhUMzca dvAvapi bhinnAvevottaratra dRSTAntAvabhidhAsyete, tatra tIrthakRllakSaNaM dRSTAntamaGgIkRtyeha vipakSapratiSedhAvuktau, sAdhUMstvadhikRtya tatraivAzaGkAtatpratiSedhau darzayiSyete ityadoSaH / syAnmataM prAguktena vidhinA lAghavArthamanukte eva dRSTAnte ucyatAM kAmam, ihaiva dRSTAntavipakSastatpratiSedhazca sa eva dRSTAntaH kimityuttaratropadizyate? yena hetuvibhakteranantaramihaiva (c) dRSTAnta AzaGkA tatpratiSedhaH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayanaM drumapuSpikA, sUtram 4-5 upanayazuddhiH niryuktiH 141 paJcamovi pakSAvayavaH / / / 123 / / Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 124 / / www.kobatirth.org na bhaNyate, tathAhi - atra dRSTAnte bhaNyamAne pratijJAdInAmiva dvirUpasyApi dRSTAntasyArhatsAdhulakSaNasya etAveva vipakSatatpratiSedhAvupapadyete, tatazca sAdhulakSaNasya dRSTAntasyAzaGkAtatpratiSedhAvuttaratra na pRthag vaktavyau bhavataH, tathA ca sati granthalAghavaM jAyate, tathA pratijJAhetUdAharaNarUpAH savizuddhikAstrayo'pyavayavAH krameNoktA bhavantIti, atrocyate, ihAbhidhIyamAne dRSTAntasyeva pratijJAdInAmapi pratyekamAzaGkAtatpratiSedho vaktavyau staH, tathA ca satyavayavabahutvam, dRSTAntasya vA pratijJAdInAmiva vipakSatatpratiSedhAbhyAM pRthagAzaGkAtatpratiSedhau na vaktavyau syAtAm, evaM sati dazAvayavA na prApnuvanti, dazAvayavaM cedaM vAkyaM bhaGgyantareNa pratipipAdayiSitam, asyApi nyAyasya pradarzanArtham, ata eva yaduktaM sAdhulakSaNadRSTAntasyAzaGkAtatpratiSedhAvuttaratra na pRthag vaktavyau syAtAmityAdi tadapAkRtaM veditavyam, ityalaM prasaGgena / evaM pratijJAdInAM pratyekaM vipakSo'bhihitaH, adhunA'yameva pratijJAdivipakSaH paJcamo'vayavo vartata ityetaddarzayannidamAha Acharya Shri Kailassagarsuri Gyanmandir ni0 evaM tu avayavANaM cauNha paDivakkhu pNcmo'vyvo| etto chaTTo'vayavo vivakkhapaDiseha taM vocchaM / / 142 / / evaM ityayam, eva (vaM) kAra upapradarzane, turavadhAraNe, ayameva avayavAnAM pramANAGgalakSaNAnAM caturNAM pratijJAdInAM pratipakSo vipakSaH, paJcamo'vayava iti, Aha- dRSTAntasyApyatra vipakSa ukta eva, tatkimarthaM caturNAmityuktaM ?, ucyate, heto: sapakSavipakSAbhyAmanuvRttivyAvRttirUpatvena dRSTAntadharmatvAt, tadvipakSa eva cAsyAntarbhAvAdadoSa iti / uktaH paJcamo'vayavaH, SaSTha ucyate, tathA cAha- ita uttaratra SaSTho'vayavo vipakSapratiSedhastaM vakSye abhidhAsya iti gAthArthaH / / 142 / / itthaM sAmAnyenAbhidhAyedAnImAdyadvayavipakSapratiSedhamabhidhAtukAma Aha ni0- sAyaM saMmattaM pumaM hAsaM rai AunAmagoyasuhaM dhammaphalaM Aiduge vivakkhapaDiseha mo eso / / 143 / / For Private and Personal Use Only prathamamadhyayanaM drumapuSpikA, sUtram 4-5 upanayazuddhiH niryuktiH | 142-143 dazAvayave paJcamaSaSThIvipakSavipakSapratiSedhA vayavI / / / 124 / / Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||125 // prathamamadhyayanaM drumapuSpikA, sUtram 4-5 upanayazuddhiH niyukti:144 SaSTho vipkssprtissedhaavyvH| sAyaM ti sAtavedanIyaM karma saMmattaM ti samyaktvaM samyagbhAvaH samyaktvaM-samyaktvamohanIyaM karmaiva, pumaM ti puMvedamohanIyaM hAsa ti hasyate'neneti hAsaH tadbhAvo hAsya- hAsyamohanIyam, ramyate'nayeti ratiH- krIDAhetuH ratimohanIyaM karmaiva, AunAmagoyasuha ti atra zubhazabdaH pratyekamabhisaMbadhyate ante vacanAt, tatazca AyuH zubhaM nAma zubhaMgotraM zubham, tatrAyuHzubhaM tIrthakarAdisambandhi nAmagotre api karmaNI zubhe teSAmeva bhavataH, tathAhi- yazonAmAdi zubhaM tIrthakarAdInAmeva bhavati, tathoccairgotraM tadapi zubhaM teSAmeveti, dharmaphala miti dharmasya phalaM dharmaphalam, dharmeNa vA phalaM dharmaphalam, etad ahiMsAderjinoktasyaiva dharmasya phalam, ahiMsAdinA jinoktenaiva vA dharmeNa phalamavApyate, sarvameva caitatsukhahetutvAddhitam, ataHsa eva dharmo maGgalaM na zvazurAdayaH, tathAhi- maGgayate hitamaneneti maGgalam, tacca yathoktadharmeNaiva maGgayate nAnyena, tasmAdasAveva maGgalaM na jinavacanabAhyAH zvazurAdaya iti sthitam / Aha-'maGgalabuddhyaiva janaH praNamatI' tyuktaM tatkathaM ? iti, ucyate, maGgalabuddhyApigopAlAGganAdirmohatimiropaplutabuddhilocano janaH praNamannapi na maGgalatvanizcayAyAlam, tathAhi na taimirikadvicandropadarzanaM sacetasAM cakSuSmatAM dvicandrAkArAyAH pratIte: pratyayatAM pratipadyate, atadrUpa eva tadrUpAdhyAropadvAreNa tatpravRtteriti / 'AidugaM ti AdyadvayaM prAguktaM tasmin AdyadvayaviSaye, vipakSapratiSedhaH, mo iti nipAto vAkyAlaGkArArthaH 'eSa' iti yathA varNita iti gaathaarthH|| 143 / / itthamAdyadvayavipakSapratiSedhaH pratipAditaH, samprati hetutacchuddhyorvipakSapratiSedhapratipipAdayiSayedamAha ni0-ajiiMdiya sovahiyA vahagA jai te'vi nAma pujaMti / aggIvi hoja sIo heuvibhattINa pddiseho|| 144 / / na jitAni zrotrAdInIndriyANi yaiste tathocyante, upadhizchadma mAyetyanarthAntaram, upadhinA saha vartanta iti sopadhayo0 paryAyAH (pr0)| // 125 // For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 126 // sUtram 4-5 vyvH| mAyAvinaH paravyaMsakA itiyAvat athavA upadadhAtItyupadhiH- vastrAdyanekarUpaH parigrahaH, tena saha varttante ye te tathAvidhA prathamamadhyayana mahAparigrahA ityarthaH, vadhantIti vadhakAH- prANyupamardakartAraH, jai te'vi nAma pujaMti tti yadIti parAbhyupagamasaMsUcakaH, ta iti / drumapuSpikA, yAjJikAH, api: saMbhAvane, nAma iti nipAto vAkyAlaGkArArthaH, ye'jitendriyAdidoSaduSTA yajJayAjino varttante, yadi te / upanayazuddhiH nAma pUjyante tadyagnirapi bhavecchItaH, na ca kadAcidapyasau zIto bhavati, tathA viyadindIvarasrajo'pi vAndhyeyoraHsthalazobhAmAda- niyukti: 145 SaSTho vipakSadhIran, na caitad bhavati, yathaivamAdiratyantAbhAvastathedamapIti manyate, athApi kAladaurguNyena kathaJcidavivekinA janena pratiSedhApUjyante tathApi teSAM na maGgalatvasaMprasiddhiH, aprekSAvatAmatadrUpe'pi vastUni tadrUpAdhyAropeNa pravRtteH, tathAhi- akalaGkadhiyAmeva pravRttirvastunastadvattAM gamayati, atathAbhUte vastuni tadbuddhyA teSAmapravRtteH, suvizuddhabuddhayazca daityAmarendrAdayaH, te cAhiMsAdilakSaNaM dharmameva pUjayanti na yajJayAjinaH, tasmAdaityAmarendrAdipUjitatvAddharma evotkRSTaM maGgalaM na yAjJikA iti sthitam, heuvibhattINa tti eSa hetutadvibhaktyoH paDiseho tti vipakSapratiSedhaH, vipakSazabda ihAnukto'pi prakaraNAjjJAtavya iti gAthArthaH / / 144 / / evaM hetutacchuddhyorvipakSapratiSedho darzitaH, sAmprataM dRSTAntavipakSapratiSedhaM darzayannAha ni0- buddhAI uvayAre pUyAThANaM jiNA usabbhAvaM / diTuMte paDiseho chaTTo eso avayavo u||145 / / __ buddhAdayaH AdizabdAtkapilAdiparigrahaH, upacAra iti supAM supo bhavantIti nyAyAdupacAAreNa kiJcidatIndriyaM kathayantIti kRtvA na vastusthityA pUjAyAH sthAnaM pUjAsthAnam, jinAstu sadbhAvaM paramArthamadhikRtyeti vAkyazeSaH sarvajJatvAdyasAdhAraNa 0vadha hiMsAyAmityanyapaThitadhAtugaNApekSayA'yaM prayogaH, agaNapaThitaM vadhi hiMsArthamAzritya syAtparaM tatrAtmanepadasambhavaH, yadi ca teSAmarthAntare'pi aniyamastyAdIn 8 pratItyapekSya syAtparasmaipaditA tadA tatrApi na dossH| // 126 // For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandie zrIdazavaikAlika zrIhAri0 vRttiyutam // 127 // prathamamadhyayana drumapuSpikA, sUtram 4-5 upanayazuddhiH niyuktiH 146-147 saptamoTaSTAntaH aTama AzaGkA guNayuktatvAditi bhAvanA, dRSTAntapratiSedha iti vipakSazabdalopAd dRSTAntavipakSapratiSedhaH, kiM?- SaSTha eSo'vayavaH, turvizeSaNArthaH, kiM vizinaSTi?- sarvo'pyayamanantaroditaH pratijJAdivipakSapratiSedhaH paJcaprakAro'pyeka eveti gAthArthaH / / 145 // SaSThamavayavamabhidhAyedAnIM saptamaM dRSTAntanAmAnamabhidhAtukAma Aha ni0- arihaMta maggagAmI diTuMto sAhuNo'vi smcittaa| pAgaraesu gihIsu esaMte avahamANA u||146 / / pUjAmarhantItyarhantaH, na ruhantIti vA aruhantaH, kiM?- dRSTAnta iti sambandhastathA mArgagAmina iti prakramAttadupadiSTena mArgeNa gantuM zIlaM yeSAM ta eva gRhyante, ke ca ta ityata- Aha- sAdhavaH sAdhayanti samyagdarzanAdiyogairapavargamiti sAdhavaH, te'pi dRSTAnta iti yogaH, kiMbhUtAH?- samacittA rAgadveSarahitacittA ityarthaH, kimiti te'pi dRSTAnta iti?, ahiMsAdiguNayuktatvAt, Aha ca- pAkarateSu AtmArthameva pAkasakteSu gRhiSu agAriSu eSante gaveSayanti piNDapAtamityadhyAhAraH, kiM kurvANA ityata Aha-avahamANA una ghnanto'ghnantaH, turavadhAraNArthaH, tatazcAghnanta eva, ArambhAkaraNena pIDAmakurvANA ityarthaH / evaM dvividho'pi dRSTAnta uktaH, dRSTAntavAkyaM cedam, sa tu saMskRtya karttavyo'haMdAdivaditi gAthArthaH / / 146 / / uktaH saptamo'vayavaH, sAmpratamaSTamamabhidhitsarAha ni0- tattha bhave AsaMkA uddissa jaivi kIrae paago| teNa ra visamaM nAyaM vAsataNA tassa paDisehe / / 147 / / tatra tasmin dRSTAnte bhavedAzaGkA bhavatyAkSepaH, yathA uddizya aGgIkRtya yatInapi saMyatAnapi, apizabdAdapatyAdInyapi, kriyate nirvaya'te pAkaH, kaiH?- gRhibhiriti gamyate, tataH kimityata Aha- tena kAraNena, ra iti nipAtaH kilazabdArthaH, viSamaM atulyaM jJAtaM udAharaNam, vastuta: pAkopajIvitvena sAdhUnAmanavadyavRttyabhAvAditi, bhAvitamevaitat pUrvam, ityaSTamo sttprtissedhH| // 127 // For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamamadhyayana drumapuSpikA, sUtram 4-5 upanayazuddhiH niyuktiH148 dazama nigmnm| niyuktiH 149(1) jnyaannyH| zrIdaza- 'vayavaH, idAnIM navamamadhikRtyAha- varSAtRNAni tasya pratiSedhe iti, etacca bhASyakRtA prAk prapaJcitameveti pratanyata iti vaikAlika gAthArthaH // 147 / / ukto navamo'vayavaH, sAmprataM caramamabhidhitsurAhazrIhArika vRttiyutam ni0- tamhA u suranarANaM pujattA maMgalaM sayA dhammo / dasamo esa avayavo painaheU puNovayaNaM // 148 // / / 128 // yasmAdevaM tasmAt suranarANAM devamanuSyANAM pUjyata iti pUjyastaddhAvastasmAt pUjyatvAt maGgalaM prAgnirUpitazabdArthaM sadA sarvakAlaM dharmaH prAguktaH, dazama eSo'vayava iti saGkhyAkathanam, kiMviziSTo'yamityata Aha- pratijJAhetvoH punarvacanaM punarhetupratijJAvacanamiti gAthArthaH // 148 / / uktaM dvitIyaM dazAvayavam, sAdhanAGgatA cAvayavAnAM vineyApekSayA viziSTapratipattijanakatvena bhAvanIyeti / ukto'nugamaH, sAmprataM nayA ucyante-te ca naigamasaMgrahavyavahAraRjusUtrazabdasamabhirUdvaivaMbhUtabhedabhinnAH khalvoghataH sapta bhavanti, svarUpaM caiteSAmadha AvazyakasAmAyikAdhyayane nyakSeNa pradarzitamevAto neha pratanyate, iha punaH sthAnAzUnyArthamete jJAnakriyAnayadvayAntarbhAvadvAreNa samAsataH procyante- jJAnanayaH kriyAnayazca, tatra jJAnanayadarzanamidaM- jJAnameva pradhAnamaihikAmuSmikaphalaprAptikAraNam, yuktiyuktatvAt tathA cAha ni0-NAyaMmi giNhiyavve agiNhiyavvaMmiceva atthaMmi / jaiyavvameva ii jo uvaeso so nao nAmaM / / 149(1) / / BNAyami tti jJAte samyakparicchinne gihiyavve tti grahItavya upAdeye agivhiyavaMmi tti agrahItavye'nupAdeye heya ityarthaH, cazabdaH khalubhayorgrahItavyAgrahItavyayotitvAnukarSaNArthaH upekSaNIyasamuccayArtho vA, evakArastvavadhAraNArthaH, tasya caivaM vyavahitaH prayogo draSTavya:- jJAta eva grahItavye tathA'grahItavye tathopekSaNIye cArthe tu jJAta eva nAjJAte, atthaMmi tti arthe aihikAmuSmike, tatraihiko grahItavyaHmrakcandanAGganAdiH agrahItavyo viSazastrakaNTakAdiH upekSaNIyaH tRNAdiH, AmuSmiko // 128 / / For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhArika vRttiyutam // 129 // jnyaanmyH| grahItavyaH samyagdarzanAdiH agrahItavyo mithyAtvAdiH upekSaNIyo vivakSayA'bhyudayAdiriti, tasminnarthe yatitavyameve ti prathamamadhyayana anusvAralopAdyatitavyam, evaM- anena prakrameNaihikAmuSmikaphalaprAptyarthinA sattvena pravRttyAdilakSaNaH prayatnaH kArya ityrthH|| dumapuSpikA, sUtram 4-5 itthaM caitadaGgIkartavyam, samyagajJAte pravarttamAnasya phalavisaMvAdadarzanAt, tathA cAnyairapyuktaM- vijJaptiH phaladA puMsAM, na kriyA / upanayazuddhiH phaladA mtaa| mithyAjJAnAtpravRttasya, phalaprApterasaMbhavAt // 1 // tathA''muSmikaphalaprAptyarthinApi jJAta eva yatitavyam, tathA niyuktiH 149(1) cAgamo'pyevameva vyavasthitaH, yata uktaM- paDhamaM nANaM tao dayA, evaM ciTTha svvsNje| annANI kiM kAhI?, kiMvA NAhiti / cheyapAvagaM?, itazcaitadevAGgIkarttavyaM yasmAttIrthakaragaNadharairagItArthAnAM kevalAnAM vihArakriyA'pi niSiddhA, tathA cAgamaHgIyattho ya vihAro bIo gIyatthamIsio cev| itto taiyavihAro NANunAo jinnvaahi||1||ysmaadndhenaandhH samAkRSyamANaH samyakpanthAnaM na pratipadyata ityabhiprAyaH / evaM tAvatkSAyopazamikaM jJAnamadhikRtyoktam, kSAyikama(pya)GgIkRtya viziSTaphalasAdhakatvaMtasyaiva vijJeyam, yasmAdahato'pi bhavAmbhodhitaTasthasya dIkSAMpratipannasyotkRSTatapazcaraNavato'pi na tAvadapavargaprAptiH saMjAyate yAvajjIvAjIvAdyakhilavastuparicchedarUpaM kevalajJAnaM notpannamiti, tasmAjjJAnameva pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitam, iti jo uvaeso soNaoNAma ti iti evamuktena nyAyena ya upadezo- jJAnaprAdhAnyakhyApanaparaH sa nayo / nAma- jJAnanaya ityarthaH, ayaM ca jJAnavacanakriyArUpe'sminnadhyayane jJAnarUpamevedamicchati, jJAnAtmakatvAdasya, vacanakriye tu| tatkAryatvAttadAyattatvAnnecchati, guNabhUte cecchati iti gAthArthaH / / 149(1) / / ukto jJAnanayaH, adhunA kriyAnayAvasaraH, - 0prathamaM jJAnaM tato dayA evaM tiSThati srvsNytH| ajJAnI kiM kariSyati? kiM vA jJAsyati chekapApakam ||1||0giitaarthshc vihAro dvitIyo gItArthamizritazcaiva / itastRtIyo vihAro nAnujJAto jinavaraiH / / 1 // ||129 / / For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 130 // tadarzanaM cedaM- kriyaiva pradhAnam, aihikAmuSmikaphalaprAptikAraNam, yuktiyuktatvAt, tathA cAyamapyuktalakSaNAmeva svpksssiddhye| prathamamadhyayana gAthAmAha drumapuSpikA, sUtram 4-5 ni0- NAyaMmi giNhiyavve agihiyavvaMmiceva atthaMmi / jaiyavvameva ii jo uvaeso so nao nAmaM // 149(2)? // upanayazuddhiH asyAH kriyAnayadarzanAnusAreNa vyAkhyA- jJAte grahItavye agrahItavye caiva arthe aihikAmuSmikaphalaprAptyarthinA yatitavyameva, niyuktiH na yasmAtpravRttyAdilakSaNaprayatnavyatirekeNa jJAnavatopyabhilaSitArthAvAptidRzyate, tathA cAnyairapyuktaM- kriyaiva phaladA puMsAM, na 149(2) jnyaannyH| jJAnaM phaladaM matam / yataH strIbhakSyabhogajJo, na jJAnAtsukhito bhvet||1|| tathA''muSmikaphalaprAptyarthinA'pi kriyaiva karttavyA, tathA ca maunIndrapravacanamapyevameva vyavasthitam, yata uktaM-ceiyakulagaNasaMghe AyariyANaM ca pavayaNasue ya / savvesuvi teNa kayaM tavasaMjamamujjamateNaM // 1 // itazcaitadevamaGgIkarttavyam, yasmAttIrthakaragaNadharaiH kriyAvikalAnAM jJAnamapi viphalamevoktam, tathA cAgamaH-subahupi suyamahIyaM kiM kAhI crnnvippmukkss?| aMdhassa jaha palittA dIvasayasahassakoDIvi // 1 // dRzikriyAvikalatvAttasyetyabhiprAyaH / evaM tAvatkSAyopazamikaM cAritramaGgIkRtyoktam, cAritrakriyetyanAntaram, kSAyikamapyaGgIkRtya prakRSTaphalasAdhakatvaM tasyaiva vijJeyam, yasmAdahato'pi bhagavataH samutpannakevalajJAnasyApi na tAvanmuktyavAptiH saMjAyate, yasmA (yAva) dakhilakarmendhanAnalabhUtA hUsvapaJcAkSaroccAraNamAtrakAlAvasthAyinI sarvasaMvararUpA cAritrakriyA nAvApteti, tasmAtkriyaiva pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitam / iti jo uvaeso so Nao NAmaM ti iti evamuktena nyAyena ya upadezaH kiM?-kriyAprAdhAnyakhyApanaparaH sa nayo nAma-kriyAnaya ityarthaH / ayaM ca jJAnavacanakriyArUpe'sminna 0 caityakulagaNasaGke AcAryeSu ca pravacane zrute ca / sarveSvapi tena kRtaM tapaHsaMyanayorudyacchatA // 1 // 0 subahukamapi zrutamadhItaM kiM kariSyati crnnviprmuktsy?| andhasya yathA pradIptA dIpazatasahasrakoTyapi // 1 // // 130 // For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kabalirth.org Acharya Shes Kalassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 131 // adhyayane kriyArUpamevedamicchati, tadAtmakatvAdasya, jJAnavacane tu tadarthamupAdIyamAnatvAdapradhAnatvAnecchati guNabhUte cecchatIti prathamamadhyayana gAthArthaH // 149 // uktaH kriyAnayaH, itthaM jJAnanayakriyAnayasvarUpaM zrutvA'viditatadabhiprAyo vineyaH saMzayApannaH sannAha dumapuSpikA, sUtram 4-5 kimatra tattvaM?, pakSadvaye'pi yuktisaMbhavAd, AcAryaH punarAha- athavA jJAnakriyAnayamataM pratyekamabhidhAyAdhunA sthitpkssmup-| upanayazuddhiH darzayan punarAha niyuktiH ni0-savvesipi nayANaM bahuvihavattavvayaM nisAmettA / taM savvanayavisuddhaM jaMcaraNaguNaTThiosAhU // 150 // 150-151 sarveSA miti mUlanayAnAmapizabdAttadbhedAnAM ca dravyAstikAdInAM bahuvidhavaktavyatAM sAmAnyameva vizeSA eva ubhayameva vA'napekSamityAdirUpAm, athavA nAmAdInAM nayAnAM kaH kaM sAdhumicchatItyAdirUpAM nizamya zrutvA tat sarvanayavizuddha sarvanayasaMmataM vacanaM yaccaraNaguNasthitaH sAdhuH yasmAtsarvanayA eva(sarve'pi nayA)bhAvaviSayaM nikSepamicchantIti gaathaarthH|| 150 // ni0- dumapuphiyanijuttI samAsao vaNiyA vibhaasaae| jiNacauddasapuvvI vitthareNa kahayaMti se aDheM // 151 // dumapuSphiyanijuttI smttaa| sugmaa| ityAcAryazrIharibhadrasUriviracitAyAM dazavaikAlikaTIkAyAM drumapuSpikAdhyayanaM samAptam / vyAkhyAyAdhyayanamidaM prAptaM yatkuzalamiha myaa| kizcit saddharmalAbhamakhilaM labhatAM bhavyo janastena // 1 // // sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttI prathamamadhyayanaM dumapuSpikAkhyaM smaaptmiti|| 208 SEARRRRRRRRR88888888000 For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandir www.kobairthorg zrIdazavaikAlika zrIhAri0 vRttiyutam // 132 // pUrvakam, bAmaNya zramaNa / / atha dvitIyamadhyayanaM zrAmaNyapUrvakAkhyam / / dvitIyamadhyayana vyAkhyAtaM drumapuSpikAdhyayanam, adhunA zrAmaNyapUrvakAkhyamArabhyate, asya cAyamabhisaMbandhaH, ihAnantarAdhyayane dharmaprazaMso zrAmaNyaktA, sA cehaiva jinazAsana iti, iha tu tadabhyupagame sati mA bhUdabhinavapravrajitasyAdhRteH saMmoha ityato dhRtimatA bhavitavya niyuktiH152 mityetaducyate, uktaM ca- jassa dhiI tassa tavo jassa tavo tassa sugNaI sulabhA / je adhiDmaMta purisA tavo'vi khalu dullaho tesiM abhismbndh:||1|| anenAbhisaMbandhenAyAtasyAsyAdhyayanasya catvAryanuyogadvArANi pUrvavat, navaraM nAmavadadhyayanaviSayatvAdupakramAdi pUrvakasya ca dvArakalApasya vyAptiprAdhAnyato nAmaniSpannaM nikSepamabhidhitsurAha niyuktikAraH nikssepH| niyuktiH153 ni0-sAmaNNavvagassa u nikkhevo hoi naamnipphnno| sAmaNNassa cauko terasago puvvayassa bhave / / 152 // zrAmyatIti zramaNaH, (zrAmyati tapasyati) tadbhAvaH zrAmaNyam, tasya pUrva-kAraNaM zrAmaNyapUrvaM tadeva zrAmaNyapUrvakamiti nikssepaaH| saMjJAyAM kan, zrAmaNyakAraNaM ca dhRtiH, tanmUlattvAttasya, tatpratipAdakaM cedamadhyayanamiti bhAvArthaH / ataH zrAmaNyapUrvakasya tu nikSepo bhavati nAmaniSpannaH, ko'sau?- anyasyAzrutattvAt zrAmaNyapUrvakamityayameva, tuzabdaH sAmAnyavizeSavannAmavizeSaNArthaH, zrAmaNyapUrvakamiti sAmAnyam, zrAmaNyaM pUrvaM ceti vizeSaH, tathA cAha- zrAmaNyasya catuSkakastrayodazakaH pUrvakasya bhavenikSepa iti gAthArthaH / / 152 // nikSepameva vivRNoti ni0- samaNassa u niklevo caukkao hoi aannupuvviie| davve sarIrabhavio bhAveNa u saMjao samaNo / / 153 / / zramaNasya tu tuzabdo'nyeSAM ca maGgalAdInAmiha tu zramaNenAdhikAra iti vizeSaNArthaH, nikSepazcaturvidho bhavati, AnupUrtyA : 0 yasya dhRtistasya tapo yasya tapastasya sugatiH sulabhA / ye'dhRtimantaH puruSAstapo'pi khalu durlabhaM teSAm // 1 // 0 ruuddhnaameti| 0 nAmaniSpanna nikSepasya / // 132 // For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhArio vRttiyutam / / 133 / / www.kobatirth.org nAmAdikrameNa, nAmasthApane pUrvavat, dravyazramaNo dvidhA- Agamato noAgamatazca, Agamato jJAtA'nupayuktaH, noAgamatastu jJazarIrabhavyazarIratadvyatirikto'bhilApabhedena drumavadavaseyaH, taM cAnenopalakSayati- davve sarIrabhaviu tti / bhAvazramaNo'pi dvividha eva- Agamato jJAtopayuktaH noAgamatastu cAritrapariNAmavAn yatiH, tathA cAha- bhAvatastu saMyataH zramaNa iti gAthArthaH / / 153 / / asyaiva svarUpamAha ni0- jaha mama na piyaM dukkhaM jANiya emeva savvajIvANaM / na haNar3a na haNAve va samamaNaI teNa so samaNo / / 154 / / yathA mama na priyaM duHkham, pratikUlatvAt jJAtvaivameva sarvajIvAnAM duHkhapratikUlatvaM na hanti svayaM na ghAtayatyanyaiH, cazabdAd ghnantaM ca nAnumanyate'nyam, ityanena prakAreNa samaM aNati tulyaM gacchati yatastenAsau zramaNa iti gAthArthaH / / 154 / / ni0- natthiya si koi veso pio va savvesu ceva jiivesu| eeNa hoi samaNo eso anno'vi pajjAoM / / 155 / / nAsti ca si tasya kazcid dveSyaH priyo vA sarveSveva jIveSu, tulyamanastvAt, etena bhavati samamanAH, samaM mano'syeti samamanAH, eSo'nyo'pi paryAya iti gAthArthaH / / 155 / / ni0- to samaNo jar3a sumaNo bhAveNa ya jar3a na hoi paavmnno| sayaNe ya jaNe ya samo samo ya mANAvamANesu / / 156 / / tataH zramaNo yadi sumanAH, dravyamanaH pratItya, bhAvena ca yadi na bhavati pApamanAH, etatphalameva darzayati svajane ca jane ca samaH, samazca mAnApamAnayoriti gAthArthaH / / 156 / / ni0- uragagirijalaNasAgaranahayalatarugaNasamo ya jo hoii| bhamaramigadharaNijalaruharavipavaNasamo jao samaNo / / 157 / / uragasamaH parakRtabilanivAsitvAdAhArAnAsvAdanAtsaMyamaikadRSTitvAcca, girisamaH parISahapavanAkampyatvAt, jvalanasamaH For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIyamadhyayanaM zrAmaNya pUrvakam, niyukti: 153-157 zramaNa nikssepaaH| / / 133 / / Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam zrAmaNya 134 // zramaNa tapastejaHpradhAnatvAt tRNAdiSviva sUtrArtheSvatRpteH eSaNIyAzanAdau cAvizeSapravRtteriti, sAgarasamo gambhIratvAjjJAnAdi- dvitIyamadhyayana ratnAkaratvAt svamaryAdAnatikramAcca, nabhastalasamaH sarvatra nirAlambanatvAt, tarugaNasamaH apavargaphalArthisattvazakunAlayatvAt / pUrvakam, vAsIcandanakalpatvAca, bhramarasamaH aniyatavRttitvAt, mRgasamaH saMsArabhayodvignatvAt, dharaNisamaH sarvakhedasahiSNutvAt, niyuktiH 157 jalaruhasamaH kAmabhogodbhavatve'pi paGkajalAbhyAmiva tadUrdhvavRtteH, ravisamaH dharmAstikAyAdilokamadhikRtya vizeSaNa nikssepaaH| prakAzakatvAt pavanasamaH apratibaddhavihAritvAt, itthamuragAdisamazca yato bhavati tataH zramaNa iti gAthArthaH / / 157 / / visatiNisavAyavaMjulakaNiyAruppalasameNa samaNeNaM / bhamarUMdurunaDakukkuDaaddAgasameNa hoyavvaM / / 1 / / (pra0) zramaNena viSasamena bhavitavyaM bhAvataH sarvarasAnupAtitvamadhikRtya, tathA tinizasamena mAnaparityAgato nameNa, vAtasameneti / pUrvavat, vaJjulo- vetasastatsamena krodhAdiviSAbhibhUtajIvAnAM tadapanayanena, evaM hi zrUyate-kila vetasamavApya nirviSA / bhavanti sarpA iti, karNikArasameneti tatpuSpavatprakaTena azucigandhApekSayA ca nirgandheneti, utpalasadRzena prakRtidhavalatayA / sugandhitvena ca, bhramarasameneti pUrvavat, undurusamena upayuktadezakAlacAritayA, naTasamena teSu teSu prayojaneSu tattadveSakaraNena, kurkuTasamena saMvibhAgazIlatayA, sa hi kila prAptamAhAraM pAdena vikSipyAnyaiH saha bhuGkta iti, Adarzasamena nirmalatayA / taruNAdyanuvRttipratibimbabhAvena ca, uktaM ca- taruNami hoi taruNo thero therehiM Daharae ddhro| addAoviva rUvaM aNuyattai jassa jaba sIlaM // 1 // evaMbhUtena zramaNena bhavitavyamiti gaathaarthH|| iyaM kila gAthA bhinnakartRkI, ata: pavanAdiSu na punaruktadoSa / iti // 1 / / sAmprataM tattvabhedaparyAyAkhye ti nyAyAcchramaNasyaiva paryAyazabdAnabhidhitsurAha OviSe sarvarasAnAmantarbhAvAt, na teSAmanubhavastasmin / 0 taruNe bhavati taruNaH sthavira sthavireSu bAle bAlaHAdarza iva rUpamanuvartate yasya yacchIlam // 1 // For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza zrAmaNya pUrvakam, // 135 // zramaNasya ni0- pavvaie aNagAre pAsaMDe caraga tAvase bhikkhU / parivAie ya samaNe nigaMthe saMjae mutte / / 158 / / dvitIyamadhyayana vaikAlika prakarSaNa vrajito- gataHpravrajitaH, ArambhaparigrahAditi gamyate, agAraM- gRhaM tadasyAstItyagAro gRhI na agAro'nagAraH, zrIhAri0 vRttiyutam dravyabhAvagRharahita ityarthaH, pAkhaNDaM- vrataM tadasyAstIti pAkhaNDI, uktaM ca- pAkhaNDaM vratamityAhustadyasyAstyamalaM bhuvi|s| niyukti: 158 pAkhaNDI vadantyanye, karmapAzAdvinirgataH (tam) // 2 // caratIti carakastapa iti gamyate, tapo'syAstIti tApasaH, bhikSaNazIlo. paryAyazabdAH / bhikSuH bhinatti vA'STaprakAraM karmeti bhikSuH, parisamantAtpApavarjanena vrajati- gacchatIti parivrAjakaH, caH samuccaye, zramaNaH / niyuktiH pUrvavat, nirgato granthAnnirgranthaH bAhyAbhyantaragrantharahita ityarthaH, saM- ekIbhAvenAhiMsAdiSu yataH- prayatnavAn saMyataH, mukto / 159-160 zramaNabAhyAbhyantareNa granthenaiveti gAthArthaH / / 158 / / paryAyA:ni0-tinne tAI davie muNI ya khaMte ya danta virae ya / lUhe tIraTe'viya havaMti samaNassa naamaaii||159|| pUrvazabdasyaca tIrNavAMstIrNaH, saMsAramiti gamyate, trAyata iti trAtA, dharmakathAdinA saMsAraduHkhebhya iti bhAvaH, rAgAdibhAvarahitatvAvyam, vidhnikssepaaH| dravati- gacchati tA~stAna jJAnAdiprakArAniti dravyam, muniH pUrvavat, caH samuccaye, kSAmyatIti kSAntaH- krodhavijayI, evamindriyAdidamanAddAntaH, virataH- prANAtipAtAdinivRttaH, snehaparityAgAdrUkSaH, tIreNArtho'syeti tIrArthI, saMsArasyeti gamyate, tIrastho vA samyaktvAdiprApteH saMsAraparimANAt, etAni bhavanti zramaNasya nAmAni abhidhAnAnIti gAthArthaH / / 159 // niruupitH| zramaNazabdaH, adhunA pUrvazabdazcintyate- asya ca trayodazavidho nikSepaH, tathA cAha // 135 // ni0- NAmaM ThavaNA davie khette kAle disi tAvakhette ya / pannavagapuvvavatthU pAhuDaaipAhuDe bhAve / / 160 // nAmasthApane kSuNNe, dravyapUrvam aGkarAbIjaMdanaH kSIraM phANitAdrasa ityAdi, kSetrapUrvaM yavakSetrAcchAlikSetram, tatpUrvakatvAttasya, trayodaza For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 136 // dvitIyamadhyayana zrAmaNya pUrvakam, sUtram 1 saGkalpavazasya asmrthtvm| apekSayA cAnyathA'pyadoSaH, kAlapUrvaM pUrvaH kAlaH zaradaH prAvRT rajanyA divasa ityAdi AvalikAyA vA samaya ityAdi, dikpUrvaM pUrvA dig, iyaM ca rucakApekSayA, tApakSetrapUrva- AdityodayamadhikRtya yatra yA pUrvA dik, uktaM ca- jassa jao Adico udei sA tassa hoi puvadisA ityAdi, prajJApakApUrva- prajJApanaM (ka) pratItya pUrvA dik yadabhimukha evAsau saiva pUrvA, pUrvapUrvaM caturdazAnAM pUrvANAmAdyam, tacca utpAdapUrvam, evaM vastuprAbhRtAtiprAbhRteSvapi yojanIyam, apratyakSasvarUpANi caitAni, bhAvapUrva- Adyo bhAvaH sa caudayika iti gAthArthaH // 160 / / ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpanna-8 nikSepasyAvasaraH, ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM kahaM nu kujA sAmaNNaM, jo kAme na nivArae / pae pae visIdaMto, saMkappassa vasaM gao? || sUtram 1 // / iha ca saMhitAdikrameNa pratisUtraM vyAkhyAne granthagauravamiti tatparijJAnanibandhanaM bhAvArthamAtramucyate- tatrApi katyahaM kadAha kathamahamityAAdRzyapAThAntaraparityAgena dRzyaM vyAkhyAyate- kathaM nu kuryAcchrAmaNyaM yaH kAmAna nivArayati? 'kathaM' kena prakAreNa, anu kSepe, yathA kathaM nu sa rAjA yo na rakSati?, kathaM nu sa vaiyAkaraNo yo'pazabdAn prayuGkte evaM kathaM nu sa kuryAt 'zrAmaNyaM' zramaNabhAvaM yaH kAmAn 'na nivArayati' na pratiSedhate?, kimiti na karoti?, tatra nimittakAraNahetuSu sarvAsAM vibhaktInAM praayo| darzanam iti vacanAt kAraNamAha- pade pade viSIdan saMkalpasya vazaM gataH kAmAnivAraNenendriyAdyaparAdhapadApekSayA pade pade / viSIdanAtsaMkalpasya vazaMgatatvAt / (aprazastAdhyavasAyaHsaMkalpaH) iti sUtrasamAsArthaH // 1 // avayavArthaM tu sUtrasparzaniryaktyA pratipAdayati-tatrApi zeSapadArthAn parityajya kAmapadArthasya heyatayopayogitvAtsvarUpamAha 0 yasya yata Aditya udeti sA tasya bhavati puurvdig| 0 pUrvavRttau darzane'pyAdarzeSu dRshymaanessvdRshymaantaa| For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam zrAmaNya 17 // saGkalpa vazasya ni0- nAmaM ThavaNAkAmA davvakAmA ya bhAvakAmA ya / eso khalu kAmANaM nikkhevo cauviho hoi||161 / / dvitIyamadhyayana nAmasthApanAkAmA ityatra kAmazabdaH pratyekamabhisaMbadhyate, dravyakAmAzca bhAvakAmAzva, cazabdI svagatAnekabhedasamuccayArthI, pUrvakam, eSa khalu kAmAnAM nikSepazcaturvidho bhavatIti gAthArthaH / / 161 / / tatra nAmasthApane kSuNNatvAdanAdRtya dravyakAmAn pratipAdayannAha sUtram ni0-saharasarUvagaMdhAphAsA udayaMkarA ya je davvA / duvihA ya bhAvakAmA icchAkAmA mayaNakAmA / / 162 / / zabdarasarUpagandhasparzA mohodayAbhibhUtaiH sattvaiH kAmyanta iti kAmAH, mohodayakArINi ca yAni dravyANi saMghATakavikaTa-2 asmrthtvm| mAMsAdIni tAnyapi madanakAmAkhyabhAvakAmahetutvAvyakAmA iti, bhAvakAmAnAha-dvividhAzca dviprakArAzca bhAvakAmAH, niyuktiH 161-164 icchAkAmA madanakAmAzca, tatraiSaNamicchA saiva cittAbhilASarUpatvAtkAmA itIcchAkAmAH, madayatIti tathA madana:- citro kAmazabdasyamohodayaH sa eva kAmapravRttihetutvAtkAmA madanakAmA iti gAthArthaH / / 162 / / icchAkAmAn pratipAdayati nikssepaaH| ni0- icchA pasatthamapasatthigA ya mayaNaMmi veyuvogo| teNahigAro tassa uvayaMti dhIrA niruttamiNaM / / 163 / / icchA prazastA aprazastA ca, anusvAro'lAkSaNikaH sukhamukhoccAraNArthaH, tatra prazastA dharmecchA mokSecchA, aprazastA yuddhecchA rAjyecchA, uktA icchAkAmAH, madanakAmAnAha- madane iti upalakSaNArthatvAnmadanakAme nirUpye ko'sAvityata / Aha- vedopayoga: vedyata iti vedaH- strIvedAdistadupayoga:- tadvipAkAnubhavanam, tadvyApAra ityanye, yathA strIvedodayena puruSaM prArthayata ityAdi, tenAdhikAra iti madanakAmena, zeSA uccAritasadRzA iti prarUpitAH, tasya tu madanakAmasya vadanti / dhIrAH tIrthakaragaNadharA niruktam, idaM vakSyamANalakSaNamiti gAthArthaH / / 163 / / ni0- visayasuhesu pasattaM abuhajaNaM kAmarAgapaDibaddhaM / ukkAmayaMti jIvaM dhammAo teNa te kAmA // 164 / / For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam // 138 // viSIdanti-avabadhyante eteSu prANina iti viSayAH- zabdAdayastebhyaH sukhAni teSu prasaktaH- Asaktastam, jIvamiti dvitIyamadhyayanaM yogaH, sa eva vizeSyate- abudhaH- avipazcijana:- parijano yasya saH abudhajanastam, akalyANamitraparijanamityarthaH, pUrvakam, anena bAhAM viSayasukhaprasaktihetumAha, kAmarAgapratibaddha miti kAmA madanakAmAstebhyo rAgA-viSayAbhiSvaGgAstaiH prtibddho-| sUtram vyAptastam, anena tvAntaraM viSayasukhaprasaktihetumAha, tatazcAbudhajanatvAtkAmarAgapratibaddhatvAcca viSayasukheSu prasaktamiti bhAvaH / vazasya kiM?- niruktavaicitryAdAha- tatpratyanIkatvAdutkrAmayanti- apanayanti jIvamanantaravizeSitam, kuto?, dharmAt, yattadornityAbhi asmrthtvm| saMbandhAt yena kAraNena tena (te) sAmAnyenaiva kAmarAga: kAmA iti gAthArthaH / / anye paThanti- utkrAmayanti yasmAditi, atra niyukti: 165 kAmazabdasyacAbudhajana eva vizeSyaH, zeSaM pUrvavat / / 164 / / nikssepaaH| ni0- annaMpiya se nAma kAmA rogatti paMDiyA biti / kAme patthemANo roge patthei khalu jaMtU / / 165 / / niyukti: 166 anyadapi ca eSAM kAmAnAM nAma, kiMbhUtamityAha- kAmA rogA iti evaM paNDitA bruvate, kimityetadevamata Aha- kAmAn / / padazabdasyaprArthayamAnaH- abhilaSan rogAn prArthayate khalu jantuH, tadrUpatvAdeva, kAraNe kAryopacArAditi gAthArthaH / / 165 / / itthaM pUrvArdhe / niyukti: 167 sUtrasparzikaniyuktimabhidhAyAdhunottarArdhe padAvayavamadhikRtyAha nikSepAH ni0- NAmapayaM ThavaNapayaM davvapayaM ceva hoi bhAvapayaM / ekjekkaMpi ya etto NegavihaM hoi nAyavvaM / / 166 // drvybhaavpdm| nAmapadaM sthApanApadaM dravyapadaM caiva bhavati bhAvapadam, ekaikamapi ca ata etebhyo'nekavidhaM bhavati jJAtavyamiti gAthAsamAsArthaH / / 166 / / avayavArthaM tu nAmasthApane kSuNNatvAdanAdRtya dravyapadamabhidhitsurAha ni0- AuTTimaukkinnaM uNNezaM pIlimaMca raMgaM ca / gaMthimaveDhimapUrima vAimasaMghAimacchejjaM / / 167 / / nikssepaaH| padazabdasya // 138 // For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam // 139 // sUtram 1 vazasya asmrthtvm| AkoTTimaM jahA rUvao heTThA vi uvariM pi muhaM kAUNa AuDijjati, utkIrNaM zilAdiSu nAmakAdi, tahA baulAdi- dvitIyamadhyayana pupphasaMThANANi cikkhillamayapaDibiMbagANi kAuM paJcaMti, tao tesu vagdhArittA mayaNaM chubbhati, tao mayaNamayA pupphA pUrvakama, havanti, etadupaneyam, pIDAvacca-saMveSTitavastrabhaGgAvalIrUpam, rattAvayavacchavivicittarUvaM raGgam, caH samuccaye, grathitaM mAlAdi, veSTimaM puSpamayamukuTarUpam, cikkhillamayaM kuNDikArUpaM aNegacchidaM pupphathAmaM pUrimam, vAtavyaM kuvindairvastravinirmitamazvAdi, saGkalpasaMghAtyaM- kaJcakAdi, chedya- patracchedyAdi / padatA cAsya padyate'nenetyarthayogAt, dravyatA ca tadrUpatvAditi gAthArthaH / / 167 // uktaM dravyapadam, adhunA bhAvapadamAha niyuktiH168 ni0-bhAvaparyapi ya duvihaM avarAhapayaM ca no ya avarAha / noavarAhaM duvihaM mAuganomAugaM ceva // 168 // bhAvapadamapi ca dvividham, dvaividhyameva darzayati- aparAdhahetubhUtaM padamaparAdhapadaM- indriyAdi vastu, cazabdaH svagatAnekabheda-8 samuccayArthaH, NoavarAha ti cazabdasya vyavahitopanyAsAnnoaparAdhapadaMca, caH pUrvavat, noaparAdhamiti-noaparAdhapadaM dvividha niyukti: 169 'mAua nomAuaMceva'tti mAtRkApadaM nomAtRkApadaM ca, tatra mAtRkApadaM- mAtRkAkSarANi, mAtRkAbhUtaM vA padaM mAtRkApadam, yathA dRSTivAde uppanne i vA ityAdi, nomAtRkApadaM tvanantaragAthayA vakSyatIti gAthArthaH / / 168 / / ni0-nomAugaMpi vihaMgahiyaM ca painnayaMca boddhavvaM / gahiyaM cauppayAraM painnagaM hoDa(a)NegavihaM / / 169 / / nomAuyaMpitti nomAtRkApadamapi dvividham, kathamityAha-'grathitaMca prakIrNakaMca boddhavyaM' grathitaM racitaM baddhamityanarthAntarama, (r)AkuTTikaM yathA rUpyako'dhastAdapi uparyapi mukhaM kRtvA''kuTyate / 0 tathA bakulAdipuSpasaMsthAnAni kardamamayapratibimbAni kRtvA pacyante tatasteSu uSNIkRtya madanaM kSipyate, tato madanamayAni puSpANi bhavanti / 0 raktAvayavacchavivicitrarUpam / OM kardamamayaM kuNDikArUpam anekacchidraM pusspsthaanm| padazabdasyanikSepAH drvybhaavpdm| bhAvapada gathitapadacA For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 140 / / www.kobatirth.org ato'nyatprakIrNakaM- prakIrNakakathopayogijJAnapadamityarthaH, grathitaM catuSprakAraM gadyAdibhedAt prakIrNakaM bhavatyanekavidham, uktalakSaNatvAdeveti gAthArtha: / / 169 / / grathitamabhidhAtukAma Aha ni0- gajaM pajjaM geyaM cuNNaM ca cauvvihaM tu gahiyapayaM / tisamuTThANaM savvaM ii beMti salakkhaNA kaiNo / / 170 / / ni0- mahuraM heunijuttaM gahiyamapAyaM virAmasaMjuttaM / aparimiyaM ca'vasANe kavvaM gajaM ti nAyavvaM / / 171 / / ni0- pajaM tu hoi tivihaM samamaddhasamaM ca nAma visamaM c| pAehiM akkharehiM ya eva vihiNNU kaI beMti / / 172 / / ni0- taMtisamaM tAlasamaM vaNNasamaM gahasamaM layasamaM ca / kavvaM tu hoi geyaM paMcavihaM gIyasannAe / / 173 / / ni0- atthabahulaM mahatthaM heunivA ovasaggagaMbhIraM / bahupAyamavocchinnaM gamaNayasuddhaM ca cuNNapayaM / / 174 / / noavarAhapayaM gayaM / gadyaM padyaM geyaM caurNaM ca caturvidhameva grathitapadam, ebhireva prakArairgrathanAt, etacca tribhyo dharmArthakAmebhyaH samutthAnaM tadviSayatvenotpattirasyeti trisamutthAnaM sarvaM niravazeSam, Aha evaM mokSasamutthAnasya gadyAderabhAvaprasaGgaH, na, tasya dharmasamutthAna evAntarbhAvAt, dharmakAryatvAdeva mokSasyeti, laukikapadalakSaNamevaitadityanye, atastrisamutthAnaM sarvam, 'iDa' evaM bruvate salakSaNA lakSaNajJAH kavaya iti gAthArthaH / / 170 / / gadyalakSaNamAha- madhuraM sUtrArthobhayaiH zravyaM hetuniyuktaM sopapattikaM grathitaM baddhamAnupUrvyA apAdaM viziSTacchandoracanAyogAtpAdavarjitaM virAmaH- avasAnaM tatsaMyuktamarthato na tu pAThataH ityeke, jahA jiNavarapAdAraviMdasaMdANiuruNimmallasahassa evamAdi asamANiuM na ciTThaitti, yativizeSasaMyuktaM anye, aparimitaM cAvasAne bRhadbhavatItyeke, anye tvaparimitameva bhavati bRhadityarthaH, avasAne mRdu paThyata iti zeSaH, kAvyaM gadyam, iti evaM prakAram, jJAtavyamiti (r) yathA jinavarapAdAravindasaMdAnitorunirmalasahasra evamAdyasamApya na tiSThati / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIyamadhyayanaM zrAmaNya pUrvakam, sUtram 1 saGkalpa vazasya | asamarthatvam / niryuktiH | 169-174 bhAvapadaM grathitapadaM ca / / / 140 / / Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 141 / / www.kobatirth.org gAthArthaH / / 171 / / adhunA padyamAha padyaM tu, tuzabdo vizeSaNArthaH, bhavati trividhaM triprakAram, samamardhasamaM ca nAma viSamaM ca, kaiH samamityAdi ?, atrAha- pAdairakSaraizca pAdaizcatuH pAdAdibhirakSaraiH gurulaghubhiH, anye tu vyAcakSate- samaM yatra caturSvapi pAdeSu samAnyakSarANi, ardhasamaM yatra prathamatRtIyayordvitIyacaturthayozca samAnyakSarANi, viSamaM tu sarvapAdeSveva viSamAkSaramityevaM vidhijJAH chandaH prakArajJAH kavayo bruvata iti gAthArthaH / / 172 / / adhunA geyamAha- tantrIsamaM tAlasamaM varNasamaM grahasamaM layasamaM ca kAvyaM tu bhavati, tuzabdo'vadhAraNArtha eva, gIyata iti geyam, paJcavidhaM uktairvidhibhiH gItasaMjJAyAM geyAkhyAyAm, tatra tantrIsama vINAditantrIzabdena tulyaM militaM ca, evaM tAlAdiSvapi yojanIyam, navaraM tAlA - hastagamAH, varNA- niSAdapaJcamAdayaH, grahA utkSepAH, prArambharasavizeSA ityanye, layA:- tantrIsvanavizeSAH / tattha kila koNaeNa taMtI chippar3a tao Nahehi aNumajjijjai, tattha aNNAriso saro uTThei, so layo tti gAthArthaH / / 173 / / sAmprataM caurNaM padamAha- artho bahulo yasmiMstadarthabahulaM kvacitpravRttiH kvacidapravRttiH, kvacidvibhASA kvacidanyadeva / vidhervidhAnaM bahudhA samIkSya, caturvidhaM bAhulakaM vadanti / / 1 // tatazcaibhiH prakArairbahvartham, mahAn- pradhAno heyopAdeyapratipAdakatvenArthI yasmiMstanmahArtham, hetunipAtopasargairgabhIraM tatrAnyathA'nupapattilakSaNo hetu:, yathA- madIyo'yamazvo viziSTacihnopalakSitatvAt, cavAkhalvAdayo nipAtAH, paryutasamavAdaya upasargAH, ebhiragAdham, bahupAdaM aparimitapAdaM avyavacchinnaM zlokavadvirAmarahitam, gamanayaiH zuddham, gamAH - tadakSaroccAraNapravaNA bhinnArthAH, yathA iha khalu chajjIvaNiyA0 kayarA khalu sA chajjIvaNiyA0 ityAdi, nayA:- naigamAdayaH pratItAH, turavadhAraNe, gamanayazuddhameva caurNaM padaM brahmacaryAdhyayanapadavaditi gAthArthaH / / 174 / / uktaM grathitam, prakIrNakaM lokAdavaseyam, uktaM (r) tatra kila koNakena tantrI spRzyate, tato nakhairanumRdyate, tatrAnyAdRzaH svara uttiSThate, sa laya iti / iha khalu SaDjIvanikA0 katarA khalu sA SaDjIvanikA0 / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIyamadhyayanaM zrAmaNya pUrvakam, sUtram 1 saGkalpavazasya asamarthatvam / niryuktiH 169-174 bhAvapadaM grathitapadaM ca / / / 141 / / Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 85608 zrAmaNya zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 142 // pUrvakam, sUtram 1 saGkalpavazasya asamarthatvamA niyukti: 175 noaparAdhapadam, adhunA aparAdhapadamAha dvitIyamadhyayana ni0- iMdiyavisayakasAyA parIsahA veyaNAya uvsggaa| ee avarAhapayA jattha visIyaMti dummehA / / 175 / / / indriyANi- sparzanAdIni viSayAH- sparzAdayaH kaSAyAH- krodhAdayaH indriyANi cetyAdidvandvaH, parISahAH kSutpipAsAdayaH vedanA asAtAnubhavalakSaNA upasargA- divyAdayaH, etAni aparAdhapadAni mokSamArga pratyaparAdhasthAnAni, yatra yeSvindriyAdiSu / satsu viSIdanti A(ava)badhyante, kiM sarva eva?, netyAha- durmedhasaH kSullakavat, kRtinastu ebhireva kAraNabhUtaiH saMsArakAntAramuttarantIti gAthArthaH / / 175 / / kSullakastu pade pade viSIdan saMkalpasya vazaM gataH, ko'sau khullaotti?, kahANayaM-kuMkuNao aparAdhapadaM jahA ego khaMto saputto pavvaio, so ya cellao tassa aIva iTTho, sIyamANo ya bhaNai-khaMtA! Na sakkemi aNuvAhaNo / kSullakathAnaka hiMDiDe, aNukaMpAe khaMteNa diNNAo uvAhaNAo, tAhe bhaNai- uvaritalA sIeNaM phuTRti, khallitA se kayAo, puNo bhaNai sIsaM me aIva Dajjhai, tAhe sIsaduvAriyA se aNuNNAyA, tAhe bhaNai- Na sakkemi bhikkhaM hiMDiuM, to se pddise| Thiyassa ANei, evaM Na tarAmi khaMta! bhUmie suviuM, tAhe saMthAro se aNuNNAo, puNo bhaNai-Na tarAmi khaMta! loyaM kAuM, to khureNa pakijjiyaM, tAhe bhaNai- aNhANayaM na sakkemi, tao se phAsuyapANaeNa kappo dijai, AyariyapAuggaM vatthajuyalayaM kSullaka iti?, kathAnaka-koNakaH yathA eko vRddhaH saputraH prabrajitaH, saca kSullakaH tasyAtIveSTaH,sIdaMzca bhaNati-vRddha! na zaknomi anupAnako hiNDitumanukampayA vRddhena dattau upAnahau, tadA bhaNati- uparitalau zItena sphATayataH, khallayau tasya kRte, punarbhaNati- zIrSa me atIva dAte, tadA zIrSadvArikA tasmAyanujJAtA, tadA bhaNati-8 na zaknomi bhikSA hiNDitum, tatastasya pratizraye sthitasya Anayati, evaM na zaknomi vRddha! bhUmau svapnum, tadA saMstArakaH tasya anujJAtaH, punarbhaNati na zaknomi vRddha! 8 locaM kartum, tataH kSureNa prakRtam, tadA bhaNati- asnAnatA na zaknomi, tatastasya prAsukapAnakena kalpaM dadAti, AcAryaprAyogyaM vastrayugalakaM - 1 // 142 // For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrAmaNya vazasya zrIdaza- / dhippar3a, evaM jaM jaM bhaNai taM taM so khaMto NehapaDibaddho tassaNujANai, evaM kAle gacchamANe pabhaNio-na tarAmi aviraiyAe / dvitIyamadhyayanaM vaikAlika viNA acchiuM khaMtatti, tAhe khaMto bhaNai-saDho, ajoggotti kAUNa paDisayAo NippheDio,kammaM kAuMNa yANei, zrIhArika pUrvakam, vRttiyutam ayANaMto khaNasaMkhaDIe dhANiM kAuM ajiNNeNa mao, visayavisaTTo mariuM mahiso AyAo, vAhijjar3a ya, so ya khNto| sUtram 1 // 143 // sAmaNNapariyAgaM pAleUNa Aukkhae kAlagao devesu uvavaNNo, ohiM pauMjai, ohiNA AbhoeUNa taM cellayaM teNa / saGkalpapuvvaNeheNaM tesiM gohANaM hatthao kiNai, veuvviyabhaMDIe joei, vAhei ya garugaM, taM ataraMto voDhuM tottaeNa viMdheuM bhaNai-Na asamarthatvam tarAmi khaMtA! bhikkhaM hiNDiuM, evaM bhUmIe sayaNaM loyaM kAuM evaM tANi vayaNAni savANi uccArei jAva avirayayAe viNAna niyukti: 175 aparAdhapada tarAmi khaMtatti, tAhe evaM bhaNaMtassa tassa mahisassa imaM cittaM jAyaM- kahiM erisaM vakkaM suaMti?, tAhe IhAvuhamaggaNagavesaNaM kSullakathAnaka karei, evaM ciMtayaMtassa tassa jAIsaraNaM samuppannaM, deveNa ohI pauttA, saMbuddho, pacchA bhattaM paccakkhAittA devalogaM go| evaM pae pae visIdanto saMkappassa vasaM gacchai, jamhA esa doso tamhA aTThArasasIlaMgasahassANaM sAraNANimittaM ee avarAhapae gRhyate, evaM yad yadbhaNati tattat sa vRddhaH snehapratibaddhaH tasyAnujAnAti, evaM kAle gacchati prabhaNati- na zaknomi aviratikayA vinA sthAtuM vRddha! iti, tadA vRddho bhaNati zaThaH, ayogya itikRtvA pratizrayAt niSkAsitaH, karma kartuM na jAnAti, ajAnan kSaNasaMkhaNDyAM dhANi kRtvA'jIrNena mRtaH, viSayaviSArto mRtvA mahiSo jAtaH, bAhyate ca, sa ca vRddhaH zrAmaNyaparyAyaM pAlayitvA AyuHkSaye kAlagato deveSUtpannaH avadhi prayuNakti, avadhinA AbhogayitvA taM kSullakaM tena pUrvasnehena teSAM / godhAnAM hastAt krINAti, vaikriyagantryAM yojayati, vAhayati ca gurukam , taM azaknuvanta voDhuM totrakeNa vedhayitvA bhaNati- na zaknomi vRddha! bhikSAM hiNDitum, evaM ||143 // bhUmI zayanam, locaM kartum, evaM tAni vacanAni sarvANi ucArayati, yAvadaviratikayA vinA na zaknomi vRddheti, tadA evaM bhaNatastasya mahiSasya idaM cittaM jAtaM-kutra? etAdRzaM vAkyaM zrutamiti, tadA IhApohamArgaNagaveSaNAH karoti, evaM cintayatastasya jAtismaraNaM samutpannam, devenAvadhiH prayuktaH saMbuddhaH pazcAt bhaktaM pratyAkhyAya, devalokaM gataH, evaM pade pade viSIdan saMkalpasya vazaM gacchati, yasmAt eSa doSaH tasmAdaSTAdazazIlAisahasrANAM smaraNanimittaM etAni aparAdhapadAnika For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrAmaNya vazasya aparAdha zrIdaza- vajeja / tathA cAha dvitIyamadhyayana vaikAlika ni0- aTThArasa usahassA sIlaMgANaM jiNehiM pnnttaa| tersi paDi (ri)rakkhaNaTThA avarAhapae uvjejaa||176|| pUrvakam, vRttiyutama BaSTAdaza sahasrANi, turavadhAraNe, aSTAdazaiva, zIlaM- bhAvasamAdhilakSaNaM tasyAGgAni- bhedAHkAraNAni vA zIlAGgAni / sUtram teSAM jinaiHprAgnirUpitazabdArthaH prajJaptAni prarUpitAni, 'teSAM zIlAGgAnAM parirakSaNArthaM parirakSaNanimittaM aparAdhapadAni prAgni- saGkalparUpitasvarUpANi varjayet jahyAditi gAthArthaH // 176 / / sAmprataM zIlAGgasahasrapratipAdanopAyabhUtamidaM gAthAsUtramAha asmrthtvm| ni0- joe karaNe sannA iMdiya bhomAi samaNadhamme y| sIlaMgasahassANaM aTThArasagassa niSphattI / / 177 / / sAmaNNapuvvayanijuttI niyuktiH samattA // 2 // 176-177 tattha tAva jogo tiviho, kAyeNa vAyAe maNeNaM ti, karaNaM tivihaM-kayaM kAriyaM aNumoiyaM, sannA cauvvihA, taMjahA padeSTAdazaAhArasaNNA bhayasaNNA mehuNasaNNA pariggahasaNNA idiepaMca, taMjahA-soiMdie cakkhiMdie ghANidie jibhidie phAsidie, puDhavikAiyAiyA paJca, beiMdiyA jAva paMceMdiyA ajIvanikAyapaMcamA, samaNadhammo dasaviho, taMjahA- khaMtI muttI ajjave / prtipaadnm| maddave lAghave sacce tave saMjame ya AkiMcaNayA bNbhcervaase| esA ThANaparUvaNA, iyANi aTThArasaNhaM sIlaMgasahassANa samuktittaNA- kAeNaM na karemi AhArasannApaDivirae soiMdiyaparisaMvuDe puDhavikAyasamAraMbhapaDivirae khaMtisaMpajutte, esa 8 vrjyet| tatra tAvadyogastrividhaH- kAyena vAcA manaseti, karaNaM trividhaM- kRtaM kAritamanumoditam, saMjJA caturvidhA, tadyathA-AhArasaMjJA bhayasaMjJA maithunasaMjJA ||144 / / parigrahasaMjJA, indriyANi pazca, tadyathA-zrotrendriyaM cakSurindriyaM ghrANendriyaM jihvendriyaM sparzanendriyam, pRthvIkAyikAdayaH paJca, dvIndriyA yAvat paJcendriyAH ajIvanikAyapaJcamAH, zramaNadharmo dazavidhaH, tadyathA-zAntirmuktirArjavaM mArdavaM lApavaM satyaM tapaH saMyamazca akiJcanatA brahmacaryavAsaH / eSA sthAnaprarUpaNA, idAnIM aSTAdazAnAM zIlAsahasrANAM samutkIrtanA-kAyena na karomi AhArasaMjJAprativirataH zrotrendriyasaMvRtaH pRthvIkAyasamArambhaprativirataHkSAntisaMprayuktaH, eSaka zIlAhasahasa For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam // 145 // vazasya aparAdha paDhamo gamao 1, iyANiM biio bhaNNai-kAeNaM Na karemi AhArasaNNApaDivirae soiMdiyaparisaMvuDe puddhvikaaysmaarNbh-| dvitIyamadhyayana paDivirae muttisaMpajutte, esa bIio gamao, iyANi taiyao evaM eeNa kameNa jAva dasamo gamao baMbhacerasaMpautto, esa pUrvakama. dasamao gmo| ee dasa gamA puDhavikAyasaMjamaM amuMcamANeNa laddhA, evaM AukAeNavi dasa ceva, evaM jAva ajiivkaaennvi| sUtram 1 dasa ceva, evameyaM aNUNaM sayaM gamayANaM soiMdiyasaMvuDaM amuMcamANeNa laddhaM, evaM cakviMdieNavi sayaM, ghANidieNavi sayaM, jibbhiMdieNavi sayaM, phAsiMdieNavi sayaM, evameyANi paMca gamasayANi AhArasaNNApaDivirayamamuMcamANeNaM laddhANi, evaM asmrthtvm| bhayasaNNAevi paMca sayANi, mehuNasaNNAevi paMcasayANi pariggahasaNNAevi paMcasayANi, evameyANi vIsaMgamasayANi Na niyuktiH karemi amuJcamANeNa laddhANi, evaMNa kAravemitti vIsaM sayANi, karataMpi annaM na samaNujANAmitti vIsaMsayANi, evameyANi 176-177 cha sahassANi kArya amucamANeNa laddhANi, evaM vAyAevi cha sahassANi, evaM maNeNavi cha sahassANi / evametena prakAreNa / pade'STAdazazIlAGgasahasrANAmaSTAdazakasya niSpattirbhavatIti gaathaarthH||177|| na kevalamayamadhikRtasUtrokta uktavacchAmaNyAkaraNAdazramaNaH kintvAjIvikAdibhayapravrajita:saMkliSTacitto dravyakriyAM kurvannapyazramaNa eva- atyAgyeva, kathaM?, yata Aha sUtrakAra: prathamo gamaH, idAnIM dvitIyo bhaNyate- kAyena na karomi AhArasaMjJAprativirataH zrotrendriyasaMvRtaH pRthvIkAyasamArambhaprativirataH muktisaMprayuktaH eSa dvitIyo gamaH, idAnIM tRtIyaH, evametena krameNa yAvadazamo gamaH brahmacaryasaMprayuktaH eSa dazamo gamaH, ete daza gamAH pRthvIkAyasaMyamamamucatA labdhAH , evamapkAyenA'pi dazaiva, evaM yAvadajIvakAyenApi dazaiva, evametat anUnaM zataM gamakAnAM zrotrendriyasaMvRtamamuJcatA labdham, evaM cakSurindriyeNApi zatam, prANendriyeNApi zatam, jihvendriyeNApi zatam, sparzanendriyeNApi zatam, evametAni pazcagamazatAni AhArasaMjJAprativiratamamuJcatA labdhAni, evaM bhayasaMjJayA'pi paca zatAni, maithunasaMzayA'pi paca zatAni, parigrahasaMjJayApi paJca zatAni, evametAni viMzatirgamazatAni na karomIti amuJcatA labdhAni, evaM na kArayAmIti viMzatiH zatAni, kurvantamapyanyaM na samanujAnAmIti viMzatiH zatAni, evametAni SaT sahasrANi kAyamamuzatA labdhAni, evaM vAcA'pi SaT sahasrANi, evaM manasA'pi SaT shsraanni| shiilaanggshsrprtipaadnm| // 145 // For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38808 zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam ||146 // sUtram 2 svruupH| kathAnakaM c| vatthagaMdhamalaMkAra, itthIo sayaNANi y| acchaMdAje na bhuMjaMti, na se cAitti vuccdd'|| sUtram 2 / / dvitIyamadhyayana vastragandhAlaGkArAni ti, atra vastrANi-cInAMzukAdIni gandhA:- koSThapuTAdayaH alaGkArA:- kaTakAdayaH, anusvAro' pUrvakam, lAkSaNikaH, striyo'nekaprakArAH, zayanAni paryAdIni, cazabda AsanAdyanuktasamuccayArthaH, etAni vastrAdIni kim?, 'acchandAH' asvavazA ye kecana na bhuJjate nAsevante, kiM bahuvacanoddeze'pyekavacananirdezaH?, vicitratvAtsUtragaterviparyayazca / tyAgibhavatyeveti kRtvA, Aha- nAsI tyAgItyucyate subandhuvannAsau zramaNa iti sUtrArthaH // 2 // kaH punaH subandhuriti?, atra subandhukathAnakaM- jayA NaMdo caMdagutteNa NicchuDo, tayA tassa dAreNa nigacchaMtassa duhiyA caMdagutte dihi~ baMdhei, eyaM akkhANayaM jhaa| Avassae jAva biMdusAro rAyA jAo, NaMdasaMtio ya subaMdhU NAma amacco, socANakkassa padosamAvaNNo chiddANi maggai, aNNayA rAyANaM viNNavei- jaivi tumhe amhaM vittaM Na deha tahAvi amhehiM tumha hiyaM vattavvaM, bhaNiyaM ca- tumha mAyA cANakkeNa mAriyA, raNNA dhAI pucchiyA, AmaMti, kAraNaM Na pucchiyaM, keNavi kAraNeNa raNNo ya sagAsaM cANakko Agao, jAva diDhei na deI tAva cANakko ciMtei-ruTTho esa rAyA, ahaM gayAuotti kAuM davvaM puttapauttANaM dAUNaM saMgovittA ya gaMdhA saMjoiA, pattayaM ca lihiUNa so'vi jogo samugge chUDho, samaggo ya causu maMjUsAsu chUDho, tAsu chabhittA puNo gandhovarae yadA nandazcandraguptena nikSiptaH (niSkAzitaH), tadA tasya dvAreNa nirgacchato putrI candragupte dRSTiM badhnAti, etadAkhyAnakaM yathA''vazyake yAvadvindusAro rAjA jAtaH, nandasatkazca subandhunAmA'mAtyaH, sa cANakye pradveSamApannaH, chidrANi mArgayati, anyadA rAjAnaM vijJapayati yadyapi yUyamasmabhyaM vittaM na dattha tathApyasmAbhiryuSmAkaM hitaM vaktavyam, bhaNitaM ca- yuSmAkaM mAtA cANakyena mAritA, rAjA dhAtrI pRSTA, omiti, kAraNa na pRSTam, kenApi kAraNena rAjazva sakAzaM cANakya AgataH, yAvadRSTiM na dadAti tAvaccANakyazcintayati- kaSTa eSa rAjA, ahaM gatAyuritikRtvA dravyaM putrapautrebhyo dattvA saMgopya ca gandhAH saMyojitAH, patrakaM ca likhitvA so'pi yogaH samudre kSiptaH, samudgazca catasRSu maJjUSAsu kSiptaH, tAsu kSiptvA punargandhApavarake - // 146 // For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir zrAmaNya-- zrIdazavaikAlika zrIhAri0 vRttiyutam // 14 // sUtram 2 tyAgi svruupH| subndhukthaankNc| chUDho, taM bahUhiM kIliyAhiM sughaDiyaM karettA davvajAyaM NAtivagaM ca dhamme NioittA aDavIe gokulaTThANe iMgiNimaraNaM dvitIyamadhyayana abbhuvagao, raNNA ya pucchiyaM- cANakko kiM karei?, dhAI ya se savvaM jahAvattaM parikahei, gahiyaparamattheNa ya bhaNiyaM- aho / pUrvakam, mayA asamikkhiyaM kayaM, savvaMteurajohabalasamaggo khAme niggao, diTTho aNeNa karIsamajjhaTThio, khAmiyaM sabahumANaM, bhaNio aNeNa- NagaraM vaccAmo, bhaNai- mae savvapariccAo kaotti / tao subaMdhuNA rAyA viNNavio- ahaM se pUrva karemi aNujANaha, aNuNNAe dhUvaM DahiUNa taMmi ceva egappaese karIsassovari te aMgAre pariTThavei, soya karIso palitto, daho cANakko, tAhe subaMdhuNA rAyA viNNavio- cANakkassa saMtiyaM gharaM mamaM aNujANaha, aNuNNAe gao, paJcuvikkhamANeNa / ya gharaM diTTho apavarao ghaTTio, subaMdhUciMtei-kimavi itthatti kavADe bhaMjittA ugghADio, maMjUsaMpAsai, sAvi ugghADiyA, jAva samuggaM pAsai, maghamaghaMtaM gaMdhaM sapattayaM pecchai, taM pattayaM vAei, tassaya pattagassa eso attho-jo eyaM cuNNayaM agghAi so jaiNhAivA samAlabhar3a vA alaMkAreDa sIudagaM pivar3a mahaIesejjAe savai jANeNagacchar3a gaMdhavvaM vA saNer3a evamAI aNNe vA kSiptaH, taM bahUbhiH kIlikAbhiH sughaTitaM kRtvA dravyajAtaM jJAtivarga ca dharme niyojyATavyAM gokulasthAne iGginImaraNamabhyupagatavAn, rAjJA ca pRSTa- cANakyaH kiM OMkaroti?, dhAtrI ca tasmai sarvaM yathAvRttaM parikathayati, gRhItaparamArthena ca bhaNitaM- aho mayA asamIkSitaM kRtam, sarvAntaHpurayodhabalasamagraH kSamayituM nirgataH, dRSTo'nena karISamadhyasthitaH, kSamitaM sabahumAnam, bhaNitamanena- nagaraM vrajAmaH, bhaNati- mayA sarvaparityAgaH kRta iti / tataHsubandhunA rAjA vijJaptaH- ahaM tasya pUjAM karomi / anujAnIta, anujJAte dhUpaM dagdhvA tasminnevekapradeze karISasyopari tAnaGgArAn paristhApayati, sa ca karISaH pradIptaH, dagdhazvANakyaH, tadA subandhunA rAjA vijJapta:cANakyasya satkaM gRha mahyamanujAnIta, anujJAte gataH, pratyupekSamANena ca gRhaM dRSTo'pavarako ghaTTitaH, subandhuzcintayati- kimapyatreti kapATau bhaGktvodghATitaH, maJjUSAM pazyati, sA'pyuddhATitA, yAvatsamudraM pazyati, maghamaghAyamAnaM gandhaM sapatrakaM pazyati, taM patraM vAcayati, tasya ca patrasyaiSo'rthaH- ya etacUrNaM jighrati sa yadi snAti vA samAlabhate vA'laGkArayati zItodakaM pibati mahatyAM zayyAyAM svapiti yAnena gacchati gAndharva vA zRNoti evamAdInanyAnapi issttaan| BARRADIDI For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org dvitIyamadhyayana zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam 148 // pUrvakam, sUtram 3 tyAgi kASThahArodAharaNaM c| iDe visae sevei jahA sAhuNo acchaMti taha so jaiNa acchei to marai, tAhe subaMdhuNA viNNAsaNatthaM aNNo puriso agghAvittA saddAiNo visae bhuMjAviomaoya, taosubaMdhUjIviyaTThI akAmosAhU jahA acchaMtoviNa sAhU / evamadhikRtasAdhurapi na sAdhuH, ato na tyAgItyucyate, abhidheyArthAbhAvAt / / yathA cocyate tathA'bhidhAtukAma Aha je ya kaMte pie bhoe, laddhe vipiTTikuvvai / sAhINe cayaI bhoe, se hu cAitti vucaI / / sUtram 3 // cazabdasyAvadhAra(NArtha)tvAt ya eva kAntAn kamanIyAn zobhanAnityarthaH priyAn' iSTAn, iha kAntamapi kiJcit kasyacit kutazcinnimittAntarAdapriyaM bhavati, yathoktaM-cauhiM ThANehiM saMte guNe NAsejA, taMjahA-roseNaM paDiniveseNaM akayaNNuyAe micchattAbhiniveseNaM ato vizeSaNaM priyAniti, bhogAn zabdAdIn viSayAn labdhAn prAptAn upanatAnitiyAvat, vipiTTikuvvaitti vividhaManekaiH prakAraiH zubhabhAvanAdibhiH pRSThataH karoti, parityajatItyarthaH, sa ca na bandhanabaddhaHproSito vA kintu? svAdhIna aparAyattaH svAdhInAneva tyajati bhogAna, punastyAgagrahaNaM pratisamayaM tyAgapariNAmavRddhisaMsUcanArtham, bhogagrahaNaM tu saMpUrNabhogagrahaNArthatyaktopanatabhogasUcanArthaM vA, tatazca ya IdRzaH huzabdasyAvadhAraNArthatvAt sa eva tyAgItyucyate, bharatAdivaditi / atrAha jar3a bharahajaMbunAmAiNo je saMte bhoe pariccayaMti te paricAiNo, evaM te bhaNaMtassa ayaM doso havai-je ke'vi atthasArahINA damagAiNo pavvaiUNa bhAvao ahiMsAiguNajutte sAmaNNe abbhujuyA te kiM aparicAiNo havaMti?, Ayariya Aha- te'vi viSayAn sevate yathA sAdhavastiSThanti tathA sa yadi na tiSThati tadA mriyate / tadA subandhunA vinyAsanArthaM (jijJAsArtha) puruSo'nya AghrApya zabdAdIn viSayAn bhojitaH mRtazca / tataH subandhurjIvitArthI akAmaH sAdhuryathA tiSThannapi na saadhuH| 0 caturbhiH sthAnai sato guNAnnAzayet, tadyathA- roSeNa pratinivezena akRtajJatayA mithyaatvaabhiniveshen| yadi bharatajambUnAmAdayaH ye sato bhogAn parityajanti te parityAgina evaM tava bhaNato'yaM doSo bhavati-ye ke'pi arthasArahInA dramakAdayaH pravrajya bhAvato'hiMsAdiyukte zrAmaNye abhyudyatAH te kimaparityAgino bhavanti? AcArya Aha- te'pi For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttitam / / 149 / / www.kobatirth.org tiNNi rayaNakoDIo pariccaiUNa pavvaiyA- aggI udayaM mahilA tiNNi rayaNANi logasArANi paricaiUNa pavvaiyA, dito ego puriyo summasAmiNo sapAse kahArao pavvaio, so bhikkhaM hiMDato loeNa bhaNNai eso kahArao pavvaio, so sehatteNa AyariyaM bhaNar3a- mamaM aNNattha Neha, ahaM na saknemi ahiyAsettae, AyariehiM abhao ApucchiovaccAmotti abhao bhaNar3a mAsakappapAuggaM khittaM kiM eyaM na bhavai ? jeNa atthakke aNNattha vaccaha ?, AyariehiM bhaNiyaMjahA sehanimittaM, abhao bhAi- acchaha vIsatthA, ahameyaM logaM uvAeNa nivAremi, Thio aayrio| biie divase tiNNi rayaNakoDIo ThaviyAo, ugghosAviyaM nagare jahA abhao dANaM dei, logo Agao, bhaNiyaM ca'NeNa tassAhaM eyAo tiNNi koDio demi jo eyAI tiNNi pariharai- aggIM pANiyaM mahiliyaM ca logo bhaNar3a- eehiM viNA kiM suvannakoDihiM? abhao bhaNai tA kiM bhaNaha- damaotti pavvaio, jo'vi Niratthao pavvaio teNavi eyAo tiNNi suvannakoDIo pariccattAo, saccaM sAmi! Thio logo pttiio| tamhA atthaparihINo'vi saMjame Thio tiNNi logasArANi OM tisro ratnakoTI parityajya prabrajitAH- agnirudakaM mahilA trINi ratnAni lokasArANi parityajya pravrajitAH, dRSTAntaH ekaH puruSaH sudharmasvAminaH sakAze kASThahArakaH pravrajitaH sa bhikSAM hiNDamAno lokena bhaNyate eSa kASThahArakaH pravrajitaH, sa zaikSatvenAcArya bhaNati mAmanyatra nayata, ahaM na zaknomyadhyAsitum, AcAryairabhaya ApRSTo brajAma iti, abhayo bhaNati mAsakalpaprAyogyaM kSetraM kimetanna bhavati yenAkANDe'nyatra vrajatha AcAryairbhaNitaM yathA zaikSanimittam, abhayo bhaNati tiSThatha vizvastAH, ahamenaM lokamupAyena nivArayAmi, sthitaH AcArya dvitIye divase timro ratnakoTyaH sthApitA, udghoSitaM nagare yathA abhayo dAnaM dadAti, loka AgataH, bhaNitaM cAnena tasmAyahametAstisro'pi koTIrdadAmi ya etAni trINi pariharati ani pAnIyaM mahilAM ca, loko bhaNati etairvinA kiM suvarNakoTIbhi: ?, abhayo bhaNati tadA kiM bhaNatha damaka iti prabrajitaH, yo'pi nirarthakaH prabrajitaH tenApyetAstisraH suvarNakoTyaH parityaktAH satyaM svAmin! sthito lokaH pratItaH / tasmAdarthaparihIno'pi saMyame sthitastrINi lokasArANi 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIyamadhyayanaM zrAmaNya pUrvakam, sUtram 3 tyAgi svarUpaH kASThahAro dAharaNaM ca / / / 149 / / Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam // 150 // pUrvakam, kthaankoc| aggI udayaM mahilAo ya pariccayaMto cAitti labbhai / kRtaM prasaGgeneti sUtrArthaH // 3 // dvitIyamadhyayana samAi pehAi parivvayaMto, siyA maNo nissaraI bahiddhA / na sA mahaMnovi ahaMpi tIse, icceva tAo viNaijja rAgaM / / sUtram 4 // tasyaivaM tyAgina: samayA AtmaparatulyayA prekSyate'nayeti prekSA-dRSTistayA prekSayA- dRSTyA pari-samantAdvrajato- gcchtH| sUtram 4 parivrajataH, gurUpadezAdinA saMyamayogeSu vartamAnasyetyarthaH, syAt kadAcidacintyatvAt karmagate: mano niHsarati bahirdhAbahiH manonigrahabhuktabhoginaH pUrvakrIDitAnusmaraNAdinA abhuktabhoginastu kutUhalAdinA mana:- antaHkaraNaM niHsarati-nirgacchati bahirdhA vidhiH rAjaputradAsI saMyamagehAbrUhirityarthaH / ettha udAharaNaM- jahA ego rAyaputto bAhiriyAe uvaTThANasAlAe abhiramaMto acchai, dAsI ya teNa vaNigdArakaaMteNa jalabhariyaghaDeNa volei, tao teNa tIe dAsIe so ghaDo goliyAe bhinno, taM ca adhiI karitiM daddUNa puNarA-vattI jAyA, ciMtiyaM ca-je ceva rakkhagA te ceva lolagA kattha kuviuMsakkA? / udagAu samujalio aggI kiha vijjhveyvvo|| 1 // paNo cikkhalagolaeNa takkhaNA eva lahahatthayAe taM ghaDachiDuDhakkiyaM / evaM jar3a saMjayassa saMjamaM kareMtassa bahiyA maNo: Niggacchai tattha pasattheNa pariNAmeNa taM asuhasaMkappachiDDucarittajalarakkhaNaTThAe DhakkeyavvaM / kenAlambaneneti?, yasyAM rAga utpannastAM prati cintanIyaM- na sA mama nApyahaM tasyAH, pRthakkarmaphalabhujo hi prANina iti, evaM tatastasyAH sakAzAdvyapanayeta rAgam, tattvadarzino hi sannivarttanta (sa nivartate) eva, atttvdrshnnimitttvaattsyeti| tattha na sA mahaMNo'vi ahaMvi tIsetti, agnimudakaM mahilAzca parityajan tyAgIti lbhyte| 0 atrodAharaNaM- yathaiko rAjaputraH bAhirikAyAmAsthAnasabhAyAmabhiramamANastiSThati, dAsI ca tena mArgaNa jalabhRtaghaTena vrajati, tatastena tasyA dAsyAH sa ghaTo golikayA bhinnaH, tAM cAdhRtiM kurvatI dRSTvA punarAvRttirjAtA, cintitaM ca, ya eva rakSakAsta evaM loThakAH kutra kUjituM zakyam? udakAt samuJcalito'gniH kathaM vidhyApavitavyaH? // 1 // punaH kardamagolakena tatkSaNAdeva laghuhastatayA tad ghaTacchidra sthagitam / evaM yadi saMyatasya saMyamaM kurvato bahirmano nirgacchati tatra prazastena pariNAmena tadazubhasaMkalpacchidra cAritrajalarakSaNArthAya sthagayitavyam / OM tatra na sA mama no api ahamapi tasyA iti / ||150 / / For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandie zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 151 // dvitIyamadhyayana zrAmaNyapUrvakam, sUtram 4 manonigrahavidhi: rAjaputradAsI vnnigdaarkkthaankoc| ettha udAharaNaM- ego vANiyadArao, so jAyaM ujjhittA pavvaio, so ya ohANuppehI bhUo, imaM ca ghosei-na sA mahaM Novi ahaMpi tIse, so ciMtei- sAvi mamaM ahaMpi tIse, sA mamANurattA kahamahaM taM chaDDehAmitti kAuM gahiyAyArabhaMDagaNevattho ceva sNpttttio|go ataM gAmaM jattha sA so i (ya) NivANataDaM saMpatto, tattha ya sA puvvajAyA pANiyassa AgayA, sAya sAviyA jAyA pavvaiukAmA ya, tAe soNAo, iyarotaM na yANai, teNa sA pucchiyA-amugassa dhUyA kiM mayA jIvar3a vA?, so ciMtei-jai sAsaharA to uppavvayAmi, iyarahA Na, tAe NAyaM-jahA esa pavvajaM payahiukAmo, to dovi saMsAre bhamissAmi (mo) tti, bhaNiyaM ca'NAe-sA aNNassa diNNA, tao so ciMtiumAraddho- saccaM bhagavaMtehiM sAhUhiM ahaM pADhio- jahANa sA mahaNovi ahaMpi tIse, paramasaMvegamAvaNNo, bhaNiyaMca'NeNa-paDiNiyattAmi, tIe vegapaDiottiNAUNa aNusAsio aNicaM jIviyaM kAmabhogA ittariyA evaM tassa kevalipannataM dhamma paDikahei, aNusiTTho jANAvio ya paDigao AyariyasagAsaM pavajAe thiriibhuuo| evaM appA sAhAretavvo jahA teNaMti sUtrArthaH / / 4 / / evaM tAvadAntaro manonigrahavidhiruktaH, na atrodAharaNaM- eko vaNigdArakaH, sa jAyAmujjhitvA prabajitaH, sa cAvadhAvanAnuprekSI bhUtaH, idaM ca ghoSayati- na sA mama no api ahamapi tasyAH, sa cintayatisApi mama ahamapi tasyAH, sA mayyanuraktA kathamahaM tAM tyajAmItikRtvA gRhItAcArabhANDanepathya eva saMprasthitaH, gatazca taM grAmaM yatra sA, zroto (sa ca) nipAnataTaM saMprAptaH / tatra sA pUrvajAyA pAnIyAyAgatA, sA ca zrAvikA jAtA pravrajitukAmA ca, tayA sa jJAta itarastAM na jAnAti, tena sA pRSTA- amukasya duhitA ki mRtA jIvati vA?, sa. cintayati- yadi zvAsagharA tadotpravrajAmi, itarathA na, tayA jJAtaM- yathaiSa pravrajyAM prahAtukAmaH, tato dvAvapi saMsAre bhramiSyAva iti, bhaNitaM cAnayA-sA'nyasmai dattA, ttH| sa cintayitumArabdhaH- satyaM bhagavaddhiH sAdhubhirahaM pAThito yathA na sA mama no api ahamapi tasyAH, paramasaMvegamApannaH, bhaNitaM cAnena- pratinivarte, tayA vairAgyapatita iti jJAtvA'nuzAsitaH, anityaM jIvitaM kAmabhogA itvarAH evaM tasmai kevaliprajJaptaM dharma parikathayati, anuziSTo jJApitazca pratigata AcAryasakAzaM pravrajyAyAM sthirIbhUtaH,8 evamAtmA dhArayitavyaH yathA teneti / ||151 // For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam zrAmaNya padezaH daahrnnNc| cAyaM bAhyavidhimantareNa kartuM zakyate atastadvidhAnArthamAha dvitIyamadhyayana AyAvayAhi caya sogamalaM, kAme kamAhI kamiyaM khudukkhaM / chiMdAhi dosaM viNaejja rAga, evaM suhI hohisi sNpraae| sUtram // pUrvakama, saMyamagehAnmanaso'nirgamanArthaM AtApaya AtApanAM kuru, ekagrahaNe tajjAtIyagrahaNamiti nyAyAdyathAnurUpamUnodaratAderapi vidhiH, sUtram 5-6 anenAtmasamutthadoSaparihAramAha, tathA tyaja saukumArya parityaja sukumAratvam, anena tUbhayasamutthadoSaparihAram, tathAhi saMyamasthairyosaukumAryAtkAmecchA pravartate yoSitAM ca prArthanIyo bhavati, evamubhayAsevanena kAmAn prAgnirUpitasvarUpAn krAma ullaGgaya, rathanemyuyatastaiH krAntaiHkrAntameva duHkham, bhavati iti zeSaH, kAmanibandhanatvAdduHkhasya, khuzabdo'vadhAraNe, adhunA''ntarakAmakramaNavidhimAha- chinddhi dveSaM vyapanaya rAgaM samyagjJAnabalena vipAkAlocanAdinA, kva?, kAmeSviti gamyate, zabdAdayo hi viSayA eva kAmA itikRtvA / evaM kRte phalamAha-evaM anena prakAreNa pravartamAnaH, kiM?-sukhamasyAstIti sukhI bhaviSyasi, ka?saMparAye saMsAre, yAvadapavarga na prApsyasi tAvatsukhI bhaviSyasi, 'saMparAye' parISahopasargasaMgrAma itynye| kRtaM prasaGgeneti / sUtrArthaH / / 5 / / kiM ca saMyamagehAnmanasa evAnirgamanArthamidaM cintayet, yaduta pakkhaMde jaliyaM joI, dhUmakeuMdurAsayaM / necchanti vaMtayaM bhottuM, kule jAyA agaMdhaNe ||suutrm 6 // praskandanti adhyavasyanti jvalitaM jvAlAmAlAkulaM na murmurAdirUpam, kaM?, jyotiSa agniM dhUmaketuM dhUmacihna dhUmadhvaja nolkAdirUpaM durAsadaM duHkhenAsAdyate'bhibhUyata iti durAsadastam, durabhibhavamityarthaH, cazabdalopAt na cecchanti- na ca vAJchanti vAntaM bhoktuM parityaktamAdAtuma, viSamiti gamyate, ke?- nAgA iti gamyate, kiMviziSTA ityAha- kule jAtAH / / / / 152 // For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 153 / / www.kobatirth.org samutpannA agandhane / nAgAnAM hi bhedadvayaM gandhanAzcAgandhanAzca, , tattha gaMdhaNA NAma je Dasie maMtehiM AkaTTiyA taM visaM vaNamuhAo AviyaMti, agaMdhaNAo avi maraNamajjhavassaMti Na ya vaMtamAviyaMti / udAharaNaM drumapuSpikAyAmuktameva / upasaMhArastvevaM bhAvanIyaH- yadi tAvattiryaJco'pyabhimAnamAtrAdapi jIvitaM parityajanti na ca vAntaM bhuJjate tatkathamahaM jinavacanAbhijJo vipAkadAruNAn viSayAn vAntAn bhokSyeM ? iti sUtrArthaH / asminnevArthe dvitIyamudAharaNaM- yadA kila ariTTaNemI pavvaio tayA rahaNemI tassa jeTTho bhAuo rAimaI uvayarar3a, jai NAma esA mamaM icchijjA, sAvi bhagavaI nivviNNakAmabhogA, NAyaM ca tIe jahA eso mama ajjhovavaNNo, aNNayA ya tIe mahughayasaMjuttA pejjA pIyA, rahanemI Agao, mayaNaphalaM muhe kAUNa ya tIe vaMtaM, bhaNiyaM ca evaM pejjaM piyAhi, teNa bhaNiyaM kahaM vantaM pijjai ?, tIe bhaNio jar3a na pijjai vaMtaM tao ahaMpi ariTThanemisAmiNA vaMtA kahaM piviumicchasi ? / tathA hyadhikRtArthasaMvAdyevAha dhiratthu te jasokAmI, jo taM jiiviykaarnnaa| vaMtaM icchasi AveDaM, seyaM te maraNaM bhave / / sUtram 7 / / tatra rAjImatiH kilaivamuktavatI- dhigastu dhikzabdaH kutsAyAM 'astu' bhavatu te tava, pauruSamiti gamyate, he yazaskAminniti sAsUyaM kSatriyAmantraNam, athavA akAraprazleSAdayazaskAmin!, dhigastu tava yastvaM jIvitakAraNAt asaMyamajIvitahetoH (r) taMtra gandhanA nAma ye daSTA mantrairAkRSTAstadviSaM vraNamukhAdApibanti, agandhanA api maraNamadhyavasyanti na ca vAntamApibanti iti / yadA kilAriSTanemiH pravrajitaH tadA rathanemistasya jyeSTho bhrAtA rAjImatImupacarati, yadi nAmaiSA mAmicchet, sApi bhagavatI nirviNNakAmabhogA, jJAtaM ca tayA yathaiSa mayi adhyupapannaH / anyadA ca tayA madhughRtasaMyuktA peyA pItA, rathanemirAgataH, madanaphalaM mukhe kRtvA ca tayA vAntam, bhaNitaM ca enAM peyAM piba, tena bhaNitaM kathaM vAntaM pIyate ?, tayA bhaNita- yadi na pIyate vAntaM tadA'hamapi ariSTanemisvAminA vAntA kathaM pAtumicchasi ? Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only dvitIyamadhyayanaM zrAmaNya pUrvakam, sUtram 7 | saMyamasthairyo| padezaH rathanemyu |dAharaNaM ca / / / 153 / / Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam // 154 // pUrvakam, vAntamicchasyApAtu-parityaktAM bhagavatA abhilaSasi bhoktum, ata utkrAntamaryAdasya zreyaste maraNaM bhavet zobhanataraM tava maraNam, dvitIyamadhyayana na punaridamakAryAsevanamiti sUtrArthaH / / tao dhammo se kahio, saMbuddho pavvaio ya, rAImaIvi taM boheUNaM pvviyaa| pacchA annayA kayAi so rahanemI bAravaIe bhikkhaM hiMDiUNaM sAmisagAsamAgacchanto vAsavaddalaeNa abbhAhao ekkaM guhaM / sUtram 8-11 aNuppaviTTho / rAImaIvi sAmiNo vaMdaNAe gayA, vaMdittA paDissayamAgacchai, aMtare ya varisiumADhatto, titA ya (bhinnA) saMyamasthairyo padeza: tameva guhamaNuppaviTThA- jattha so rahanemI, vatthANiya pavisAriyANi, tAhetIe aMgapaJcaMgaM dilu, sorahaNemI tIe ajjhovavanno, rathanemibodhaHdiTTho aNAe iMgiyAgArakusalAe ya NAo asohaNo bhAvo eyassa / tato'sAvidamavocata nUpurapaNDitoahaM ca bhogarAyassa, taM ca'si aNdhgvnnhinno| mA kule gaMdhaNA homo, saMjamaM nihuo cara / / sUtram 8 / / daahrnnm| jaitaM kAhisi bhAvaM, jA jA dicchasi naariio| vAyAviddhavva haDo, aTThiappA bhavissasi / / sUtram 9 / / tIse so vayaNaM socA, saMjayAi subhaasiyN| aMkuseNa jahA nAgo, dhamme sNpddivaaio|| sUtram 10 / / evaM karaMti saMbaddhA, paMDiyA pviykkhnnaa| viNiyaTRti bhogesu, jahA se purisuttamo / / sUtram 11 // ttibemi / / sAmannapubviyajjhayaNaM samattaM // 2 // 0 tato dharmastasmai kathitaH saMbuddhaH pravrajitazca, rAjImatyapi taM bodhayittvA pravrajitA / pazvAdanyadA kadAcit sa rathanemirikAyAM bhikSAM hiNDayitvA svAmisakAza8mAgacchan varSAvArdalenAbhyAhata ekA guphAM anupraviSTaH, rAjImatyapi svAmino vandanAya gatA, vanditvA pratizrayamAgacchati, antarA ca varSitumArabdhaH, bhinnA (klinnA) // 154 // tAmeva guphAmanupraviSTA, yatra sa rathanemiH, vastrAANi ca pravisAritAni / tadA tasyA aGgapratyaGgAni dRSTAni, sa rathanemistasyAmadhyupapanno, dRSTo'nayA, iGgitAkArakuzalayA / OMca jJAto'zobhano bhAva etsy| For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram 8-11 daahrnnm| ahaM ca bhogarAjJaH- ugrasenasya, duhiteti gamyate, tvaM ca bhavasi andhakavRSNe:- samudravijayasya, suta iti gamyate, ato mA dvitIyamadhyayana ekaikapradhAnakule AvAM gandhanau bhUva, uktaM ca-jaha na sappatullA homutti bhaNiya hoi ata: saMyamaM nibhRtazvara-sarvaduHkhanivAraNaM pUrvakam, kriyAkalApamavyAkSiptaH kurviti sUtrArthaH / / 8 // kiJca- yadi tvaM kariSyasi bhAvaM- abhiprAyaM prArthanAmityarthaH, kva?- yA yA / drakSyasi nArI:- striyaH, tAsu tAsu etA:zobhanA etAzcAzobhanA ataHseve kAmamityevaMbhUtaM bhAvaM yadi kariSyasi tato vAtAviddha saMyamasthairyoiva haDa:- vAtaprerita ivAbaddhamUlo vanaspativizeSaH asthitAtmA bhaviSyasi, sakaladuHkhakSayanibandhaneSu saMyamaguNeSva (prati) padeza: rathanemibodha:baddhamUlatvAt saMsArasAgare pramAdapavanaprerita itazcetazca paryaTiSyasIti sUtrArthaH // 9 // tasyAH rAjImatyA asau rathanemiH vacana nUpurapaNDitoanantaroditaM zrutvA AkarNya, kiMviziSTAyAstasyAH?- saMyatAyAH pravrajitAyA ityarthaH, kiMviziSTaM vacanaM?- subhASitaM saMveganibandhanam,aGkazena yathA nAgo hastI evaM dharme saMpratipAdita dharme sthApita ityarthaH, kena?- aGkazatulyena vacanena / 'aGkazena jahA nAgo'tti ettha udAharaNaM- vasaMtapuraM nayaraM, tattha egA ibbhaNhuyA nadIe NhAi, anno ya taruNo taMdaTThaNa bhaNai-suNhAyaM te / pucchai esA nai pavarasohiyataraGgA / ee ya nadIrukkhA ahaM ca pAesu te pddio||1|| tAhe sA paDibhaNai-'suhayA hou naIte ciraM ca jIvaMtu je naIrukkhA / suNhAyapucchayANaM ghattIhAmo piyaM kaauN||1||' so ya tIse gharaM vA dAraM vA Na yANaDa. tIse ya bitijiyANi ceDarUvANi rukkhe paloyaMtANi acchaMti, teNa tANaM pupphaphalANi subahUNi diNNANi pucchiyANi ya-kA OyathA na (gandhana) sarpatulyau bhavAva iti bhaNitaM bhavati / yathA nAga iti, atrodAharaNaM- vasantapuraM nagaram, tatraikebhyavadhU nadyAM snAti, anyazca taruNastA dRSTa bhaNati- susnAtaM te pRcchati eSA nadI pravarazobhitataraGgA / ete ca nadIvRkSA ahaM ca pAdayoste patitaH // 1 // tadA sA pratibhaNati- zubhatA bhavatu nadyAH ciraM ca jIvantu 8 ite ndiivRkssaaH| susnAtapracchakAnAM yatiSyAmahe priyaM krtum||1|| sa ca tasyA gRhaM vA dvAraM vA na jAnAti, tasyAzca dvaitIyikAzceTarUpA vRkSAn pralokayantastiSThanti, tena tebhyaH puSpaphalAni subahUni dattAni pRSTAzva- // 155 / / DECEAEEEEEEE For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 156 // pUrvakam, daahrnnm| esA?, tANi bhaNanti- amugassa suNhA, so ya tIe virahaM na lahati, tao parivvAiyaM olaggiumADhatto, bhikkhA dinnA, dvitIyamadhyayanaM sA tuTThA bhaNai- kiM karemi olaggAe phalaM?, teNa bhaNiyA- amugassa suhaM mama kae bhaNAhi, tIe gantUNa bhnniyaa-amugo| zrAmaNyate evaMguNajAtIo pucchaI, tAe ruhAe paullagANi dhovantIe masilittaeNa hattheNa piTThIe AhayA, paMcaMguliyaM uTTiyaM, sUtram 8-11 avadAreNa nicchuDDA, gayA tassa sAhai- NAmaM pi sA tava Na suNei, teNa NAyaM- kAlapaMcamIe avadAreNa aigaMtavvaM, saMyamasthairyo padeza: aigao ya, asogavaNiyAe miliyANi suttANi ya, jAva passavaNAgaeNa sasureNa diTThANi, teNa NAyaM- Na esa mama putto, rathanemibodha:pAradArio koi, pacchA pAyAo teNa NeuraM gahiyaM, ceiyaM ca tIe, so bhaNio-NAsa lahuM, AvaikAle sAhez2a karejAsi, nUpurapaNDitoiyarI gaMtUNa bhattAraM bhaNai- ettha ghammo asoyavaNiyaM vaccAmo, gaMtUNa suttANi, khaNamettaM suviUNaM bhattAraM uTThavei bhaNai yaeyaM tujjha kulANurUvaM? jaMNaM mama pAyAo sasuroNeuraMkaDUDa, so bhaNaDa- savasa pabhAelabbhihiti, pabhAe thereNaM sittrN.so| ya ruTTho bhaNai-vivarIo therotti, thero bhaNai-mayA diTTho anno puriso, vivAe jAe sA bhaNai- ahaM appANaM sohayAmi?, 9 kaiSA?, te bhaNanti- amukasya snuSA, sa ca tayA viraha na labhate, tataH parivrAjikAmavalagitumArabdhaH, bhikSA dattA, sA tuSTA bhaNati- kiM karomi sevAyAH phalaM?, tena bhaNitA- amukasya snuSAM mama kRte bhaNe , tayA gatvA bhaNitA- evaMguNajAtIyo'mukaste pRcchati, tayA ruSTayA bhAjanAni prakSAlayantyA maSIliptena hastena pRSThyAmAhatA, paJcAGgalaka utthitaH apadvAreNa niSkAzitA, gatA tasmai kathayati- nAmApi sA tava na zRNoti, tena jJAtaM- kRSNapaJcamyAmapadvAreNAtigantavyam, atigatakSa, azokavanikAyAM (r)militI suptau ca, yAvat prazravaNAyAgatena zvazureNa dRSTI, tena jJAtaM- naiSa mama putraH, pAradArikaH kazcit, pazcAtpado nUpuraM tena gRhItam, jJAtaM ca tayA, sa bhaNitaH- nazya laghu, ApatkAle sAhAyyaM kuryAH, itarA gatvA bhari bhaNati- atra dharmaH azokavanikAM vrajAvaH, gatvA suptau, kSaNamAtra suptvA bhartAramutthApayati bhaNati ca-etattava kulAnurUpaM? yanmama padaH zvazuro nUpuraM karSati, sa bhaNati svapihi prAtarlaphyate, prabhAte sthavireNa ziSTam, sa ca ruSTo bhaNati-viparItaH sthavira iti, sthaviro bhaNati8mayA dRSTo'nyaH puruSaH, vivAde jAte sA bhaNati- ahamAtmAnaM zodhayAmi?, 2 // 156 // For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 157 // evaM karehi, tao NhAyA kayabalikammA gayA jakkhagharaM, tassa jakkhassa aMtareNaM gacchaMto jo kAragArI so laggai, akAragArI dvitIyamadhyayana nIsarai, tao so viDapiyatamo pisAyarUvaM kAUNa NiraMtaraM ghaNaM kaMThe giNhai, tao sA gaMtUNa taM jakkhaM bhaNai-jo mama zrAmaNya pUrvakam, mAyApiudinao bhattArotaM ca pisAyaM mottaNa jaDa annaM parisaM jANAmi to me tuma jANijasitti, jakkho vilakkho ciMtei sUtram 8-11 esa ya (pAsa) kerisAI dhuttI maMtei?, ahagaMpi vaMcio tIe, Natthi saittaNaM khu dhuttIe, jAva jakkho ciMter3a tAva sA / saMyamasvaiyoMNipphiDiyA. tao so thero savvalogeNa vilakkhIkao hIlioya / tao therassa tIe adhiIe NihA NaTThA, ranno ya kanne padeza: rathanemibodha:gayaM, rannA sahAviUNa aMteuravAlao kao, abhisekkaM ca hatthirayaNaM vAsagharassa heTThA baddhaM acchai, io ya egA devI nUpurapaNDitohatthirmiThe AsattA, NavaraM hatthI coMvAlayAo hattheNa avatArer3a, pabhAe paDiNINeDa, evaM vacar3a kaalo| annayA ya egAe daahrnnm| rayaNIe cirassa AgayA hathimiMTheNa ruTeNa hatthisaMkalAe AyA, sA bhaNai- eyAriso tAriso yaNa suvvai, mA majjha / rUsaha, taM thero picchaDa, ciMtiyaM ca NeNa- evaMpi rakkhijjamANIo eyAo evaM vavaharaMti, kiM pUNa tAo sadA sacchaMdAo evaM kuru, tataH snAtA kRtabalikarmA gatA yakSagRham, tasya yakSasya padorantareNa gacchan yo'parAdhI sa lagati, anaparAdho nissarati, tataH sa viTaH priyatamaH pizAcarUpaM kRtvA nirantaraM ghanaM kaNThe gRhNAti, tataH sA gatvA taM yakSa bhaNati- yo mama mAtApitRdatto bhartA taM ca pizAcaM muktvA yadyanyaM puruSaM jAnAmi tadA mAM tvaM jAnIyA iti, yakSo vilakSazcintayati- eSA dhUrtA kIzi mantrayati?, ahamapi vaJcito'nayA, nAsti satItvaM dhUrtAyAH, yAvadyakSazcintayati tAvat sA nirgatA, tataH sa sthaviraH sarvalokena vilakSIkRto hIlitazca / tataH sthavirasya tayA'dhRtyA nidrA naSTA, rAjJazca karNe gatam, rAjJA zabdayitvA antaHpurapAlakaH kRtaH, abhiSekIya hastiratna havAsagRhasyAdhastAt baddhaM tiSThati / itazcaikA rAzI hastimiNThe AsaktA, paraM hastI mAlAt hastenAvatArayati, prabhAte pratimuzcati, evaM brajati kaalH| anyadA caikasyAM // 157 / / rajanyAM cireNAgatA hastimiNThena ruSTena hastizRGkhalayA''hatA, sA bhaNati- IzastAdRzazcana svapiti mA mahAM roSIH, tat sthavira prekSate, cintitaM cAnena- evamapi rakSyamANA etA evaM vyavaharanti kiM punastAH sadA svacchandA For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||158 // daahrnnm| tti? sutto, pabhAe savvalogo uThThio, so Na uTTei, ranno kahiyaM, rannA bhaNiyaM- suvau, cirassa ya uTThio pucchio ya, dvitIyamadhyayana kahiyaM savvaM, bhaNai- jahA egA devI Na yANAmi kayarAvi, tao rAiNA bhaMDahatthI kArAvio, bhaNiyAo- eyss| zrAmaNya pUrvakam, accaNiyaM kAUNaM olaMDeha, tao savvAhiM olaMDio, egA Necchai, bhaNai ya- ahaM bIhemi, tao rannA uppaleNa AhayA, sUtram 8-11 mucchiyA paDiyA, rannA jANiyaM- esA kAritti, bhaNiyaM caNeNa- mattagayaM AruhaMtIe~ bhaMDamayassa gayassa bIhIhi / tattha na / saMyamasthairyo padezaH mucchiya saMkalAhayA, ettha mucchiya uppalAhayA // 1 // tao sarIraM joiyaM jAva saMkalApahAro dittttho| tao paruTTeNa raNNA rathanemibodha:devI miTho hatthI ya tiNNivi chinnakaDae caDAviyANi, bhaNiyo ya miTho- etthaM vAhehi hatthiM, dohi ya pAsehiM te(ve)luggAhA nUpurapaNDitouTThiyA, jAva ego pAo AgAse Thavio, jaNo bhaNai-kiM esa tirio jANai?, eyANi mAriyavvANi, tahavi rAyA rosaM na muyai, jAva tiNNi pAyA AgAse kayA, egeNa Thio, logeNa kao akkando- kimeyaM hatthirayaNaM viNAsijjaI?, auraNNA miTho bhaNio- tarasi Niyatteu?, bhaNai- jai duyagANaMpi abhayaM desi, diNNaM, tao teNa aMkuseNa niyattio 3- iti suptaH, prabhAte sarvo loka utthitaH sa nottiSThate, rAjJe kathitam, rAjJA bhaNita- svapitu, cireNotthitaH pRSTaH, kathitaM sarvam, bhaNati- yathaikA devI na jAne katarApi, tato rAjJA bhiNDa(mRnmaya)hastI kAritaH, bhaNitAH- etasyArcanaM kRtvollaGghayata, tataH sarvAbhirullaGgitaH, ekA necchati, bhaNati ca- ahaM bibhemi, tato rAjJotpalenAhatA mUrchitA patitA, rAjJA jJAta- eSA'parAdhinIti, bhaNitaM cAnena- mattaM gajamArohantI bhinndd()myaadjaadvibhessi?| tatra na mUrchitA zRGkhalAhatA'tra mUcchitotpalAhatA // 1 // tataH zarIraM dRSTa zRGkhalAprahAro dRSTaH yAvat, tataH praruSTena rAjJA devI meNTho hastI ca trayo'pi chinnakaTake caTApitAni, bhaNitazca meNThaH- atra : pAtaya hastinam, dvayozca pArzvayorveNugrAhA sthApitAH, yAvadekaH pAda AkAze sthApitaH, jano bhaNati- eSa tiryaG kiM jAnIte, etau mArayitavyau, tathApi rAjA roSa na muJcati, yAvatvayaH pAdA AkAze kRtAH ekena sthitaH, lokenAkrandaH kRtaH kimetat hastiratnaH vinAzyate?, rAjJA miNTho bhaNitaH- zaknoSi nivartayitu?, bhaNatiyadi dvAbhyAmapyabhayaM dadAsi, dattam, tatastenAGkazena nivarttito hastIti / For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAmaNya zrIdazavaikAlika zrIhAri0 vRttiyutam / / 159 // daahrnnm| hatthitti / dArTAntikayojanA kRtaiveti suutraarthH||10||evN kurvanti saMbuddhA buddhimanto buddhAH samyagdarzanasAhacaryeNa darzanakIbhAvena dvitIyamadhyayana vA buddhAHsaMbuddhA- viditaviSayasvabhAvAH, samyagdRSTaya ityarthaH, ta eva vizeSyante- paNDitAH pravicakSaNAH, tatra paNDitAH pUrvakam, samyagjJAnavantaH pravicakSaNA:-caraNapariNAmavantaH, anye tu vyAcakSate-saMbuddhAH sAmAnyena buddhimantaH paNDitA vAntabhogA sUtram 8-11 sevanadoSajJAH pravicakSaNA avadyabhIrava iti, kiM kurvanti?- vinivartante bhogebhyaH vividhaM- anekaiH prakArairanAdibhavAbhyAsabalena saMyamasthairyo padeza: kadarthyamAnA api mohodayena (vi) nivartante bhogebhyo-viSayebhyaH, yathA ka ityatrAha- yathA'sau puruSottamaH rathanemiH / Aha rathanemibodha:kathaM tasya puruSottamatvam, yo hi pravrajito'pi viSayAbhilASIti?, ucyate, abhilASe'pyapravRtteH, kApuruSastvabhilASAnurUpaM / napurapaNDitoceSTata eveti| aparastvAha- dazavaikAlikaM niyatazrutameva, yata uktaM- NAyajjhayaNAharaNA isibhAsiyamo painnayasuyA y| ee hoti| aNiyayA NiyayaM puNa sesamussannaM ||1||ttkthmbhinvotpnnmidmudaahrnnN yujyate iti?, ucyate, evambhUtArthasyaiva niyatazrute'pi bhAvAd, utsannagrahaNAccAdoSaH, prAyo niyataM na tu sarvathA niyatamevetyarthaH / bravImIti na svamanISikayA kintu tIrthakaragaNadharopadezena / ukto'nugamo, nayAH pUrvavaditi / / ityAcAryazrIharibhadrasUriviracitAyAM dazavaikAlikaTIkAyAM dvitIyaM zrAmaNyapUrvakAdhyayanaM sampUrNam // 2 // // sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau dvitIyamadhyayanaM zrAmaNyapUrvakAkhyaM samAptamiti / / // 159 // 0 darzanapariNAma0 (pra0) | 0 jJAtAdhyayanAharaNAni RSibhASitAni prakIrNakazrutaM ca / etAni bhavanti aniyatAni niyataM punaH zeSamutsannaM (prAyaH) // 1 // For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 160 // 178-180 mahatkSullakAcArakathAzabdAnA / / atha tRtIyamadhyayanaM kSullikAcArakathAkhyam / / tRtIyamadhyayanaM vyAkhyAtaM zrAmaNyapUrvakAdhyayanamidAnI kSullikAcArakathAkhyamArabhyate, asya cAyamabhisambandhaH, ihAnantarAdhyayane dharmA- kSullikA cArakathA, bhyupagame sati mA bhUdabhinavapravrajitasyAdhRteH saMmoha ityato dhRtimatA bhavitavyamityuktam, iha tu sA dhRtirAcAre kAryA niyuktiH natvanAcAre, ayamevAtmasaMyamopAya ityetaducyate, uktaJca- tasyAtmA saMyato yo hi, sadAcAre rataH sadA / sa eva dhRtimAn dharma-8 abhisambandhostasyaiva ca jinoditaH // 1 // ityenenAbhisambandhenAyAtasyAsyAdhyayanasya catvAryanuyogadvArANi pUrvavat, nAmaniSpanne nikSepe kSullikAcArakatheti nAma, tatra kSullakanikSepaH kAryaH, AcArasya kathAyAzca, mahadapekSayA ca kSullakamityatazcitranyAyapradarzanArthamapekSaNIyameva mahadabhidhitsurAha nikssepaaH| ni0- nAmaMThavaNAdavie khette kAle pahANa paibhAve / eesi mahaMtANaM paDivakkhe khuDyA hoti / / 178 / / ni0- paikhuDaeNa pagayaM AyArassa u cukknikkhevo| nAmaMThavaNAdavie bhAvAyAre ya boddhavve / / 179 / / ni0-nAmaNadhAvaNavAsaNasikkhAvaNasukaraNAvirohINi / davvANi jANi loe davvAyAraM viyaannaahi|| 180 / / nAmamahanmahaditi nAma, sthApanAmahanmahaditi sthApanA, dravyamahAnacittamahAskandhaH, kSetramahallokAlokAkAzam, kAlamahAnatItAdibhedaH sampUrNa:kAlaH, pradhAnamahattrividhaM- sacittAcittamizrabhedAt, sacittaM trividhaM dvipadacatuSpadApadabhedAt, tatra dvipadAnAM tIrthakaraH pradhAnaH, catuSpadAnAM hastI, apadAnAM panasaH, acittAnAM vaiDUryaratnaM mizrANAM tIrthakara eva vaiDUryAdivibhUSitaH pradhAna ityata eva caiteSAM mahattvamiti, pratItyamahad ApekSikam, tadyathA- AmalakaM pratItya mahat bilvaM bilvaM pratItya kapitthamityAdi, bhAvamahatrividhaM- prAdhAnyataH kAlata Azrayatazceti, prAdhAnyataH kSAyiko mahAn muktihetutvena / For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 161 cArakathA, mahatkSullakAcAra kathAzabdAnAM tasyaiva pradhAnatvAt, kAlataH pAriNAmikaH, jIvatvAjIvatvapariNAmasyAnAdyaparyavasitatvAnna kadAcijIvA ajIvatayA / tRtIyamadhyayanaM pariNamante ajIvAzca jIvatayeti, AzrayatastvaudayikaH, prabhUta (saMsAri) sattvAzrayatvAt sarvasaMsAriNAmevAsau vidyata iti, kSullikAeteSAM anantaroditAnAM mahatAM pratipakSe kSullakAni bhavanti, abhidheyavalliGgavacanAni bhavantI ti nyAyAt yathArthaM kSullakaliGga niyuktiH vacanamiti, tatra nAmasthApane kSuNNe, dravyakSullakaH paramANuH, dravyaM cAsau kSullakazceti, kSetrakSullaka AkAzapradezaH, kAlakSullakaH 178-180 abhisambandhosamayaH, pradhAnakSullakaM trividhaM- sacittAcittamizrabhedAt, sacittaM trividhaM- dvipadacatuSpadApadabhedAt, dvipadeSu kSullakAH pradhAnAzcAnuttarasurAH, zarIreSu kSullakamAhArakam, catuSpadeSu pradhAnaH kSullakazca siMhaH, apadeSu jAtikusumAni, acitteSu vajaM / pradhAnaM kSullakaM ca, mizreSvanuttarasurA eva zayanIyagatA iti, pratItyakSullakaM tu kapitthaM pratItya bilvaM kSullakaM bilvaM pratItyA nikssepaaH| malakamityAdi, bhAvakSullakastu kSAyiko bhAvaH stokajIvAzrayatvAditi gAthArthaH / itthaM kSullakanikSepamabhidhAyAdhunA prakRtayojanApuraHsaramAcAranikSepamAha- pratItya yat kSullakamupadiSTaM tenAtrAdhikAraH, yato mahatI khalvAcArakathA dharmArthakAmAdhyayanaM / tadapekSayA kSullikeyamiti // AcArasya tu catuSko nikSepaH, sa cAya-nAmAcAra: sthApanAcAro dravyAcAro bhAvAcArazca boddhavya iti / gAthAkSarArthaH / / bhAvArtha tu vakSyati, tatra nAmasthApane kSuNNe, ato dravyAcAramAha- nAmanadhAvanavAsanazikSApanasukaraNAvirodhIni dravyANi yAni loke tAni dravyAcAraM vijaaniihi| ayamatra bhAvArtha:- AcaraNaM AcAraH dravyasyAcAro dravyAcAraH, dravyasya / yadAcaraNaM tena tena prakAreNa pariNamanamityarthaH, tatra nAmanamavanatikaraNamucyate, tatprati dvividhaM dravyaM bhavati- AcAra ||161 // vadanAcAravacca, tatpariNAmayuktamayuktaM cetyarthaH, tatra tinizalatAdi AcAravat, eraNDAdyanAcAravat, etaduktaM bhavatitinizalatAdyAcarati taM bhAvaM- tena rUpeNa pariNamati na tveraNDAdi, evaM sarvatra bhAvanA kAryA, navaramudAharaNAni pradarzyante For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||262 // saMzayaH, kadAcidunniSkrAmatyevetyarthaH, tathA ca vRddhavyAkhyA-vesAdigayabhAvassa mehuNaM pIDijai, aNuvaogeNaM esaNAkaraNe pazcacamamadhyayana hiMsA, paDuppAyaNe annapucchaNaavalavaNA'saccavayaNaM, aNaNuNNAyavesAidaMsaNe adattAdANaM, mamattakaraNe pariggaho, evaM piNDaiSaNA, prathamoddezakaH savvavayapIDA, davvasAmanne puNa saMsayo uNNikkhamaNeNa tti sUtrArthaH // 10 // nigamayannAha- tamhA iti sUtram, yasmAdevaM / sUtram tasmAdetat vijJAya doSaM anantaroditaM durgativardhanaM varjayedvezyAsAmantaM muni ekAntaM mokSamAzrita iti sUtrArthaH / / 11 / Aha- 12-18 AtmasaMyamaprathamavratavirAdhanAnantaraM caturthavratavirAdhanopanyAsaH kimarthaM?, ucyate, prAdhAnyakhyApanArtham, anyavratavirAdhanAhetutvena / viraadhnaa| prAdhAnyam, tacca lezato darzitameveti / atraiva vizeSamAha sANaM sUiaMgAvi, dittaM goNaM hayaM gayaM / saMDimbhaM kalaha juddhaM, dUrao privje|| sUtram 12 // aNunnae nAvaNae, appahiDhe annaaule| iMdiANi jahAbhAga, damaittA muNI care / / sUtram 13 / / davadavassa na gacchejA, bhAsamANo agoare| hasaMto nAbhigacchijjA, kulaM uccAvayaM syaa|| sUtram 14 / / AloaMthigalaM dAraM, saMdhiM dagabhavaNANi a / caraMto na vinijjhAe, saMkaTThANaM vivje| sUtram 15 / / raNNo gihavaINaM ca, rahassArakkhiyANa ya / saMkilesakaraM ThANaM, dUrao privje|suutrm 16 / / paDikuTThakalaMna pavise, mAmagaM privje| aciattakulaMna pavise, ciattaM pavise kulaM / / sUtram 17 // sANIpAvArapihiaM, appaNA naavpNgure| kavADaM no paNullijjA, uggahaMsi ajaaiaa||suutrm 18 // 0vezyAdigatabhAvasya maithunaM pIDyate, anupayogenaiSaNA'karaNe hiMsA, pratyutpAdane (vartamAne) anyapRcchAyAmapalApe'satyavacanam, ananujJAtavezyAyA darzana'dattAdAnam, mamatAkaraNe parigrahaH, evaM sarvavratapIDA, dravyazrAmaNye punaH saMzaya unniSkramaNena / 0 pamajaNA'karaNe (pra0) 10 darzane vi.pa. / 28000888 // 262 // 3888888806 For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavia Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 163 // cArakathA, pdyaacaaraaH| darzanaM samyagdarzanamucyate, na cakSurAdidarzanam, tacca kSAyopazamikAdirUpatvAdbhAva eva, tatazca tadAcaraNaM darzanAcAra ityevaM tRtIyamadhyayanaM zeSeSvapi yojanIyam, bhAvArtha tu vakSyati- eSa bhAvAcAraH paJcavidho bhavati jJAtavyaH, iti gaathaakssraarthH| adhunA bhAvArtha ucyate-- kSullikAtatra 'yathoddezaM nirdeza' ityAdau darzanAcArabhAvArthaH, darzanAcArazvASTadhA, tathA cAha gAthA- nissaMkI tyAdi, niHzaGkita ityatra niyuktiH zaGkA zaGkitaM nirgataM zaGkitaM yato'sau niHzaGkitaH dezasarvazaGkArahita ityarthaH, tatra dezazaGkA samAne jIvatve kathameko 181-187 bhavyo'parastva'bhavya iti zaite, sarvazaGkA ta prAkatanibaddhatvAtsakalamevedaM parikalpitaM bhaviSyatIti, na punarAlocayati yathA-bhAvA hetugrAhyA ahetugrAhyAzca, tatra hetugrAhyA jIvAstitvAdayaH, ahetugrAhyA bhavyatvAdayaH, asmadAdyapekSayA prakRSTajJAnagocaratvAt taddhetUnAmiti, prAkRtanibandho'pi bAlAdisAdhAraNa iti, uktaJca- bAlastrImUDhamUrkhANAM, nRNAM caaritrkaashinnaam| anugrahArthaM tattvajJaiH, siddhAntaH prAkRtaH smRtH||1|| dRSTeSTAviruddhazceti, udAharaNaM cAtra peyApeyako yathA''vazyake, tatazca niHzaGkito jIva evArhacchAsanapratipanno darzanAcaraNAt tatprAdhAnyavivakSayA darzanAcAra ucyate, anena darzanadarzaninorabhedamAha, tadekAntabhede / tvadarzanina iva tatphalAbhAvAta mokSAbhAva iti, evaM zeSapadeSvapi bhAvanA kAryeti tathA niSkAhito-dezasarvakAGkArahitaH, tatra dezakAsA ekaM darzanaM kAGkati digambaradarzanAdi, sarvakAGkSA tu sarvANyeveti, nAlocayati SaDjIvanikAyapIDAmasatprarUpaNAM ca, udAharaNaMcAtra rAjAmAtyo yathA''vazyaka iti 2 / vicikitsA-mativibhramaH nirgatA vicikitsA-mativibhramo yato'sau nirvicikitsaH,sAdhveva jinadarzanaM kintu pravRttasyApi satomamAsmAtphalaM bhaviSyati na bhaviSyatIti?, kriyAyAH kRSIvalAdiSUbhayopalabdheriti vikalparahitaH, na hyavikalpa upAya upayavastupariprApako na bhavatIti saJjAtanizcayo nirvicikitsa ucyate etAvatA'zena niHzaGkitAdbhinnaH, udAharaNaM cAtra vidyAsAdhako yathA''vazyaka iti, yadvA nirvijjugupsaH- sAdhujugupsArahitaH, 1 // 163 // CRRRRRRRRRB For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 164 // cArakathA. pnycaacaaraaH| / udAharaNaM cAtra zrAvakaduhitA yathA''vazyaka eva 3 / tathA'mUDhadRSTizca bAlatapasvitapovidyA'tizayadarzanairna mUDhA-svarUpAnna tRtIyamadhyayana calitA dRSTiH- samyagdarzanarUpA yasyAsAvamUDhadRSTiH, atrodAharaNaM-sulasA sAviyA, jahA loiyarisI aMbaDo raaygih| kSullikAgacchaMto bahuyANaM bhaviyANaM thirIkaraNaNimittaM sAmiNA bhaNio- sulasaM pucchijjAsi, aMbaDo ciMtei- punnamatiyA sulasA niyuktiH jaM arahA pucchei, tao ambar3eNa parikkhaNANimittaM sA bhattaM maggiyA, tAe Na dinnaM, tao teNa bahUNi rUvANi viuvviyANi, 181-187 tahaviNa dinnaM, Na ya saMmUDhA, taha kutitthiyariddhIo daphUNa amUDhadiTThiNA bhaviyavvaM 4 / etAvAn guNipradhAno darzanAcAranirdezaH, adhunA guNapradhAnaH upabRMhaNasthirIkaraNe iti, upabRhaNaM ca sthirIkaraNaM ca upabRMhaNasthirIkaraNe, tatropabRMhaNaM nAma samAnadhArmikANAM saguNaprazaMsanena tadvRddhikaraNam, sthirIkaraNaM tu dharmAdviSIdatAM satAM tatraiva sthApanam / uvavUhaNAe udAharaNaM jahA rAyagihe nayare seNio rAyA, io ya sakko devarAyA sammattaM psNsdd'| io ya ego devo asaddahaMto nagarabAhiM seNiyassa Niggayassa cellayarUvaM kAUNaM aNimise geNhai, tAhe taM nivArei, puNaravi aNNattha saMjaI guThviNI purao ThiyA, tAhe apavarage ThaviUNa jahA Na koi jANai tahA sUigiha kAravei, jaM kiMci suikammaM taM sayameva karei, tao so devo saMjaIrUvaM (r)sulasA zrAvikA yathA laukikaRSirambaDo rAjagRhaM gacchan bahUnAM bhavyAnAM sthirIkaraNanimittaM svAminA bhaNita:- sulasAM pRccheH, ambaDazcintayati- puNyavatI sulasA yAmarhan pRcchati, tato'mbaDena parIkSaNanimittaM sA bhaktaM mArgitA, tayA na dattam, tatastena bahUni rUpANi vikurvitAni, tathApi na dattam, na ca saMmUDhA, tathA kutIrthikadRSTvA'mUDhadRSTinA bhvitvym| 0 upabRhaNAyAmudAharaNaM- yathA rAjagRhe nagare zreNiko rAjA, itazca zakro devarAjaH samyaktvaM prazaMsati, itazcaiko devo'zraddadhAno B nagarAhiH zreNike nirgate kSullakarUpaM kRtvA'nimeSAn gRhNAti, tadA taM nivArayati, punarapyanyatra saMyatI garbhiNI purataH sthitA, tadA'pavarake sthApayitvA yathA na ko'pi jAnAti tathA sUtikAgRhaM kArayati yatkiJcidapi sUtikAkarma tat svayameva karoti, tataH sa devaH saMyatIrUpaM, // 164 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 165 / / www.kobatirth.org pariccaiUNa divvaM devarUvaM dariser3a, bhaNai ya- bho seNiya! suladdhaM te jammajIviyassa phalaM jeNa te pavayaNassuvariM erisI bhattI bhavaitti uvavUheUNa gao evaM uvavUhiyavvA sAhammiyA / sthirIkaraNe udAharaNaM jahA ujreNIe ajjAsADho kAlaM kareMte saMjae appAhei mama darisAvaM dijjaha, jahA uttarajjhayaNesu etaM akkhANayaM savvaM taheva, tamhA jahA so ajjAsADho thiro kao evaM je bhaviyA te thirIkareyavvA / tathA vAtsalyaprabhAvanA iti vAtsalyaM ca prabhAvanA ca vAtsalyaprabhAvane, tatra vAtsalyaM samAnadhArmikaprItyupakArakaraNaM prabhAvanA- dharmakathAdibhistIrthakhyApaneti, tatra vAtsalye udAharaNaM ajavairA, jahA tehiM dubbhikkhe saMgho nitthArio eyaM savvaM jahA Avassae tahA neyaM, pabhAvaNAe udAharaNaM te ceva ajravairA jahA tehiM aggisihAo suhumakAiAI ANeUNa sAsaNassa ubbhAvaNA kayA eyamakkhANayaM jahA Avassae tahA kaheyavvaM, evaM sAhuNAvi savvapayatteNa sAsaNaM ubbhAveyavvaM / aSTAvityaSTaprakAro darzanAcAraH, prakArAzcoktA eva niHzaGkitAdayaH, guNapradhAnazcAyaM nirdezo guNaguNinoH kathaMcidbhedakhyApanArthaH, ekAntAbhede tannivRttau guNino'pi nivRtteH zUnyatApattiriti gAthArthaH / svaparopakAriNI pravacanaprabhAvanA tIrthakaranAmakarmanibandhanaM ceti bhedena pravacanaprabhAvakAnAha- atizayI avadhyAdijJAnayuktaH RddhigrahaNAdAmarSISadhyAdiRddhiprAptaH Rddhi (mat) pravrajito vA AcAryavAdidharmakathikSapakanaimittikAH prakaTArthAH vidyAgrahaNAd vidyAsiddhaH Arya4 parityajya divyaM devarUpaM darzayati, bhaNati ca bhoH zreNika! sulabdhaM tvayA janmajIvitayoH phalaM yena te pravacanasyopari IdRzI bhaktirastIti upabRM gataH, evamupabRMhyAH sAdharmikAH // sthirIkaraNe udAharaNaM yathojjayinyAmAryASADhaH kAlaM kurvataH saMyatAn saMdizati mama darzanaM dadyAt yathottarAdhyayaneSu etadAkhyAnakaM sarva tathaiva tasmAt sa yathA AryASADhaH sthirIkRta evaM ye bhavyAste sthirIkarttavyAH / (c) AryavajrA yathA tairdurbhikSe saGgho nistArita etat sarvaM yathA''vazyake tathA jJeyam, prabhAvanAyAM ta evodAharaNamAryavajrA yathA tairagnizikhAt (puSpANi) sUkSmakAyikANyAnIya zAsanasyodbhAvanA kRtA etadAkhyAnakaM yathA''vazyake tathA kathayitavyam, evaM sAdhunA'pi sarvaprayatnena zAsanamudbhAvayitavyam / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, niryuktiH | 181-187 paJcAcArAH / / / 165 / / Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 166 / / pnycaacaaraaH| khapuTavat siddhamantraH 'rAyagaNasaMmayA' rAjagaNasaMmatAzceti rAjasaMmatA- matryAdayaH gaNasaMmatA- mahattarAdayaH cazabdAdAna-8 tRtIyamadhyavanaM zrAddhakAdiparigrahaH, ete tIrtha-pravacanaM prabhAvayanti-svataH prakAzasvabhAvameva sahakAritayA prakAzayantIti gaathaarthH| ukto kSullikA cArakathA, darzanAcAraH, sAmprataM jJAnAcAramAha- kAla iti, yo yasyAGgapraviSTAdeH zrutasya kAla uktaH tasya tasminneva kAle svaadhyaayH| niyuktiH kartavyo nAnyadA, tIrthakaravacanAt, dRSTaM ca kRSyAderapi kAlagrahaNe phalaM viparyaye ca viparyaya iti, atrodAharaNaM- ekko sAhU 181-187 pAdosiyaM kAlaM ghettUNa aikvaMtAevi paDhamaporisIe aNuvaogeNa paDhai kAliyaM suyaM, sammaTThiI devayA ciMtei-mA aNNA paMtadevayA chalijjaittikAuM taktraM kuMDe ghettUrNa takkaM takaMti tassa purao abhikkhaNaM abhikkhaNaM AgayAgayAI karei, teNa ya: cirassa sajjhAyassa vAghAyaM kareitti, bhaNiA ya-ayANie! ko imo takkassa vikkaNakAlo?, velaM tA paloeha, tIevi bhaNiyaM- aho ko imo kAliyasuassa ya sajjhAyakAlotti, tao sAhuNA NAyaM-jahA Na esA pAgaitthitti uvautto, NAo aDaratto, diNNaM micchAdukkaDaM, devayAe bhaNiyaM- mA evaM karejAsi, mA paMtA chalejjA, tao kAle sajjhAiyavvaM Na u akAletti / tathA zrutagrahaNaM kurvatA gurovinayaH kAryaH, vinayaH- abhyutthAnapAdadhAvanAdiH, avinayagRhItaM hi tadaphalaM bhavati, ittha udAharaNaM seNio rAyA bhajAe bhaNNai-mamegakhaMbhaM pAsAyaM karehi, evaM dumapusphiyajjhayaNe vakkhANiyaM, tamhA vinnenn| 0 ekaH sAdhuH prAdoSikaM kAlaM gRhItvA atikrAntAyAmapi prathamapauruSyAmanupayogena paThati kAlikazrutam, samyagdRSTidevatA cintayati- mA'nyA prAntA devatA chalIditikRtvA takraM kuNDe gRhItvA takraM takramiti tasya purato'bhIkSNamabhIkSNaM gatAgatAni karoti, tena ca cirAya svAdhyAyasya vyAghAtaM karotIti, bhaNitA ca- ajJe! ko'yaM takrasya vikrayakAlaH?, belA tAvat pralokaya, tayA'pi bhaNita- aho ayaM kaH kAlikazrutasya ca svAdhyAyakAla iti?, tataH sAdhunA jJAtaM- yathA naiSA / aprAkRtA strItyupayuktaH, jJAto'rdharAtraH, dattaM mithyAduSkRtam, devatayA bhaNitaM- maivaM kuryAH mA prAntA chalIt, tataHkAle svAdhyeyaM natvakAla iti| 0 atrodAharaNa zreNiko rAjA bhAryayA bhaNyate- mamaikastambhaM prAsAdaM kuru, evaM yathA drumapuSpikAdhyayane vyAkhyAtam, tasmAdvinayenAdhyeyaM nAvinayena / // 166 For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 167 / / www.kobatirth.org ahijjhiyavvaM No aviNaeNa / tathA zrutagrahaNodyatena gurorbahumAnaH kAryaH, bahumAno nAmA''ntaro bhAvapratibandhaH, etasmin satyakSepeNAdhikaphalaM zrutaM bhavati, viNayabahumANesu caubhaMgA- egassa viNao Na bahumANo avarassa bahumANo Na viNao aNNassa viNao'vi bahumANo'vi annassa Na viNao Na bahumANo / ettha doNhavi visesovadaMsaNatthaM imaM udAharaNaMegaMmi girikaMdare sivo, taM ca baMbhaNo puliMdo ya accaMti, baMbhaNo uvalevaNasammajjraNAvarise ya payao sUIbhUo accittA thuNai viNayajutto, Na puNa bahumANeNa, puliMdo puNa taMmi sive bhAvapaDibaddho gallodaeNa pahAver3a, NhaviUNa uvaviTTho, sivo ya teNa samaM AlAvasaMlAvakahAhiM acchA, aNNayA ya tesiM baMbhaNeNaM ullAvasaddo suo, teNa paDiyariUNa uvaladdho- tumaM eriso ceva kaDapUyaNasivo jo eriseNa ucchiTThaeNa samaM maMtesi, tao sivo bhaNai- eso me bahumANer3a, tumaM puNo Na tahA, aNNayA ya acchINi ukkhaNiUNa acchai sivo, baMbhaNo a AgaMtuM raDiumuvasaMto, puliMdo ya Agao sivassa acchiM Na pecchai, tao appaNayaM acchiM kaMDaphaleNa okkhaNittA sivassa lAei, tao siveNa baMbhaNo pattiyAvio, evaM NANamaMtesu viNao bahumANo ya do'vi kAyavvANi / tathA zrutagrahaNamabhIpsatopadhAnaM kAryam, upadadhAtItyupadhAnaM tapaH, taddhi yadyatrAdhyayane (r) vinayabahumAnayozcaturbhaGgI ekasya vinayo na bahumAno'parasya bahumAno na vinayo'nyasya vinayo'pi bahumAno'pi anyasya na vinayo na bahumAnaH / atra dvayorapi vizeSopadarzanArthamidamudAharaNaM- ekasyAM girikandarAyAM zivaH, taM ca brAhmaNaH pulindazcArcayataH, brAhmaNa upalepanasaMmArjanavarSaNeSu prayataH zucIbhUto'rcayitvA stauti vinayayukto na punarbahumAnena, pulindaH punastasmin zive bhAvapratibaddho gallodakena snapayati, snapayitvopaviSTaH, zivazca tena samamAlApasaMlApakathAbhistiSThati, anyadA ca tayorbrAhmaNenollApazabdaH zrutaH, tena praticaryopAlabdhaH tvamIdRza eva kaTapUtanAzivo ya idRzenocchiSTena samaM mantrayase, tataH zivo bhaNati eSa mAM bahumAnayati tvaM punarna tathA anyadA cAkSi utkhAya tiSThati zivaH, brAhmaNazcAgatya ruditvopazAntaH, pulindazcAgataH zivasyAkSi nekSate, tata AtmIyamakSi kANDaphalenotkhAya zivAya dadAti, tataH zivena brAhmaNaH pratyAyitaH, evaM jJAnavatsu vinayo bahumAnazca dvAvapi kartavyau / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikAcArakathA, niryuktiH 181-187 paJcAcArAH / / / 167 / / Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam / / 168 // tutIyamadhyayana kSullikAcArakathA, niyuktiH AgADhAdiyogalakSaNamuktaM tattatra kAryam, tatpUrvaka zrutagrahaNasyaiva saphalatvAt, atrodAharaNaM- ege AyariyA, te vaaynnaae| saMtA paritaMtA sajjhAe'vi asajjhAiyaM ghoseumAraddhA, NANaMtarAyaM baMdhiUNa kAlaM kAUNa devalokaM gayA, tao devlogaao| AukkhaeNa cuyA AhIrakule paccAyAyA bhoge bhuMjaMti, annayA ya se dhUyA jAyA, sA ya aIva rUvassiNI, tANi ya paccaMtayANi gocAraNaNimittaM annattha vaccaMti, tIe dAriyAe piuNo sagaDaM savvasagaDANaM purao gacchai, sA ya dAriyA tassa: 181-187 pshcaacaaraa:| sagaDassa dhuratuMDe ThiyA vaccai, taruNaittehiM ciMtiyaM samAI kAuM sagaDAI dAriyaM pecchAmo, tehiM sagaDAo uppaheNa kheDiyA, visame AvaDiyA samANA bhaggA, tao loeNa tIe dAriyAe NAmaM kayaM asagaDatti, tAe dAriyAe asagaDAe piyA / asagaDapiyatti, tao tassa taM ceva veraggaM jAyaM, taM dAriyaM egassa dAUNa pavvaio jAva cAuraMgijaM tAva paDhio, asaMkhae / uhitaM NANAvaraNijz2a se kammaM udinnaM, paDhaMtassa'vi kiMci Na ThAi, AyariyA bhaNaMti, chaTTeNaM te aNunnavaitti, tao so bhaNai-eyassa keriso joo?, AyariyA bhaNaMti-jAva Na ThAi tAva AyaMbilaM kAyavvaM, tao so bhaNai- to evaM cev| eke AcAryAH te vAcanAyAM zrAntaparizrAntAH svAdhyAyike'pyasvAdhyAyika ghoSayitumArabdhAH, jJAnAntarAyaM baddhA kAlaM kRtvA devalokaM gatAH, tato devalokAdAyuHkSayeNa cyutA AbhIrakule pratyAyAtA bhogAn bhuJjanti, anyadA ca tasya duhitA jAtA, sA cAtIva rUpiNI, tI ca pratyantagrAmAna gocAraNanimittamanyatra vrajataH, tasyA dArikAyAH pituH zakaTaM sarvazakaTAnAM purato gacchati, sA ca dArikA tasya zakaTasya dhuri sthitA gacchati, taruNaizvintitam, samAni zakaTAni kRtvA dArikA prekSAmahe, taiH zakaTAnyutpathe kheTitAni, viSame ApatitAni santi bhagnAni, tato lokena tasyA dArikAyA nAma kRtamazakaTeti, tasyA dArikAyA azakaTAyAH pitA azakaTapiteti, tatastasya tadaiva vairAgyaM jAtam, tAM dArikAmekasmai dattvA pravrajitaH yAvaccaturaGgIyaM tAvat paThitaH, asaMskRte uddiSTe tat jJAnAvaraNIyaM tasya karmodIrNam, paThato'pi na kizcittiSThati, AcAryA bhaNanti- taba SaSThenAnujJAyate iti| tataH sa bhaNati- etasya kITazo yogaH?, AcAryA bhaNanti- yAvannAyAti tAvadAcAmAmlaM karttavyam, tataH sa bhaNati- tadaivameva // 168 / / For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 169 / / www.kobatirth.org paDhAmi, teNa tahA par3hateNa bArasa rUvANi bArasasaMvaccharehiM ahiyANi, tAva se AyaMbilaM kayaM, tao NANAvaraNijjaM kamma khINaM, evaM jahA'sagaDapiyAe AgADhajogo aNupAlio tahA samma aNupAliyavvaM, uvahANetti gayaM / tathA aniNhavaNi i gRhItazrutenAnihnavaH kAryaH, yadyasya sakAze'dhItaM tatra sa eva kathanIyo nAnyaH, cittakAluSyApatteriti, atra dRSTAntaHegaeNssa NhAviyassa khurabhaMDaM vijjAsAmattheNa AgAse acchai, taM ca ego parivvAyago bahUhiM uvasaMpajaNAhiM uvasaMpajiUNa, teNa sA vijjA laddhA, tAhe annattha gaMtuM tidaMDeNa AgAsagaeNa mahAjaNeNa pUijaitti, rannA ya pucchio- bhayavaM! kimesa vijjAisayo uya tavAisao tti?, so bhaNai- vijjAisao, kassa sagAsAo gahio ?, so bhaNai - himavaMte phalAhArassa risiNo sagAse ahijio, evaM tu vutte samANe saMkilesaduTTayAe taM tidaMDaM khaDatti paDiyaM, evaM jo appAgamaM AyariyaM niNhaveUNa annaM kahei tassa cittasaMkilesadoseNaM sA vijjA paraloe Na havaitti, aniNhavaNitti gayaM / tathA vyaJjanArthatadubhayAnyAzritya bhedo na kArya iti vAkyazeSaH, etaduktaM bhavati zrutapravRttena tatphalamabhIpsatA vyaJjanabhedo'rthabheda ubhayabhedazca na kArya iti, tatra vyaJjanabhedo yathA- 'dhammo maMgalamukkiTTha' miti vaktavye 'puNNaM kallANamukkosa' miti, arthabhedastu yathA 'AvantI paThAmi tena tathA paThatA dvAdaza kAvyAni dvAdazabhiH saMvatsarairadhItAni, tAvattenAcAmlAni kRtAni, tato jJAnAvaraNaM karma kSINam, evaM yathA'zakaTapitrA''gADhayogo'nupAlitastathA samyaganupAlayitavyaH upadhAnamiti gatam / ekasya nApitasya kSuraprAdibhAjanaM vidyAsAmarthyenAkAze tiSThati, taM caikaH parivrAT bahubhirupasaMpaddhirupasaMpadya (sthitaH), tatastAM vidyAM labdhavAn, tato'nyatra gatvA tridaNDenAkAzagatena mahAjanena pUjyate, rAjJA ca pRSTaH- bhagavan! kimeSa vidyAtizaya uta tapo'tizaya iti ?, sa bhaNati vidyAtizayaH, kasya sakAzAd gRhItaH ?, sa bhagati himavati phalAhArAdRSeH sakAze adhItaH, evaM tUktamAtre saMklezaduSTatayA tantridaNDaM khaTaditi patitam, evaM yo'lpAgamAmAcAryaM nihRyAnyaM kathayati tasya cittasaMkliSTatAdoSeNa sA vidyA paraloke na bhavati / anihnava iti gatam / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, niryuktiH 181-187 pnycaacaaraaH| / / 169 / / Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam // 170 // cArakathA, pvaacaaraa:| keyAvantI logaMsi vipparAmusantI' tyatrAcArasUtre yAvantaH kecana loke- asmin pAkhaNDiloke viparAmRzantItyevaM- tRtIyamadhyayana vidhArthAbhidhAne avantijanapade keyA- rajjurvAntA- patitA lokaH parAmRzati kUpa ityAha, ubhayabhedastu dvayorapi yAthAtmyopamardaina kSullikAyathA-'dharmo maGgalamutkRSTaH ahiMsA parvatamastaka' ityAdi, doSazcAtra vyaJjanabhede'rthabhedastadbhede kriyAyA bhedastadbhede / niyuktiH mokSAbhAvastadabhAve ca nirarthikA dIkSeti, udAharaNaM cAtrAndhIyatAM kumAra iti sarvatra yojanIyam, 'kSuNNatvAdanuyogadvAreSu / [181-187 coktatvAnneha darzitamiti / aSTavidhaH - aSTaprakAraH kAlAdibhedadvAreNa jJAnAcAro- jJAnAsevanAprakAra iti gAthArthaH / / ukto / jJAnAcAraH, sAmprataM cAritrAcAramAha- praNidhAnaM- cetaHsvAsthyaM tatpradhAnA yogA- vyApArAstairyukta:- samanvitaH praNidhAnayogayuktaH, ayaM caughato'viratasamyagdRSTirapi bhavatyata Aha- paJcabhiH samitibhistisRbhizca guptibhiryaH praNidhAnayogayuktaH, etadyogayukta etadyogavAneva, athavA paJcasu samitisu tisRSu guptiSvasmin viSaye- etA Azritya praNidhAnayogayukto ya ess| cAritrAcAraH, AcArAcAravatoH kathaMcidavyatirekAdaSTavidho bhavati jJAtavyaH, samitiguptiyogabhedAt, samitiguptirUpaM ca / zubhaM pravIcArApravIcArarUpaM yathA pratikramaNe iti gAthArthaH / uktazcAritrAcAraH, sAmprataM tapaAcAramAha- dvAdazavidhe'pi tapasiprathamAdhyayanoktasvarUpe sAbhyantarabAhye'nazanAdiprAyazcittAdilakSaNe kuzaladRSTe - tIrthakaropalabdhe aglAnyA na rAjaveSTikalpena yathAzaktyA vA anAjIviko- ni:spRhaHphalAntaramadhikRtya yo jJAtavyo'sau tapaAcAraH, AcAratadvatorabhedAditi gAthArthaH / / uktastapaAcAraH, adhunA vIryAcAramAha-anigUhitabalavIryaH- anilatabAhyAbhyantarasAmarthyaH san parAkramate- ceSTate yo yathoktaM SaTtriMzallakSaNamAcAramAzrityeti vAkyazeSaH, SaTtriMzadvidhatvaM cAcArasya jJAnadarzanacAritrAcArANAmaSTavidhatvAttapaAcArasya ca dvAdazavidhatvAcceti, upayukta ityananyacittaH, parAkramate grahaNakAle, tata UrdhvaM yunakti ca yojayati ca-pravartayati ca yathoktaM / ||170 // For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 171 / / cArakathA, 188-191 arthakathA kathAnakAcA SaTtriMzallakSaNamAcAramiti sAmarthyAgamyate, yathAsthAmaM- yathAsAmarthya yo jJAtavyo'sau vIryAcAra: AcArAcAravato:kathaJcida- tRtIyamadhyayanaM vyatirekAditi gAthArthaH / / abhihito vIryAcAraH, tadabhidhAnAcAcAra iti, sAmprataM kathAmAha kSullikAni0-atthakahA kAmakahA dhammakahA ceva mIsiyA ya khaa| eno ekkakkAvi yogavihA hoi nAyavvA / / 188 / / niyuktiH ni0- vijAsippamuvAo aNiveo saMcao ya dakkhattaM / sAmaM daMDo bheo uvappayANaM ca atthakahA / / 189 / / kathAnikSepe ni0- satthAhasuo dakkhattaNeNa seTThIsuo ya rUveNaM / buddhIeN amaJcasuo jIvai punnehiM raaysuo||190|| ni0- dakkhattaNayaM purisassa paMcagaM sar3agamAhu suMderaM / buddhI puNa sAhassA sayasAhassAI punnaaii||191 / / arthakathe ti vidyAdirarthastatpradhAnA kathA'rthakathA, evaM kAmakathA dharmakathA caiva mizrA ca kathA, ata AsAM kathAnAM caikaikApi *ca kathA anekavidhA bhavati jnyaatvyetyupnystgaathaarthH| adhunA'rthakathAmAha-vidyAzilpaM upAyo'nirvedaH saJcayazca dakSatvaM sAma daNDo bheda upapradAnaM cArthakathA, arthapradhAnatvAdityakSarArthaH, bhAvArthastu vRddhavivaraNAdavaseyaH, taccedaM- vijaM paDucca'tthakahA jo hai vijAe atthaM uvajjiNati, jA egeNa vijjA sAhiyA sA tassa paMcayaM paippabhAyaM dei, jahA vA saccaissa vijAharacakkavaTTissa vijApabhAveNa bhogA uvaNayA, saccaissa uppattI jahA ya saDakule'vasthito jahA ya mahesaro nAmaM kayaM evaM niravasesaMjahAvassae / jogasaMgahesutahA bhANiyavvaM vijjatti gayaM / iyANiM sippetti, sippeNattho uvajjiNai tti, ettha udAharaNaM kokkAso jahAvassae, 0 vidyA pratItyArthakathA yo vidyayA'rthamupArjayati, yAvadekena vidyA sAdhitA sA tasmai paJcakaM pratiprabhAtaM dadAti, yathA vA satyakino vidyAdharacakravarttino vidyA- // 171 / / prabhAveNa bhogA upanatAH, satyakina utpattiryathA ca zrAddhakule'vasthito yathA ca mahezvaro nAma kRtam, etanniravazeSa yathA''vazyake yogasaMgraheSu tathA bhaNitavyam vidyeti gatam / idAnIM zilpamiti, zilpenArtha upAya'te iti, atrodAharaNaM kokAzo yathA''vazyake / For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 172 / / www.kobatirth.org sippetti gayaM, iyANi uvAetti, ettha diTTaMto cANakko, jahA cANakkeNa nANAvihehiM uvAyehiM attho uvajio, kahaM? -do majjha dhAurattAo0, eyaMpi akkhANayaM jahAvassae tahA bhANiyavvaM / uvAe tti gayaM, iyANiM aNivvee saMcae ya ekkameva udAharaNaM mammaNavANio, sovi jahAvassae tahA bhANiyavvo / sAmprataM dakSatvaM tatsaprasaGgamAha- dakSatvaM puruSasya sArthavAhasutasya paJcagamiti- paJcarUpakaphalam, zatikaM- zataphalamAhuH saundaryaM zreSThIputrasya, buddhiH punaH sahasravatI- sahasraphalA mantriputrasya, zatasahasrANi puNyAni - zatasahasraphalAni rAjaputrasyeti gAthAkSarArthaH / bhAvArthastu kathAnakAdavaseyaH, taccedaM- jahA baMbhadatto kumAro kumArAmaccaputto seTThiputto satthavAhaputto, ee cauro'vi paropparaM ullAvei- jahA ko bhe keNa jIvar3a ?, tattha rAyapuNa bhaNiyaM- ahaM punnehiM jIvAmi, kumArAmaccaputteNa bhaNiyaM ahaM buddhIe, seTThiputteNa bhaNiyaM - ahaM rUvassittaNeNa, satthavAhaputto bhaNar3a- ahaM dakkhattaNeNa, te bhAMti annattha gaMtuM vinnANemo, te gayA annaM NayaraM jattha Na NajjaMti, ujjANe AvAsiyA, dakkhassa Adeso dinno, sigghaM bhattaparivvayaM ANehi, so vIhiM gaMtuM egassa theravANiyayassa AvaNe Thio, tassa bahugA kaiyA eMti, taddivasaM kovi Usavo, so Na pahuppati puDae baMdheuM, tao satthavAhaputto dakkhattaNeNa jassa jaM uvaujjai < zilpamiti gatam, idAnImupAya iti, atra dRSTAntazcANakyaH, yathA cANakyena bahuvidhairupAyairartha upArjitaH, kathaM?, dve mama dhAturakte, etadapyAkhyAnakaM yathAvazyake tathA bhaNitavyam / upAya iti gatam, idAnImanirvede saMcaye ca ekamevodAharaNaM mammaNavaNig, so'pi yathAvazyake tathA bhaNitavyaH / yathA brahmadattaH kumAraH kumArAmAtyaputraH zreSThiputraH sArthavAhaputraH, ete catvAro'pi parasparamullapanti yathA'smAkaM kaH kena jIvati?, tatra rAjaputreNoktaM- ahaM puNyairjIvAmi, kumArAmAtyaputreNa bhaNitaM - ahaM buddhyA, zreSThiputreNa bhaNita- ahaM rUpitayA, sArthavAhaputro bhaNati ahaM dakSatvena, te bhaNanti anyatra gatvA parIkSAmahe, te gatA anyannagaraM yatra na jJAyante, udyAne AvAsitAH, dakSAyAdezo dattaH zIghraM bhaktaparivyayamAnaya, sa vIrthI gatvA ekasya sthaviravaNija ApaNe sthitaH, tasya bahavaH krayikA AyAnti, taddivase ko'pyutsavaH, sa naH prabhavati puTikA baddhuma, tataH sArthavAhaputro dakSatvena yadyasyopayujyate For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikAcArakathA, niryuktiH 188-191 kathAnikSepe arthakathA kathAnakAzca / / / 172 / / Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 173 // cArakathA, kthaankaac| lavaNatellaghayaguDasuMThimiriyaevamAi tassa taM dei, aivisiTTho lAho laddho, tuTTho bhaNai-tumhettha AgaMtuyA udAhu vatthavvayA?, tRtIyamadhyayana so bhaNai- AgaMtuyA, to amha gihe asaNapariggahaM karejaha, so bhaNai- anne mama sahAyA ujjANe acchaMti tehiM viNA nAha kSullikAbhuMjAmi, teNa bhaNiyaM-savve'vi eMtu, AgayA, teNa tesiM bhattasamAlahaNataMbolAi uvauttaM taM paJcaNhaM rUvayANaM / biiyadivase / niyuktiH rUvassI vaNiyaputto vutto- ajja tume dAyavvo bhattaparivvao, evaM bhavautti, so uTheUNa gaNiyApADagaM gao appayaM maMDeuM, 188-191 tattha ya devadattA nAma gaNiyA purisavesiNI bahUhiM rAyaputtaseTTiputtAdIhiM maggiyA Necchai, tassa ya taM rUvasamudayaM dluunn| kathAnikSepe arthakathA khubbhiyA paDidAsiyAe gaMtUNa tIe mAUe kahiyaM jahA dAriyA suMdarajuvANe diTTi dei, tao sA bhaNai- bhaNa evaM mama / gihamaNuvaroheNa ejaha iheva bhattavelaM karejaha tahevAgayA saio davvavao ko| taiyadivase buddhimanto amaccaputto saMdiTTho aja tume bhattaparivvao dAyavvo, evaM havau ti, so gao karaNasAlaM. tattha ya taIo divaso vavahArassa chijaMtassa paricchejaM na gacchai, do savattIo, tAsi bhattA uvarao, ekkAe putto atthi iyarI aputtA ya, sA taM dArayaM NeheNa uvacarai, bhaNai ya lavaNatailaghRtaguDazuNThImarIcyAdi tasmai taddadAti, ativiziSTo lAbho labdhaH, tuSTo bhaNati- yUyamatra AgantukA utAho vAstavyAH?, sa bhaNati- AgantukAH, tadA'smAkaM gRhe'zanaparigrahaM kuryAt, sa bhaNati- anye mama sAhAyyakA udyAne tiSThanti tairvinA nAhaM bhuje, tena bhaNitaM- sarve'pyAyAntu, AgatAH, tena teSAM bhaktasamAlabhanatAmbUlAdhupayuktaM yattadrUpakANAM paJcAnAm / dvitIyadivase rUpI vaNikputra ukta:- adya tvayA bhaktaparivyayo dAtavyaH, evaM bhavatviti, sa utthAya gaNikApATaka gata AtmAnaM maNDayitvA, tatra ca devadattAnAmnI gaNikA puruSadveSiNI bahubhiH rAjaputrazreSTiputrAdibhirmAgitA necchati, tasya ca tat rUpasamudayaM dRSTvA kSubdhA pratidAsyA gatvA tasyA mAtuH kathitaM yathAdArikA sundarayUni dRSTiM dadAti, tataH sA bhaNati- bhaNaitAn mama gRhamanuparodhenAyAta ihaiva bhaktavelAM kuryaat| tathaivAgatAH zatiko dravyavyayaH kRtaH / tRtIyadivase buddhimAn amAtyaputraH saMdiSTaH- adya tvayA bhaktaparivyayo dAtavyaH, evaM bhavatviti, sa gataH karaNazAlAm, tatra ca tRtIyo divaso vyavahAra chindataH, paricchedaM na gacchati, dve sapatnyau, tayorbharttAparataH, ekasyAH putro'sti itarA'putrA ca, sA taM dArakaM snehenopacarati bhaNati ca-2 For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam // 174 / / kathAnakAcA mama putto, puttamAyA bhaNai ya-mama putto, tAsiMNa parichijjai, teNa bhaNiyaM-ahaM chiMdAmi vavahAraM, dArao duhA kajau dbNpi| tRtIyamadhyayana duhA eva, puttamAyA bhaNai-Na me davveNa kajaM dArago'vi tIe bhavau jIvantaM pAsihAmi puttaM, iyarI tusiNiyA acchai, taahe| kSullikA cArakathA, puttamAyAe diNNo, taheva sahassaM uvaogo / cautthe divase rAyaputto bhaNio- ajja rAyaputta! tumhehiM puNNAhiehiM jogavahaNaM niyuktiH vahiyavvaM, evaM bhavau ti, tao rAyaputto tesiM aMtiyAo NiggaMtuM ujANe Thiyo, taMmi ya Nayareaputto rAyA mao, Aso / 188-191 kathAnikSepe ahivAsio, jIe rukkhachAyAe rAyaputto NivaNNo sA Na oyattati, tao AseNa tassovari ThAiUNa hiMsitaM, rAyA ya / arthakathA abhisitto, aNegANi sayasahassANi jAyANi, evaM atthuppattI bhavai / dakkhattaNaM ti dAraM gayaM, iyANiM sAmabheyadaNDuvappayANehiM cauhiM jahA attho viDhappati, etthimaM udAharaNaM-siyAleNa bhamaMteNa hatthI mao diTTho, so ciMtei- laddho mae uvAeNa tAva NicchaeNa khAiyavvo, jAva siMho Agao, teNa cintiyaM-saciTThaNa ThAiyavvaM eyassa, siMheNa bhaNiyaMkiM are! bhAiNeja acchijjai?, siyAleNa bhaNiyaMAmaMti mAma!, siMho bhaNai- kimeyaM mayaM ti?, siyAlo bhaNai- hatthI, mama putraH, putramAtA bhaNati ca- mama putraH, tayorna paricchidyate, tena bhaNitaM- ahaM chinadhi vyavahAram, dAraka dvidhA karotu dravyamapi dvidhaiva, putramAtA bhaNati- na me dravyeNa kArya dArako'pi tasyA bhavatu jIvantaM drakSyAmi putram, itarA tUSNIkA tiSThati, tadA putramAtre dattaH, tathaiva sahasrasyopayogaH / caturthe divase rAjaputro bhaNita:- adya rAjaputra! bhavatA puNyAdhikena yogavahanaM voDhavyam, evaM bhavatviti, tato rAjaputrasteSAM pArvAta nirgatyodyAne sthitaH, tasmiMzca nagare'putro rAjA mRtaH, azvo'dhivAsitaH, yasyAM vRkSacchAyAyAM rAjaputro niSaNNo na sA parAvarttate, tato'zvena tasyopari sthitvA heSitam, rAjA cAbhiSiktaH, anekAni zatasahasrANi jAtAni, evmrthotpttirbhvti| dakSatvamiti dvAraM gatam, idAnIM sAmabhedadaNDopapradAnaizcaturbhiryathA'rtha upAya'te, atredamudAharaNa- zRgAlena bhrAmyatA hastI mRto dRSTA, sa cintayati- labdho mayopAyena tAvanizcayena khAditavyaH, yAvatsiMha AgataH, tena cintitaM- etasya saceSTena sthAtavyam, siMhena bhaNitaM- kimare bhAgineya! sthIyate?, zRgAlena bhaNita- omiti mAtula!, siMho bhaNati- kimetat mRtamiti, zRgAlo bhaNati- hastI, For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 175 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir keNa mArio ? vaggheNa, siMho ciMter3a kahamahaM UNajAtieNa mAriyaM bhakkhAmi ?, gao siMho, NavaraM vaggho Agao, tassa kahiyaM sIheNa mArio, so pANiyaM pAuM Niggao, vaggho NaTTo, esa bheo, jAva kAo Agao, teNa cintiyaMjai eyassa Na demi tao kAu kAuttivAsiyasaddeNaM aNNe kAgA ehiMti, tesiM kAgaraDaNasaddeNaM siyAlAdi aNNe bahave ehiMti, kittiyA vArehAmi, tA eyassa uvappayANaM demi, teNa tao tassa khaMDa chittA diNNaM, so taM ghettUNa gao, jAva siyAlo Agao, teNa NAyameyassa haTheNa vAraNaM karemitti bhiuDiM kAUNa vego diNNo, NaTTo siyAlo, uktaM ca- uttamaM praNipAtena, zUraM bhedena yojyet| nIcamalpapradAnena sadRzaM ca parAkramaiH // 1 // ityuktaH kathAgAthAyA bhAvArtha:, uktA'rthakathA, sAmprataM kAmakathAmAha ni0- rUvaM vao ya veso dakkhattaM sikkhiyaM ca visesuN| diTThe suyamaNubhUyaM ca saMthavo caiva kAmakahA / / 192 / / rUpaM sundaraM vayazcodagraM veSaH ujvalaH dAkSiNyaM mArdavam, zikSitaM ca viSayeSu zikSA ca kalAsu, dRSTamadbhutadarzanamAzritya zrutaM cAnubhUtaM ca saMstavazca paricayazceti kAmakathA / rUpe ca vasudevAdaya udAharaNam, vayasi sarva eva prAyaH kamanIyo bhavati lAvaNyAt, uktaM ca- yauvanamudagrakAle vidadhAti virUpake'pi laavnnym| darzayati pAkasamaye nimbaphalasyApi mAdhuryam // 1 // iti, veSa ujvalaH kAmAGgam, 'yaM kaJcana ujvalaveSaM puruSaM dRSTvA strI kAmayate' iti vacanAt, evaM dAkSiNyamapi paJcAlaH strISu mArdavam 4- kena mAritaH ?, vyAghreNa, siMhazcintayati kathamahamUnajAtIyena mAritaM bhakSayAmi ?, gataH siMhaH, navaraM vyAghra AgataH, tasmai kathitaM siMhena mAritaH, sa pAnIyaM pAtuM nirgataH, vyAghro naSTaH, eSa bhedaH, yAvat kAka AgataH, tena cintitaM yacetasmai na dadAmi tataH kAka kAketi vAsitazabdenAnye kAkA eSyanti teSAM kAkaraTanazabdena zRgAlAdayo'nye bahava eSyanti, kiyato vArayiSyAmi ?, tasmAdetasmai upapradAnaM dadAmi tena tatastasmai khaNDaM chittvA dattam, sa tat gRhItvA gataH, yAvacchRgAla AgataH, tena jAtaM etasya haThena vAraNAM karomi, bhukuTiM kRtvA vego dattaH, naSTaH zRgAlaH / For Private and Personal Use Only tRtIyamadhyayanaM kSullikAcArakathA, niyuktiH 192 kathAnikSepe kAmakathA / / / 175 / / Page #200 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 176 / / www.kobatirth.org iti vacanAt, zikSA ca kalAsu kAmAGgaM vaidagdhyAt, uktaM ca-kalAnAM grahaNAdeva, saubhaagymupjaayte| dezakAlau tvapekSyAsAM, prayogaH saMbhavenna vA // 1 // anye tvatrAcalamUladevau devadattAM pratItyekSuyAcanAyAM prabhUtAsaMskRtastokasaMskRtapradAnadvAreNodAharaNamabhidadhati, dRSTamadhikRtya kAmakathA yathA nAradena rukmiNIrUpaM dRSTvA vAsudeve kRtA, zrutaM tvadhikRtya yathA padmanAbhena rAjJA nAradAdraupadIrUpamAkarNya pUrvasaMstutadevebhyaH kathitA, anubhUtaM cAdhikRtya kAmakathA yathA- taraGgavatyA nijAnubhavakathane, saMstavazca- kAmakathAparicaya: 'kAraNAnI' ti kAmasUtrapAThAt, anye tvabhidadhati saidaMsaNAu pemmaM pemAu raI raIya vissaMbho / vissaMbhAo paNao paJcavihaM vaDDae pemmaM // 1 // iti gAthArthaH / uktA kAmakathA, dharmakathAmAha ni0- dhammakA boddhavvA cauvvihA dhiirpurispnnttaa| akkhevaNi vikkhevaNi saMvege ceva nivvee / / 193 / / ni0- AyAre vavahAre pannatI ceva diTThIvAe y| esA caDavvihA khalu kahA u akkhevaNI hor3a / / 194 / / ni0- vijjA caraNaM ca tavo purisakkAro ya smiiguttiio| uvaissar3a khalu jahiyaM kahAr3a akkhevaNIi raso / / 195 / / ni0- kahiUNa sasamayaM to kahei parasamayamaha vivaccAsA micchAsammAvAe emeva havaMti do bheyA / / 196 / / ni0- jA sasamayavajjA khalu hoi kahA logveysNjuttaa| parasamayANaM ca kahA esA vikkhevaNI nAma / / 197 / / ni0- jA sasamaeNa puvviM akkhAyA taM chubheja prsme| parasAsaNavakkhevA parassa samayaM parikahei / / 198 / / ni0- AyaparasarIragayA ihaloe ceva tahaya prloe| esA cauvvihA khalu kahA u saMveyaNI hoi / / 999 / / ni0- vIriyavivvaNiDDI nANacaraNadaMsaNANa taha iDDI / uvaissar3a khalu jahiyaM kahAi saMveyaNIi raso / 200 / / ni0- pAvANaM kammANaM asubhavivAgo kahijjae jattha / iha ya parattha ya loe kahA u NivveyaNI nAma / / 201 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikAcArakathA, niryuktiH 193-205 kathAnikSepe AkSepaNyAdi caturvidhadharma kthaa| / / 176 / / Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 17 // kthaa| ni0-thovaMpipamAyakayaM kammaM sAhibaI jahiM niymaa| paurAsuhapariNAmaM kahAi nivveyaNIi rso|| 202 / tutIyamadhyayana ni0-siddhI ya devalogo sukuluppattIya hoi sNvego| narago tirikkhajoNI kumANusattaM ca nivveo||203 / / kSullikA cArakathA, ni0- veNaiyassa (ya) paDhamayA kahA u akkhevaNI kaheyavvA / to sasamayagahiyattho kahina vikkhevaNI pacchA / / 204 // niyuktiH ni0- akhevaNIakkhittA je jIvA te labhanti saMmattaM / vikkhevaNIe~ bhajaMgADhatarAgaMca micchattaM / / 205 // 193-205 kathAnikSepe dharmaviSayA kathA dharmakathA asau boddhavyA caturvidhA dhIrapuruSaprajJaptA- tIrthakaragaNadharaprarUpitetyarthaH, cAturvidhyamevAha-AkSepaNI AkSepaNyAdi vikSepaNI saMvegazcaiva nirveda iti, sUcanAtsUtra'miti nyAyAt saMvejanI nivedanI caivetyupanyAsagAthAkSarArthaH / / 193 / / bhAvArtha / / caturvidhadharma tvAha-AcAro-locAsnAnAdiH vyavahAra:- kathaJcidApannadoSavyapohAya prAyazcittalakSaNaH prajJaptizcaiva-saMzayApannasya madhuravacanaiH / / prajJApanA dRSTivAdazca- zrotrapekSayA sUkSmajIvAdibhAvakathanam, anye tvabhidadhati- AcArAdayo granthA eva parigRhyante, AcArAdyabhidhAnAditi, eSA-anantaroditA caturvidhA khaluzabdo vizeSaNArthaH zrotrapekSayA''cArAdibhedAnAzrityAnekaprakAreti kathA tvAkSepaNI bhavati, turevakArArthaH, kathaiva prajJApakenocyamAnA nAnyena, AkSipyante mohAttattvaM pratyanayA bhavyaprANina: ityAkSepaNI bhavatIti gAthArthaH // 194 // idAnImasyA rasamAha-vidyA- jJAnaM atyantApakAribhAvatamobhedakaM caraNaM-cAritraM samagraviratirUpaM tapaH- anazanAdi puruSakArazca-karmazatrUn prati svavIryotkarSalakSaNaH samitiguptayaH- pUrvoktA eva, etadupadizyate / khala-zrotabhAvApekSayA sAmIpyena kathyate, evaM yatra kacidasAvapadeza: kathAyA AkSepaNyA raso- niSyandaH sAra iti gAthArthaH / / 195 / / gatA''kSepaNI, vikSepaNImAha- kathayitvA svasamaya-svasiddhAntaM tataH kathayati parasamayaM- parasiddhAntamityeko bhedaH, athavA viparyAsAd-vyatyayena kathayati-parasamayaM kathayitvA svasamayamiti dvitIyaH, mithyAsamyagvAdayorevameva bhavato dvau bhedAviti, For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam cArakathA, // 178 // mithyAvAdaM kathayitvA samyagvAdaM kathayati samyagvAdaM ca kathayitvA mithyAvAdamiti, evaM vikSipyate'nayA sanmArgAt kumaarge|| tRtIyamadhyayana kumArgAdvA sanmArge zroteti vikSepaNIti gaathaakssraarthH| bhAvArthastu vRddhavivaraNAdavaseyaH, taccedaM- "vikkhevaNI sA caubvihA / kSullikApannattA, taMjahA- sasamayaM kahettA parasamayaM kaheDa 1 parasamayaM kahettA sasamayaM kahei 2 micchAvAdaM kahettA sammAvAdaM kahei 3 niyuktiH sammAvAdaM kahettA micchAvAyaM kahei 4 tattha puvviM sasamayaM kahetA parasamayaM kahei-sasamayaguNe dIvei parasamayadose uvadaMsei, 193-205 esA paDhamA vikkhevaNI gayA / iyANi biiyA bhannai-puvviM parasamayaM kahettA tasseva dose uvadaMsei, puNo sasamayaM kahei, guNe kathAnikSepe ya se uvadaMser3a, esA biiyA vikkhevaNI gayA / iyANiM taiyA- parasamayaM kahettA tesuceva parasamaesuje bhAvA jinnppnniiehiN| AkSepaNyAdi caturvidhadharma bhAvehi saha viruddhA asaMtA ceva viyappiyA te puvviM kahittA dosA tesiM bhAviUNa puNo je jiNappaNIyabhAvasarisA ghuNa- kthaa| kkharamiva kahavi sobhaNA bhaNiyA te kahayai, ahavA micchAvAdo NatthittaM bhannai sammAvAdo atthittaM bhaNNati, tattha puvviM NAhiyavAINaM diTThIo kahittA pacchA asthittapakkhavAINaM diTThIo kahei, esA taiyA vikkhevaNI gayA / iyANi cautthI vikkhevaNI, sA vi evaM ceva, NavaraM puvviM sobhaNe kahei pacchA iyaretti, evaM vikkhivati soyAraM ti gaathaabhaavaarthH|| 0 vikSepaNI sA caturvidhA prajJaptA, tadyathA- svasamaya kathayitvA parasamayaM kathayati, parasamaya kathayitvA svasamayaM kathayati, mithyAvAdaM kathayitvA samyagvAda kathayati, samyagvAdaM kathayitvA mithyAvAdaM kathayati, tatra pUrva svasamayaM kathayitvA parasamayaM kathayati-svasamayaguNAn dIpayati parasamayadoSAn upadarzayati, eSA prathamA vikSepaNI gatA / idAnIM dvitIyA bhaNyate- pUrva parasamayaM kathayitvA tasyaiva doSAn upadarzayati punaH svasamayaM kathayati guNAMzca tasyopadarzayati, eSA dvitIyA vikSepaNI gt| idAnIM tRtIyA- parasamayaM kathayitvA teSveva parasamayeSu ye bhAvA jinapraNItarbhAvaviruddhA asanta eva vikalpitAstAn pUrva kathayitvA doSAMsteSAmuktvA punarye // 178 // jinapraNItabhAvasadRzA ghuNAkSaramiva kathamapi zobhanA bhaNitAstAn kathayati, athavA mithyAvAdo nAstikyaM bhaNyate samyagvAda AstikyaM bhaNyate, tatra pUrva nAstikavAdinAM dRSTIH kathayitvA pazcAdAstikapakSavAdinAM dRSTIH kathayati, eSA tRtIyA vikSepaNI gatA, idAnIM caturthI vikSepaNI- sA'pyevameva, navaraM pUrva zobhanAn kathayati pazvAditarAn / ityevaM vikSipati zrotAramiti / For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 10 // cArakathA, kthaa| 196 / / sAmpratamadhikRtakathAmeva prakArAntareNAha- yA svasamayavarjA khaluzabdasya vizeSaNArthatvAdatyantaM prsiddhniityaa| tRtIyamadhyayana svasiddhAntazUnyA, anyathA vidhipratiSedhadvAreNa vizvavyApakatvAt svasamayasya tadbarjA kathaiva nAsti, bhavati kathA lokavedasaMyuktA, kSullikAlokagrahaNAdrAmAyaNAdiparigrahaH, vedAstu RgvedAdaya eva, etaduktA kathetyarthaH, parasamayAnAMca sAyazAkyAdisiddhAntAnAM : niyuktiH ca kathA yA sA sAmAnyato doSadarzanadvAreNa vA eSA vikSepaNI nAma, vikSipyate'nayA sanmArgAt kumArge kumArgAdvA sanmArge 193-205 zroteti vikSepaNI, tathAhi- sAmAnyata eva rAmAyaNAdikathAyAmidamapi tattvamiti bhavati sanmArgAbhimukhasya RjumateH kathAnikSepe kumArgapravRttiH, doSadarzanadvAreNApyekendriyaprAyasyAho matsariNa eta iti mithyAlocaneneti gAthArthaH / / 197 // asyA akathane / AkSepaNyAdi caturvidhadharma prApte vidhimAha- yA svasamayena- svasiddhAntena karaNabhUtena pUrvamAkhyAtA- Adau kathitA tAM kSipet parasamaye kvaciddoSadarzanadvAreNa / yathA'smAkamahiMsAdilakSaNo dharmaH sAGgayAdInAmapyevam, 'hiMsA nAma bhaveddharmona bhUto na bhaviSyati' ityAdivacanaprAmANyAt, kiMtvasAvapariNAminyAtmani na yujyate, ekAntanityAnityayohi~sAyA abhAvAditi, athavA parazAsanavyAkSepAt-'supAM supo / bhavanti' iti saptamyarthe paJcamI, parazAsanena kathyamAnena vyAkSepe-sanmArgAbhimukhatAyAM satyAM parasya samayaM kathayati, doSadarzanadvAreNa kevalamapIti gAthArthaH ||198||uktaa vikSepaNI, adhunA saMvejanImAha- AtmaparazarIraviSayA ihaloke caiva tathA paralokeihalokaviSayA paralokaviSayAca eSA caturvidhA khalu anantaroktena prakAreNa kathA tu saMvejanI bhavati, saMvejyate saMvegaMgrAhAte'nayA zroteti saMvejanI, eSo'dhikRtagAthAkSarArthaH / bhAvArthastu vRddhavivaraNAdavaseyaH, taccedaM-saMveyaNI kahA cauvvihA, taMjahAAyasarIrasaMveyaNI parasarIrasaMveyaNI ihaloyasaMveyaNI paraloyasaMveyaNI, tattha AyasarIrasaMveyaNI jahA jameyaM amhaccayaM sarIrayaM / saMvejanI kathA caturvidhA, tadyathA-AtmazarIrasaMvejanI parazarIrasaMvejanI ihalokasaMvejanI paralokasaMvejanI, tatrAtmazarIrasaMvejanI yathA yadetadasmadIyaM zarIraka For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shus Kalassagarsur Gyarmandir www.kobairthorg zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 18 // cArakathA, kthaa| evaM sukkasoNiyamaMsavasAmedamajaTThiNhArucammakesaromaNahadaMtaaMtAdisaMghAyaNipphaNNattaNeNa muttapurIsabhAyaNattaNeNa ya asuitti hai| tRtIyamadhyayana kahemANo soyArassa saMvegaM uppAei, esA AyasarIrasaMveyaNI, evaM parasarIrasaMveyaNIvi parasarIraM erisaM ceva asuI, ahvaa| kSullikAparassa sarIraMvaNNemANo soyArassa saMvegamuppAei, parasarIrasaMveyaNI gayA, iyANi ihaloyasaMveyaNI- jahA savvameyaM mANusattaNaM / niyuktiH asAramadhuvaM kadalIrthabhasamANaM erisaM kahaM kahemANo dhammakahI soyArassa saMvegamuppAei, esA ihaloyasaMveyaNI gayA, iyANi / 193-205 paraloyasaMveyaNI jahA devAvi issAvisAyamayakohalohAiehiM dukkhehiM abhibhUyA kimaMga puNa tiriyanArayA?, eyArisaM kahaM / kathAnikSepe AkSepaNyAdi kahemANo dhammakahI soyArassa saMvegamuppAei, esA paraloyasaMveyaNI gayatti gaathaabhaavaarthH| sAmprataM zubhakarmodayAzubhakarmakSaya- caturvidhadharma phalakathanataH saMvejanIrasamAha- vIryavaikriyarddhiH tapaHsAmodbhavA AkAzagamanajanAcAraNAdivIryavaikriyanirmANalakSaNA jJAnacaraNadarzanAnAM tatharddhiH tatra jJAnarddhi: 'pabhUNaM bhaMte! coddasapuvvI ghaDAo ghaDasahassaM paDAo paDasahassaM viuvvittae?, haMtA pahU viuvittae' tahA- annANI kamma khavei bahuyAhiM vAsakoDIhiM / taM NANI tihiM gutto khavei UsAsamitteNaM // 1 // ityAdi, tathA caraNarddhi: nAstyasAdhyaM nAma caraNasya. tadvanto hi devairapi pUjyanta ityAdi, darzanarddhiH prazamAdirUpA, tathA-sammahiMdrI mevaM zukrazoNitamAMsavasAmedomajjAsthisnAyucarmakezaromanakhadantAntrAdisaMghAtaniSpannatvena mUtrapurISabhAjanatvena cAzucIti kathayan zrotuH saMvegamutpAdayati, eSA''tmazarIrasaMvejanI, evaM parazarIrasaMvejanyapi parazarIramIdRzamevAzuci, athavA parasya zarIraM varNayan zrotuH saMvegamutpAdayati, parazarIrasaMvejanI gatA, idAnImihalokasaMvejanI- yathA sarvametat mAnuSamasAramadhruvaM kadalIstambhasamAnamIdRzIM kathAM kathayan dharmakathI zrotuH saMvegamutpAdayati, eSA ihalokasaMvejanI gatA, idAnIM paralokasaMvejanI, yathA devA api IrSyAviSAdamadakrodhalobhAdibhirduHkhairabhibhUtA kimaGga punaH tiryaGmArakAH?, ITazI kathA kathayan dharmakathI zrotuH saMvegamutpAdayati, eSA paralokasaMvejanI // 180 // gteti| 0 prabhurbhadanta! caturdazapUrvI ghaTAt ghaTasahasaM paTAt paTasahasaM vikurvitu?, hanta prbhurvikurvitum| 0 yadajJAnI karma kSapayati bahukAbhirvarSakoTIbhiH / tad jJAnI tisRbhirguptaH kSapayatyucchrAsamAtreNa // 1||0smygdRsstti-- For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam tRtIyamadhyayanaM kSullikAcArakathA. niyuktiH 193-205 kathAnikSepe AkSepaNyAdi caturvidhadharma // 181 // kthaa| jIvo vimANavajaMNa baMdhae aauN| jaiviNa sammattajaDho ahava Na baddhAuo puvviM // 1 // ityAdi, upadizyate- kathyate khalu yatra prakrame kathAyAH saMvejanyA raso niSyanda eSa iti gaathaarthH| uktA saMvejanI, nirvedanImAha- pApAnAM karmaNAM cauryAdikRtAnAmazubhavipAka:- dAruNapariNAmaH kathyate yatra-yasyAM kathAyAmiha ca paratra ca loke-ihaloke kRtAni karmANi ihaloka evodIryante iti, anena caturbhaGgikAmAhU, kathA tu nirvedanI nAma, nirvedyate bhavAdanayA zroteti nirvedanI eSa gaathaakssraarthH| bhAvArthastu vRddhavivaraNAdavaseyaH, taccedaM- iyANi nivveyaNI, sA cauvvihA, taMjahA ihaloe ducciNNA kammA ihaloeceva duhavivAgasaMjuttA bhavantitti, jahA corANaM pAradAriyANaM evamAi esA paDhamA nivveyaNI, iyANi biiyA, ihaloe duciNNA kammA paraloe duhavivAgasaMjuttA bhavanti, kaha?, jahA neraiyANaM annammi bhave kayaM kammaM nirayabhave phalaM dei, esA biiyA nivveyaNI gayA, iyANIM taiyA, paraloe ducciNNA kammA ihaloe duhavivAgasaMjuttA bhavaMti, kaha?, jahA bAlappabhitimeva aMtakulesu uppannA khayakoDhAdIhiM rogehiM dAriddeNa ya abhibhUyA dIsanti, esA taiyA NivveyaNI, iyANi cautthI NivveyaNI, paraloe ducciNNA kammA paraloe ceva duhavivAgasaMjuttA bhavaMti, kaha?, jahA puvviM ducciNNehiM kammehiM jIvA saMDAsatuMDehiM pakkhIhiM uvavajaMti, jIvo vimAnavaja na baghnAtyAyuH / yadi naiva tyaktasamyaktvo'thavA na pUrvaM baddhAyuSkaH // 1 // 0 idAnIM nirvedanI, sA caturvidhA, tadyathA- ihaloke duzcIrNAni karmANi / ihaloka eva duHkhavipAkasaMyuktAni bhavantIti, yathA caurANAM pAradArikANAM evamAdyeSA prathamA nivedanI, idAnIM dvitIyA- ihaloke duzcIrNAni karmANi paraloke duHkhavipAkasaMyuktAni bhavanti, kathaM?, yathA nairayikairanyasmin bhave kRtaM karma nirayabhave phalaM dadAti, eSA dvitIyA nivedanI gatA, idAnIM tRtIyA, paraloke duzvIrNAni / karmANi ihaloke duHkhavipAkasaMyuktAni bhavanti, kathaM?, yathA bAlyAtprabhRtyevAntakuleSUtpannAH kSayakuSThAdibhI rogai riNa cAbhibhUtA dRzyante, eSA tRtIyA nivedanI, idAnIM caturthI nivedanI, paraloke duthIrNAni karmANi paraloka evaM duHkhavipAkasaMyuktAni bhavanti, kathaM?, yathA pUrvaM duzcINa: karmabhirjIvA saMdazatuNDeSu pakSiSu utpadyante, || 181 / / For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 182 / / www.kobatirth.org tao te NarayapAuggANi kammANi asaMpuNNANi tANi tAe jAtIe pUriMti, pUriUNa narayabhave vedenti, esA cautthA nivveyaNI gayA, evaM ihalogo para logo vA paNNavayaM paDucca bhavai, tattha pannavayassa maNussabhavo ihalogo avasesAo tiNNivi gaIo paralogotti gAthAbhAvArthaH // 201 / / idAnImasyA eva rasamAha- stokamapi pramAdakRtaM - alpamapi pramAdajanitaM karma - vedanIyAdi 'sAhijjaI' tti kathyate yatra niyamAt niyamena, kiMviziSTamityAha- prabhUtAzubhapariNAmaM bahutIvraphalamityarthaH, yathA yazodharAdInAmiti kathAyA nirvedinyA rasaH- eSa niSyanda iti gAthArthaH saMkSepataH / / 202 / / saMveganirvedanibandhanamAha- siddhizca devalokaH sukulotpattizca bhavati saMvegaH, etatprarUpaNaM saMvegahetutvAditi bhAvaH, evaM narakastiryagyoniH kumAnuSatvaM ca nirveda iti gAthArtha: / / 203 / / AsAM kathAnAM yA yasya kathanIyetyetadAha- vinayena carati vainayikaH ziSyastasmai prathamatayA- Adikathanena kathA tu AkSepaNI uktalakSaNA kathayitavyA, tataH svasamayagRhItArthe sati tasmin kathayed vikSepaNa uktalakSaNAmeva pazcAditi gAthArthaH // 204 // kimityetadevamityAha- AkSepaNyA kathayA AkSiptAH- AvarjitA AkSepaNyAkSiptA ye jIvAste labhante samyaktvam, tathA AvarjanaM zubhabhAvasya mithyAtvamohanIya kSayopazamopAyatvAt, vikSepaNyAM bhAjyaM samyaktvaM kadAcillabhante kadAcinneti tacchravaNAttathAvidhapariNAmabhAvAt, gADhataraM vA mithyAtvam, jaDamateH parasamayadoSAnavabodhAnnindAkariNa ete na draSTavyA ityabhinivezeneti gAthArtha: / / 205 / / uktA dharmakathA, sAmprataM mizrAmAha 206 // ni0- dhammo attho kAmo uvaissai jattha suttakavvesuM / loge vee samaye sA u kahA mIsiyA NAma / OM tataste narakaprAyogyANi karmANi asaMpUrNAni tAni tasyAM jAtI pUrayanti, pUrayitvA narakabhave vedayanti, eSA caturthI nirvedanI gatA evaM ihaloka paraloko vA prajJApakaM pratItya bhavati, tatra prajJApakasya manuSyabhava ihalokaH avazeSAstistro'pi gatayaH paraloka iti / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, niryuktiH 206-215 mizrAkathA vikathA kathAdizca / / / 182 / / Page #207 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / / 183 / / www.kobatirth.org ni0- itthikahA bhattakahA rAyakahA corajaNavayakahA y| naDanaTTa jallamuTThiyakahA u esA bhave vikahA / / 207 / / ni0 eyA ceva kahAo pannavagaparUvagaM samAsaddha akahA kahA ya vikahA havica purisaMtaraM pappa / / 208 / / ni0- micchattaM veyanto jaM annANI kahaM parikaher3a / liMgattho va gihi vA sA akahA desiyA samae / 209 / / ni0- tavasaMjamaguNadhArI jaM caraNatthA kahiMti sadabhAvaM / savvajagajIvahiyaM sA u kahA desiyA samae / / 290 / / ni0- jo saMjao pamatto rAgaddosavasagao prikhei| sA u vikahA pavayaNe paNNattA dhIrapurisehiM / / 211 / / ni0 siMgArarasuttaiyA mohakuviyaphuMphugA shaasiNti| jaM suNamANassa kahaM samaNeNa Na sA kaheyavvA / / 212 / / ni0- samaNeNa kaheyavvA tavaniyamakahA viraagsNjuttaa| jaM soUNa maNusso vaccai saMveganivveyaM / / 293 / / ni0 atthamahaMtIvi kahA aparikilesabahulA kheyvvaa| haMdi mahayA caDagarattaNeNa atthaM kahA haNai / / 214 / / ni0- khettaM kAlaM purisaM sAmatthaM ca'ppaNo viyANettA / samaNeNa u aNavajjA pagayaMmi kahA kaheyavvA / / 215 / / taiyajjhayaNanijuttI samattA / / dharmaH- pravRtyAdirUpaH artho- vidyAdiH kAmaH - icchAdiH upadizyate kathyate yatra sUtrakAvyeSu sUtreSu kAvyeSu ca - tallakSaNavatsu, kvetyata Aha- loke - rAmAyaNAdiSu vede - yajJakriyAdiSu samaye- taraGgavatyAdiSu sA punaH kathA mizrA mizrAnAma, saMkIrNapuruSArthAbhidhAnAt iti gAthArthaH // 206 // uktA mizrakathA, tadabhidhAnAccaturvidhA katheti / sAmprataM kathAvipakSabhUtAM tyAjyAM vikathAmAha, ajJAtasvarUpAyAstyAgAsaMbhavAditi strIkathA evaMbhUtA draviDA ityAdilakSaNA bhaktakathA sundaraH zAlyodana ityAdirUpA rAjakathA amukaH zobhana ityAdilakSaNA caurajanapadakathA ca gRhIto'dya cauraH sa itthaM kadarthitastathA ramyo madhyadeza ityAdirUpA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, niryuktiH 206215 mizrAkathA |vikathA| kathAdiza / / 183 / / Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam / / 184 // cArakathA, naTanartakajallamuSTikakathA ca eSA bhavedvikathA prekSaNIyakAnAM naTo ramaNIyaH yadvA nartakaH yadvA jallaH, jallo nAma varatrAkhelakaH tRtIyamadhyayana muSTiko mallaH, ityAdilakSaNA vikathA, kathAlakSaNavirahAditi gAthArthaH / / 207 / / uktA vikathA, idAnIM prajJApakApekSayA- kSullikA1''sAMprAdhAnyamAha- etA evoktalakSaNA: kathAH prajJApayatIti prajJApakaH prajJApakazcAsau prarUpakazceti vigrahastamavabodhakaprarUpaka niyuktiH na tu gharaTTabhramaNakalpaM yatona kizcidavagamyata ityarthaH samAzritya prApya kimityAha-akathA vakSyamANalakSaNA kathA coktasvarUpA: 206-215 mizrAkathA vikathA coktasvarUpaiva bhavati, puruSAntaraM- zrotRlakSaNaM prApya- AsAdya, sAdhvasAdhvAzayavaicitryAt samyakzrutAdivat, anye / vikathAtu prajJApakaM- mUlakartAraM prarUpakaM- tatkRtasyAkhyAtAramiti vyAcakSate, na caitadatizobhanam, 'paNNavayaparUvage samAsajja'tti kthaavishv| pAThaprasaGgAditi gAthArthaH / / 208 / / idAnImakathAlakSaNamAha- mithyAtvamiti-mithyAtvamohanIyaM karma vedayan vipAkena yAM kAzcidajJAnI kathAM kathayati, ajJAnitvaM cAsya mithyAdRSTitvAdeva, yadyevaM nArtho'jJAnigrahaNena mithyAtvavedakasyAjJAnitvAvyabhicArAditi ced, na, pradezAnubhavavedakena samyagdRSTinA vyabhicArAditi, kiMviziSTo'sAvityAha- liGgastho vA dravyapravrajito'GgAramardakAdiH gRhI vA yaH kazciditara eva sA evaM prarUpakaprayuktayuktyA zrotaryapi prajJApakatulyapariNAmanibandhanA akathA dezitA samaye, tataH prativiziSTakathAphalAbhAvAditi gAthArthaH / / 209 / / atraiva prakrame kathAmAha- tapaHsaMyamaguNAn dhArayanti tacchIlAzceti tapa:saMyamaguNadhAriNa: yAM kAJcana caraNaratA:- caraNapratibaddhA na tvanyatra nidAnAdinA kathayanti sadbhAvaparamArtham, kiMviziSTamityAha- sarvaM jagajIvahitam, natu vyavahArataH katipayasattvahitamityarthaH, tuzabdasyAvadhAraNArthatvAt, saiva kathA nizcayato dezitA samaye, nirjarAkhyasvaphalasAdhanAtkartRNAM zrotRNAmapi cetaHkuzalapariNAmanibandhanA kathaiva, no cedbhAjyeti gAthArthaH / / 210 / / ihaiva vikathAmAha- yaHsaMyataHpramattaH- kaSAyAdinA pramAdena rAgadveSavazaM gataH san na tu madhyasthaH ||184 / / For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||185 / / cArakathA, sUtram 1-10 tripaJcAzada parikathayati kiJcit sA tu vikathA pravacane-sA punarvikathA siddhAnte prajJaptA dhIrapuruSaiH- tIrthakarAdibhiH, tathAvidhapariNAma- tRtIyamadhyayanaM nibandhanatvAt kartRzrotroriti, zrotRpariNAmabhede tu taM prati kathAntarameva, evaM sarvatra bhAvanA kAryeti gAthArthaH / / 211 // kSullikAsAmprataM zramaNena yathAvidhAna kAryA tathAvidhAmAha- zRGgArarasena- manmathadIpakena uttejitA- adhikaM dIpitA, ketyAha- moha eva- cAritramohanIyakarmodayasamutthAtmapariNAmarUpaH kupitaphuphukA- ghaTitakukulA hasahasiMti tti jAjvalyamAnA jAyata / / auddezikAdiiti vAkyazeSaH, yAM zRNvataH kathAM mohodayo jAyata ityarthaH, zramaNena-sAdhunA nasA kathayitavyA, akuzalabhAvanibandhanatvAditi naaciirnnaaH| gAthArthaH // 212 // yatprakArA kathanIyA tatprakArAmAha- zramaNena kathayitavyA, kiMviziSTetyAha- taponiyamakathA anazanAdipaJcAzravaviramaNAdirUpA, sA'pi virAgasaMyuktA na nidAnAdinA rAgAdisaMgatA, ata evAha- yA kathAM zrutvA manuSyaH- zrotA vrajati- gacchati saMveyaNivvedaM ti saMvegaM nirvedaM ceti gAthArthaH / / 213 / / kathAkathanavidhimAha- mahArthApi kathA apariklezabahulA kathayitavyA, nAtivistarakathanena pariklezaH kArya ityarthaH, kimityevamityata Aha-haMdItyupadarzane mahatA caDakaratvena- ati| prapaJcakathanenetyarthaH kimityAha- artha kathA hanti-bhAvArthaM nAzayatIti gAthArthaH / / 214 / / vidhizeSamAha- kSetraM- bhautAdibhAvitaM kAla-kSIyamANAdilakSaNaM puruSa- pAriNAmikAdirUpaM sAmarthya cAtmano jJAtvA prakRte vastunIti yogaH zramaNena tvanavadyA pApAnubandharahitA kathA kathayitavyA, nAnyeti gAthArthaH / / 215 / / uktA kathA, tadabhidhAnAgato nAmaniSpanno nikSepaH, sAmprataM / sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM saMjame suTThiappANaM, vippamuktANa tAiNaM / tesimeyamaNAiNNaM, niggaMthANa mahesiNaM / sUtram 1 // uhesiyaM kIyagaDaM, niyAgamabhihaDANi ya / rAibhatte siNANe ya, gaMdhamalle ya vIyaNe / / sUtram 2 // // 185 // For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra T zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 186 / / www.kobatirth.org saMnihI gihimatte ya, rAyapiMDe kimicche| saMvAhaNA daMtapahoyaNA va saMpucchaNA dehapaloyaNA ya / / sUtram 3 / / aTThAvae ya nAlIe, chattassa va dhAraNaTThAe / tegicchaM pAhaNA pAe, samAraMbhaM ca joiNo / / sUtram 4 // sijjAyarapiMDaM ca, aasNdiipliyNke| gihaMtaranisijjA ya, gAvassuvvaTTaNANi ya / / sUtram 5 / / gihiNo ve AvaDiyaM, jAya AjIvavattiyA / tattAnivvuDabhoittaM, AurassaraNANi ya / / sUtram 6 / / mUlae siMgabere ya, ucchukhaMDe anivvudde| kaMde mUle ya saccitte, phale bIe ya Amae / sUtram 7 / / sovaccale siMdhave loNe, romAloNe ya aame| sAmudde paMsukhAre ya, kAlAloNe ya Amae / sUtram 8 / / dhuvaNe tti vamaNe ya, vatthIkamma vireynne| aMjaNe daMtavaNe ya, gAyAbbhaMgavibhUsaNe / / sUtram 9 / / savvameyamaNAnnaM, niggaMthANa mhesinnN| saMjamaMmi a juttANaM, lahubhUyavihAriNaM / / sUtram 10 / / iha saMhitAdikramaH kSuNNaH, bhAvArthastvayaM- saMyame drumapuSpikAvyAvarNitasvarUpe zobhanena prakAreNa AgamanItyA sthita AtmA yeSAM te susthitAtmAnasteSAm, ta eva vizeSyante vividhaM anekaiH prakAraiH prakarSeNa bhAvasAraM muktAH parityaktAH bAhyAbhyantareNa grantheneti vipramuktAsteSAm, ta eva vizeSyante - trAyante AtmAnaM paramubhayaM ceti trAtAraH, AtmAnaM pratyekabuddhAH paraM tIrthakarAH, svatastIrNatvAd, ubhayaM sthavirA iti, teSAmidaM vakSyamANalakSaNaM anAcaritaM akalpyam, keSAmityAhanirgranthAnAM sAdhUnAmityabhidhAnametat, mahAntazca te RSayazca maharSayo yataya ityarthaH, athavA mahAntaM eSituM zIlaM yeSAM te mahaiSiNasteSAm, iha ca pUrvapUrvabhAva eva uttarottarabhAvo niyamito hetuhetumadbhAvena veditavyaH, yata eva saMyame susthitAtmAno'ta eva vipramuktAH, saMyamasusthitAtmanibandhanatvAdvipramukteH, evaM zeSeSvapi bhAvanIyam, anye tu pazcAnupUrvyA hetuhetumadbhAvamitthaM For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, sUtram 1-10 audezikAditripaJcAzada nAcINAH / / / 186 / / Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 187 / / www.kobatirth.org varNayanti yata eva maharSayo'ta eva nirgranthAH, evaM zeSeSvapi draSTavyamiti sUtrArthaH / / sAmprataM yadanAcaritaM tadAha- 'uddesiya ti uddezanaM sAdhvAdyAzritya dAnArambhasyetyuddezaH tatra bhavamauddezikam, krayaNaM krItam, bhAve niSThApratyayaH, sAdhvAdinimittamiti gamyate, tena kRtaM - nirvartitaM krItakRtaM 2, 'niyAga' mityAmantritasya piNDasya grahaNaM nityaM na tvanAmantritasya 3, 'abhihANi ya'tti svagrAmAdeH sAdhunimittamabhimukhamAnItamabhyAhRtam, bahuvacanaM svagrAmaparagrAmanizIthAdibhedakhyApanArthaM 4, tathA rAtribhaktaM rAtribhojanaM divasagRhItadivasabhuktAdicaturbhaGgalakSaNaM 5, snAnaM ca dezasarvabhedabhinnam, dezasnAnamadhiSThAnazaucAtirekeNAkSipakSmaprakSAlanamapi, sarvasnAnaM tu pratItaM 6, tathA gandhamAlyavyajanaM ca gandhagrahaNAtkoSThapuTAdiparigrahaH mAlyagrahaNAcca grathitaveSTitAdermAlyasya vIjanaM tAlavRntAdinA dharma eva, 7-8-9 idamanAcaritam, doSAzcauddezikAdiSvArambhapravartanAdayaH svadhiyA'vagantavyA iti sUtrArthaH / / idaM cAnAcaritamityAha - saMnihi tti sUtram, asya vyAkhyA- saMnidhIyate 'nayA''tmA durgatAviti saMnidhi:- ghRtaguDAdInAM saMcayakriyA 10, gRhimAtraM gRhasthabhAjanaM ca 11, tathA rAjapiNDo nRpAhAraH, kaH kimicchatItyevaM yo dIyate sa kimicchakaH, rAjapiNDo'nyo vA sAmAnyena 12, tathA saMbAdhanaM asthimAMsatvagromasukhatayA caturvidhaM mardanaM 13, dantapradhAvanaM cAGgulyAdinA kSAlanaM 14, tathA saMpraznaH sAvadyo gRhasthaviSayaH, rADhArthaM kIdRzo vA'hamityAdirUpaH 15, dehapralokanaM ca AdarzAdAvanAcaritaM 16, doSAzca saMnidhiprabhRtiSu parigrahaprANAtipAtAdayaH svadhiyaiva vAcyA iti sUtrArthaH / kiMca'aTThAvae ya' sUtram, asya vyAkhyA- aSTApadaM ceti, 'aSTApadaM' dyUtam, arthapadaM vA gRhasthamadhikRtya nItyAdiviSayamanAcaritaM 17, tathA nAlikA ce ti dyUtavizeSalakSaNA, yatra mA bhUtkalayA'nyathA pAzakapAtanamiti nalikayA pAtyanta iti, iyaM cAnAcaritA 18, aSTApadena sAmAnyato dyUtagrahaNe satyapyabhinivezanibandhanatvena nAlikAyAH prAdhAnyakhyApanArthaM bhedena For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikA cArakathA, sUtram 1-10 auddezikAditripaJcAzadanAcIrNAH / / / 187 / / Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11188 // tRtIyamadhyayana kSullikAcArakathA, sUtram 1-10 auddeshikaaditripnycaashdnaaciirnnaaH| upAdAnam, arthapadamevoktArthaM tadityanye abhidadhati, asmin pakSe sakaladyUtopalakSaNArthaM nAlikAgrahaNam, aSTApadadyUtavizeSapakSe cobhayoriti / tathA chatrasya ca lokaprasiddhasya dhAraNamAtmAnaM paraM vA pratyanAyeti, AgADhaglAnAdyAlambanaM muktvA'nAcaritam, prAkRtazailyA cAtrAnusvAralopo'kAranakAralopau ca draSTavyau, tathAzrutiprAmANyAditi 19, tathA tegicchaM ti, cikitsAyA bhAvazcaikitsya- vyAdhipratikriyArUpamanAcaritaM 20, tathopAnahI pAdayoranAcarite, pAdayoriti sAbhiprAyakam, na tvApatkalpaparihArArthamupagrahadhAraNena 21, tathA samArambhazca samArambhaNaM ca jyotiSaH agnestadanAcaritamiti 22, doSA aSTApadAdInAM kSuNNA eveti sUtrArthaH // 4 // kiMca-'sijjAyara'sUtram, asya vyAkhyA- zayyAtarapiNDazvAnAcaritaH, zayyA- vasatistayA tarati saMsAramiti zayyAtaraH- sAdhuvasatidAtA, tatpiNDaH 23, tathA Asandakaparyako anAcaritI, etau ca lokaprasiddhAveva 24-25, tathA gRhAntaraniSadyA anAcaritA, gRhameva gRhAntaraM gRhayorvA apAntarAlaM tatropavezanam, cazabdAtpATakAdiparigrahaH26, tathA gAtrasya-kAyasyodvartanAni cAnAcaritAni, udvartanAni- paGkApanayanalakSaNAni, cazabdAdanyasaMskAraparigrahaH 27, iti sUtrArthaH // 5 // tathA-'gihiNo'tti sUtram, asya vyAkhyA- gRhiNo gRhasthasya vaiyAvRttyaM vyAvRttabhAvo-vaiyAvRttyam, gRhasthaM pratyannAdisaMpAdanamityarthaH, etadanAcaritamiti 28, tathA ca 'AjIvavRttitA' jAtikulagaNakarmazilpAnAmAjIvanaM AjIvastena vRttistadbhAva AjIvavRttitA- jAtyAdyAjIvanenAtmapAlanetyarthaH, iyaM cAnAcaritA 129, tathA taptAnivRtabhojitvaM taptaM ca tadanirvRtaM ca- atridaNDodvRttaM ceti vigrahaH, udakamiti vizeSaNAnyathAnupapattyA gamyate taddhojitvaM-mizrasacittodakabhojitvamityarthaH, idaMcAnAcaritaM 30, tathA AturasmaraNAni ca kSudhAdyAturANAM pUrvopabhuktasmaraNAni ca anAcaritAni, AturazaraNAni vA-doSAturAzrayadAnAni 31, iti sUtrArthaH // 6 // kiMca-'mUlae'tti sUtram, asya vyAkhyA // 18 // For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 189 // kSullikAcArakathA, sUtram 11-15 mUlako lokapratItaH, zRGgaberaM ca ArdrakaM ca tathA ikSukhaNDaM ca lokapratItam, anirvRtagrahaNaM sarvatrAbhisaMbadhyate, anirvRta-tRtIyamadhyayana apariNatamanAcaritamiti, ikSukhaNDaM cApariNataM dviparvAntaM yadvartate 32-33-34, tathA kando vajrakandAdiH 35, mUlaM ca saTTAmUlAdi, sacittamanAcaritaM 36, tathA phalaM trapuSyAdi 37, bIjaM ca tilAdi 38, AmakaM sacittamanAcaritamiti suutraarthH|| 7 // kiMca-sovaccale' tti sUtram, asya vyAkhyA- sauvarcalaM 39, saindhavaM 40, lavaNaM ca sAMbharilavaNaM 41, rumAlavaNaM ca 42, saadhusvruupm| Amakamiti sacittamanAcaritam, sAmudra- samudralavaNameva 43, pAMzukSArazca USaralavaNaM 44, kRSNalavaNaM ca saindhavalavaNa-8 parvataikadezajaM 45, AmakamanAcaritamiti sUtrArthaH / / 8 // kiM ca-'dhUvaNe'tti sUtram, asya vyAkhyA- dhUpanamityAtmavastrAderanAcaritam, prAkRtazailyA anAgatavyAdhinivRttaye dhUmapAnamityanye vyAcakSate 46, vamanaM madanaphalAdinA 47, vastikarma puTakenAdhiSThAne snehadAnaM 48, virecanaM dantyAdinA 49, tathA aJjanaM rasAJjanAdinA 50, dantakASThaM ca pratItaM 51, tathA gAtrAbhyaGgastailAdinA 52, vibhUSaNaM gAtrANAmeva 53, iti sUtrArthaH // 9 // kriyAsUtramAha-savvameyaM ti sUtram, asya vyAkhyAsarvametad- auddezikAdi yadanantaramuktamidamanAcaritam, keSAmityAha- nirgranthAnAM maharSINAM sAdhUnAmityarthaH, ta eva vizeSyantesaMyame, cazabdAttapasi, yuktAnAM- abhiyuktAnAM laghubhUtavihAriNA laghubhUto- vAyuH, tatazca vAyubhUto'pratibaddhatayA vihAro yeSAM te laghubhUtavihAriNasteSAm, nigamanakriyApadametaditi sUtrArthaH // 10 // kimityanAcaritaM?, yatasta evaMbhUtA bhavantItyAha paMcAsavapariNAyA, tiguttA chsusNjyaa| paMcaniggahaNA dhIrA, niggaMthA ujjudNsinno|| sUtram 11 / / AyAvayaMti gimhesu, hemaMtesu avAuDA / vAsAsu paDisalINA, saMjayA susamAhiyA / / sUtram 12 / / parIsahariUdaMtA, dhUamohA jiiNdiyaa| savvadukkhappahINaTThA, pakkamaMti mahesiNo / / sUtram 13 // // 189 // For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||190 // tRtIyamadhyayana kSullikAcArakathA, sUtram 11-15 saadhusvruupm| dukkarAI karittANaM, dussahAI sahettu ya / ke ittha devaloesu, ker3a sijhaMti nIrayA / / sUtram 14 / / khavittA puvvakammAI,saMjameNa taveNa ya / siddhimaggamaNuppattA, tAiNo pariNivvuDa / / sUtram 15 / / ttibemi (gAthAgaM031) / / ii khuDDiyAyArakahajjhayaNaM taiyaM / / 3 / / paJcAzravA hiMsAdayaHparijJAtA dvividhayA parijJayA-jJaparijJayA pratyAkhyAnaparijJayA ca pari-samantAjjJAtA yaiste paJcAzravaparijJAtAH, AhitAgnyAderAkRtigaNatvAnna niSThAyA: pUrvanipAta iti samAso yukta eva, parijJAtapaJcAzravA iti vA, yata eva / caivaMbhUtA ata eva triguptA manovAkkAyaguptibhiH guptaa| SaTsu saMyatAH SaTsu jIvanikAyeSu pRthivyAdiSu sAmastyena yatAH, paJcanigrahaNA iti nigRhNantIti nigrahaNAH kartari lyuT paJcAnAM nigrahaNAH paJcanigrahaNAH, paJcAnAmitIndriyANAm, dhIrA buddhimantaH sthirA vA, nirgranthAH sAdhavaH, Rjudarzina iti RjurmokSaM prati RjutvAtsaMyamastaM pazyantyupAdeyatayeti Rju-darzina:- saMyamapratibaddhAH iti sUtrArthaH / / 11 // te ca RjudarzinaH kAlamadhikRtya yathAzaktyetatkurvanti-'AyAvayaMti'tti sUtram, asya vyAkhyAAtApayanti-'UrdhvasthAnAdinA AtApanAM kurvanti grISmeSu uSNakAleSu, tathA hemanteSu zItakAleSu aprAvRtA iti prAvaraNarahitAstiSThanti, tathA varSAsu varSAkAleSu saMlInA ityekAzrayasthA bhavanti saMyatAH sAdhavaH susamAhitA jJAnAdiSu yatnaparAH, grISmAdiSu bahuvacanaM prativarSakaraNajJApanArthamiti sUtrArthaH / / 12 / / parIsaha'tti sUtram, asya vyAkhyA- mArgAcyavananirjarA) / pariSoDhavyAH parISahA:-kSutpipAsAdayasta eva ripavastattulyadharmatvAtparISaharipavaste dAntA-upazamaM nItA yaiste parISaharipudAntAH, samAsaH pUrvavat, na prAkRte pUrvAparapadaniyamavyavasthA 'nANavimalajoNhAga'miti yathA, tathA dhutamohA vikSiptamohA ityarthaH, mohaH-ajJAnam, tathA jitendriyAH zabdAdiSu rAgadveSarahitA ityarthaH, ta evaMbhUtAH sarvaduHkhaprakSayArthaM zArIramAnasAzeSaduHkha For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mal Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 191 / / www.kobatirth.org prakSayanimittaM prakrAmanti pravartante, kiMbhUtAH ? - maharSayaH sAdhava iti sUtrArthaH / / 13 / / idAnImeteSAM phalamAha- dukkarAI ti sUtram, asya vyAkhyA evaM duSkarANi kRtvauddezikAdityAgAdIni tathA duHsahAni sahitvA''tApanAdIni kecana tatra devalokeSu saudharmAdiSu, gacchantIti vAkyazeSaH / tathA kecana siddhyanti tenaiva bhavena siddhiM prApnuvanti / vartamAnanirdeza: sUtrasya trikaalvissytvjnyaapnaarthH| nIrajaskA ityaSTavidhakarmavipramuktAH, na tvekendriyA iva karmayuktA eveti sUtrArthaH / / 14 / / ye'pi caivaMvidhAnuSThAnato devalokeSu gacchanti te'pi tatazcyutA AryadezeSu sukule janmAvApya zIghraM siddhyantyetadAha- 'khavitta'tti sUtram, asya vyAkhyA- te devalokacyutAH kSapayitvA pUrvakarmANi sAvazeSANi, kenetyAha- saMyamena uktalakSaNena tapasA ca, evaM pravAheNa siddhimArgaM samyagdarzanAdilakSaNamanuprAptAH santastrAtAra AtmAdInAM parinirvAnti sarvathA siddhiM prApnuvanti, anye tu paThanti 'parinivvuDa'tti, tatrApi prAkRtazailyA chAndasatvAccAyameva pATho jyAyAn iti bravImIti pUrvavaditi sUtrArthaH // 15 / / ukto'nugamaH, sAmprataM nayAH, te ca pUrvavadraSTavyAH / iti vyAkhyAtaM kSullakAcArakathAdhyayanam / / 3 / || sUripurandara zrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau tRtIyamadhyayanaM kSullikAcArakathAkhyaM samAptamiti / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tRtIyamadhyayanaM kSullikAcArakathA, sUtram 11-15 saadhusvruupm| / / 191 / / Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 192 // nikAyama, bhASyam5 upakrameDa / / atha caturthamadhyayanaM SaDjIvanikAyAkhyam / / caturthamadhyayana suaMme AusaMteNaM bhagavayA evamakkhAyaM iha khalu chajjIvaNiyAnAmajjhayaNaM samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveDyA SaDjIvasuakkhAyA supanattA seaMme ahijiuM ajjhayaNaM dhammapannatI / / sUtram 1 / / sUtram vyAkhyAtaM kSullikAcArakathAdhyayanamidAnIM SaDjIvanikAyAkhyamArabhyate, asya cAyamabhisaMbandha:- ihAnantarAdhyayane / SaDjIvanikAyaH 'sAdhunA dhRtirAcAre kAryA na tvanAcAre, ayameva cAtmasaMyamopAya' ityuktam, iha punaH sa AcAra SaDjIvanikAyagocaraH niyuktiH prAya ityetaducyate, uktaM ca-chasu jIvanikAesu, je buhe saMjae syaa| se ceva hoi viNNee, paramattheNa saMjae // 1 // ityanenAbhi- 216-219 saMbandhenAyAtamidamadhyayanam, Aha ca bhASyakAra: dhikaaraaH| bhA0- jIvAhAro bhaNNai AyAro teNimaMtu AyAyaM / chajIvaNiyajjhayaNaM tassa'higArA ime hoti / / 5 / / jIvAdhAro bhaNyata AcAraH, tatparijJAnapAlanadvAreNeti bhAvaH, yenaitadevaM tenedaM AyAtaM avasaraprAptam, kiM tadityAhaSaDjIvanikAdhyayanam, atrAntare anuyogadvAropanyAsAvasaraH, tathA cAha- tasya SaDjIvanikAdhyayanasyArthAdhikArAH ete bhavanti vakSyamANalakSaNA iti gAthArthaH / / tAnAha ni0-jIvAjIvAhigamo carittadhammo taheva jayaNA ya / uvaeso dhammaphalaM chajjIvaNiyAi ahigArA / / 216 / / jIvAjIvAbhigamo jIvAjIvasvarUpamabhigamyate'sminnityabhigama itikRtvA, svarUpe ca satyabhigamyata iti bhAvaH, tathA / cAritradharmaH prANAtipAtAdinivRttirUpaH, tathaiva yatanA ca pRthivyAdiSvArambhaparihArayatnarUpA, tathA upadeza: yathA''tmA na SaTsu jIvanikAyeSu yo budhaH saMyataH sadA / sa eva bhavati vijJeyaH paramArthena saMyataH // 1 // // 10 For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir zrIdaza- badhyata ityAdiviSayaH, tathA dharmaphalaM anuttarajJAnAdi, ete SaDjIvanikAyA adhikArA iti gAthArthaH / atrAntare gata upakramaH, vaikAlika / nikSepamadhikRtyAhazrIhAri0 vRttiyutam ni0- chatnIvaNiyAe khalu nikkhevo hoi nAmaniSphanno / eesiM tiNhaMpi u patteyaparUvaNaM vocchaM / / 217 / / // 193 // SaDjIvanikAyAyAH prakrAntAyAH khalviti pUraNArtho nipAtaH, nikSepo bhavati nAmaniSpannaH, SaDjIvanikAyiketyayameva, yatazcaivamata eteSAM trayANAmapi SaDjIvanikAyapadAnAM pratyeka miti ekamekaM prati prarUpaNAM sUtrAnusAreNa vakSye abhidhAsya iti gAthArthaH / / tatraikasyAbhAve SaNNAmabhAva ityekaprarUpaNAmAha ni0- NAmaM ThavaNA davie mAugapayasaMgahekkae ceva / paJavabhAve ya tahA sattee ekkagA hoti / / 218 // ni0-nAma ThavaNA davie khete kAle taheva bhAve a| esou chakkagassA nikkhevo chavviho hoi / / 219 / / iyaM drumapuSpikAyAM vyAkhyAteti neha vyAkhyAyate, saMgrahaikakena cAtrAdhikAraH / / sAmprataM vyAdIn vihAya SaTprarUpaNAmAhatatra nAmasthApane kSuNNe, dravyaSaTkaM- SaD dravyANi sacittAcittamizrANi puruSakArSApaNAlaGkatapuruSalakSaNAni, kSetraSaTkaMaSaDAkAzapradezAH, yadvA bharatAdIni,kAlaSaTkaM-ghaTsamayAH SaDRtavaH, tathaiva bhAvece ti bhAvaSaTkaM-SaDbhAvA audayikAdayaH, atra ca sacittadravyaSaTkenAdhikAra iti gAthArthaH / / Aha-atra vyAdhanabhidhAnaM kimarthaM?, ucyate, ekaSaDabhidhAnata: AdyantagrahaNena tadgateriti / vyAkhyAtaM SaTpadam, adhunA jIvapadamAha ni0-jIvassa u nikkhevo parUvaNA lakkhaNaM ca asthittaM / annAmuttattaM niccakArago dehavAvittaM / / 220 / / ni0-guNiuddagaitte yA nimmayasAphallatAya parimANe / jIvassa tivihakAlammi parikkhA hoi kAyavvA / / 221 / / dodaargaahaao|| caturthamadhyayanaM Sar3ajIvanikAyama, sUtram Sar3ajIvanikAya: niyuktiH 217-219 upakrameDadhikArAH niyuktiH 220-221 jIvapadasya vyaakhyaanikssepdvaaraanni| // 193 For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 194 etaddvAragAthAdvayam, asya vyAkhyA- jIvasya tu nikSepo nAmAdiH, prarUpaNA dvividhAzca bhavanti jIvA ityAdirUpA lakSaNaM ca-AdAnAdi astitvaM sattvaM zuddhapadavAcyatvAdinA anyatvaM dehAt amUrtatvaM svataH nityatvaM vikArAnupalambhena kartRtvaM svakarmaphalabhogAt dehavyApitvaM tatraiva talliGgopalabdhyA guNitvaM yogAdinA UrdhvagatitvaM agurulaghubhAvena nirmA(ma)yatA vikArarahitatvena, saphalatA-ca karmaNaH parimANaM lokAkAzamAtra ityAdi (granthAgraM 3000) evaM jIvasya trividhakAla iti trikAlaviSayA, parIkSA bhavati kartavyA iti dvAragAthAdvayasamAsArthaH / / vyAsArthastu bhASyAdavaseyaH, tathA ca nikSepamAha ni0- nAmaMThavaNAjIvo davvajIvo ya bhaavjiivoy| oha bhavaggahaNaMmi ya tabbhavajIve ya bhAvammi / / 222 / / nAmasthApanAjIva iti jIvazabdaH pratyekamabhisaMbadhyate, nAmajIvaH sthApanAjIva iti, tathA dravyajIvazca bhAvajIvazvavakSyamANalakSaNaH, tatra ogha iti oghajIvaH, bhavagrahaNe ce ti bhavajIvaH, tadbhavajIvazca tadbhava evotpannaH, bhAve bhAvajIva iti gAthAsamAsArthaH / / vyAsArthaM tvAha bhA0-nAmaMThavaNa gayAo davve guNapanavehi rahiutti / tiviho ya hoi bhAve ohe bhava tabbhave ceva / / 6 / / nAmasthApane gate, kSuNNatvAditi bhAvaH, dravya iti dravyajIvo guNaparyAyAbhyAM caitanyamanuSyatvAdilakSaNAbhyAM rahitaH, buddhiparikalpito, na tvasAvitthaMvidha: saMbhavatIti, trividhazca bhavati bhAva iti,bhAvajIvatraividhyamAha-oghajIvo bhavajIvastadbhavajIvazceti, prAggAthoktamapyetaditthaMvidhabhASyakArazailIprAmANyato'duSTameveti / anye tu paThanti-'bhAve u tihA bhaNio, taM puNa saMkhevao vocchaM' 'bhAva' iti bhAvajIvaH, 'vidheti triprakAro bhaNito' niyuktikAreNa oghajIvAdiH, tamapi ca bhAvArthamadhikRtya saMkSepato vakSya iti gAthArthaH / / tatraughajIvamAha caturthamadhyayana SaDjIvanikAyama, sUtram pajIvanikAyaH niyukti:222 jIvapadasya vyaakhyaanikssepdvaaraanni| bhASyama6 jiivnikssepaaH| 800000660 For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam caturthamadhyayana SaDjIvanikAyam, sUtram 1 Sar3ajIvanikAyaH bhASyama jIvanikSepAH bhASyam 8-9 bhAvajIva: prruupnnaac| bhA0- saMte Auyakamme dharaI tasseva jIvaI ude| tasseva nijarAe mao tti siddho nayamaeNaM / / 7 / / sati vidyamAna AyuSkakarmaNi sAmAnyarUpe dhriyate sAmAnyenaiva tiSThati bhavodadhau, kathamitthamavasthAnamAtrAjIvatvamasyetyAzayAtraivAnvarthayojanAmAha- tasyaiva oghAyuSkakarmaNo jIvatyudaye udaye sati jIvatyAsaMsAraM prANAn dhArayati, ato| jIvanAjIva iti, tasyaivaughAyuSkakarmaNo nirjarayA kSayeNa, mRta iti, sarvathA jIvanAbhAvAt, sa ca siddho mRto, nAnyaH, vigrahagatAvapi tathAjIvanasadbhAvAt, nayamatene ti sarvanayamatenaiva mRta iti gAthArthaH / ukta oghajIvitaviziSTa oghajIvaH, sAmprataM bhavajIvaM tadbhavajIvaM cAha# bhA0-jeNa ya dharai bhavagao jIvo jeNa ya bhavAu sNkmii| jANAhitaM bhavAuM cauvvihaM tabbhave duvihaM / / 8 // nikkhevo ttigyN|| yena ca nArakAdyAyuSkeNa dhriyate tiSThati bhavagato nArakAdibhavasthito jIvaH, tathA yena ca manuSyAdyAyuSkeNa bhavAt / nArakAdilakSaNAt saMkrAmati yAti, manuSyAdibhavAntaramiti sAmarthyAgamyate, jAnIhi viddhi, taditthaMbhUtaM bhavAyuH bhavajIvitam, caturvidhaM nArakatiryamanuSyAmarabhedena, tathA tadbhavetadbhavaviSayam, Ayuriti vartate, tacca dvividhaM-tiryaktadbhavAyumanuSyatadbhavAyuzca, yasmAttAveva mRtau santau bhUyastasminneva bhava utpadyete, nAnye, tadbhavajIvitaM ca tasmAnmRtasya tasminnevotpannasya yattaducyata iti| atrApi ca bhAvajIvAdhikArAttadbhavajIvitaviziSTazca jIva eva grAhyaH, jIvitaM tu tadvizeSaNatvAduktamiti gAthArthaH / / ukto nikSepaH, idAnIM prarUpaNAmAha bhA0-duvihAya haMti jIvA suhamA taha bAyarA ya logammi / suhamA yasavaavaloe do ceva ya baayrvihaanne||9|| 0 atra jIvatyaneneti jIva odhena sAmAnyena jIva oghajIvitaviziSTo jIvaH, madhyamapadottarapadalopAd itthaM bhavati ityadhikaM keSucidAdazeSu / // 195 // For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRniyutam ||196 // caturthamadhyayana SaDjIvanikAyama, sUtram SaDjIvanikAyaH bhASyam 10-11 prarUpaNA lkssnnNc| dvividhAzca dviprakArAzca, cazabdAnavavidhAzca pRthivyAdidvIndriyAdibhedena bhavanti jIvAH, dvaividhyamAha- sUkSmAstathA bAdarAzca, tatra sUkSmanAmakarmodayAtsUkSmA bAdaranAmakarmodayAcca bAdarA iti, loka iti lokagrahaNamaloke jIvabhavanavyavacchedArtham, tatra sUkSmAzca sarvaloka iti, cazabdasyAvadhAraNArthatvAtsUkSmA eva sarvalokeSu, na bAdarAH, kvacitteSAmasaMbhavAt, 'dve eva ca paryAptakAparyAptakalakSaNe bAdaravidhAne bAdaravidhI, cazabdAtsUkSmavidhAne ca, teSAmapi paryAptakAparyAptakarUpatvAditi gaathaarthH|| etadeva spaSTayannAha___bhA0- suhumA ya savvaloe pariyAvannA bhavaMti nAyavvA / do ceva bAyarANaM pajjattiyare anAyavvA / / 10 / / parUvaNAdAraM gayaM ti|| sUkSmA eva pRthivyAdayaH sarvaloke caturdazarajvAtmake paryAyApannA bhavanti jJAtavyAH 'paryAyApannA' iti tameva suukssmpryaaymaapnnaaH| bhAvasUkSmA na tu bhUtabhAvino dravyasUkSmA iti bhAvaH / tathA dvau bhedI bAdarANAM pRthivyAdInAm, cazabdAt sUkSmANAM ca, paryAptaketaro jJAtavyo paryAptakAparyAptakAviti gAthArthaH / / uktA prarUpaNA, adhunA lakSaNamucyate, tathA cAha bhASyakAra: bhA0 - lakkhaNamiyANi dAraM ciMdhaM heU a kAraNaM liMgaM / lakkhaNamii jIvassa u AyANAI imaMtaM ca // 11 // lakSaNamidAnI dvAramavasaraprAptam, asya ca pratipattyatayA pradhAnatvAtsAmAnyatastAvattatsvarUpamevAha- cihna hetuzca kAraNaM liGgalakSaNamiti / tatra cihna- upalakSaNam, yathA patAkA devakulasya, hetuH-nimittalakSaNaM yathA kumbhakAranaipuNyaM ghaTasaundaryasya, kAraNaM- upAdAnalakSaNam, yathA mRnmasRNatvaM ghaTabalIyastvasya, liGgaM- kAryalakSaNaM yathA dhUmo'gneH, paryAyazabdA vA / eta iti / lakSaNamityetallakSaNaM lakSyate'nena parokSaM vastvitikRtvA, jIvasya punarAdAnAdi lakSaNamanekaprakAramidam, taca vakSyamANamiti gAthArthaH / / // 196 // 85500RRAILERAR For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 19 // ni0- AyANe paribhoge joguvaoge kasAyalesA y| ANApANU iMdiya baMdhodayanijarA ceva / / 223 / / caturthamadhyayanaM ni0- cittaM ceyaNa sannA vinnANaM dhAraNA ya buddhI a| IhAmaIviyakkA jIvassa u lakkhaNA ee|| 224 / / dAraM / / SaDjIva nikAyam, etatpratidvAragAthAdvayam, asya vyAkhyA- AdAnaM paribhogastathA yogopayogI kaSAyalezyAzca tathA''nApAnau indriyANi sUtram 1 bandhodayanirjarAzcaiva, tathA cittaM cetanA saMjJA vijJAnaM dhAraNA ca buddhizca tathA IhAmativitarkA jIvastha tu lakSaNAnyetAni, Sar3ajIvanikAyaH tuzabdasyAvadhAraNArthatvAnjIvasyaiva nAjIvasya iti pratidvAragAthAdvayasamAsArthaH / / vyAsArthastu bhASyAdavaseyaH, taccedaM niyuktiH 223-224 bhA0-lakkhijaitti najar3a paJcakkhiyaro va jeNa jo attho / taM tassa lakkhaNaM khalu dhUmuNhAivva aggissa // 12 // jIvasya lakSyata iti jJAyate ko'sAvityAha- pratyakSaH akSagocarApannaH itaro vA parokSaH yena uSNatvAdinA yo'rthaH agnyAdistattasya lakSaNAni (jIvasiddhiH lakSaNaM khalviti, tadeva spaSTayati- dhUmauSNyAdivadagneriti, sa hyauSNyena pratyakSo lakSyate, parokSo dhUmeneti gAthArthaH / / tatrAdAnA- bhASyam dInAM dRSTAntAnAha 12-14 jIvasya bhA0-ayagAra kUra parasU aggi suvaNNe akhiirnrvaasii| AhAro diTuMtA AyANAINa jahasaMkhaM // 13 // lakSaNAni ayaskAra kUrastathA parazuragniH suvarNa kSIranaravAsyaH tathA AhArodRSTAntA AdAnAdInAM prakrAntAnAM yathAsaMkhyam, pratijJAdyullaGghanena / jiivshuddhiH| caitadabhidhAnaM parokSArthapratipattiM prati prAyaH pradhAnAGgatAkhyApanArthamiti gAthArthaH / / sAmprataM prayogAnAha bhA0-dehidiyAiritto AyA khalu gjjhgaahgpogaa| saMDAsA ayapiMDo ayayArAivva vinneo||14|| dehendriyAtirikta AtmA, khaluzabdo vizeSaNArthaH, kathaMcit, na sarvathA'tirikta eva, tadasaMvedanAdiprasaGgAditi, anena / pratijJArthamAha, pratijJA punaH- arthendriyANi AdeyAdAnAni vidyamAnAdAtRkANi, kuta ityAha- grAhyagrAhakaprayogAt, grAhyA 388 // 197 // For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 198 // rUpAdayaH grAhakANi- indriyANi teSAM prayogaH- svaphalasAdhanavyApArastasmAt, na hAmISAM karmakaraNabhAvaH kartAramantareNa / caturthamadhyayanaM svakAryasAdhanaprayoga: saMbhavati, anenApi hetvarthamAha, hetuzcAdeyAdAnarUpatvAditi / dRSTAntamAha-saMdezAd AdAnAt ayaspiNDAd paijIva nikAyama, AdeyAt ayaskArAdivat lohakAravadvijJeyaH atirikto vidyamAna AdAtetyanenApi dRSTAntArthamAha, dRSTAntastu saMdaMzakAya sUtram spiNDavat, yastu tadanatirikta: na tato grAhyagrAhakaprayogaH, yathA dehAdibhya eveti vyatirekArthaH, vyatirekastu yAni vidyamAnA- Sar3ajIvanikAyaH dAtRkANi na bhavanti tAnyAdAnAdeyarUpANyapi na bhavanti, yathA mRtakadravyendriyAdInIti gAthArthaH / / uktamAdAnadvAram, bhASyama 15-16 adhunA paribhogadvAramAha jIvasya bhA0- deho sabhotiokhalu bhojattA oyaNAithAlaM va / annappauttigA khalu jogA parasuvva karaNattA / / 15 / / lakSaNAni jiivshuddhiH| dehaH sabhoktRkaH khalviti pratijJA, bhogyatvAditi hetuH, odanAdisthAlavat- sthAlasthitaudanavaditi dRSTAntaH, bhogyatvaM ca / dehasya jIvena tathA nivasatopabhujyamAnatvAditi / uktaM paribhogadvAram, adhunA yogadvAramAha- anyaprayoktRkAH khalu yogAH, yogA:- sAdhanAni manaHprabhRtIni karaNAnIti pratijJArthaH, karaNatvAditi hetuH, parazuvaditi dRSTAntaH / bhavati ca vizeSe pakSIkRte sAmAnyaM hetuH- yathA anityo varNAtmakaH zabdaH, zabdatvAt, meghazabdavaditi gAthArthaH / / uktaM yogadvAram, sAmpratamupayogadvAramAha bhA0- uvaogA nAbhAvo aggivva salakkhaNAparicAgA / sakasAyA NAbhAvo pajayagamaNA suvaNNaM va // 16 / / upayogAta sAkArAnAkArabhedabhinnAnnAbhAvo, jIva iti gamyate, kuta ityAha- svalakSaNAparityAgAd upayogalakSaNAsAdhAraNAtmIyalakSaNAparityAgAt, agnivad, yathA'gnirauSNyAdisvalakSaNAparityAgAnAbhAvastathA jIvo'pIti prayogArthaH, // 198 // For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam ||199 / / Sar3ajIvanikAyama, sUtram 1 bhASyam prayogastu-sannAtmA, svalakSaNAparityAgAd, agnivaditi / uktamupayogadvAram, adhunA kaSAyadvAramAha-sakaSAyatvAd- aceta- caturthamadhyayanaM navilakSaNakrodhAdipariNAmopetatvAdityarthaH, nAbhAvo jIvaH, kuta ityAha-paryAyagamanAt-krodhamAnAdiparyAyaprApteH, suvarNavat, kaTakAdiparyAyagamanopetasuvarNavaditi prayogArthaH, prayogastu-sannAtmA, paryAyagamanAt, suvarNavaditi gAthArthaH / / uktaM kaSAyadvAram, idAnIM lezyAdvAramAha pajIvanikAya: bhA0-lesAo NAbhAvo pariNamaNasabhAvao ya khIraM va / ussAsA NAbhAvo samasabhAvA khauvva naro / / 17 / / lezyAto lezyAsadbhAvena nAbhAvo jIvaH, kiMtu bhAva iti, kuta ityAha- pariNamanasvabhAvatvAt- kRSNAdidravyasAcivyena / jIvasya jambUkhAdakAdidRSTAntasiddhatathAvidhapariNAmadharmatvAt, kSIravaditi prayogArthaH, prayogastu- sannAtmA, pariNAmitvAt, kSIrava lakSaNAni jiivshuddhiH| diti / gataM lezyAdvAram, prANApAnadvAramAha- ucchrAsAditi, acetanadharmavilakSaNaprANApAnasaddhAvAnnAbhAvo jIvaH, kiMtu bhAva eveti, zramasadbhAvena parispandopetapuruSavaditi prayogArthaH, prayogastu punaratra vyatirekI draSTavyaH, sAtmakaM jIvaccharIram, prANAdimattvAd, yattu sAtmakaM na bhavati tatprANAdimadapi na bhavati, yathA''kAzamiti gAthArthaH / / uktaM prANApAnadvAram, adhunA indriyadvAramucyate bhA0- akkhANeyANi paratthagANi vAsAiveha karaNattA / gahaveyaganijarao kammassa'nno jhaahaaro||18|| akSANi indriyANi etAnI ti lokaprasiddhAni dehAzrayANi parArthAni AtmaprayojanAni, vAsyAdivadiha karaNatvAt ihaloke / vAsyAdivaditi prayogArthaH / Aha- AdAnAnyevendriyANi tatkimarthaM bhedopanyAsaH?, ucyate, nirvRttyupakaraNadvAreNa dvaividhyakhyApanArtham, tatazca tatropakaraNasya grahaNamiha tu nirvRtteriti, prayogastu- parArthAzcakSurAdayaH, saMghAtatvAt, zayanAsanAdivat, For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 200 // www.kobatirth.org na cAyaM vizeSaviruddhaH, karmasaMbaddhasyAtmanaH saMghAtarUpatvAbhyupagamAt / gatamindriyadvAram adhunA bandhAdidvArANyAhagrahaNavedaka nirjarakaH karmaNo'nyo, yathA''hAra iti, tatra grahaNaM karmaNo bandhaH vedanaM udayaH nirjarA kSaya:, yathA''hAre itiAhAraviSayANi grahaNAdIni na kartrAdivyatirekeNa tathA karmaNo'pIti prayogArthaH, prayogastu vidyamAnabhoktRkamidaM karma, grahaNavedananirjaraNasadbhAvAd, AhAravaditi gAthArthaH / uktAni bandhAdidvArANi, vyAkhyAtA ca prathamA pratidvAragAthA, sAmprataM dvitIyAmadhikRtya cittAdisvarUpavyAcikhyAsayA''ha bhA0- cittaM tikAlavisayaM ceyaNa paJcakkha sannamaNusaraNaM viNNANa'NegabheyaM kAlamasaMkheyaraM dharaNA / / 19 / / cittaM trikAlaviSayaM oghato'tItAnAgatavartamAnagrAhi, cetanaM cetanA sA pratyakSavartamAnArthagrAhiNI, saMjJAnaM saMjJA-sA anusmaraNamidaM taditi jJAnam, vividhaM jJAnaM vijJAnaM anekabhedaM- anekaprakAram, anekadharmiNi vastuni tathA tathA'dhyavasAya ityarthaH, kAlamasaMkhyeyetaraM asaMkhyeyaM saMkhyeyaM vA, dhAraNAavicyutismRtivAsanArUpA, tatra vAsanArUpA asaMkhyeyavarSAyuSAmasaMkhyeyaM saMkhyeyavarSAyuSAM ca saMkhyeyamiti gAthArthaH / / bhA0- atthassa Uha buddhI IhA ceTThattha avagamo u mii| saMbhAvaNatthatakkA guNapaccakkhA ghaDovva'tthi / / 20 / / arthasyohA buddhiH saMjJinaH paranirapekSo'rthapariccheda iti bhAva:, IhA ceSTA kimayaM sthANuH kiMvA puruSa ? iti sadarthaparyAlocanarUpA, arthAvagamastu arthaparicchedastu ziraH kaNDUyanAdidharmopapatteH puruSa evAyamityevaMrUpA matiH, saMbhAvaNatthatakka ti prAkRtazailyA arthasaMbhAvanA- evameva cAyamartha upapadyata ityAdirUpA tarkA / itthaM dvArANi vyAkhyAya sarva ete cittAdayo guNA vartanta iti jIvAkhyaguNipratipAdakena prayogArthenopasaMharannAha - guNapratyakSatvAddhetorghaTavadasti jIva iti gamyate, eSa gAthArthaH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIvanikAyam, | sUtram 1 padmAva SaDjIvanikAyaH | bhASyama yam 19 jIvasya lakSaNAni Maung jIvazuddhiH bhASyam 20 jIvasiddhiH jIvAstitvaM c| // 200 // Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 201 / / www.kobatirth.org etadeva spaSTayati bhA0- jamhA cittAIyA jIvassa guNA havaMti paJcakkhA guNapaccakkhattaNao ghaDuvva jIvo ao atthi / / 21 / / yasmAt cittAdayaH anantaroktAH jIvasya guNAH, nAjIvasya, zarIrAdiguNavidharmatvAt, ete ca bhavanti pratyakSAH, svasaMvedyatvAt, yatazcaivaM guNapratyakSatvAddhetorghaTavajjIvaH ato'stIti prayogArthaH, prayogastu sannAtmA, guNapratyakSatvAt, ghaTavat, nAyaM ghaTavadAtmano'cetanatvApAdanena viruddhaH, viruddho'sati bAdhane itivacanAt, etaccaitanyaM pratyakSeNaiva bAdhanamiti gAthArthaH / / vyAkhyAtaM mUladvAragAthAdvaye pratidvAragAthAdvayena lakSaNadvAram, idAnImastitvadvArAvasaraH, tathA cAha bhASyakAra: bhA0- atthitti dAramahuNA jIvassai atthi vijae niyamA loAyayamayaghAyatthamuccae tatthimo heU / / 22 / / astIti dvAramadhunA - sAmpratamavasaraprAptam, tatraitaducyate- jIvaH san, pRthivyAdivikAradehamAtrarUpaH sanniti siddhasAdhyatA na tu tato'nyo'stItyAzaGkApanodAyAha- astyanyazcaitanyarUpaH, tadapi mAtRcaitanyopAdAnaM bhaviSyati paralokayAyI tu na vidyate iti mohApohAyAha vidyate niyamAt niyamena, tathA cAha- lokAyatamataghAtArthaM nAstikAbhiprAyanirAkaraNArthamucyata etat, tasya cAnantarodita evAbhiprAya iti saphalAni vizeSaNAni, tatra lokAyatamatavighAte kartavye ayaM vakSyamANalakSaNo hetuH anyathAnupapattirUpo yuktimArga iti gAthArthaH // bhA0- jo ciMtei sarIre natthi ahaM sa eva hoi jIvo tti| na hu jIvaMmi asaMte saMsayauppAyao anno / / 23 // yazcintayati zarIre atra lokapratIte nAstyahaM sa eva cintayitA bhavati jIva iti / kathametadevamityAha-na yasmAjjIve'sati mRtadehAdau saMzayotpAdakaH anyaH prANAdiH, caitanyarUpatvAtsaMzayasyeti gAthArthaH / etadeva bhAvayati For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 1 SaDjIvanikAyaH bhASyama 21-23 jIvasiddhiH jIvAstitvaM c| / / 201 / / Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 202 // caturthamadhyayana Sar3ajIvanikAyama. sUtram par3ajIvanikAya: bhASyam 24-26 jIvasiddhiH jIvAstitvaM cA bhA0- jIvassa esa dhammo jAIhA asthi natthi vA jiivo| khANumaNussANugayA jaha IhA devadattassa / / 24 / / jIvasyaiSa svabhAva:- eSa dharmaH yA IhA sadarthaparyAlocanAtmikA, kiMviziSTetyAha-asti nAsti vA jIva iti, lokaprasiddhaM nidarzanamAha- sthANumanuSyAnugatA kimayaM sthANuH kiM vA puruSa ityevaMrUpA yehA devadattasya jIvato dharma iti gaathaarthH|| prakArAntareNaitadevAha* bhA0- siddhaM jIvassa atthitaM, sddaadevaannumiiye| nAsao bhuvi bhAvassa, saddo havai kevalo // 25 // siddhaM pratiSThitaM jIvasya upayogalakSaNasyAstitvam, kuta ityAha- zabdAdeva jIva ityasmAdanumIyate, kathametadevamityAhanAsata iti na asata:- avidyamAnasya bhuvi pRthivyAM bhAvasya padArthasya zabdo bhavati vAcaka iti, kharaviSANAdizabdairvyabhicAramAzaGkayAha- kevalaH zuddhaH anyapadAsaMsRSTaH, kharAdipadasaMsRSTAzca viSANAdizabdA iti gAthArthaH / / etadvivaraNAyaivAha / bhASyakAra: bhA0- atthiti nivvigappo jIvo niyamAu saddao siddhI / kamhA? suddhapayattA ghddkhrsiNgaannumaannaao||26 / / astIti nirvikalpo jIvaH, nirvikalpa iti niHsaMdigdhaH, niyamAt niyamenaiva, pratipattrapekSayA zabdataH siddhiH vAcakAdvAcyapratIteH, etadeva praznadvAreNAha-kasmAt kuta etadevamiti?, Aha-zuddhapadatvAt kevalapadatvAnjIvazabdasya, ghaTakharazRGgAnumAnAd, anumAnazabdo dRSTAntavacanaH, ghaTakharazRGgadRSTAntAditi prayogArthaH, prayogastu- mukhyenArthenArthavAn jIvazabdaH, zuddhapadatvAd, ghaTazabdavat, yastu mukhyenArthenArthavAn na bhavati sa zuddhapadamapi na bhavati, yathA kharazRGgazabda iti gaathaarthH|| parAbhiprAyamAzaGkaya pariharannAha 1 // 202 // For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 203 // www.kobatirth.org bhA0- coyagasuddhapayattA siddhI jai evaM suNNasiddhi amhaM pi / taM na bhavar3a saMteNaM jaM sunnaM sunnagehaM va / / 27 / / uktavacchuddhapadatvAtsiddhiryadi jIvasya evaM tarhi zUnyasiddhirasmAkamapi, zUnyanaSTazabdasyApi zuddhapadatvAdityabhiprAyaH, atrottaramAha- tanna bhavati yaduktaM pareNa, kuta ityAha- satA vidyamAnena padArthena yad yasmAcchUnyaM zUnyamucyate, kiMvadityAhazUnyagRhamiva, tathAhi devadattena rahitaM zUnyagRhamucyate, nivRtto ghaTo naSTa iti, natvanayorjIvazabdasya jIvavadava (vi) ziSTaM vAcyamastIti gAthArthaH / prakArAntareNAstitvapakSameva samarthayannAha bhA0- micchA bhaveu savvatthA, je keI pAraloiyA / kattA cevopabhottA ya, jai jIvo na vijjai / / 28 / / mithyA bhaveyuH anRtAH syuH, sarve'rthA ye kecana pAralaukikA- dAnAdayaH, yadi kimityAha- kartA caiva karmaNaH upabhoktA ca tatphalasya, yadi jIvo na vidyate paralokayAyIti gAthArthaH / etadevAvyutpannaziSyAnugrahArthaM spaSTataramAha bhA0- pANidayAtavaniyamA baMbhaM dikkhA ya iNdiyniroho| savvaM niratthayameyaM jar3a jIvo na vijaI / / 29 / / prANidayAtaponiyamAH karuNopavAsahiMsAviratyAdirUpAH, tathA brahma brahmacaryaM dIkSA ca yAgalakSaNA indriyanirodhaH pravrajyApratipattirUpa:, sarvaM nirarthakaM niSphalametat, yadi jIvo na vidyate paralokayAyIti gAthArthaH // kiMca- 'ziSTAcarito mArgaH, ziSTairanugantavya' iti, tanmArgakhyApanAyAha bhA0- loiyA veDyA ceva, tahA sAmAiyA viuu| nicco jIvo piho dehA, ii savve vavatthiyA // 30 // loke bhavA loke vA viditA iti laukikA - itihAsAdikartAraH, evaM vaidikAzcaiva traividyavRddhAH, tathA sAmAyikAHtripiTakAdisamayavRttayo vidvAMsaH paNDitAH, nityo jIvo, nAnityaH, evaM pRthag dehAt zarIrAdityevaM sarve vyavasthitAH, nAnyatheti For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 1 SaDjIvanikAyaH bhASyam bhASyama 27-30 jIvasiddhiH jIvAstitvaM c| // 203 // Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 204 / / www.kobatirth.org gAthArthaH / etadeva vyAcaSTe bhA0- loge acchejjabhejo vee spuriisddbhgsiyaalo| samaejahamAsi gao tiviho divvAisaMsAro / / 31 / / loke'cchedyo'bhedya AtmA paThyate, yathoktaM gItAsu- acchedyo 'yamabhedyo'yamavikAryo'yamucyate / nityaH saMtatagaH sthANuracalo'yaM sanAtanaH / / 1 / / ityAdi / tathA vede sapurISo dagdhaH zRgAlaH paThyata iti, yathoktaM zRgAlo vai eSa jAyate yaH sapurISo dahyate, athApurISo dahyate AkSodhukA asya prajAH prAdurbhavanti ityAdi / tathA samaye ahamAsIdgajaH iti paThyate, tathA ca buddhavacanaM- ahamAsaM bhikSavo hastI, SaDdantaH zaGkhasaMnibhaH / zukaH paJjaravAsI ca, zakunto jIvajIvakaH // 1 // ityAdi / tathA trividho divyAdisaMsAra: kaizcidiSyate, devamAnuSatiryagbhedena, AdizabdAccaturvidhaH kaizcinnArakAdhikyeneti gAthArthaH / atraiva prakArAntareNa tadastitva mAha bhA0- atthi sarIravihAyA painiyayAgArayA bhaavaao| kuMbhassa jaha kulAlo so mutto kammajogAo / / 32 / / asti zarIrasya-audArikAdervidhAtA, vidhAteti kartA, kuta ityAha- pratiniyatAkArAdisadbhAvAt AdimatpratiniyatAkAratvAdityarthaH, dRSTAntamAha- kumbhasya yathA kulAlo vidhAtA / kulAlavadevamasAvapi mUrtaH prApnotIti viruddhamAzaGkaya pariharannAha'sa' AtmA yaH zarIravidhAtA asau mUrtaH karmayogA diti mUrtakarmasaMbandhAditi gAthArthaH / atraiva ziSyavyutpattaye'nyathA tagRhaNavidhimAha bhA0-phariseNa jahA vAU, gijjhaI kaaysNsio| nANAIhiM tahA jIvo, gijjhaI kAyasaMsio / / 33 / / (c) AyahimAsaMgaja iti / ahaMti (pra0) / kSudhA rahitA iti vi0 p0| For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 1 SaDjIvanikAya bhASyam 31-33 jIvasiddhiH jIvAstitvaM c| // 204 // Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 205 / / www.kobatirth.org sparzena zItAdinA yathA vAyurgRhyate kAyasaMsRto dehasaMgataH adRSTo'pi, tathA jJAnAdibhiH jJAnadarzanecchAdibhirjIvo gRhyate 'kAyasaMsRto' dehasaMgata iti gAthArtha: / / asakRdanumAnAdastitvamuktaM jIvasya, anumAnaM ca pratyakSapUrvakam, na cainaM kecana pazyantIti, tatazcAzobhanametadityAzaGkayAha bhA0- aNidiyaguNaM jIvaM, dunneyaM maMsacakkhuNA / siddhA pAsaMti savvannU, nANasiddhA ya sAhuNo / / 34 / / anindriyaguNaM avidyamAnarUpAdIndriyagrAhyaguNaM jIvaM amUrtatvAdidharmakaM durjJeyaM durlakSaM mAMsacakSuSA chadmasthena, pazyanti siddhAH sarvajJAH, aJjanasiddhAdivyavacchedArthaM sarvajJagrahaNam, tatazca RSabhAdaya ityarthaH, jJAnasiddhAzca sAdhavo bhavasthakevalina iti gAthArthaH / sAmpratamAgamAdastitvamAha bhA0- attavayaNaM tu satthaM diTThA ya tao aiNdiyaannNpi| siddhI gahaNAINaM taheva jIvassa vinneyA / / 35 / / AptavacanaM tu zAstram, Apto- rAgAdirahitaH, tuzabdo'vadhAraNe, Aptavacanameva, anenApauruSeyavyavacchedamAha, tasyAsaMbhavAditi / dRSTA ca tata iti upalabdhA ca tataH- AptavacanazAstrAt atIndriyANAmapi indriyagocarAtikrAntAnAmapi, siddhiH grahaNAdInA miti upalabdhizcandroparAgAdInAmityarthaH, tathaiva jIvasya vijJeyeti, atIndriyasyApyAptavacanaprAmANyAditi gAthArthaH / mUladvAragAthAyAM vyAkhyAtamastitvadvAram, adhunA'nyatvAdidvAratrayavyAcikhyAsurAha bhA0- aNNattamamuttattaM niJcattaM ceva bhaNNae samayaM / kAraNa avibhAgAIheUhiM imAhiM gAhAhiM / / 36 / / anyatvaM dehAd amUrtatvaM svarUpeNa nityatvaM caiva pariNAminityatvaM bhaNyate samakaM ekaikena hetunA tritayamapi yugapaditiekakAlamityarthaH, kAraNAvibhAgAdibhiH vakSyamANalakSaNairhetubhiH imAbhiH tisRbhirniryuktigAthAbhireveti gAthArthaH / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIvanikAyam, sUtram 1 SaDjIvanikAyaH bhASyama bhASyam | 34-36 jIvasiddhiH jIvAstitvaM c| / / 205 / / Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 206 / / www.kobatirth.org ni0- kAraNavibhAgakAraNaviNAsabaMdhassa pccyaabhaavaa| viruddhassa ya atthassApAunbhAvAviNAsA ya / / 225 / / kAraNavibhAgakAraNavinAzabandhasya pratyayAbhAvA diti atrAbhAvazabdaH pratyekamabhisaMbadhyate, kAraNavibhAgAbhAvAt na khalu jIvasya paTAderiva tantvAdikAraNavibhAgo'sti, kAraNAbhAvAdeva / evaM kAraNavinAzAbhAve'pi yojyam, tathA bandhasyajJAnAvaraNAdipudgalayogalakSaNasya pratyayAbhAvAt- hetutvAnupapatteH, bandhasyeti badhyamAnavyatiriktabandhajJApanArthamasamAsaH, vyatirekI cAyamanvayavyatirekAvarthasAdhakAviti darzanArthamiti, tathA viruddhasya cArthasya paTAdinAze bhasmAderiva aprAdurbhAvAdavinAzAca aprAdurbhAve'nutpattau satyAmavinAzAcca hetoH jIvasya nityatvam, nityatvAdamUrtatvam, amUrtatvAcca dehAdanyatvamiti pratipattyAnuguNyato vyatyayena sAdhyanirdezaH / vakSyati ca niyuktikAra:- 'jIvassa siddhamevaM, niccattamamuttamannattaM' iti gAthAsamAsArthaH / vyAsArthastu bhASyAdavaseyaH, tatrAvyutpannavineyAsaMmohanimittaM yathopanyAsaM tAvadvArANi vyAkhyAya pazcAnniryuktikArAbhiprAyeNa mIlayiSyatItyata Aha bhA0- annatti dAramahuNA anno dehA gihAu puriso vva / tajjIvatassarIriyamayaghAyatthaM imaM bhaNiyaM / / 37 / / anyo dehAditi dvAramadhunA, tadetadvyAkhyAyate - anyo dehAtu, jIva iti gamyate, gRhAdigatapuruSavaditi dRSTAntaH, tadbhAve'pi tatrAniyamato bhAvAditi heturabhyUhyaH, na cAsiddho'yam, mRtadehe'darzanAt, prayogaphalamAha - tajjIvataccharIravAdimatavighAtArtham, idaM prayogarUpaM bhaNitamiti gAthArthaH / prayogAntaramAha bhA0- dehiMdiyAiritto AyA khalu taduvaladdha atthANaM / tavvigame'vi saraNao gehagavakkhehiM puriso vva / / 38 / / (c) niyuktimUladvArApekSayA saMgRhItArthavAcakA gAthA niryuktiH, tasyAzca yadvivaraNaM tadbhASyam, karttA tvanayoreka evobhayorapIti vi0 pa. / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram ? SaDjIvanikAyaH bhASyam | 37-38 niyuktiH 225 anytvaadidvaartrym| // 206 // Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 207 / / www.kobatirth.org khaluzabdaH vizeSaNArthatvAtkathaJciddehendriyAtirikta Atmeti pratijJArtha:, tadupalabdhArthAnA miti saMbhavata: parAmarzatvAt indriyopalabdhArthAnAM tadvigame'pi indriyavigame'pi smaraNAditi hetvarthaH, smaranti cAndhabadhirAdayaH pUrvAnubhUtaM rUpAdIti, gehagavAkSaiH puruSavaditi dRSTAntaH / prayogastu- kathaJciddehendriyAtirikta AtmA, tadvigame'pi tadupalabdhArthAnusmaraNAt, paJcavAtAyanopalabdhArthAnusmartRdevadattavaditi gAthArthaH / / indriyopalabdhimattvAzaGkApohAyAha bhA0- na u iMdiyAI uvaladdhimaMti vigaesu visayasaMbharaNA / jaha gehagavakkhehiM jo aNusariyA sa uvaladdhA / / 39 / / na punarindriyANyevopalabdhimanti- draSTRNi, kuta ityAha- vigateSvindriyeSu viSayasaMsmaraNAt tadgRhItarUpAdyanusmRterandhabadhirAdInAmiti, nidarzanamAha- yathA gehagavAkSaiH karaNabhUtaiH dRSTAnarthAnanusmaran yo'nusmartA sa upalabdhA, na tu gavAkSAH, evamatrApIti gAthArthaH / uktamekena prakAreNAnyatvadvAram adhunA amUrtadvArAvasara ityAha bhASyakAra: bhA0- saMpayamamuttadAraM aiMdiyattA acheybheyttaa| rUvAivirahao vA aNAipariNAmabhAvAo // 40 // sAmpratamamUrtadvAram, tadvyAkhyAyate, amUrto jIvaH, atIndriyatvAt dravyendriyAgrAhyatvAt, acchedyAbhedyatvAt khaDgazUlAdinA, rUpAdivirahatazca- arUpatvAdityarthaH / tathA anAdipariNAmabhAvA diti svabhAvato'nAdyamUrtapariNAmatvAditi gAthArthaH / / Acharya Shri Kailassagarsuri Gyanmandir bhA0- chaumatthANuvalaMbhA taheva savannuvayaNao ceva / loyAipasiddhIo jIvo'mutto tti nAyavvo / / 41 / / chadmasthAnupalambhAd avadhijJAniprabhRtibhirapi sAkSAdagRhyamANatvAt, tathaiva sarvajJavacanAccaiva satyavaktRvItarAgavacanAdityarthaH, lokAdiprasiddheH lokAdAvamUrtatvena prasiddhatvAt, AdizabdAdvedasamayaparigrahaH, amUrto jIva iti jJAtavyaH, sarvatraiveyaM pratijJeti gAthArthaH / uktamamUrtadvAram, adhunA nityatvadvAraprastAva:, tathA cAha bhASyakAra: For Private and Personal Use Only caturthamadhyayanaM SaDjIvanikAyam, sUtram 1 SaDjIvanikAyaH bhASyam 39-41 anyatvAdi dvaartrym| / / 207 / / Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza vaikAlika zrIhArika nikAyam, vRttiyutam // 208 // par3ajIvanikAyaH bhASyama 42-44 anytvaadidvaartrym| bhA0-Niccotti dAramahuNA Nicco aviNAsi saasojiivo| bhAvatte sai jammAbhAvAu nahaM va vinneo|| 42 / / caturthamadhyavanaM nitya iti nityadvAramadhunA'vasaraprAptam, tadvyAcikhyAsayA''ha-nityo jIva iti, etAvatyucyamAne parairapi saMtAnasya SaDjIvanityatvAbhyupagamAtsiddhasAdhyateti tannirAkaraNAyAha-avinAzI-kSaNApekSayA'pina niranvayanAzadharmA, evamapiparimita sUtram kAlAvasthAyI kaizcidiSyate-kappaTThAI puDhavI bhikkhUveti vacanAttadapohAyAha-zAzvata iti sarvakAlAvasthAyI, kuta ityAhabhAvatve sati vastutve satItyarthaH, janmAbhAvAt anutpatteH nabhovad AkAzavadvijJeyaH, bhAvatve satIti vizeSaNaM kharaviSANAdivyavacchedArthamiti gAthArthaH / / hetvantarANyAha bhA0-saMsArAo AloyaNAu taha pnycbhinnbhaavaao| khaNabhaMgavighAyatthaM bhnniaNtelokkdNsiihiN|| 43 // saMsArA diti saMsaraNaM saMsArastasmAt, sa eva nArakaH sa eva tiryagAdiriti nityaH, AlocanA diti AlocanaM-karomyahaM : kRtavAnahaM kariSye'hamityAdirUpaM trikAlaviSayamiti nityaH, tathA pratyabhijJAbhAvAt sa eSa iti pratyabhijJApratyaya AvidvadaganAdisiddhaH tadabhedagrAhIti nitya iti, uktAbhidhAnaphalamAha-kSaNabhaGgavighAtArtha niranvayakSaNikavastuvAdavighAtArtha bhaNitaM / trailokyadarzibhiHtIrthakaraiH etadanantaroditam, na punareSa eva paramArtha iti gAthArthaH / / etadeva darzayati bhA0-loge vee samae nicco jIvo vibhAsao amhaM / iharA saMsArAI savvaMpina jujjae tassa // 44 / / 0kalpasthAyinI pRthvI bhikSavo vaa| na ca vAcyaM 'manurnabho'Ggio vatI' (si01-1-24) tyanena nabhasvadityeva syAditi, lokprsiddhcchaandsshbd-3||208|| sAdhanamUlatvAttatprayAsasya, ata eva 'nabho'GgiromanuSAM vetyupasaMkhyAna'miti vaidikyAmAkhyAtavAn dIkSitaH, kaiyaTo bhASyapradIpe'pi upasaMkhyAnAnyetAni chandoviSayANItyAhu'riti jagAda, nabho'syAzrayatveneti nabhasvacchabdaM vyutpAdayAmAsuzca vyAkhyAkArA ataH vaayushbdpryaayvyaakhyaane| For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam / / 209 / / loke- nainaM chindanti zastrANI tyAdivacanaprAmANyAt vede sa eSa akSayo'ja ityAdizrutiprAmANyAt samaye 'na prakRtirna caturthamadhyayanaM vikRtiH puruSa' iti vacanaprAmANyAt, kimityAha- nityo jIvaH- apracyutAnutpannasthiraikasvabhAvaH, ekAntanitya eva, na SaDjIva nikAyam, caitannyAyyam, ekasvabhAvatayA saMsaraNAdivyavahArocchedaprasaGgAditi vakSyati,ata Aha- vibhASayA'smAkaM vikalpena- bhajanayA sUtram syAnnitya ityAdirUpayA dravyArthAdezAnnityaH paryAyArthAdezAdanitya ityarthaH, itarathA yadyevaM nAbhyupagamyate tataH saMsArAdi ghajIvanikAya: bhASyam 45 saMsArAlocanAdisarvameva na yujyatetasya AtmanaH, svabhAvAntarAnApattyA ekasvabhAvatayA vArtamAnikabhAvAtirekeNa bhAvAntarA anyatvAdinApatteH, evamamUrtatvAnyatvayorapi vibhASA veditavyA, anyathA vyavahArAbhAvaprasaGgAt, ekAntAmUrtasyaikAntadehabhinnasya dvaartrym| cAtipAtAdyasaMbhavAdityatra baha vaktavyaM tattu nocyate, akSaragamanikAmAtratvAtprArambhasyeti gAthArthaH / / evamanyatvAdidvAratrayaM vyAkhyAyAdhikRtaniyuktigAthAM vyAcikhyAsurAha bhA0- kAraNaavibhAgAo kAraNaaviNAsao ya jIvassa / niccattaM vinneyaM aagaaspddaannumaannaao|| 45 // ___ kAraNAvibhAgAt paTAdestantvAderiva kAraNavibhAgAbhAvAdityarthaH, kAraNAvinAzatazca kAraNAvinAzazca kAraNAnAmevAbhAvAt, kimityAha- jIvasya Atmano nityatvaM vijJeyam, kuta ityAha- AkAzapaTAnumAnAt atrAnumAnazabdo dRssttaantvcnH| AkAzapaTadRSTAntAt / tatazcaivaM prayogaH- nitya AtmA, svakAraNavibhAgAbhAvAd, AkAzavat, tathA kAraNavinAzAbhAvAda, AkAzavadeva, yastvanityastasya kAraNavibhAgabhAvaH kAraNavinAzabhAvo vA yathA paTasyeti vyatirekaH, paTAddhi tantavo / vibhajyante vinazyanti ceti nityatvasiddhiH / nityatvAdamUrtaH, amUrtatvAihAdanya iti gAthArthaH / niyuktigAthAyAM kAraNavibhAgAbhAvAtkAraNavinAzAbhAvAcceti dvAradvayaM vyAkhyAya sAmprataM bandhasya pratyayAbhAvAditi vyAcikhyAsurAha For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 210 // bhA0- heuppabhavo baMdho jammANaMtarahayassa no jutto| tajjogavirahaokhalu coraaighddaannumaannaao|| 46 / / hetuprabhavo hetujanmA bandho jJAnAvaraNAdiSadlayogalakSaNaH, janmAnantarahatasya utpattyanantaravinaSTasya na yukto na ghaTamAna: tadyogavirahata iti tai:- bandhahetubhirmithyAdarzanAviratipramAdakaSAyayogalakSaNairyo yogaH- saMbandhastadvirahataH- tadabhAvAdeva, khaluzabdasyAvadhAraNArthatvAt, caurAdighaTAnumAnA dityanumAnazabdo dRSTAntavacanaH, caurAdighaTAdidRSTAntAt, na hi utpattyanantaravinAzI caurazcauryakriyAbhAvena badhyate, sthAyI hi ghaTo jalAdinA saMyujyate iti vyatirekArthaH, prayogazcAtra- na kSaNika AtmA, bandhapratyayatvAJcauravat, nityatvAmUrtatvadehAnyatvayojanA pUrvavaditi gAthArthaH / / niyuktigAthAyAM bandhasya pratyayAbhAvAditi vyAkhyAtama, adhanA 'viruddhasya cArthasyAprAdarbhAvAvinAzAcce'ti vyAkhyAyate bhA0- aviNAsI khalu jIvo vigAraNuvalaMbhao jahAgAsaM / uvalabbhaMti vigArA kuMbhAiviNAsidavvANaM / / 47 / / avinAzI khalu jIvo, nitya ityarthaH, kuta ityAha vikArAnupalambhAt ghaTAdivinAze kapAlAdivadvizeSAdarzanAd, yathA''kAza- AkAzavadityarthaH, etadeva spaSTayati- upalabhyante vikArA dRzyante kapAlAdayaH kumbhAdivinAzidravyANAm, na caivamatretyabhiprAyaH, nityatvAmUrtatvadehAnyatvayojanA pUrvavat, iti gaathaarthH| prakRtasaMbaddhAmeva niyuktigAthAmAha ni0-nirAmayAmayabhAvA bAlakayANusaraNAduvatthANA / suttAIhiM agahaNA jAIsaraNA thaNabhilAsA / / 226 // nirAmayAmayabhAvAt nirAmayasya-nIrogasyA''mayabhAvAd-rogotpatteH, upalakSaNaM caitat sAmayanirAmayabhAvasya, tathA caivaM vaktAra upalabhyante-pUrvaM nirAmayo'hamAsaM samprati sAmayo jAtaHsAmayo vA nirAmaya iti, na caitanniranvayalakSaNavinAzinyAtmanyupapadyate, utpattyanantarAbhAvAditi prayogArthaH, prayogastu-avasthita AtmA, anekAvasthAnubhavanAt, bAlakumArAdyavasthAnu caturthamadhyayanaM SaDjIvanikAyam, sUtram ghajIvanikAyaH bhASyam 46 anytvaadidvaartrym| bhASyam 47 niyuktiH 225-226 jiivnitytvsiddhiH| || 210 // For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 211 / / www.kobatirth.org bhavitRdevadattavat, nityatvAdamUrtaH, amUrtatvAddehAdanya iti yojanA sarvatra kAryA tathA bAlakRtAnusmaraNAt kRtazabdo'trAnubhUtavacanaH, tatazca bAlAnubhUtAnusmaraNAt, tathA ca bAlenAnubhUtaM vRddho'pyanusmaran dRzyate, na ca anyenAnubhUtamanyaH smarati atiprasaGgAt, na cedamanusmaraNaM bhrAntam, bAdhA'siddheH, na ca hetuphalabhAvanibandhanametat, niranvayakSaNavinAzapakSe tasyaivAsiddheH, hetoranantarakSaNe'bhAvApatteH, asatazca sadbhAvavirodhAditi prayogArthaH, prayogastu- avasthita AtmA, pUrvAnubhUtArthAnusmaraNAt, tadanyaivaMvidhapuruSavat / upasthAnAditi karmaphalopasthAnamatra gRhyate, yadyenopAttaM karma sa eva tatphalamupabhuGkte, anyazca kriyAkAlo'nyazca phalakAlaH, ekAdhikaraNaM caitaddyam, anyathA svakRtavedanAsiddheH, anyakRtAnyopabhogasya nirupapattikatvAt, kRtanAzAkRtAbhyAgamaprasaGgAt, saMtAnapakSe'pi kartRbhoktRsaMtAninornAnAtvAvizeSAt, zaktibhedAt, tasyaiva tathAbhAvAbhyupagame nityatvApatteriti prayogArthaH, prayogazca avasthita AtmA, svakRtakarmaphalavedanAt, kRSIvalAdivat / zrotrAdibhiragrahaNAt zrotrAdibhirindriyairaparicchitteH, na ca zrotrAdibhiraparicchidyamAnasya asattvam, avagrahAdInAM svasaMvedanasiddhatvAt, bauddhairapyatIndriyajJAnAbhyupagamAt, jJAnasya ca guNatvAt, guNasya ca guNinamantareNAbhAvAt, prAktanajJAnasyaiva guNitvAnupapatteH, tasyApi guNatvAditi prayogArthaH, prayogazca nitya AtmA, guNitve satyatIndriyatvAt, AkAzavat / tathA jAtismaraNAditi, jAteratikrAntAyA: smaraNAt, na cedamanusmaraNamananubhUtasyAnyAnubhUtasya ca bhavati, atiprasaGgAt, dRzyate ca kvacididam, na cAsau pratArakaH, tatkathitArthasaMvAdanAt, anubhavAvizeSe sarveSAmeva kasmAnna bhavatIti ced, ucyate, karmapratibandhAd dRDhAnubhavAbhAvAd, iha loke'pi sarveSAM sarvatrAnusmaraNAdarzanAt, na khalu iha loke sarvatrAnusmaraNadarzanam, tadvadihApi kvacijjAtau sarveSAmastviti cenna, naSTacetasAM sarvatrAnusmaraNazUnyena vyabhicArAditi prayogArthaH, prayogazca bAlakRtAnusmaraNavaddraSTavya iti / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIvanikAyam, sUtram 9 SaDjIvanikAyaH | niryuktiH 226 jiivnitytvsiddhiH| / / 299 / / Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 212 // tathA stanAbhilASAditi, tadaharjAtabAlakasyApi stanAbhilASadarzanAt, na cAnyakAlAnanubhUtastanapAnasyAyamupapadyate, prayogazca- tadaharjAtabAlakasyA''dyastanAbhilASo'bhilASAntarapUrvakaH, abhilASatvAd, tadanyastanAbhilASavat, tadvadaprathamatvasAdhanAd viruddho heturiti cenna, prathamatvAnubhavena bAdhanAt, 'asati ca bAdhane viruddha' iti nyAyAd, anyathA hetUcchedaprasaGgAdityatra bahu vaktavyaM tattu nocyate, akSaragamanikAmAtrasya prastutatvAditi / nityAdikriyAyojanA pUrvavaditi niyuktigAthArthaH / etAmeva niyuktigAthAM lezato vyAcikhyAsurAha bhASyakAra: bhA0 - rogassAmayasannA bAlakayaM jaM juvA'NusaMbharai / jaM kayamannaMmi bhave tassevannatthuvatthANA / / 48 / / rogasyAmaya iti saMjJA, bAlakRtaM kimapi vastu yad' yasmAdhuvA'nusmarati, tathA yatkRtamanyasmin bhave- kuzalAkuzalaM karma tasyaiva-karmaNo'nyatra- bhavAntare upasthAnAta, sarvatra bhAvArthayojanA kRtaiveti gaathaarthH||| bhA0- Nico aNidiyattA khaNionavi hoi jaaisNbhrnnaa| thaNaabhilAsA yatahA amao nau mimmauvva ghddo|| 49 / / nitya iti, sarvatra kriyAbhisaMbadhyate, atIndriyatvAt-zrotrAdibhiragrahaNAdityarthaH, vijJeyo jJAtavyaH / tathA ca jAtismaraNAt, pAThAntaraM vA kSaNiko na bhavati jAtismaraNAditi, etadapyaduSTameva, vidhipratiSedhAbhyAM sAdhyArthAbhidhAnAt, stanAbhilASAcca, tathA amayo'yamAtmA, natu mRnmaya iva ghaTaH, tatazcAkAraNa ityrthH| etadapi nityatvAdiprasAdhakamiti niyuktigAthAyAmanupanyastamapyuktaM sUkSmadhiyA bhASyakAreNeti gAthArthaH / tRtIyAM niyuktigAthAmAha ni0- savvannuvadiTThattA sakammaphalabhoyaNA amuttttaa| jIvassa siddhamevaM niccattamamuttamannattaM / / 227 / / sarvajJopadiSTatvA diti nityo jIva iti sarvajJoktatvAt, avitathaM ca sarvajJavacanam, tasya rAgAdirahitatvAditi / tathA caturthamadhyayanaM SaDjIvanikAyam, sUtram pajIvanikAyaH bhASyam 48-49 jiivnitytvsiddhi| niyukti 227 jiivkrtRtvdvaarm| // 212 // For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram 1 Sar3ajIvanikAyaH bhASyam50 jiivkrtRtvdvaarm| bhASyama51 svakarmaphalabhojanA diti svopAttakarmaphalabhogAdityarthaH, upasthAnAdetanna bhidyata iti cenna, abhiprAyAparijJAnAt, tatra hi caturthamadhyayana yena kRtaM tasminneva kartari karmopatiSThata ityuktaM taccaikasminnapi janmani saMbhavati, idaM tvanyajanmAntarApekSayA'pi gRhAta iti na / SaDjIva nikAyama, dossH| tathA amUrtatvAditi mUrtirahitatvAd, etadapi zrotrAdibhiragrahaNAdityasmAnna bhidyata iti cenna, tatra hi zrotrAdibhirna gRhyate ityetaduktam, iha tu tatsvarUpameva niyamyate iti, mUrtANUnAmapi zrotrAdibhiragrahaNAditi / dvAratrayamapyupasaMharannAhajIvasya siddhamevaM nityatvamamUrtatvamanyatvamiti gAthArthaH / / mUladvAragAthAdvaye vyAkhyAtamanyatvAdidvAratrayam, idAnIM kartRtA niyukti 227 rAvasaraH, tathA cAha bhA0- kattatti dAramahuNA sakammphalabhoiNojao jIvA / vANiyakisIvalA iva kavilamayanisehaNaM evaM // 50 // ___ karteti dvAramadhunA- tadetavyAkhyAyate, svakarmaphalabhogino yato jIvAstata: kartAra iti, vaNikRSIvalAdaya iva, na hAmI akRtamu- dehavyApitvaM pabhuJjate iti prayogArthaH, prayogastu- kartA''tmA, svakarmaphalabhoktRtvAt, karSakAdivat / aidamparyamAha- kapilamataniSedhanametat | guNIdvAra sAMkhyamatanirAkaraNametat, tatrAkartRvAdaprasiddheriti gAthArthaH // mUladvAragAthAdvaye vyAkhyAtaM kartRdvAram, idAnIM dehavyApitvadvArAvasara ityAha bhASyakAra: bhA0-vAvitti dAramahuNA dehavvAvI mao'ggiuNhaM va / jIvo nau savvagao dehe liNgovlNbhaao||51|| vyApIti dvAramadhunA- tadetadvyAkhyAyate, dehavyApI zarIramAnaM vyAptuM zIlamasyeti tathA mata iSTaH pravacanajJaiH jIvo, natu sarvaga 213 iti yogaH, tuzabdasyAvadhAraNArthatvAnna cANvAdimAtraH, kuta ityAha- dehe liGgopalambhAt zarIra eva sukhAditalliGgopalabdheH, agnyauSNyavat, uSNatvaM hyagniliGga nAnyatrAgneH na ca nAnAviti (gAthA)prayogArthaH / prayogastu- zarIraniyatadeza AtmA, urdhvagatidvAra For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 214 // parimitadeze liGgopalabdheH, agnyoSNyavat iti gAthArthaH / vyAkhyAtA prathamA mUladvAragAthA, sAmprataM dvitIyA vyAkhyAyate- caturthamadhyayanaM tatra prathamaM guNItyAdyadvAram, tadvyAcikhyAsayA''ha bhASyakAra: SaDjIva nikAyam, bhA0- ahuNA guNitti dAraM hoi guNehiM guNitti vinneo| te bhogajogauvaogamAi ruvAi va ghaDassa / / 52 / / sUtram adhunA guNIti dvAraM- tadetadvyAkhyAyate, bhavati guNairhi guNI, na tadvyatirekeNa 'iti' evaM vijJeyaH, anena guNaguNino SaDjIvanikAya: bhASyam rbhedAbhedamAha, te bhogayogopayogAdayo guNA iti, AdizabdAdamUrtatvAdiparigrahaH, nidarzanamAha- rUpAdaya iva ghaTasya guNA 52-53 iti gAthArthaH / / vyAkhyAtaM mUladvAragAthAyAM guNidvAram, adhunordhvagatidvArAvasara ityAha bhASyakAra: dehavyApitvaM guNIdvAra bhA0- uTuMgaitti ahuNA agurulahuttA sbhaavuddddgii| diTuMtalAueNaM eraMDaphalAiehiM ca / / 53 // urdhvagatidvAra UrdhvagatirityadhunA dvAraM- tadetadvyAkhyAyate, agurulaghutvAtkAraNAtsvabhAvataH karmavipramuktaH sannUrdhvagati: jIva iti gamyate, yadyevaM tarhi kathamadho gacchati?, atrAha- dRSTAntaHalAbunA tumbakena, yathA tatsvabhAvata UrdhvagamanarUpamapi mRllepAjale'dho gacchati tadapagamAdUrdhvamA jalAntAd, evamAtmA'pi karmalepAdadhogacchati tadapagamAdUrdhvamA lokAntAditi / eraNDaphalAdibhizca dRSTAnta iti, anena dRSTAntabAhulyaM darzayati, yathA cairaNDaphalamapi bandhanaparibhraSTamUrdhvaM gacchati, AdizabdAdagnyAdiparigraha / iti gAthArthaH / / vyAkhyAtaM dvitIyamUladvAragAthAyAmUrdhvagatidvAram, sAmprataM nirmayadvAravyAcikhyAsayA''ha bhA0 - amaoya hoi jIvo kAraNavirahA jaheva AgAsaM / samayaM ca hoaniccaM mimmayaghaDataMtumAIyaM / / 54 / / amayazca bhavati jIvaH, na kimmayo'pItyarthaH, kuta ityAha- kAraNavirahAt akAraNatvAt, yathaivAkAzaM- AkAzavadityarthaH, samayaM ca vastu bhavatyanityam, etadeva darzayati- mRnmayaghaTatantvAdi, yathA mRnmayo ghaTastantumayaH paTa ityAdi, na punarAtmA, nitya bhASyam54 nirmbdvaarm| || 214 // For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 215 // caturthamadhyayana SaDjIvanikAyam, sUtram pajIvanikAya: bhASyam 55-56 sAphalyadvAraparimANadvAra iti drshitm| Aha- asmin dvAre sati amayo na tu mRnmaya iva ghaTa iti prAkkimarthamuktamiti, ucyate, ata eva dvArAdanugrahArthamuktamiti lakSyate, bhavati cAsakRcchravaNAdakRcchreNa parijJAnamityanugrahaH, atigambhIratvAdbhASyakArAbhiprAyasya na (vA) vayamabhiprAya vidma iti |anye tvabhidadhati-anyakartRkaivAsau gAtheti gaathaarthH|| vyAkhyAtaM dvitIyamUladvAragAthAyAM nirmayadvAram, adhunA sAphalyadvArAvasaraH, tathA cAha bhASyakAra: bhA0-sAphalladAramahuNA niccaaninycprinnaamijiivmmi| hoi tayaM kammANaM iharegasabhAvao'juttaM / / 55 / / sAphalyadvAramadhunA- tadetadvyAkhyAyate, nityAnitya eva pariNAmini jIva iti yogaH, bhavati tat sAphalyaM kAlAntaraphalapradAnalakSaNam, keSAmityAha- karmaNAM- kuzalAkuzalAnAm, kAlabhedena kartRbhoktRpariNAmabhede satyAtmanastadubhayopapatteH karmaNAM kAlAntaraphalapradAnamiti, itarathA punaryadyevaM nAbhyupagamyate tata ekasvabhAvatvataH kAraNAdayuktaM 'tat' karmaNAM sAphalyamiti, etaduktaM bhavati- yadi nitya AtmA kartRsvabhAva eva kuto'sya bhogaH?, bhoktRsvabhAvatve cAkartRtvam, kSaNikasya tu kAladvayAbhAvAdevaitadubhayamanupapannam, ubhaye ca sati kAlAntaraphalapradAnena karma saphalamiti gAthArthaH / / dvitIyamaladvAragAthAyAM vyAkhyAtaM sAphalyadvAram, adhunA parimANadvAramAha bhA0- jIvassa u parimANaM vittharao jAva logamettaM tu / ogAhaNA ya suhamA tassa paesA asNkhejaa|||56|| / jIvasya tu parimANaM vitatasya vistarato vistareNa yAvallokamAtrameva, etacca kevalisamuddhAtacaturthasamaye bhavati, tatrAvagAhanA ca sUkSmA vitataikaikapradezarUpA bhavati, tasya jIvasya pradezAzcAsaMkhyeyAH sarva eva lokAkAzapradezatulyA iti gAthArthaH / / 0bhASyagAthA 49 antybhaagH| For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra T zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 216 / / www.kobatirth.org anekeSAM jIvAnAM gaNanAparimANamAha bhA0- pattheNa va kulaeNa va jaha koi miNeca svvdhnnaaii| evaM mavijamANA havaMti logA aNaMtA u / / 57 / / prasthena vA catuH kuDavamAnena kuDavena vA catuH setikAmAnena yathA kazcitpramAtA minuyAt sarvadhAnyAni vrIhmAdIni evaM mIyamAnA asadbhAvasthApanayA bhavanti lokA anantAstu, jIvabhRtA iti bhAvaH / Aha- yadyevaM kathamekasminneva te loke mAtA iti ?, ucyate, sUkSmAvagAhanayA, yatraikastatrAnantA vyavasthitAH, iha tu pratyekAvagAhanayA cintyante iti na doSaH, dRSTaM ca bAdaradravyANAmapi pradIpaprabhAparamANvAdInAM tathApariNAmato bhUyasAmekatraivAvasthAnamiti gAthArthaH / vyAkhyAtaM dvitIyamUladvAragAthAyAM parimANadvAram, tadvyAkhyAnAcca dvitIyA mUladvAragAthA jIvapadaM ceti / sAmprataM nikAyapadaM vyAcikhyAsurAha ni0- NAmaM ThavaNasarIre gaI NikAyatthikAya davie ya mAugapajjavasaMgahabhAre taha bhAvakAe ya / / 228 / / nAmasthApane kSuNNe, zarIrakAyaH zarIrameva, tatprAyogyANusaMghAtAtmakatvAt, gatikAyo- yo bhavAntaragatau, sa ca taijasakArmaNalakSaNaH, nikAyakAya :- SaDjIvanikAyaH, astikAyo- dharmAstikAyAdiH, dravyakAyazca tryAdighaTAdidravyasamudAyaH, mAtRkAkAyaH tryAdIni mAtRkAkSarANi, paryAyakAyo dvedhA- jIvAjIvabhedena, jIvaparyAyakAyo- jJAnAdisamudAyaH, ajIvaparyAyakAyo- rUpAdisamudAyaH, saMgrahakAya:- saMgrahaikazabdavAcyastrikaTukAdivat, bhArakAya:- kApotI, vRddhAstu vyAcakSateego kAo duhA jAo, ego ciTThai ego mArio jIvaMto maeNa mArio, tallava mANava! keNa uNA ? // 1 // udAharaNaM- ego (c) ekaH kAyo dvidhA jAta ekastiSThati eko mRtaH / jIvan mRtena mAritaH tallapa mAnava! kena hetunA ? // 1 // udAharaNaM eka For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM | SaDjIvanikAyam, sUtram 1 SaDjIvanikAyaH bhASyam 57 sAphalyadvAraMparimANadvAre cA niyukti 228 nikAyapadavyAkhyA / / / 296 / / Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir zrIdazavaikAlika zrIhArika vRttiyutam nikAyama, sUtram 227 // khyAkhyA kAharo talAe do ghaDA pANiyassa bhareUNa kAvoDIe vahai, so ego AukkAyakAyo dosu ghaDesu duhA kao, tao so caturthamadhyayana kAharo gacchaMto pakkhalio, ego ghaDo bhaggo, tammi jo AukkAo so mao, iyarammi jIvai, tassa abhAve so'vi SaDjIvabhaggo, tAhe so teNa pavvamaeNa mArio tti bhnnnndd| ahavA- ego ghaDo AukkAyabhario, tAhe tamAukAyaM duhA kAUNa : addho tAvio, somao, atAvio jIvai, tAhe so'vi tattheva pakkhitto, teNa maeNa jIvaMto mArio tti / esa bhArakAo Sar3ajIvanikAyaH niyukti 229 go| bhAvakAyazcaudayikAdisamudAyaH, iha ca nikAyaH kAya ityanarthAntaramitikRtvA kAyanikSepa ityaduSTa eveti gAthArthaH / / / nikAyapadani0- itthaM puNa ahigAro nikAyakAeNa hoi suttami / uccAriatthasadisANa kittaNaM sesagANaMpi / / 229 / / atra punaH sUtra iti yogaH, (sUtra ityadhikRtAdhyayane) kimityAha- adhikArI nikAyakAyena bhavati, adhikAra:- prayojanam, zeSANAmupanyAsavaiyarthyamAzaGkayAha- uccaritArthasadRzAnAM- uccarito nikAyaH tadarthatulyAnAM kIrtanaM- saMzabdanaM zeSANAmapinAmAdikAyAnAM vyutpattihetutvAtpradezAntaropayogitvAcceti gAthArthaH / / vyAkhyAtaM nikAyapadam, ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM suyaM me AusaMteNa bhagavayA evamakkhAyaM- iha khalu chajjIvaNiyA nAmajjhayaNaM, samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveDyA sUakkhAyA sUpannattA seyaM me ahiciuM ajjhayaNaM dhmmpnnnnttii| kayarA khala sA chajIvaNiyAnAmajjhayaNaM samajeNaM bhayavayA - kApotIkastaTAkAt dvau pAnIyasya ghaTau bhRtvA kApotyA vahati, sa eko'pkAyo dvayorghaTayordvidhA kRtaH, tataH sa kApotIko gacchan praskhalitaH, eko ghaTo bhannaH, tasmin yo'pkAyaH sa mRtaH, itarasmin jIvati, tasyAbhAve so'pi bhannaH, tadA sa tena pUrvamatena mArita iti bhaNyate / athavaiko ghaTo'pkAyabhRtaH, tatastamapkAyaMtra dvidhAkRtvA'rdhastApitaH, sa mRtaH, atApito jIvati, tataH so'pi tatraiva prakSiptaH, tena mRtena jIvan mArita iti / eSa bhArakAyo gtH| For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam / / 218 // caturthamadhyayana Sar3ajIvanikAyama, sUtram 1 Sar3ajIvanikAyaH sthAvaratrasAnAM bhedaaH| mahAvIreNaM kAsaveNaM paveiyA suakkhAyA supannattA seyaM me ahijiuM ajjhayaNaM dhmmpnnttii?| imA khalu sA chajIvaNiyA nAmajjhayaNa samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveDyA suakkhAyA supannattA seyaM me ahijiuM ajjhayaNaM dhmmpnnttii|| taMjahA- puDhavikAiyA AukAiyA teukAiyA vAukAiyA vaNassaikAiyA tskaaiyaa| puDhavI cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM, AU cittamaMtamakkhAyA aNegajIvA puDho sattA annattha satthapariNaeNaM, teU cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM vAU cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM, vaNassaI cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM, taMjahA- aggabIyA mUlabIyA porabIyA khaMdhabIyA bIyaruhA saMmucchimA taNalayA, vaNassaikAiyA sabIyA cittamaMtamakkhAyA aNegajIvA puDhosattA annattha satthapariNaeNaM / / se je puNa ime aNege bahave tasA pANA, taMjahA- aMDayA poyayA jarAuyA rasayA saMseimA saMmucchimA ubbhiyA uvvaaiyaa| jesi kesiMci pANANaM abhikata paDikaMtaM saMkuciyaM pasAriyaM ruyaM bhaMtaM tasiyaM palAiyaM AgaigaivinnAyA je ya kIDapayaMgA jA ya kuMthupipIliyA savve beiMdiyA savve teiMdiyA savve cauriMdiyA savve paMciMdiyA savve tirikkhajoNiyA savve neraiyA savve maNuA savve devA savve pANA prmaahmmiaa| eso khalu chaTTho jIvanikAo tasakAutti pavuccai / / sUtram 1 // zrUyate taditi zrutaM- prativiziSTArthapratipAdanaphalaM vAgyogamAtraM bhagavatA nisRSTamAtmIyazravaNakoTarapraviSTaM kSAyopazamikabhAvapariNAmAvirbhAvakAraNaM zrutamityucyate, zrutamavadhRtamavagRhItamiti paryAyAH, maye tyAtmaparAmarzaH, AyurasyAstItyAyuSmAn tasyAmantraNaM he AyuSman!, kaH kamevamAha?- sudharmasvAmI jambUsvAminamiti, tene ti bhuvanabhartuH parAmarzaH, bhagaHsamagraizvaryAdilakSaNa iti, uktaM ca- aizvaryasya samagrasya, rUpasya yazasaH shriyH| dharmasyAtha prayatnasya, SaNNAM bhaga itIGganA // 1 // HTTER For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam so'syAstIti bhagavAMstena bhagavatA- vardhamAnasvAminetyarthaH, eva miti prakAravacana:zabdaH, AkhyAta miti kevalajJAnenopa- caturthamadhyayanaM SaDjIvalabhyAveditam, kimata Aha- iha khalu SaDjIvanikAyanAmAdhyayanama, astIti vAkyazeSaH, ihe ti loke pravacane vA, khaluzabdA nikAyam, danyatIrthakRtpravacaneSu ca, SaDjIvanikAye ti pUrvavat, nAme tyabhidhAnam, adhyayana miti pUrvavadeva / iha ca zrutaM maye tyanenAtma sUtram 1 parAmarzenaikAntakSaNabhaGgApohamAha, tatretthaMbhUtArthAnupapatteriti, uktaM ca,- egaMta khaNiyapakkhe gahaNaM cia savvahA Na atthANaM / / SaDjIvanikAyaH sthAvaraaNusaraNasAsaNAI kuo u telogsiddhaaiN?||1||tthaa AyuSma niti ca pradhAnaguNaniSpannenAmantraNavacasA guNavate ziSyAyA trasAnAM bhedaaH| gamarahasyaM deyaM nAguNavata ityAha, tadanukampApravRtteriti, uktaM ca- Ame ghaDe nihattaM jahA jalaM taM ghaDaM viNAsei / ia siddhatarahassaM appAhAraM vinnaasei|| 1 // Ayuzca pradhAno guNaH, sati tasminnavyavacchittibhAvAt, tathA tena bhagavatA evamAkhyAta mityanena svamanISikAnirAsAcchAstrapAratantryapradarzanena na sarvajJena anAtmavatA anyatastathAbhUtAtsamyaganizcitya paralokadezanA kAryetyetadAha, viparyayasaMbhavAd, uktaM ca- kiM itto pAvayara? samaM aNahigayadhammasabbhAvo / aNNaM kudesaNAe kaTTayarAgami paadde| 1||athvaa'nythaa vyAkhyAyate sUtraikadeza:- AusaMteNaM ti bhagavata eva vizeSaNam, AyuSmatA bhagavatA-cirajIvinetyarthaH, maGgalavacanaM caitad, athavA jIvatA sAkSAdeva, anena ca gaNadharaparamparAgamasya jIvanavimuktAnAdizuddhavaktuzcApohamAha, dehAdyabhAvena tathAvidhaprayatnAbhAvAta, uktaM ca-vayaNaM na kAyajogAbhAveNa yaso annaadisuddhss| gahaNamiyaNo heUsatyaM / / ekAntakSaNikapakSe grahaNameva sarvathA nArthAnAm / anusmaraNazAsanAni kutastu trailokya (te loka0) siddhAni // 1 // OM Ame ghaTe nihitaM yathA jalaM taM ghaTa // 219 / / vinAzayati / iti (evaM) siddhAntarahasyamalpAdhAra vinAzayati // 1 // 0 kimetasmAtpApakaraM smygndhigtdhrmsdbhaavH| anya kudezanayA kaSTakarAgasi pAtayati // 1 // BO vacana na kAyayogAbhAve na ca so'nAdizuddhasya / grahaNe ca no hetu: * lokka0 pr.| * kAyasyeti / For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam / / 220 // SaDjIvanikAyama, sthAvaratrasAnAM bhedaaH| attAgamo kaha nnu||1||athvaa 'AvasaMteNaM ti gurumUlamAvasatA, anena ca ziSyeNa gurucaraNasevinA sadA bhAvyamityetadAha, caturthamadhyayana jJAnAdivRddhisadbhAvAd, uktaM ca-NANassa hoi bhAgI thirayarao daMsaNe caritte y| dhannA AvakahAe gurukulavAsaM na muMcaMti // 1 // athavA 'AmusaMteNaM' AmRzatA bhagavatpAdAravindayugalamuttamAGgena, anena ca vinayapratipattergarIyastvamAha, vinayasya sUtram 1 mokSamUlatvAt, uktaM ca- mUlaM saMsArassA hoMti kasAyA aNaMtapattassa / viNao ThANapautto dukkhavimukkhassa mokkhassa // 1 // kRtaM / SaDjIvanikAyaH prasaGgena, prakRtaM prastuma:- tatra iha khalu SaDjIvanikAyikAnAmAdhyayanamastItyuktam, atrAha-eSA SaDjIvanikAyikA kena praveditA prarUpitA veti?, atrocyate, tenaiva bhagavatA, yata Aha- samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA suakkhAyA supannatte ti, sA ca tena zramaNena mahAtapasvinA bhagavatA samagraizvaryAdiyuktena mahAvIreNa zUra vIravikrAntA' viti kaSAyAdizatrujayAnmahAvikrAnto mahAvIraH, uktaM ca- vidArayati yatkarma, tapasA ca virAjate / tapovIryeNa yuktazca, tasmAdvIra iti smRtH||1|| mahAMzcAsau vIrazca mahAvIrastena mahAvIreNa, kAzyapene ti kAzyapasagotreNa, praveditA nAnyataH kutazvidAkarNya jJAtA kiM tarhi?, svayameva kevalAlokena prakarSaNa veditA praveditA-vijJAtetyarthaH, tathA svAkhyAte ti sadevamanuSyAsurAyAM parSadi suSThu AkhyAtA svAkhyAtA, tathA suprajJapte ti suSTu prajJaptA yathaivAkhyAtA tathaiva suSThu- sUkSmaparihArAsevanena prakarSaNa samyagAsevitetyarthaH, anekArthatvAddhAtUnAM jJapirAsevanArthaH, tAM caivaMbhUtAM SaDjIvanikAyikA zreyo me'dhyetuM zreyaH- pathyaM hitam, mametyAtmanirdezaH, chAndasatvAtsAmAnyena mametyAtmanirdeza ityanye, tatazca zreya Atmano'dhye tum,'adhyetu'miti paThituM zrotu bhAvayitum, kuta // 220 / / 1- zAstramAtmAgamaH (AmAgamaH) kathaM nu? // 1 // OM jJAnasya bhAgI bhavati sthirataraH darzane cAritre ca / dhanyA yAvatkathaM gurukulavAsaM na muJcanti / / 1 / / 0 mUlaM saMsArasya bhavanti kaSAyA anantapatrasya / vinaya: sthAnaprayukto duHkhavimuktasya mokSasya // 1 // 0 AtmArthaH / For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||221 / / caturthamadhyayanaM Sar3ajIvanikAyam, sUtram 1 ghajIvanikAyaH sthaavrtrsaanaaNbhedaaH| ityAha-adhyayanaM dharmaprajJaptiH nimittakAraNahetuSu sarvAsAMprAyo darzana miti vacanAt hetau prathamA, adhyayanatvAd-adhyAtmAnayanAccetaso vizuddhyApAdanAdityarthaH, etadeva kuta ityAha- dharmaprajJapteH prajJapanaM prajJaptiH dharmasya prajJaptiH dharmaprajJaptiH, tato dharmaprajJapteH kAraNAccetaso vizuddhyApAdanaM cetaso vizuddhyApAdanAcca zreya Atmano'dhyetumiti / anye tu vyAcakSate adhyayanaM dharmaprajJaptiriti pUrvopanyastAdhyayanasyaivopAdeyatayA'nuvAdamAtrametaditi / / ziSyaH pRcchati-katarA khalvi tyAdi, sUtramuktArthameva, anenaitadarzayati-vihAyAbhimAnaM saMvignena ziSyeNa sarvakAryeSveva guruH praSTavya iti, AcArya Aha- imA khalvi tyAdi sUtramuktArthameva, anenApyetaddarzayati-guNavate ziSyAya guruNA'pyupadezo dAtavya eveti| taMjahA- puDhavikAiyA ityAdi, atra tadyathe' tyudAharaNopanyAsArthaH, pRthivI- kAThinyAdilakSaNA pratItA saiva kAyaH- zarIraM yeSAM te pRthivIkAyAH, pRthivIkAyA eva pRthivIkAyikAH, svArthikaSThak, Apo-dravAH pratItA eva tA eva kAya:- zarIraM yeSAM te'pkAyAH, apkAyA eva apkaayikaaH| teja- uSNalakSaNaM pratItaM tadeva kAya:- zarIraM yeSAM te tejaHkAyAH, tejaHkAyA eva tejHkaayikaaH| vAyu:- calanadharmA pratIta eva sa eva kAya:-zarIraM yeSAM te vAyukAyAH, vAyukAyA eva vAyukAyikAH / vanaspati:- latAdirUpaH pratItaH, sa eva kAya:zarIraM yeSAM te vanaspatikAyAH, vanaspatikAyA eva vanaspatikAyikAH / evaM trasanazIlAstrasAH- pratItA eva, trasA:kAyA:zarIrANi yeSAM te trasakAyAH, trasakAyA eva trasakAyikAH / iha ca sarvabhUtAdhAratvAt pRthivyAH prathamaM pRthivIkAyikAnAmabhidhAnam, tadanantaraM tatpratiSThitatvAdapkAyikAnAmapi, tadanantaraM tatpratipakSatvAttejaskAyikAnAm, tadanantaraM tejasa upaSTambhakatvAdvAyukAyikAnAma, tadanantaraM vAyoH zAkhApracalanAdigamyatvAdanaspatikAyikAnAma, tadanantaraM vnsptestrsopOvibhktiinaam| For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCHE8 SaDjIva zrIdazavaikAlika zrIhAri0 vRttiyutam ||222 // Sar3ajIvanikAya: 230-231 dravyabhAvabhedapRthivyAdInAM shstrm| grAhakatvAt trasakAyikAnAmiti / vipratipattinirAsArthaM punarAha- puDhavI cittamaMtamakkhAyA 'pRthivI' uktalakSaNA 'cittavatI'ti 8 caturthamadhyayana cittaM- jIvalakSaNaM tadasyA astIti cittavatI- sajIvetyarthaH, pAThAntaraM vA 'puDhavI cittamattamakkhAyA' atra mAtrazabdaH nikAyam, stokavAcI, yathA sarSapatribhAgamAtramiti, tatazca cittamAtrAstokacittetyarthaH, tathA ca prabalamohodayAtsarvajaghanyaM caitanya sUtram mekendriyANAm, tadabhyadhikaM dvIndriyAdInAmiti, 'AkhyAtA' sarvajJena kathitA, iyaM ca anekajIvA aneke jIvA yasyAM niyuktiH sA'nekajIvA, na punarekajIvA, yathA vaidikAnAM 'pRthivI devate' tyevamAdivacanaprAmANyAditi / anekajIvA'pi kaizcidekabhUtAtmApekSayeSyata eva, yathAhureke- eka eva hi bhUtAtmA, bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva, dRzyate jlcndrvt||1|| ata Aha-pRthaksatvA pRthagbhUtAH sattvA- AtmAno yasyAM sA pRthaksattvA, aGgalAsaMkhyeyabhAgamAtrAvagAhanayA pAramArthikyA'nekajIvasamAzriteti bhaavH| Aha- yadyevaM jIvapiNDarUpA pRthivI tatastasyAmuccArAdikaraNe niyamatastadatipAtAdahiMsakatvAnupapattirityasaMbhavI sAdhudharma ityatrAha- anyatra zastrapariNatAyAH zastrapariNatAM pRthivIM vihAya-parityajyAnyA cittvtyaakhyaatetyrthH| atha kimidaM pRthivyAH zastramiti zastraprastAvAtsAmAnyata evedaM dravyabhAvabhedabhinnaM zastramabhidhitsurAha ni0- davvaM satthaggivisaMnehaMbila khAraloNamAIyaM / bhAvo u duppautto vAyA kAo aviraI a|| 230 / / dravya miti dvAraparAmarzaH, tatra dravyazastraM khaGgAdi, agniviSasnehAmlAni prasiddhAni, kSAralavaNAdIni atra tu kSAra:- karIrAdiprabhavaH, lavaNaM-pratItam, AdizabdAtkarISAdiparigrahaH / uktaM dravyazastram, adhunA bhAvazastramAha- bhAvastu duSprayuktau vAkkAyau / aviratizca bhAvazastramiti, tatra bhAvo duSprayukta ityanena drohAbhimAneAdilakSaNo manoduSprayogo gRhyate, vAgduSprayogastu hiMsraparuSAdivacanalakSaNaH, kAyaduSprayogastU dhAvanavalganAdiH, aviratistvaviziSTA prANAtipAtAdipApasthAnakapravattiH. For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 223 / / etAni tacca triprakAraM bhavatItyAha www.kobatirth.org svaparavyApAdakatvAtkarmabandhanimittatvAdbhAvazastramiti gAthArthaH / iha na bhAvazastreNAdhikAraH, apitu dravyazastreNa, ni0- kiMcI sakAyasatthaM kiMcI parakAya tadubhayaM kiMci / evaM tu davvasatthaM bhAve assaMjamo satthaM / / 231 / / kiMcitsvakAyazastram, yathA kRSNA mRd nIlAdimRdaH zastram, evaM gandharasasparzabhede'pi zastrayojanA kAryA, tathA kiJcitparakAye ti parakAyazastram, yathA pRthvI aptejaH prabhRtInAM aptejaHprabhRtayo vA pRthivyAH, tadubhayaM kiJciditi kiJcittadubhayazastraM bhavati, yathA kRSNA mRd udakasya sparzarasagandhAdibhiH pANDumRdazca yadA kRSNamRdA kaluSitamudakaM bhavati tadA'sau kRSNamRd udakasya pANDumRdazca zastraM bhavati, evaM (tat) tu dravyazastram, tuzabdo'nekaprakAravizeSaNArthaH, etadanekaprakAraM dravyazastram, bhAva iti dvAraparAmarza:, asaMyamaH zastraM caraNasyeti gAthArthaH / evaM ca pariNatAyAM pRthvyAmuccArAdikaraNe'pi nAsti tadatipAta ityahiMsakatvopapatteH saMbhavI sAdhudharma iti| eSa tAvadAgamaH, anumAnamapyatra vidyate sAtmakA vidrumalavaNopalAdayaH pRthivIvikArAH, samAnajAtIyAGkarotpattyupalambhAt, devadattamAMsAGgavat, evamAgamopapattibhyAM vyavasthitaM pRthivIkAyikAnAM jIvatvam, uktaM ca- Agamazcopapattizca, saMpUrNaM dRssttilkssnnm| atIndriyANAmarthAnAM sadbhAvapratipattaye // 1 // Agamo hyAptavacanamAptaM doSakSayAdviduH / vItarAgo'nRtaM vAkyaM, na brUyAddhetvasaMbhavAt // 2 // ityalaM prsnggen| evamApazcittavatya AkhyAtAH, tejazcittavadAkhyAtam, vAyuzcittavAnAkhyAtaH, vanaspatizcittavAnAkhyAtaH, ityAdyapi draSTavyam / vizeSastvabhidhIyate - sAtmakaM jalam, bhUmikhAtasvAbhAvikasaMbhavAt, drdurvt| sAtmako'gniH, AhAreNa vRddhidarzanAt, bAlakavat / sAtmakaH pavanaH, aparapreritatiryagniganiyamitadiggamanAd, govat / sacetanAstaravaH, sarvatvagapaharaNe maraNAd, gardabhavat / vanaspatijIvavizeSapratipAdanAyAha- taMjahA aggabIyA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIvanikAyam. sUtram 1 | SaDjIvanikAyaH niryuktiH 230-231 dravyabhAvabheda pRthivyAdInAM shstrm| / / 223 / / Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Sar3ajIva zrIdazavaikAlika zrIhAri0 vRttiyutam // 224 / / Sar3ajIvanikAya: svruupm| ityAdi, tadyathetyupanyAsArthaH, agrabIjA iti- agaM bIjaM yeSAM te agrabIjA:- koraNTakAdaya:- evaM mUlaM bIjaM yeSAM te / caturthamadhyayanaM mUlabIjA- utpalakandAdayaH, parva bIjaM yeSAM te parvabIjA- ikSvAdayaH, skandho bIjaM yeSAM te skandhabIjAH- zallakyAdayaH, tathA nikAyam, bIjAdrohantIti bIjaruhAH- zAlyAdayaH, saMmUrcchantIti saMmUrcchimAH- prasiddhabIjAbhAvena pRthivIvarSAdisamudbhavAstathAvidhA sUtram stRNAdayaH, na caite na saMbhavanti, dagdhabhUmAvapi saMbhavAt, tathA tRNalatAvanaspatikAyikA iti, atra tRNalatAgrahaNaM svagatAneka niyukti: 232 bhedasaMdarzanArtham, vanaspatikAyikagrahaNaM sUkSmabAdarAdyazeSavanaspatibhedasaMgrahArtham, etena pRthivyAdInAmapi svagatAH bhedaaH| mUlAdi jIva pRthivIzarkarAdayaH tathA'vazyAyamihikAdayastathA aGgArajvAlAdayaH, tathA jhaJjhAmaNDalikAdayo (bhedAH) sUcitA iti / sabIjAzcittavanta AkhyAtA iti, ete hyanantaroditA vanaspativizeSAH sabIjA:- svasvanibandhanAzcittavanta:- Atmavanta / AkhyAtAH kathitAH / ete ca anekajIvA ityAdi dhruvagaNDikA pUrvavat / sabIjAzcittavanta AkhyAtA ityuktam, atra c| bhavatyAzaGkA-kiM bIjajIva eva mUlAdijIvo bhavatyutAnyastasminnutkrAnte utpadyate iti?, asya vyapohAyAha ni0- bIe joNibbhUe jIvo vukkamai so ya anno vA / jo'vi ya mUle jIvo so'viya patte paDhamayAe / / 232 / / bIje yonibhUte iti, bIjaM hi dvividhaM bhavati- yonibhUtamayonibhUtaM ca, avidhvastayoni vidhvastayoni ca, prarohasamarthaM / tadasamarthaM cetyarthaH / tatra yonibhUtaM sacetanamacetanaMca, ayonibhUtaM tu niyamAdacetanamiti / tatra bIje yonibhUte ityanenAyonibhUtasya / vyavacchedamAha, tatrotpattyasaMbhavAd, abiijtvaadityrthH| yonibhUte tu-yonyavasthe bIje, yonipariNAmamatyajatItyuktaM bhavati, kimityAha- jIvo vyutkrAmati- utpadyate, sa eva-pUrvako bIjajIvaH, bIjanAmagotre karmaNI vedayitvA mUlAdinAmagotre copanibaddhya, anyo vA pRthivIkAyikAdijIva evameva, yo'pi ca mUle jIva iti ya eva mUlatayA pariNamate jIvaH so'pi ca / For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 225 // caturthamadhyayanaM Sar3ajIvanikAyama, sUtram Sar3ajIvanikAyaH bhASyama 58-59 mUlAdi jIva svruupm| patre prathamatayeti-sa eva prathamapatratayA'pipariNamata ityekajIvakartRke mUlaprathamapatre iti / Aha-yadyevaM savvo'vi kisalao khalu uggamamANo aNaMtao bhaNio' ityAdi kathaM na virudhyate iti?, ucyate, iha bIjajIvo'nyo vA bIjamUlatvenotpadya taducchUnAvasthAM karoti, tatastadanantarabhAvinI kisalayAvasthAM niyamenAnantajIvAH kurvanti, punazca teSu sthitikSayAtpariNateSvasAveva mUlajIvo'nantajIvatarnu pariNamya(mayya) svazarIratayA tAvadvardhate yAvatprathamapatramiti na virodhaH / anye tu vyAcakSateprathamapatrakamiha yA'sau bIjasya samucchUnAvasthA, niyamapradarzanaparametat, zeSaM kisalayAdisakalaM nAvazyaM mUlajIvapariNAmAvirbhAvitamiti mantavyam, tatazca savvo'vi kisalaokhalu uggamamANo aNaMtao hoi'ityAdyapyaviruddham, mUlapatranirvartanArambhakAle kisalayatvAbhAvAditi gAthArthaH / / etadevAha bhASyakAra: bhA0- viddhatthAviddhatthA joNI jIvANa hoi nAyavvA / tattha aviddhatthAe vakkamaI soya anno vA / / 58 / / vidhvastA'vidhvastA- aprarohaprarohasamarthA yonirjIvAnAM bhavati jJAtavyA, tatrAvidhvastAyAM yonau vyutkrAmati sa cAnyo vA, jIva iti gamyata iti gaathaarthH|| bhA0- jo puNa mUle jIvo so nivvattei jA paDhamapattaM / kaMdAi jAva bIyaM sesaM anne pakuvvaMti // 59 // yaH punarmUle jIvo bIjagato'nyo vA sa nirvartayati yAvat prathamapatraM tAvadeka eveti, atrApi bhAvArthaH pUrvavadeva / kandAdi / yAvadvIjaM zeSamanye prakurvanti, vanaspatijIvA eva, vyAkhyAdvayapakSe'pyetadavirodhi, ekataH samucchUnAvasthAyA eva prathamapatratayA / vivakSitatvAttadanu kandAdibhAvataH anyatra kandAdevanaspatibhedatvAttasya ca prathamapatrottarakAlameva bhAvAditi gaathaarthH| 0 sarvo'pi kizalayaH khalu udgacchan anantako bhaNitaH / // 225 // For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 226 // atidezamAha caturthamadhyayana bhA0- sesaM suttapphAsaM kAe kAe ahakkama buuyaa| ajjhayaNatthA paMca ya pagaraNapayavaMjaNavisuddhA / / 60 // SaDjIva nikAyam, zeSa sUtrasparza uktalakSaNaM kAye kAye pRthivyAdau yathAkramaM yathAparipATi brUyAt anuyogadhara eva, na kevala sUtrasparzameva, kiMtu sUtram ? adhyayanArthAn paJca ca- prAgupanyastAn jIvAjIvAbhigamAdIn prakaraNapadavyaJjanavizuddhAn brUyAt, sUtra eva jIvAbhigamaH kAye / ghajIvanikAyaH bhASyam 60 kAye ityanenaiva labdha iti paJcagrahaNam, anyathA SaDihArthAdhikArA iti / prakriyante'rthA asminniti prakaraNaM- anekArthA trsaadhikaarH| dhikAravatkAyaprakaraNAdi, padaM subantAdi, kAdIni vyaJjanAni, ebhirvizuddhAn brUyAditi gAthArthaH / / idAnIM trasAdhikAra etadAha- se je puNa ime iti, sezabdo'thazabdArthaH, asAvapyupanyAsArthaH, 'atha prakriyApraznAnantaryamaGgalopanyAsaprativacana-- samuccayeSviti vacanAt, atha ye punaramI- bAlAdInAmapi prasiddhA aneke- dvIndriyAdibhedena bahavaH ekaikasyAM jAtau trasAH / / prANina:- trasyantIti trasAH prANA- ucchvAsAdaya eSAM vidyanta iti prANinaH, tadyathA- aNDajA ityAdi, eSa khalu SaSTho / jIvanikAyaH trasakAya iti procyata iti yogaH, tatrANDAjAtA aNDajA:- pakSigRhakokilAdayaH, potA eva jAyanta iti / potajAH, anyeSvapi dRzyate (pA03-2-101) Dapratyayo janeriti vacanAt / te ca hastivalgulIcarmajalaukAprabhRtayaH, jarAyuveSTitA jAyanta iti jarAyujA- gomahiSyajAvikamanuSyAdayaH, atrApi pUrvavaDDapratyayaH, rasAjjAtA rasajA:- takrAranAladadhitImanAdiSu pAyukRmyAkRtayo'tisUkSmA bhavanti, saMsvedAjjAtA iti saMsvedajA- matkuNayUkAzatapadikAdayaH, saMmUrcchanAjjAtAH saMmUrchanajA:- zalabhapipIlikAmakSikAzAlUkAdayaH, udbhedAjjanma yeSAM te udbhedAH, athavA udbhedanamudbhit udbhijjanma yeSAM te / udbhijjA:- pataGgakhajarITapAriplavAdayaH, upapAtAjjAtA upapAtajAH athavA upapAte bhavA aupapAtikA- devA nArakAzca / For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam SaDjIvanikAyama, // 27 // bhASyama60 trsaadhikaarH| eteSAmeva lakSaNamAha- yeSAM keSAzcitsAmAnyenaiva prANinAM- jIvAnAmabhikrAntaM bhavatIti vAkyazeSaH, abhikramaNamabhikrAntam, caturthamadhyayana bhAve niSThApratyayaH, prajJApakaM pratyabhimukhaM kramaNamityarthaH, evaM pratikramaNaM pratikrAntaM- prajJApakAtpratIpaM kramaNamiti bhAvaH, saMkucanaM saMkucitaM- gAtrasaMkocakaraNam, prasAraNaM prasAritaM- gAtravitatakaraNam, ravaNaM rutaM- zabdakaraNam, bhramaNaM bhrAntaM- itazvetazca / sUtram gamanam, trasanaM trastaM-duHkhAdudvejanam, palAyanaM palAyitaM- kutazcinnAzanam, tathA''gateH-kutazcitkvacit, gatezca- kutazcitkvacideva, SaDjIvanikAya: viNNAyA vijnyaataarH| Aha- abhikrAntapratikrAntAbhyAM nAgatigatyoH kazcidbheda iti kimarthaM bhedenAbhidhAnam?, ucyate, / vijJAnavizeSakhyApanArtham, etaduktaM bhavati- ya eva vijAnanti yathA vayamabhikramAmaH pratikramAmo vA ta eva trasAH, na tu vRti pratyabhikramaNavanto'pi vallyAdaya iti / Aha- evamapi dvIndriyAdInAmatrasatvaprasaGgaH, abhikramaNapratikramaNabhAve'pyevaMvijJAnAbhAvAt, naitadevam, hetusaMjJAyA avagateH, buddhipUrvakamiva chAyAta uSNamuSNAdvA chAyAM prati teSAmabhikramaNAdibhAvAt, na caivaM vallyAdInAmabhikramaNAdi, oghasaMjJayA pravRtteriti kRtaM prasaGgena / adhikRtatrasabhedAnAha-je ya ityAdi, ye c| kITapataGgA ityatra kITA:- kRmayaH,- ekagrahaNe tajjAtIyagrahaNa miti dvIndriyAH zaGkhAdayo'pi gRhyante, pataGgAH- zalabhA, atrApi pUrvavaccaturindriyA bhramarAdayo'pi gRhyanta iti, tathA yAzca kunthupipIlikA ityanena trIndriyAH sarva eva gRhyante, ata: evAha- sarve dvIndriyAH- kRmyAdayaH sarve trIndriyAH- kunthvAdayaH, sarve caturindriyAH- ptnggaadyH| Aha- ye ca kITapataGgA ityAdAvuddezavyatyayaH kimarthaM?, ucyate, vicitrA sUtragatiratantraH krama iti jJApanArtham, sarve pazcendriyAH sAmAnyato, vizeSataH punaH sarve tiryagyonayo- gavAdayaH, sarve nArakA- ratnaprabhAnArakAdibhedabhinnAH, sarve manujAH- karmabhUmijAdayaH, sarve devAbhavanavAsyAdayaH, sarvazabdazcAtra parizeSabhedAnAM trasatvakhyApanArthaH, sarva evaite trasA na tvekendriyA iva vasAH sthAvarAzceti, For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra 1 zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 228 / / www.kobatirth.org uktaM ca- pRthivyambuvanaspatayaH sthAvarAH tejovAyU dvIndriyAdayazca trasAH (tattvA0 a0 2 sU0 13-14 ) iti / sarve prANinaH paramadharmANa iti sarva ete prANino dvIndriyAdayaH pRthivyAdayazca paramadharmANa iti atra paramaM sukhaM taddharmANa: sukhadharmANa:sukhAbhilASiNa ityarthaH, yatazcaivamityato duHkhotpAdaparijihIrSayA eteSAM SaNNAM jIvanikAyAnAM naiva svayaM daNDaM samArabheteti yogaH / SaSThaM jIvanikAyaM nigamayannAha eSa khalu- anantaroditaH kITAdiH SaSTho jIvanikAyaH pRthivyAdipaJcakApekSayA SaSThatvamasya, trasakAya iti procyate prakarSeNocyate sarvaireva tIrthakaragaNadharairiti prayogArthaH / prayogazca vidyamAnakartRkamidaM zarIram, AdimatpratiniyatAkAratvAt, ghaTavat / Aha- idaM trasakAyanigamanamanabhidhAya asthAne 'sarve prANinaH paramadharmANa' ityanantarasUtrasaMbandhisUtrAbhidhAnaM kimarthaM ?, ucyate, nigamanasUtravyavadhAnavadarthAntareNa vyavadhAnakhyApanArtham, tathAhitrasakAyanigamanasUtrAvasAno jIvAbhigamaH, atrAntare ajIvAbhigamAdhikAraH, tadarthamabhidhAya cAritradharmo vaktavyaH, tathA ca vRddhavyAkhyA- eso khalu chaTTo jIvanikAo tasakAutti pavuccai, esa te jIvAbhigamo bhaNio, iyANi ajIvAbhigamo bhaNNai- ajIvA duvihA, taMjahA puggalA ya nopoggalA ya, poggalA chavvihA, taMjahA- suhumasuhumA suhumA suhumabAyarA bAyarasuhumA bAyarA bAyarabAyarA / suhumasuhumA paramANupoggalA, suhumA dupaesiyAo ADhatto jAva suhumapariNao anaMtapaesio khaMdho, suhumabAyarA gaMdhapoggalA, bAyarasuhumA vAukkAyasarIrA, bAdarA AukkAyasarIrA ussAdINaM, bAyarabAyarA (c) eSa khalu SaSTho jIvanikAyaH trasakAya iti procyate, eSa tubhyaM jIvAbhigamo bhaNitaH, idAnImajIvAbhigamo bhaNyate- ajIvA dvividhAH, tadyathA- pudgalAzca nopudgalAzca, pudgalAH SaDvidhAH, tadyathA sUkSmasUkSmAH sUkSmAH sUkSmabAdarA bAdarasUkSmA bAdarA bAdarabAdarAH / sUkSmasUkSmAH paramANupudgalAH, sUkSmA dvipradezikAdArabdho yAvatsUkSmapariNato'nantapradezikaH skandhaH, sUkSmabAdarA gandhapudgalAH, bAdarasUkSmA vAyukAyazarIrANi, bAdarA apkAyazarIrANi avazyAyAdInAm, bAdarabAdarA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only caturthamadhyayanaM SaDjIva nikAyam, sUtram 1 SaDjIvanikAyaH bhASyam 60 trasAdhikAraH / / / 228 / / Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam caturthamadhyayana SaDjIvanikAyama, sUtram 2 ghaTakAyavirAdhanA niruupnnm| // 229 // teuvaNassaipuDhavitasasarIrANi / ahavA cauvvihA poggalA, taMjahA- khaMdhA khaMdhadesA khaMdhapaesA paramANupoggalA, esa poggalatthikAogahaNalakkhaNo, NopoggalatthikAo tiviho, taMjahA-dhammatthikAo adhammatthikAo AgAsatthikAo, tattha dhammatthikAo gailakkhaNo, adhammatthikAo ThiilakkhaNo, AgAsatthikAo avagAhalakkhaNo,tathA caitatsaMvAdyArSa- duvihA hu~ti ajIvA poggalanopoggalA ya cha ttivihA paramANumAdi poggala Nopoggala dhammamAdIyA // 1 // suhumasuhumA yaha suhamA taha ceva ya suhmbaayyraanneyaa| bAyarasuhamA bAyara taha bAyarabAyarA cev||2|| paramANu duppaesAdigA u taha gaMdhapoggalA honti|| vAUAusarIrA teUmAdINa carimA u||3|| dhammAdhammA''gAsA loe NopoggalA tihA hoti / jIvAINa gittttiiavgaahnnimittgaa| NeyA // 4 // iccesi chaNhaM jIvanikAyANaM neva sayaM daMDa samAraMbhijjA nevannehiM daMDaM samAraMbhAvijA daMDaM samAraMbhaMte'vi anne na samaNujANAmi jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAekAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / / sUtram 2 // stejovanaspatipRthvItrasazarIrANi / athavA caturvidhAH pudgalAH, tadyathA- skandhAH skandhadezAH skandhapradezAH paramANupudgalAH / eSa pudgalAstikAyo grahaNalakSaNaH, nopudgalAstikAyastrividhaH, tadyathA- dharmAstikAyaH adharmAstikAyaH AkAzAstikAyA, tatra dharmAstikAyo gatilakSaNaH adharmAstikAyaH sthitilakSaNaH aakaashaastikaayo'vgaahlkssnnH|- dvividhA bhavantyajIvAH pudgalA nopudgalAzca SaT trividhaaH| paramANvAdayaH pudgalA nopudgalA dharmAstikAyAdayaH / / 1 / / sUkSmasUkSmAzca asUkSmAstathaiva sUkSmabAdarA jnyeyaaH| bAdarasUkSmA bAdarAstathA bAdarabAdarAzcaiva / / 2 / / paramANupridezikAstu tathA gandhapudgalA bhavanti / vAyurapcharIrANi tejaAdInAM caramAstu 8 // 3 // dharmAdharmAkAzAstikAyA loke nopudgalAstridhA bhavanti / jIvAdInAM gatisthityavagAhanimittA jJeyAH // 4 // // 229 / / 3858088888 E880 For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||230 // SaTakAyavirAdhanA niruupnnm| ukto jIvAbhigamaH, sAmprataM cAritradharmaH, tatroktasaMbandhamevedaM sUtraM- icesiM ityAdi, sarve prANinaH paramadharmANa ityanena / caturthamadhyayana hetunA eteSAM SaNNAM jIvanikAyAnA miti, supAMsupo bhavantIti saptamyarthe SaSThI, eteSu SaTsu jIvanikAyeSu-anantaroditasvarUpeSu / SaDjIva nikAyam, naiva svayaM AtmanA daNDaM saMghaTTanaparitApanAdilakSaNaM samArabheta pravartayet, tathA naiva anyaiH preSyAdibhiH daNDaM uktalakSaNaM samArambhayet / sUtram 2 kArayedityarthaH, daNDaM samArabhamANAnapyanyAn prANino na samanujAnIyAt nAnumodayediti vidhAyaka bhagavadvacanam / yatazcevamato. yAvajjIva mityAdi yAvad vyutsRjAmi, evamidaM samyak pratipadyetetyaidamparyam, padArthastu-jIvanaM jIvA yAvajjIvA yAvajIvaM-8 AprANoparamAdityarthaH, kimityAha- trividhaM trividhene ti tisro vidhA- vidhAnAni kRtAdirUpA asyeti trividhaH, daNDa iti gamyate, taM trividhena- karaNena, etadupanyasyati- manasA vAcA kAyena, eteSAM svarUpaM prasiddhameva, asya ca karaNasya karma uktalakSaNo daNDaH, taM vastuto nirAkAryatayA sUtreNaivopanyasyannAha- na karomi svayam, na kArayAmyanyaiH, kurvantamapyanyaM na samanujAnAmI ti, tasya bhadanta! pratikrAmAmI ti tasyetyadhikRto daNDaH saMbadhyate, saMbandhalakSaNA avayavalakSaNA vA SaSThI, ayo'sau trikAlaviSayo daNDastasya saMbandhinamatItamavayavaM pratikrAmAmi, na vartamAnamanAgataM vA, atItasyaiva pratikramaNAt, pratyutpannasya saMvaraNAdanAgatasya pratyAkhyAnAditi, bhadanteti gurorAmantraNam, bhadanta bhavAnta bhayAnta iti sAdhAraNA zrutiH, etacca gurusAkSikyeva vratapratipattiH sAdhvIti jJApanArtham, pratikrAmAmIti bhUtAddaNDAnnivarte'hamityuktaM bhavati, tasmAcca anivRttiryattadanumateviramaNamiti, tathA nindAmi garhAmI ti, atrAtmasAkSikI nindA parasAkSikI garhA- jugupsocyate, AtmAnaM atItadaNDakAriNamazlAghyaM vyutsRjAmI ti vividhArtho vizeSArtho vA vizabdaH ucchabdo bhRzArthaH sRjAmIti- tyajAmi, 0 liGoktattvAd, tathA ca nAdyapuruSavacanenApyuktau kSatiH / // 230 // For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir caturthamadhyayana SaDjIva zrIdazavaikAlika zrIhAri0 vRttiyutam // 231 // nikAyama, sUtram cAritradharma svarUpamA tatazca vividhaM vizeSeNa vA bhRzaM tyajAmi vyutsRjAmIti / Aha-yadyevamatItadaNDapratikramaNamAtramasyaidamparyana pratyutpannasaMvaraNamanAgatapratyAkhyAnaM ceti, naitadevam, na karomItyAdinA tadubhayasiddheriti / / paDhame bhaMte! mahabvae pANAivAyAo veramaNaM, savvaM bhaMte! pANAivAyaM pacakkhAmi, se suhumaM vA bAyaraM vA tasaM vA thAvaraM vA, neva sayaM pANe aivAijA neva'nnehiM pANe aivAyAvijjA pANe aivAyate'vi anne na samaNujANAmi, jAvajIvAe tivihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, tassa bhaMte! paDikamAmi niMdAmi garihAmi appANaM vosiraami| paDhame bhaMte! mahavvae uvaDhiomi savvAo pANAivAyAo vermnnN1|| sUtram // ayaMcAtmapratipattyarho daNDanikSepaH sAmAnyavizeSarUpa iti, sAmAnyenoktalakSaNa eva, sa tu vizeSataH paJcamahAvratarUpatayA'pyaGgIkartavya iti mahAvratAnyAha- paDhame bhaMte ityAdi, sUtrakramaprAmANyAt prANAtipAtaviramaNaM prathamaM tasmin, bhadanteti gurorAmantraNam, mahAvrata iti mahacca tadvataM ca mahAvratam, mahattvaM cAsya shraavksNbndhynnuvrtaapekssyeti| atrAntare saptacatvAriMzadadhikapratyAkhyAnabhaGgakazatAdhikAraH, tatreyaM gAthA sIyAlaM bhaMgasayaM paJcakkhANaMmi jassa uvaladdhaM / so paJcakhANakusalo sesA savve akusalA u||1|| enAMcAsaMmohArthamupariSTAvyAkhyAsyAmaH / tasmin mahAvrate prANAtipAtAdviramaNa miti prANA- indriyAdayaH teSAmatipAtaH prANAtipAta:- jIvasya mahAduHkhotpAdanam, na tu jIvAtipAta eva, tasmAt-prANAtipAtAdviramaNam, viramaNaM nAma samyagjJAnazraddhAnapUrvakaM sarvathA nivartanam, bhagavatoktamiti vAkyazeSaH, yatazcaivamata upAdeyametaditi vinizcitya sarva / bhadanta! prANAtipAtaM pratyAkhyAmIti sarvamiti-niravazeSam, na tu paristhUrameva, bhadanteti gurvAmantraNam, prANAtipAtamiti pUrvavat, pratyAkhyAmIti pratizabdaH pratiSedhe AGAbhimukhye khyA prakathane, pratIpamabhimukhaM khyApanaM prANAtipAtasya karomi pratyAkhyA ||231 // For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 232 / / nikAyam, mIti, athavA- pratyAcakSe-saMvRtAtmA sAmpratamanAgatapratiSedhasya AdareNAbhidhAnaM karomItyarthaH, anena vratArthaparijJAnAdi- caturthamadhyayana guNayukta upasthAnArha ityetadAha, uktaM ca- paDhie ya kahiya ahigaya pariharauvaThAvaNAi jogotti / chakka tIhiM visuddha parihara NavaeNa SaDjIvabhedeNa // 1 // paDapAsAuramAdI diTTatA hoMti vayasamAruhaNe / jaha maliNAisu dosA suddhAisu NevamihaiMpi // 2 // ityAdi, etesiM sUtram 3 lesuddeseNa sIsahiyaTTayAe attho bhaNNai- paDhiyAe satthapariNAe dasakAlie chajjIvaNikAe vA, kahiyAe atthao, cAritradharma abhigayAe saMmaM parikkhiUNa- pariharai chajjIvaNiyAe maNavayaNakAehiM kayakArAviyANumaibhedeNa, tao ThAvijai, Na paJcamahAvrata svarUpamA annahA / ime ya ittha paDAdI diTuMtA- mailo paDo Na raMgijai sohio raMgijjai, asohie mUlapAe pAsAo Na kiji| sohie kijjai, vamaNAIhiM asohie Aure osahaM na dijjai, sohie dijjai, asaMThavie rayaNe paDibaMdho na kijjai saMThavie kijjaDa, evaM paDhiyakahiyA-IhiM asohie sIse Na vayArovaNaM kijar3a sohie kijai, asohie ya karaNe guruNo doso, sohiyApAlaNe sissassa dosA tti kayaM pasaMgeNa / yaduktaM-'sarvaM bhadanta! prANAtipAtaM pratyAkhyAmI'ti tadetadvizeSeNa abhidhitsurAha- se suhamaM ve tyAdi, sezabdo mAgadhadezIprasiddhaH athazabdArthaH, sa copanyAse, tadyathA-sUkSma vA bAdaraM vA trasaM rupaThite ca kathite adhigate pariharati upasthApanAyA yogya iti / SaTkaM tribhirvizuddhaM parihara navakena bhedena // 1 // paTaprAsAdAturAdayo dRSTAntA bhavanti vrtsmaarohnne| yathA malinAdiSu doSAH zuddheSu naivamihApi / / 2 / / etayorlezoddezena ziSyahitArthAyArthI bhaNyate- paThitAyAM zastraparijJAyAM dazavakAlikasya SaDjIvanikAyAM vA, kathitAyAmarthataH, abhigatAyAM samyak parIkSya- pariharati SaDjIvanikAyAn manovacanakAyaiH kRtakAritAnumatibhedena tata upasthApyate, naanythaa| ime cAtra paTAdayo / dRSTAntAH- malinaH paTo na rajyate zodhito rajyate, azodhite mUlapAde prAsAdo na kriyate zodhite kriyate, vamanAdibhirazodhite Ature auSadhaM na dIyate zodhite dIyate, asaMsthApite ratne pratibandho na kriyate saMsthApite kriyate, evaM paThitakathitAdibhirazodhite ziSye na vratAropaNaM kriyate zodhite kriyate, zodhite ca (upasthApanAyAH) karaNe gurordoSAH, zodhite'pAlane ziSyasya doSa iti kRtaM prsnggen| * alaGkAreSu nyaasH| For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 233 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA sthAvaraM vA atra sUkSmo'lpaH parigRhyate na tu sUkSmanAmakarmodayAtsUkSmaH, tasya kAyena vyApAdanAsaMbhavAt, tadetadvizeSato'bhidhitsurAha- 'bAdaro'pi' sthUraH, sa caikaiko dvidhA- trasaH sthAvarazca, sUkSmatrasaH kunthvAdiH sthAvaro vanaspatyAdiH, bAdarastraso gavAdiH sthAvaraH pRthivyAdiH, etAn, Neva sayaM pANe aivAeja tti prAkRtazailyA chAndasatvAt, 'tiGAM tiGo bhavantIti nyAyAt naiva svayaM prANinaH atipAtayAmi, naivAnyaiH prANino'tipAtayAmi, prANino'tipAtayato'pyanyAnna samanujAnAmi, yAvajjIvamityAdi pUrvavat / iha ca 'sUkSmaM vA bAdaraM vetyAdinopalakSita 'ekagrahaNe tajjAtIyagrahaNa' miti caturvidhaH prANAtipAto draSTavyaH, tadyathA dravyataH kSetrataH kAlato bhAvatazceti, tatra dravyataH SaTsu jIvanikAyeSu sUkSmAdibhedabhinneSu, kSetrato loke tiryaglokAdibhedabhinne, kAlato'tItAdau rAtryAdau vA, bhAvato rAgeNa vA dveSeNa vA, mAMsAdirAgazatrudveSAbhyAM tadupapatteriti / caturbhaGgikA cAtra- daivvao NAmege pANAivAe Na bhAvao ityAdirUpA yathA drumapuSpikAyAM tathA draSTavyeti / vratapratipattiM nigamayannAha prathame bhadanta ! mahAvrate upasthito'smi upa- sAmIpyena tatpariNAmApattyA sthitaH, ita Arabhya mama sarvasmAtprANAtipAtAdviramaNamiti / 'bhadanta' ityanena cAdimadhyAvasAneSu gurumanApRcchya na kiMcitkartavyaM kRtaM ca tasmai nivedanIyamevaM tadArAdhitaM bhavatItyevamAha / uktaM prathamaM mahAvratam // ahAvare ducce bhaMte! mahavvae musAvAyAo veramaNaM, savvaM bhaMte! musAvAyaM paccakkhAmi, se kohA vA lohA vA bhayA vA hAsA vA, neva sayaM musaM vaijjA neva'nnehiM musaM vAyAvijjA musaM vayaMte'vi anne na samaNujANAmi jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAraNaM na karemi na kAravemi karaMtaMpi annaM na samaNujANAmi, tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / ducce bhaMte! (c) dravyato nAmaikaH prANAtipAto na bhAvataH / For Private and Personal Use Only caturthamadhyayanaM SaDjIvanikAyama, sUtram 4 cAritradharme paJcamahAvrata |svruupm| / / 233 / / Page #258 -------------------------------------------------------------------------- ________________ Shri Mal Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 234 / / www.kobatirth.org mahavvae uvaDiomi savvAo musAvAyAo veramaNaM 2 // sUtram 4 // idAnIM dvitIyamAha- ahAvare ityAdi, athAparasmin dvitIye bhadanta ! mahAvrate mRSAvAdAdviramaNam, sarvaM bhadanta ! mRSAvAdaM pratyAkhyAmIti pUrvavat, tadyathA krodhAdvA lobhAdve tyanenAdyantagrahaNAnmAnamAyAparigrahaH, bhayAdvA hAsyAdvA ityanena tu premadveSakalahAbhyAkhyAnAdiparigrahaH, Neva sayaM musaM vaejja tti naiva svayaM mRSA vadAmi naivAnyairmRSA vAdayAmi mRSA vadato'pyanyAn na samanujAnAmi ityetat yAvajjIva mityAdi ca bhAvArthamadhikRtya pUrvavat / vizeSastvayaM- mRSAvAdazcaturvidhaH, tadyathA-sadbhAvapratiSedhaH asadbhAvodbhAvanaM arthAntaraM garhA ca, tatra sadbhAvapratiSedho yathA nAstyAtmA nAsti puNyaM pApaM cetyAdi, asadbhAvodbhAvanaM yathA astyAtmA sarvagataH zyAmAkatandulamAtro vetyAdi, arthAntaraM gAmazvamabhidadhata ityAdi, garhA kANaM kANamabhidadhata ityAdiH, punarayaM krodhAdibhAvopalakSitazcaturvidhaH, tadyathA dravyataH kSetrataH kAlato bhAvatazca, dravyataH sarvadravyeSvanyathAprarUpaNAt kSetrato lokAlokayoH kAlato rAtryAdau bhAvataH krodhAdibhiH iti / dravyAdicaturbhaGgI punariyaM davvao NAmege musAvAe No bhAvao bhAvao NAmege No davvao ege davvao'vi bhAvao'vi ege No davvao No bhAvao / tattha koi kahiMci hiMsujao bhaNai - io tae pasumiNA (gA) iNo diTThatti?, so dayAe diTThAvi bhaNar3a- Na diTThatti, esa davvao musAvAo no bhAvao, avaro musaM bhaNIhAmitti pariNao sahasA saccaM bhaNai esa bhAvao no davvao, avaro musaM bhaNIhAmitti pariNao musaM ceva bhaNai, esa davvao'vi bhAvao'vi, caramabhaMgo puNa suNNo 2 / / (c) dravyato nAmaiko mRSAvAda no bhAvataH bhAvato nAmaiko no dravyataH eko dravyato'pi bhAvato'pi eko no dravyato no bhAvataH, tatra ko'pi kutracit hiMsodyato bhaNati itastvayA pazumRgAdayo dRSTA iti? sa dayayA dRSTA api bhaNati na dRSTA iti eSa dravyato mRSAvAdo na bhAvataH, aparo mRSA bhaNiSyAmIti pariNataH sahasA satyaM bhaNati eSa bhAvato no dravyataH, aparo mRSA bhaNiSyAmIti pariNato mRSaiva bhaNati eSa dravyato'pi bhAvato'pi, caramabhaGgaH punaH zUnyaH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyama. sUtram 4 cAritradharme paJcamahAvrata svruupm| / / 234 / / Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||235 / / caturthamadhyayana SaDajIvanikAyama. pazamahAvata svarUpama ahAvare tacce bhaMte! mahavvae adinAdANAoveramaNaM, savvaM bhaMte! adinnAdANaM paJcakkhAmi, se gAme vA nagare vA raNe vA appaM vA bahuM vA aNuM vA thUlaM vA cittamaMtaM vA acittamaMtaM vA neva sayaM adinnaM gihijA neva'nnehiM adinnaM giNhAvijA adinnaM giNhate vi anne na samaNujANAmi jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAekAeNana karemina kAravemi karataMpi annaM na samaNujANAmi / tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / tacce bhaMte! mahavvae uvaTTiomi savvAo adinAdANAo veramaNaM 3 / / sUtram 5 // uktaM dvitIyaM mahAvratam, adhunA tRtIyamAha- ahAvare ityAdi, athAparasmiMstRtIye bhadanta! mahAvrate adattAdAnAdviramaNama, sarvaM / bhadanta! adattAdAnaM pratyAkhyAmIti pUrvavat tadyathA-grAme vA nagare vA araNye vA iti, anena kSetraparigrahaH, tatra grasati bRddhyAdIn guNAniti grAmaH tasmin, nAsmin karo vidyata iti nakaram, araNya-kAnanAdi / tathA alpaM vA bahu vA aNu vA sthUla vA cittavadvA acittavadvA iti, anena tu dravyaparigrahaH, tatrAlpaM- mUlyata eraNDakASThAdi bahu- vajrAdi aNu-pramANato vajrAdi sthUla- eraNDakASThAdi, etaca cittavadvA acittavadveti-cetanAcetanamityarthaH / Neva sayamadiNNaM geNhija tti naiva svayamadattaM gRhNAmi naivAnyairadattaM grAhayAmi adattaM gRhNato'pyanyAn na samanujAnAmItyetadyAvajjIvamityAdi ca bhAvArthamadhikRtya pUrvavat, vizeSastvayaMadattAdAnaM caturvidhaM- dravyataH kSetrataH kAlato bhAvatazca, dravyato'lpAdau kSetrato grAmAdau kAlato rAtryAdau bhAvato rAgadveSAbhyAm / dravyAdicaturbhaGgI punariyaM-"davvao NAmege adiNNAdANe No bhAvao bhAvao NAmege No davvao ege davvao'vi bhAvao'vi ege No davvaoNo bhaavo| tattha arattaduTThassa sAhaNo kahiMci aNaNuNNaveUNa taNAi geNhao 0 dravyato nAmaikamadattAdAnaM no bhAvataH bhAvato nAmaika no dravyataH eka dravyato'pi bhAvato'pi eka no dravyato no bhAvataH, tatrAraktadviSTasya sAdhoH kutracit 8 ananujJApya tRNAdi gRhato ||235 // For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1 zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 236 / / www.kobatirth.org davvao adiNNAdANaM No bhAvao, harAmIti abbhujjayassa tadasaMpattIe bhAvao no davvao, evaM ceva saMpattIe davva ovi bhAvaovi, carimabhaMgo puNa sunno / ahAvare cautthe bhaMte! mahatvae mehuNAo veramaNaM, savvaM bhaMte! mehuNaM paccakkhAmi, se divyaM vA mANusaM vA tirikkhajoNiyaM vA, neva sayaM mehuNaM sevijjA neva'nnehiM mehuNaM sevAvijjA mehuNaM sevaMte'vi anne na samaNujANAmi jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAraNaM na karemi na kAravemi karaMtaMpi annaM na samaNujANAmi, tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / cautthe bhaMte! mahavvae uvaDiomi savvAo mehuNAo veramaNaM 4 / / sUtram 6 / / uktaM tRtIyaM mahAvratam, idAnIM caturthamAha- ahAvare ityAdi, athAparasmiMzcaturthe bhadanta ! mahAvrate maithunAdviramaNam, sarvaM bhadanta ! maithunaM pratyAkhyAmIti pUrvavat, tadyathA- daivaM vA mAnuSaM vA tairyagyonaM vA, anena dravyaparigrahaH, devInAmidaM daivam, apsaro'marasaMbandhIta bhAvaH, etacca rUpeSu vA rUpasahagateSu vA dravyeSu bhavati, tatra rUpANi- nirjIvAni pratimArUpANyucyante, rUpasahagatAni tu sajIvAni, bhUSaNavikalAni vA rUpANi bhUSaNasahitAni tu rUpasahagatAni, evaM mAnuSaM tairyagyonaM ca veditavyamiti, Neva sayaM mehuNaM sevijjA naiva svayaM maithunaM seve, naivAnyaimaithunaM sevayAmi, maithunaM sevamAnAnapyanyAnna samanujAnAmi ityetadyAvajjIvamityAdi ca bhAvArthamadhikRtya pUrvavat / vizeSastvayaM maithunaM caturvidhaM dravyataH kSetrataH kAlato bhAvatazca dravyato divyAdau kSetratastriSu lokeSu kAlato rAtryAdau bhAvato rAgadveSAbhyAm / doseNamimIe vayaM bhaMjemitti dosubbhavaM, rAgeNa hodd'| dravyAdicaturbhaGgI OM dravyato'dattAdAnaM na bhAvataH harAmItyabhyudyatasya tadasaMpattau bhAvato no dravyataH evameva saMpattau dravyato'pi bhAvato'pi caramabhaGgaH punaH zUnyaH / 9 dveSeNAsyA vrataM bhajAmi iti dveSodbhavam, rAgeNa bhavati / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 6 cAritradharme paJcamahAvrata svarUpam / / / 236 / / Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika caturthamadhyayanaM Sar3ajIva zrIhAri0 nikAyama, vRttiyutam // 237 // sUtram cAritradharma pamahAvrata svarUpam tviyaM-"davvao NAmege mehuNe No bhAvao 1 bhAvao NAmege No davvao 2 ege davvao'vi bhAvao'vi 3 ege No davvao No bhAvao 4, tattha arattaduTThAe itthiyAe balA paribhuMjamANIe davvao mehuNaM No bhAvao mehuNasaNNApariNayassa tadasaMpattIe bhAvao No davvao, evaM ceva saMpattIe davvao'vi bhAvao'vi, caramabhaMgo puNa sunno|| ___ ahAvare paMcame bhaMte! mahavvae pariggahAo veramaNaM, savvaM bhaMte! pariggahaM pacakkhAmi, se appaM vA bahuM vA aNuMvAthUlaM vA cittamaMtaM vA acittamaMtaM vA neva sayaM pariggahaM parigiNihajA neva'nnehiM pariggahaM parigiNhAvijA pariggahaM parigiNhate'vi anne na samaNujANijjA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, tassa bhaMte! paDikamAmi niMdAmi garihAmi appANaM vosiraami| paMcame bhaMte! mahavvae uvaTThiomi savvAo pariggahAoveramaNaM 5 / / sUtram 7 // uktaM caturthaM mahAvratam, sAmprataM paJcamamAha- ahAvare ityAdi, athAparasmin paJcame bhadanta! mahAvrate parigrahAdviramaNam, sarvaM bhadanta! parigrahaM pratyAkhyAmIti pUrvavat / tadyathA- alpaM vetyAdyavayavavyAkhyApi pUrvavadeva, naiva svayaM parigrahaM parigRhNAmi naivAnyaiH parigrahaM parigrAhayAmi parigrahaM parigRhNato'pyanyAnna samanujAnAmItyetadyAvajjIvamityAdi ca bhAvArthamadhikRtya pUrvavat, vizeSastvayaMparigrahazcatarvidhaH, tadyathA- dravyataH kSetrataH kAlato bhAvatazca, dravyataH sarvadravyeSu kSetrato loke kAlato rAtryAdI bhAvato rAgadveSAbhyAm, anyadveSe parigrahopapatteH / dravyAdicaturbhaGgI punariyaM-davvao nAmege pariggahe No bhAvao1 bhAvao NAmege dravyato nAmaika maithunaM na bhAvataH 1 bhAvato nAmaika na dravyataH 2 eka dravyato'pi bhAvato'pi 3 eka na dravyato na bhAvataH 4 / tatra araktadviSTAyAH striyA balAt paribhujyamAnAyA dravyato maithunaM na bhAvataH, maithunasaMjJApariNatasya tadasaMpattau bhAvato na dravyataH, evameva saMpattau dravyato'pi bhAvato, caramabhaGga punaH shuunyH| dravyato nAmaikaH parigraho no bhAvataH 1 bhAvato nAmaiko // 237 / / For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 238 / / www.kobatirth.org No davvao 2 ege davvao'vi bhAvao'vi 3 ege No davvao No bhAvao 4 / tattha arattaduTThassa dhammovagaraNaM davvao pariggaho No bhAvao, mucchiyassa tadasaMpattIe bhAvao Na davvao, evaM ceva saMpattIe davvao'vi bhAvao'vi, caramabhaMgo uNa sunno / ahAvare chaTThe bhaMte! vae rAIbhoyaNAo veramaNaM, savvaM bhaMte! rAIbhoyaNaM paJcakkhAmi, se asaNaM vA pANaM vA khAimaM vA sAimaM vA, neva sayaM rAI bhujekhA nevannehiM rAI bhuMjAvijA rAI bhuMjate'vi anne na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAraNaM na karemi na kAravemi karaMtaMpi annaM na samaNujANAmi, tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / chaTTe bhaMte! vae uvaTThiomi savvAo rAIbhoyaNAo veramaNaM 6 / / sUtram 8 / / icceyAI paMca mahavvayAI rAibhoyaNaveramaNachaTThAI attahiyaTTayAe uvasaMpajittA NaM viharAmi / / sUtram 9 / / uktaM paJcamaM mahAvratam, adhunA SaSThaM vratamAha- ahAvare ityAdi, athAparasmin SaSThe bhadanta ! vrate rAtribhojanAdviramaNam, sarva bhadanta! rAtribhojanaM pratyAkhyAmIti pUrvavat, tadyathA azanaM vA pAnaM vA khAdyaM vA svAdyaM vA, azyata ityazanaM- odanAdi, pIyata iti pAnaM mRdvIkApAnAdi khAdyata iti khAdyaM kharjUrAdi svAdyata iti svAdyaM tAmbUlAdi, Neva sayaM rAI bhuMjejjA naiva svayaM rAtrau bhuJje naivAnyai rAtrau bhojayAmi rAtrau bhuJjAnAnapyanyAnnaiva samanujAnAmi ityetadyAvajjIvamityAdi ca bhAvArthamadhikRtya pUrvavat / vizeSastvayaM- rAtribhojanaM caturvidham, tadyathA- dravyataH kSetrataH kAlato bhAvatazca, dravyatastvazanAdau kSetrato'rdhatRtIyeSu no dravyataH 2 eko dravyato'pi bhAvato'pi 3 eko no dravyato no bhAvataH 4 / tatrAraktadviSTasya dharmopakaraNaM dravyataH parigraho no bhAvataH mUrcchitasya tadasaMpattI bhAvato no dravyataH, evameva saMpattau dravyato'pi bhAvato'pi, caramabhaGgaH punaH zUnyaH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 2-9 cAritradharme paJcamahAvrata svarUpam / / / 238 / / Page #263 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 239 / / www.kobatirth.org dvIpasamudreSu kAlato rAtryAdau bhAvato rAgadveSAbhyAmiti / svarUpato'pyasya cAturvidhyam, tadyathA - rAtrau gRhNAti rAtrau bhuGkte 1 rAtrau gRhNAti divA bhuGkte 2 divA gRhNAti rAtrau bhuGkte 3 divA gRhNAti divA bhuGkte 4 saMnidhiparibhoge, dravyAdicaturbhaGgI punariyaM davvao NAmege rAI bhuMjar3a No bhAvao 1 bhAvao NAmege No davvao 2 ege davvao'vi bhAvao'vi 3 ege No davvao No bhAvao 4, tattha aNuggae sUrie uggaotti atthamie vA aNatthamiotti arattaduTThassa kAraNa otti rayaNIe vA bhuMjamANassa davvao rAIbhoaNaM No bhAvao, rayaNIe bhuMjAmi mucchiyassa tadasaMpattIe bhAvao No davvao, evaM ceva saMpattIe davva o'vi bhAvao'vi, cautthabhaMgo uNa sunno| etacca rAtribhojanaM prathamacaramatIrthakaratIrthayoH RjujaDavakrajaDapuruSApekSayA mUlaguNatvakhyApanArthaM mahAvratopari paThitam, madhyamatIrthakaratIrtheSu punaH RjuprajJapuruSApekSayottaraguNavarga iti / / samastavratAbhyupagamakhyApanAyAha- icceyAI ityAdi, 'ityetAni' anantaroditAni paJca mahAvratAni rAtribhojanaviramaNaSaSThAni, kimityAha-AtmahitAya Atmahito- mokSastadartham, anenAnyArthaM tattvato vratAbhAvamAha, tadabhilASAnumatyA hiMsAdAvanumatyAdibhAvAt upasaMpadya sAmIpyenAGgIkRtya vratAni viharAmi susAdhuvihAreNa, tadabhAve cAGgIkRtAnAmapi vratAnAmabhAvAt, doSAzca hiMsAdikartRRNAmalpAyurjihvAcchedadAridyapaNDakaduHkhitatvAdayo vAcyA iti / sAmprataM prAgupanyastagAthA vyAkhyAyate'saptacatvAriMzadadhikabhaGgazataM vakSyamANalakSaNaM 'pratyAkhyAne' pratyAkhyAnaviSayam, yasyopalabdhaM bhavati 'sa' itthaMbhUtaH pratyAkhyAne kuzalo nipuNaH, zeSAH sarve 'akuzalAH ' tadanabhijJA iti gAthAsamAsArthaH / avayavArthastu bhaGgakayojanApradhAnaH, (c) dravyato nAmaiko rAtrI bhuGkte no bhAvataH 1 bhAvato nAmaiko no dravyataH 2 eko dravyato'pi bhAvato'pi 3 eko no dravyato no bhAvataH 4 / tatrAnugate sUrye udgata iti astamite vA'nastamita iti araktadviSTasya kAraNato vA rAtrau bhuJjAnasya dravyato rAtribhojanaM no bhAvataH, rAtrau bhuje iti mUrcchitasya tadasaMpattau bhAvato no dravyataH, evameva saMpattau dravyato'pi bhAvato'pi caturtho bhaGgaH punaH zUnyaH / narendratvAdyabhilASahetunA / doSaprAptyavagamAt / prathamavrate trividhaM trividhenetyasya vyAkhyAne / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIvanikAyam, sUtram 8-9 cAritradharme | paJcamahAvrata svruupm| / / 239 / / Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayana Sar3ajIva zrIdazavaikAlika zrIhAri0 vRttiyutam // 240 // nikAyam, sUtram 8-9 cAritradharma pacamahAvrata svruupm| sa caivaM draSTavyaH-tinni tiyA tinni duyA tinnikkekA ya hoMti joesu|tiduekkN tiduevaM tiduekceva krnnaaii||1|| trayastrikAH (333) trayo dvikAH (222) trayazcaikakA (111) bhavanti yogeSu / kAyavAGganovyApAralakSaNeSu, trINi dvayamekaM trINi dvayamekaM trINi dvayamekaM caiva karaNAni-manovAkAyalakSaNAni iti padaghaTanA / bhAvArthastu sthApanayA nirdizyate, (darzya) sA ceyaM333222111 |kaa'tr bhAvanA?, na karemi na kAravemi karataMpi annaM na samaNujANAmi maNeNaM vAyAe kAeka ekko bheo| 321321321 933399399849 iyANiM biio- Na karei Na kAravei karataMpi annaM na samaNujANai maNeNaM vAyAe ikko bhaMgo tahA maNeNaM kAeNaM biio bhaMgo tahA vAyAe kAeNa ya taio bhaMgo, biio mUlabheo gao / iyANi taio- Na karei Na kAravei karataMpi annaM na samaNujANai maNeNaM ekko vAyAe biiyo kAeNaM taio, gao taio muulbheo| iyANi cauttho- Na karer3a Na kAravei maNeNaM vAyAe kAeNaM ikko na karei karataM NANujANai biio Na kAravei karataM NANujANai taio, go| cauttho muulbheo| iyANiM paMcamo- Na karei Na kAravei maNeNaM vAyAe ekkoNa karei karataM NANujANai biio Na kAravei karataM NANujANai taio, ee tinni bhaMgA maNeNaM vAyAe laddhA, anne'vi tinni maNeNaM kAeNa ya labbhaMti, tahAvare'vi vAyAe kAeNaya labbhaMti tinni, evameva save ee nava, paMcamo'pyukto mUlabhedaH / idAnIM SaSThaH-Na karei Na kAravei maNeNaM ikko, tahA Na karei karataM NANujANai maNeNaM biio, Na kAravei karataM NANujANai manasaiva tRtIyaH, evaM vAyAe kAeNavi tinni tinni bhaMgA labbhaMti, ee'vi savve Nava, ukta: SaSTho mUlabhedaH / saptamo'bhidhIyate- Na karer3a maNeNaM vAyAe kAeNaM ekko, evaM Na kAravei maNAdIhiM biio, karataM NANujANai taio, saptamo'pyukto mUlabhedaH / idAnImaSTama:- Na karei maNeNaM vAyAe eko, maNeNaM kAeNa ya biio, tahA vAyAekAeNa ya taio, evaM Na kAravei etthaMpi tinni bhaMgA, evameva karataM NANujANai For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 249 / / www.kobatirth.org etthaMpi tinni bhaMgA, ee save Nava, ukto'STamaH / idAnIM navamaH Na karei maNeNaM ekko, Na kAraver3a biDao, karaMtaM NANujANa taio, evaM vAyAe biiyaM kAyeNavi hoi taiyaM, evamete save'vi miliyA Nava, navamo'pyuktaH / AgataguNanamidAnIM kriyateladdhaphalamANameyaM bhaMgA u havaMti auNapannAsaM tIyANAgayasaMpatiguNiyaM kAleNa hoi imaM // 1 // sIyAlaM bhaMgasayaM, kaha? kAlatieNa hoti guNaNA u| tItassa paDikkamaNaM pacuppannassa saMvaraNaM // 2 // pacakkhANaM ca tahA hoi ya esassa esa guNaNA u / kAlatieNaM bhaNiyaM jiNagaNadharavAyaehiM ca // 3 // iti gAthArthaH / uktazcAritradharmaH, sAmprataM yatanAyA avasaraH, tathA cAha se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA se puDhavi vA bhittiM vA silaM vA leluM vA sasarakkhaM vA kArya sasarakkhaM vA vatthaM hattheNa vA pAeNa vA kaTTeNa vA kiliMceNa vA aMguliyAe vA silAgAe vA silAgahattheNa vA na AlihijjA na vilihijjA na ghaTTiyA na bhiMdijA annaM na AlihAvijjA na vilihAvijjA na ghaTTAvijjA na bhiMdAvinA annaM AlihataM vA vilihaMtaM vA ghaTTataM vA bhidaMtaM vA na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAraNaM na karemi na kAravemi karaMtaMpi annaM na samaNujANAmi, tassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi 1 / / sUtram 10 / / se iti nirdeze sa yo'sau mahAvratayukto, bhikSurvA bhikSukI vA ArambhaparityAgAddharmakAyapAlanAya bhikSaNazIlo bhikSuH, evaM bhikSukyapi, puruSottamo dharma iti bhikSurvizeSyate, tadvizeSaNAni ca bhikSukyA api draSTavyAnIti, Aha- saMyataviratapratihata(c) labdhaM phalamAnametat bhaGgAstu bhavanti ekonpnycaasht| atItAnAgatasaMpratikAlena guNitaM bhavatIdam // 1 // saptacatvAriMzaM bhaGgazataM kathaM ? kAlatrayeNa bhavati guNanAttu atItasya pratikramaNaM pratyutpannasya saMvaraNam // 2 pratyAkhyAnaM ca tathA bhavati ca eSyata eSA (etasmAt) guNanA tu kAlatrikeNa bhaNitA jinagaNadharavAcakaiH / / 3 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyam, sUtram 10 pRthiviikaayytnaa| / / 241 / / Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir zrIdaza- zrIhArika vRttiyutam ||242 // pratyAkhyAtapApakarmA tatra sAmastyena yataH saMyataH- saptadazaprakArasaMyamopetaH, vividhaM- anekadhA dvAdazavidhetapasi rato virataH, caturthamadhyayana pratihatapratyAkhyAtapApakarmeti-pratihataM sthitihAsato granthibhedena pratyAkhyAtaM- hetvabhAvataH punarvRddhyabhAvena pApaM karma SaDjIva nikAyama, jJAnAvaraNIyAdi yena sa tathAvidhaH, divA vA rAtrau vA eko vA pariSadgato vA supto vA jAgradvA rAtrau supto divA jAgrat, kAraNika sUtram 11 ekaH, zeSakAlaM pariSadgataH, idaM ca vakSyamANaM na kuryAt / se puDhaviM vA ityAdi, tadyathA- pRthivIM vA bhitti vA zilAM vA loSTaM apkAya ytnaa| vA, tatra pRthivI-loSTAdirahitA bhitti:- nadItaTI zilA-vizAla: pASANa: loSTa:- prasiddhaH, tathA saha rajasA- AraNya-8 pAMzulakSaNena vartata iti sarajaskastaM sarajaskaM vA kArya kAyamiti dehaM tathA sarajaskaM vA vastraM- colapaTTakAdi 'ekagrahaNe tajjAtIyagrahaNa'miti pAtrAdiparigrahaH, etat kimityAha- hastena vA pAdena vA kASThena vA kalijena vA- kSudrakASTharUpeNa aGgalyA vA zalAkayA vA- ayaHzalAkAdirUpayA zalAkAhastena vA- zalAkAsaMghAtarUpeNa NAlihija tti nAlikhet n| vilikhet na ghaTTayet na bhindyAta, tatra ISatsakRdvA''lekhanam, nitarAmanekazo vA vilekhanam, ghaTTanaM cAlanam, bhedo vidAraNam, etat svayaM na kuryAt, tathA anyamanyena vA nAlekhayet na vilekhayet na ghaTTayet na bhedayet, tathA'nyaM svata eva AlikhantaM vA vilikhantaM vA ghaDyantaM vA bhindantaM vA na samanujAnIyAdityAdi puurvvt|| se bhikkhU vA bhikkhuNI vA saMjayavisyapaDihayapaccakkhAyapAvakamme diA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA se udagaMvA osaMvA himaM vA mahiyaM vA karagaMvA harataNugaMvA suddhodagaMvA udaullaM vA kArya udaulaM vA vatthaM sasiNiddhaM // 242 // vA kArya sasiNirddha vA vatthaM na AmusijAna saMphusijA na AvIlijjA na pavIlijAna akkhoDijAna pakkhoDinAna AyAvijA na payAvinA annaM na AmusAvijJAna saMphusAvijJAna AvIlAvijJAna pavIlAvijA na akkhoDAvijJAna pakkhoDAvijJAna For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ytnaa| sUtram 12 tejskaayytnaa| AyAvijJAna payAvijA annaM AmusaMtaM vA saMphusataM vA AvIlaMtaM vA pavilaMtaM vA akkhoDataM vA pakkhoDataM vA AyAvaMtaM vA payAvaMtaM caturthamadhyayana vA na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, Sar3ajIvatassa bhaMte! paDikkamAmi niMdAmi garihAmi appANaM vosirAmi / / sUtram 11 // nikAyam, sUtram 11 tathA se bhikkhUvA ityAdi yAvajjAgaramANe vatti puurvvdev| se udagaM vetyAdi, tadyathA-udakaM vA avazyAyaM vA himaM vA mhikaaN| apkAyavA karakaM vA haratarnu vA zuddhodakaM vA, tatrodaka- zirApAnIyaM avazyAyaH- trehaH himaM-styAnodakaM mahikA- dhUmikA karaka:kaThinodakarUpaH haratanu:- bhuvamudbhidya tRNAgrAdiSu bhavati, zuddhodaka- antarikSodakam, tathA udakA vA kArya udakA, vA / vastram, udakAtA ceha galadvindutuSArAdyanantaroditodakabhedasaMmizratA, tathA sasnigdhaM vA kArya sasnigdhaM vA vastram, atra snehanaM snigdhamiti bhAve niSThApratyayaH, saha snigdhena vartata iti sasnigdhaH, sasnigdhatA ceha bindurahitAnantaroditodakabhedasaMmizratA, etat kimityAha- NAmaseja tti nAmRSenna saMspRzet nApIDayena prapIDayet nAsphoTayet na prasphoTayet nAtApayet na pratApayet, tatra sakRdISadbA sparzanamAmarSaNaM ato'nyatsaMsparzanam, evaM sakRdISadA pIDanamApIDanamato'nyatprapIDanam, evaM sakRdISadvA sphoTanamAsphoTanamato'nyatprasphoTanam, evaM sakRdISadbA tApanamAtApanaM viparItaM pratApanam, etatsvayaM na kuryAttathA'nyamanyena vA nAmarSayenna saMsparzayet nApIDayet na prapIDayet nAsphoTayet na prasphoTayet nAtApayet na pratApayet, tathA'nyaM svata eva AmRSantaM vA saMspRzantaM vA ApIDayantaM vA prapIDayantaM vA AsphoTayantaM vA prasphoTayantaM vA AtApayantaM vA pratApayantaM vA na samanujAnIyAdityAdi || 243 // puurvvt|| se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapaJcakkhAyapAvakamme diA vA rAo vA egao vA parisAgao vA sutne vA For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 244 // caturthamadhyayana SaDjIvanikAyama, sUtram 12 tejskaayytnaa| sUtram 13 vaayukaayytnaa| jAgaramANe vA se agaNiM vA iMgAlaM vA mummuraM vA aciMvA jAlaM vA alAyaMvA suddhAgaNiM vA ukkaM vAna uMjejAna ghaDejAna ujAlejA na nivvAvejA annaM na uMjAvejA na ghaTTAvejA na ujjAlAvejA na nivvAvejA annaM ujataM vA ghaTTataM vA ujAlaMtaM vA nivvAvaMtaM vA na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, tassa bhaMte! paDikamAmi niMdAmi garihAmi appANaM vosirAmi / / sUtram 12 // se bhikkhU vA ityAdi jAva jAgaramANe vatti pUrvavadeva, se agaNiM ve tyAdi, tadyathA- agniM vA aGgAraM vA murmuraM vA'rci jvAlAM vA alAtaM vA zuddhAgniM vA ulkAM vA, iha ayaspiNDAnugato'gniH, jvAlArahito'GgAraH, viralAgnikaNaM bhasma murmuraH, mUlAgnivicchinnA jvAlA arciH, pratibaddhA jvAlA, alAtamulmukam, nirindhana:- zuddho'gniH ulkA- gaganAgniH, etat kimityAha- na uMjejA notsiJcet na ghaTejA na ghaTTayet na ujjvAlayet na nirvApayet, tatroJjanamutsecanam, ghaTTanaM- sajAtIyAdinA cAlanam, ujjvAlanaM- vyajanAdibhirvRddhyApAdanam, nirvApaNaM-vidhyApanam, etatsvayaM na kuryAt, tathA'nyamanyena vA notsecayenna ghaTTayennojvAlayenna nirvApayet, tathA'nyaM svata eva utsiJcayantaM vA ghaTTayantaM vA ujvAlayantaM vA nirvApayantaM vA na samanujAnIyAdityAdi pUrvavat / / se bhikkhU vA bhikkhaNI vA saMjayavirayapaDihayapaccakkhAyapAvakamme diA vA rAo vA egao vA parisAgao vA sutne vA jAgaramANe vA se sieNa vA vihuNeNa vA tAliaMTeNa vA patteNa vA pattabhaMgeNa vA sAhAe vA sAhAbhaMgeNa vA pihuNeNa vA pihuNahattheNa vAceleNa vAcelakaNNeNa vA hattheNa vA muheNa vA appaNo vA kArya bAhiraMvAvi puggalaM na phumejA na vIejjA annaM na phumAvejAna Ona TIkAkRtA vyAkhyAtaM paraM dIpikAyAM vyAkhyAnAt sthitiH, anyathA'gnikArya 'bhiMdejA pajjAleje' tyaadivllopo'bhvissydsy| // 244 // For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobairthorg Acharya Shri Kalassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 245 / / ytnaa| vnsptikaayytnaa| vIAvejA annaM phumaMtaM vA vIaMtaM vA na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAeNaM na karemi na kAravemi / caturthamadhyayanaM karataMpi annaM na samaNujANAmi, tassa bhaMte! paDikamAmi niMdAmi garihAmi appANaM vosirAmi / / sUtram 13 / / SaDjIva nikAyam, 'se bhikkhU vA ityAdi jAva jAgaramANe va'tti pUrvavadeva, se sieNa ve tyAdi, tadyathA-sitena vA vidhavanena vA tAlavRntena vaa| sUtram 13 patreNa vA zAkhayA vA zAkhAbhaGgena vA pehuNena vA pehuNahastena vA celena vA celakarNena vA hastena vA mukhena vA, iha sitaM- cAmaraM / vAyukAyavidhavanaM- vyajanaM tAlavRntaM- tadeva madhyagrahaNacchidraM dvipuTaM patraM- padminIpatrAdi zAkhA- vRkSaDAlaM zAkhAbhaGga- tdekdeshH| sUtram 14 pehuNaM- mayUrAdipicchaM pehuNahasta:- tatsamUhaH celaM- vastraM celakarNaH- tadekadezaH hastamukhe-pratIte, ebhiH kimityAhaAtmano vA kArya- svadehamityarthaH, bAhyaM vA pudgalaM- uSNaudanAdi, etat kimityAha- na phumejjA ityAdi, na phUtkuryAt na vyajet, tatra phUtkaraNaM mukhena dhamanaM vyajanaM camarAdinA vAyukaraNam, etatsvayaM na kuryAt, tathA'nyamanyena vA na phUtkArayenna vyAjayet, tathA'nyaM svata eva phUtkurvantaM vyajantaM vA na samanujAnIyAdityAdi pUrvavadeva / / __ se bhikkhU vA bhikkhuNI vA saMjayavirayapaDihayapacakkhAyapAvakamme diA vA rAo vA egao vA parisAgao vA sutne vA jAgaramANe vA se bIesuvA bIyapaiTTesuvA rUDhesuvA rUDhapaiTTesuvA jAesuvA jAyapaiTTesuvA hariesuvA hariyapaiDesuvA chinnesuvA chinnapaiTesu vA sacittesu vA sacittakolapaDinissiesu vA na gacchejA na ciTejA na nisIijAna tuaTTejA annaM na gacchAvejAna ciTThAvejAna nisIyAvejAna tuaTTAvijA annaM gacchaMtaM vA ciTuMtaM vA nisIyaMtaM vA tuyaTuMtaM vA na samaNujANejA jAvajIvAe tivihaM tiviheNaM, maNeNaM vAyAe kAeNaM na karemi na kAravemi karataMpi annaM na samaNujANAmi, tassa bhaMte! paDikamAmi niMdAmi garihAmi appANaM vosirAmi / / sUtram 14 // // 245 / / ENERA For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 246 // caturthamadhyayana Sar3ajIvanikAyama, sUtram 15 ssttkaayytnaa| se bhikkhU vA ityAdi jAva jAgaramANe vatti pUrvavadeva, se bIesuve tyAdi, tadyathA- bIjeSu vA bIjapratiSThiteSu vA rUDheSu vA rUDhapratiSThiteSu vA jAteSu vA jAtapratiSThiteSu vA hariteSu vA haritapratiSThiteSu vA chinneSu vA chinapratiSThiteSu vA sacitteSu vA sacittakolapratinizriteSu vA, iha bIjaM- zAlyAdi tatpratiSThitam, AhArazayanAdi gRhyate, evaM sarvatra veditavyam, rUDhAni-sphuTitabIjAni jAtAni-stambIbhUtAni haritAni dUrvAdIni chinnAni-parazvAdibhirvRkSAt pRthak sthApitAnyAmA'Ni apariNatAni tadaGgAni gRhyante sacittAni aNDakAdIni kolo- ghuNastatpratinizritAni- taduparivartIni dArvAdIni gRhyante, eteSu kimityAha-na gacchejjA na gacchet na tiSThet na niSIdet na tvagvarteta, tatra gamanaM- anyato'nyatra sthAnaM- ekatraiva niSIdanaM- upavezanaM tvagvartanaMsvapanam, etatsvayaM na kuryAt, tathA'nyameteSu na gamayet na sthApayet na niSIdayet na svApayet, tathA'nyaM svata eva gacchantaM vA / tiSThantaM vA niSIdantaM vA svapantaM vA na samanujAnIyAdityAdi pUrvavat // se bhikkhU vA bhikkhUNI vA saMjayavirayapaDihayapaJcakkhAyapAvakamme diA vA rAo vA egao vA parisAgaovA sutte vA jAgaramANe vA se kIDaM vA payaMgaM vA kuMthu vA pipIliyaM vA hatthaMsi vA pAyaMsi vA bAhaMsi vA UruMsi vA udaraMsi vA sIsaMsi vA vatthaMsi vA paDiggahaMsi vA kaMbalaMsi vA pAyapuMchaNasi vA rayaharaNaMsi vA gocchagaMsi vA uMDagaMsi vA daMDagaMsi vA pIDhagaMsi vA phalagaMsi vA sejaMsi vA saMthAragaMsi vA annayaraMsi vA tahappagAre uvagaraNajAe tao saMjayAmeva paDilehia paDilehia pamajia pamajiaegaMtamavaNejA no NaM sNghaaymaavjejaa| sUtram 15 / / se bhikkhU vA ityAdi yAvajjAgaramANe va'tti pUrvavat, se kIDaM vA ityAdi, tadyathA-kITaM vA pataGga vA kunthuvA pipIlikA / 0 naitAni vyAkhyAtAni TIkAyAM dIpikAyAM tu vyaakhyaataani| // 46 // 0080010908780000 For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 247 // caturthamadhyayana paijIvanikAyam, sUtragAthA 1.9 ayatasya krmbndhH| vA, kimityAha- haste vA pAde vA bAhI vA UruNi vA udare vA vastre vA rajoharaNe vA gucche vA undake vA daNDake vA pIThe vA phalake / vA zayyAyAM vA saMstArake vA anyatarasmin vA tathAprakAre sAdhukriyopayogini upakaraNajAte kITAdirUpaM trasaM kathaJcidApatitaM santaM saMyata eva san prayatnena vA pratyupekSya pratyupekSya-paunaHpunyena samyak pramRjya pramRjya-paunaHpunyenaiva samyak, kimityAhaekAnte tasyAnupaghAtake sthAne apanayet parityajet, nainaM trasaM saMghAtamApAdayet nainaM trasaM saMghAtaM- parasparagAtrasaMsparzapIDArUpamApAdayet- prApayet, anena paritApanAdipratiSedha ukto veditavyaH, ekagrahaNe tajjAtIyagrahaNAd anyakAraNAnumatipratiSedhakSa, zeSamatra prakaTArthameva, navaramundakaM-sthaNDilama, zayyA-saMstArikA vasatirvA / ityuktA yatanA, gatazcaturtho'rthAdhikAraH / / ajayaM caramANo a (u), pANabhUyAI hiMsai / baMdhaI pAvayaM kamma, taM se hor3a kaDuaMphalaM // 1 // ajayaM ciTThamANo a, pANabhUyAI hiMsai / baMdhaI pAvayaM kamma, taM se hoi kaDuaMphalaM / / 2 / / ajayaM AsamANo a, pANabhUyAI hiMsai / baMdhaI pAvayaM kamma, taM se hoi kaDuaMphalaM / / 3 / / ajayaM sayamANo a, pANabhUyAI hiNsdd'| baMdhaIpAvayaM kamma, taMse hoikaDuaphalaM / / 4 / / ajayaM bhuMjamANo a, pANabhUyAI hiMsai / baMdhaI pAvayaM kamma, taM se hoi kaDuaM phalaM // 5 // ajayaM bhAsamANo a, pANabhUyAI hiMsai / baMdhaI pAvayaM kamma, taM se hoi kaDuaM phalaM / / 6 / / kahaM care kahaM ciTTe, kahamAse kahaM se| kahaM bhujaMto bhAsaMto, pAvaM kammaM na bNdhdd'?||7|| jayaM care jayaM cir3he, jayamAse jayaM se| jayaM bhuMjaMto bhAsaMto, pAvaM kammaMna bNdhdd'|| 8 // savvabhUyappabhUassa, sammaM bhUyAI paaso| pihiAsavassa daMtassa, pAvaM kmmnbNdhdd'||9|| // 247 // For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Ma Mahavir Jain Aradhana Kendra T zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 248 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmpratamupadezAkhyaH paJcama ucyate- ajaya mityAdi, ayataM caran ayataM anupadezenAsUtrAjJayA iti, kriyAvizeSaNametat, caran- gacchan, turevakArArthaH, ayatameva caran, IryAsamitimullaGghaya, na tvanyathA, kimityAha- prANibhUtAni hinasti prANinodvIndriyAdayaH bhUtAni - ekendriyAstAni hinasti pramAdAnAbhogAbhyAM vyApAdayatIti bhAvaH, tAni ca hiMsan badhnAti pApaM karma akuzalapariNAmAdAdatte kliSTaM jJAnAvaraNIyAdi, tat se bhavati kaTukaphalaM tat pApaM karma se tasyAyatacAriNo bhavati, kaTukaphalamityanusvAro'lAkSaNikaH azubhaphalaM bhavati, mohAdihetutayA vipAkadAruNamityarthaH / / 1 / / evamayataM tiSThan UrdhvasthAnenAsamAhito hastapAdAdi vikSipan, zeSaM pUrvavat // 2 // evamayatamAsIno- niSaNNatayA anupayukta AkuJcanAdibhAvena, zeSaM pUrvavat // 3 // evamayataM svapan- asamAhito divA prakAmazayyAdinA (vA), zeSaM pUrvavat // 4 // evamayataM bhuJjAnoniSprayojanaM praNItaM kAkazRgAlabhakSitAdinA (vA), zeSaM pUrvavat // 5 // evamayataM bhASamANo gRhasthabhASayA niSThuramantarabhASAdinA(vA), zeSaM pUrvavat // 6 // atrAha- yadyevaM pApakarmabandhastataH kaha care ityAdi, kathaM kena prakAreNa caret, kathaM tiSThet, kathamAsIta, kathaM svapet, kathaM bhuJjAno bhASamANaH pApaM karma na badhnAtIti ? || 7 || AcArya Aha- jayaM care ityAdi, yataM caretsUtropadezeneryAsamitaH, yataM tiSThet samAhito hastapAdAdyavikSepeNa, yatamAsIta upayukta AkuJcanAdyakaraNena, yataM svapetsamahito rAtrI prakAmazayyAdiparihAreNa, yataM bhuJjAnaH- saprayojanamapraNItaM pratarasiMhabhakSitAdinA evaM yataM bhASamANaHsAdhubhASayA mRdu kAlaprAptaM ca pApaM karma kliSTamakuzalAnubandhi jJAnAvaraNIyAdi, na badhnAti nAdatte, nirAzravatvAt vihitAnuSThAnaparatvAditi // 8 // kiMca- savvabhUya ityAdi, sarvabhUteSvAtmabhUtaH sarvabhUtAtmabhUto, ya Atmavat sarvabhUtAni pazyatItyarthaH, (c) pratikramaNaM kRtvA svAdhyAyaH tataH zayanaM vi. pa. For Private and Personal Use Only caturthamadhyayanaM SaDjIva nikAyam, sUtragAthA 1-9 ayatasya karmabandhaH / / / 248 / / Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhArio vRttiyutam / / 249 / / www.kobatirth.org tasyaivaM samyag vItarAgoktena vidhinA bhUtAni pRthivyAdIni pazyataH sataH pihitAzravasya sthagitaprANAtipAtAdyAzravasya dAntasya indriyanoindriyadamena pApaM karma na badhyate tasya pApakarmabandho na bhavatItyarthaH / / 9 / / evaM sati sarvabhUtadayAvataH pApakarmabandho na bhavatIti, tatazca sarvAtmanA dayAyAmeva yatitavyam, alaM jJAnAbhyAsenApi (neti) mA bhUdavyutpannavineyamativibhrama iti tadapohAyAha paDhamaM nANaM tadayA, evaM ciTThai svvsNje| annANI kiM kAhI, kiM vA nAhI che apAvagaM ? / / 10 / / soccA jANai kallANaM, soccA jANar3a pAvagaM / ubhayaMpi jANae soccA, jaM cheyaM taM samAyare / / 11 / / jo jIvevi na yANer3a, ajIve vi na vaannedd'| jIvAjIve ayANaMto, kaha so nAhIi saMjamaM / / 12 // jo jIvevi viyANer3a, ajIvevi viyaannedd'| jIvAjIve viyANato, so hu nAhIi saMjamaM / / 13 / / paDhamaM NANa mityAdi, prathamaM Adau jJAnaM jIvasvarUpasaMrakSaNopAyaphalaviSayaM tataH tathAvidhajJAnasamanantaraM dayA saMyamastadekAntopAdeyatayA bhAvatastatpravRtteH, evaM anena prakAreNa jJAnapUrvakakriyApratipattirUpeNa tiSThati Aste sarvasaMyataH sarvaH pravrajitaH, yaHpunaH ajJAnI sAdhyopAyaphalaparijJAnavikalaH sa kiM kariSyati ?, sarvatrAndhatulyatvAtpravRttinivRttinimittAbhAvAt, kiMvA kurvan jJAsyati chekaM nipuNaM hitaM kAlocitaM pApakaM vA ato viparItamiti, tatazca tatkaraNaM bhAvato'karaNameva, samagranimittAbhAvAt, andhapradIptapalAyanaghuNAkSarakaraNavat, ata evAnyatrApyuktaM - gIattho a vihAro bIo gIatthamIsio bhaNio ityAdi, ato jJAnAbhyAsaH kAryaH / / 10 / / tathA cAha- soccA ityAdi, 'zrutvA' AkarNya sasAdhanasvarUpavipAkaM jAnAti (r) gItArthazca vihAro dvitIyo gItArthamizrito bhaNitaH / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyama, sUtragAthA 10-13 saMyamArthaM jJAnA prAdhAnyam / / / 249 / / Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 250 // caturthamadhyayana SaDjIvanikAyam, sUtragAthA jIvAjIvAdi jJAnena moksspraaptiH| buddhyate kalyANaM kalyo- mokSastamaNati-prApayatIti kalyANaM- dayAkhyaM saMyamasvarUpam, tathA zrutvA jAnAti pApakaMasaMyamasvarUpam, ubhayamapi saMyamAsaMyamasvarUpaM zrAvakopayogi jAnAti zrutvA, nAzrutvA, yatazcaivamata itthaM vijJAya yat chekaMnipaNaM hitaM kAlocitaM tatsamAcaretkaryAdityarthaH // 11 // uktamevArtha spaSTayannAha- jo jIve'vi ityAdi, yo 'jIvAnapi'' pRthivIkAyikAdibhedabhinnAn na jAnAti ajIvAnapi saMyamopaghAtino madyahiraNyAdInna jAnAti, jIvAjIvAnajAnankathamasau jJAsyati saMyamaM? tadviSayama, tadviSayAjJAnAditi bhAvaH // 12 // tatazca yo jIvAnapi jAnAtyajIvAnapi jAnAti jIvAjIvAna vijAnan sa eva jJAsyati saMyamamiti / pratipAditaH paJcama upadezArthAdhikAraH // 13 // jayA jIvamajIve a, do'vi ee viyaanni| tayA gaI bahuvihaM, savvajIvANa jANai / / 14 / / jayA gaI bahuvihaM, savvajIvANa jANai / tayA puNNaM ca pAvaMca, baMdhaM mukkhaM ca jANai // 15 // jayA puNNaM ca pAvaM ca, baMdhaM mukkhaMca jANai / tayA niviMdae bhoe, je divve je amANuse / / 16 / / jayA niviMdae bhoge, je divve je amANuse / tayA cayaisaMjogaM, sabhiMtarabAhiraM / / 17 // jayA cayai saMjogaM, sbhiNtrbaahirN| tayA muMDe bhavittA NaM, pavvaie anngaariaN||18|| jayA muMDe bhavittA NaM, pavvaie anngaari| tayA saMvaramukkiTTha, dhamma phAse aNuttaraM / / 19 // jayA saMvaramukkiTTha, dhammaM phAse aNuttaraM / tayA dhuNai kammarayaM, abohikalusaM karDa / / 20 / / jayA dhuNai kammarayaM, abohikalusaMkarDa / tayA savvattagaM nANaM, daMsaNaM cAbhigacchai / / 21 / / jayA savvattagaM nANaM, daMsaNaM caabhigcchi| tayA logamalogaM ca, jiNo jANai kevalI / / 22 / / // 250 // For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 251 / / www.kobatirth.org jayA logamalogaM ca, jiNo jANar3a kevalI / tayA joge niruMbhittA, selesiM paDivajra // 23 // jayA joge niruMbhittA, selesiM pddivjdd'| tayA kammaM khavittA NaM, siddhiM gaccha nIrao / / 24 / / jayA kammaM khavittANaM, siddhiM gacchai niiro| tayA logamatthayattho, siddho havai sAsao / / 25 / / sAmprataM SaSThe'dhikAre dharmaphalamAha jayA ityAdi, 'yadA' yasmin kAle jIvAnajIvAMzca dvAvapyetau vijAnAti - vividhaM jAnAti sadA tasmin kAle gatiM narakaragatyAdirUpAM bahuvidhAM svaparagatabhedenAnekaprakArAM sarvajIvAnAM jAnAti, yathA'vasthitajIvAjIvaparijJAnamantareNa gatiparijJAnAbhAvAt / / 14 / / uttarottarAM phalavRddhimAha - jayA ityAdi, yadA gatiM bahuvidhAM sarvajIvAnAM jAnAti tadA puNyaM ca pApaMca- bahuvidhagatinibandhanaM (ca) tathA bandhaM jIvakarmayogaduHkhalakSaNaM mokSaM ca tadviyogasukhalakSaNaM jAnAti / / 15 / / jayA ityAdi, yadA puNyaM ca pApaM ca bandhaM mokSaM ca jAnAti tadA nirvinte- mohAbhAvAt samyagvicArayatyasAraduHkharUpatayA bhogAn zabdAdIn yAn divyAn yAMzca mAnuSAn, zeSAstu vastuto bhogA eva na bhavanti / / 16 / / jayA ityAdi, yadA nirvinte bhogAn yAn divyAn yAMzca mAnuSAn tadA tyajati saMyogaM saMbandhaM dravyato bhAvataH sAbhyantarabAhyaM krodhAdihiraNyAdisaMbandhamityarthaH / / 17 / / jayA ityAdi, yadA tyajati saMyogaM sAbhyantarabAhyaM tadA muNDo bhUtvA dravyato bhAvatazca pravrajati prakarSeNa vrajatyapavargaM pratyanagAram, dravyato bhAvatazcAvidyamAnAgAramiti bhAvaH / / 18 / / jayA ityAdi, yadA muNDo bhUtvA pravrajatyanagAraM tadA saMvaramukkiDaM ti prAkRtazailyA utkRSTasaMvaraM dharmaM- sarvaprANAtipAtAdivinivRttirUpam, cAritradharmamityarthaH, spRzatyanuttaraMsamyagAsevata ityarthaH / / 19 / / jayA ityAdi, yadotkRSTasaMvaraM dharmaM spRzatyanuttaraM tadA dhunoti-anekArthatvAtpAtayati karmarajaH karmaiva AtmaraJjanAdraja iva rajaH, kiMviziSTamityAha- abodhikaluSakRtaM abodhikaluSeNa mithyAdRSTinopAttamityarthaH / / 20 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caturthamadhyayanaM SaDjIva nikAyama sUtragAthA 14-25 jIvAjIvAdi jJAnena mokSaprAptiH / / / 251 / / Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 252 // 26-28 jayA ityAdi, yadA dhunoti karmarajaH abodhikaluSakRtaM tadA sarvatragaM jJAnaM azeSajJeyaviSayaM darzanaM ca azeSadRzyaviSayaM adhigacchati / caturthamadhyayana AvaraNAbhAvAdAdhikyena prApnotItyarthaH / / 21 / / jayA ityAdi, yadA sarvatragaM jJAnaM darzanaM cAdhigacchati tadA lokaM caturdaza SaDjIvarajvAtmakaM alokaM ca anantaM jino jAnAti kevalI, lokAlokau ca sarva nAnyataramevetyarthaH / / 22 / / jayA ityAdi, yadA nikAyama, sUtragAthA lokamalokaM ca jino jAnAti kevalI tadocitasamayena yogAnniruddhya manoyogAdIn zailezI pratipadyate, bhavopagrAhi dharmasyaphala kazikSayAya // 23 // jayA ityAdi, yadA yogAnnirudbhya zailezI pratipadyate tadA karma kSapayitvA bhavopagrAhyapi siddhiM gacchati sulabhaMdurlabha lokAntakSetrarUpAM nIrajAH sakalakarmarajovinirmuktaH / / 24 / / jayA ityAdi, yadA karma kSapayitvA siddhiM gacchati nIrajAH / tadA lokamastakasthaH trailokyoparivartI siddho bhavati zAzvataH karmabIjAbhAvAdanutpattidharmeti bhaavH| ukto dharmaphalAkhyaH SaSTho'dhikAraH // 25 // suhasAyagassa samaNassa, sAyAulagassa nigAmasAissa / uccholaNApahoassa, dulahA sugaI tArisagassa // 26 // tavoguNapahANassa ujjumai khaMtisaMjamarayassa / parIsahe jiNaMtassa sulahA sugaI tArisagassa // 27 // pacchAvi te payAyA, khippaM gacchaMti amrbhvnnaaii| jesi pio tavo saMjamo akhaMtI abaMbhaceraM ca // 1 // (pra0) icceaMchajjIvaNiaMsamma hiTThI sayA je| dullaha lahittu sAmaNNaM, kammuNAna virAhijjAsi // 28 // tibemi||cutthN chajIvaNiANAmAyaNaM samattaM / / 4 // / / 252 // 0 naiSA gAthA vivRtA pUjyaiH haribhadrAcAryaizcUrNikRdbhizca / For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 253 // adhyayana sAmpratamidaM dharmaphalaM yasya durlabhaM tamabhidhitsurAha- suhe ti, sukhAsvAdakasya- abhiSvaGgeNa prAptasukhabhoktuH zramaNasya caturthamadhyayana dravyapravrajitasya sAtAkulasya bhAvisukhArthaM vyAkSiptasya nikAmazAyinaH sUtrArthavelAmapyullaGghaya zayAnasya utsolanApradhAvinaH SaDjIva nikAyam, utsolanayA- udakAyatanayA prakarSeNa dhAvati- pAdAdizuddhiM karoti yaH sa tathA tasya, kimityAha- durlabhA duSprApA sugatiH / niyukti: 233 siddhiparyavasAnA tAdRzasya bhagavadAjJAlopakAriNa iti gAthArthaH / / 26 / / idAnImidaM dharmaphalaM yasya sulabhaM tamAha- tavoguNe pryaayshbdaaH| tyAdi, tapoguNapradhAnasya SaSThASTamAditapodhanavataH RjumateH mArgapravRttabuddheH kSAntisaMyamaratasya kSAntipradhAnasaMyamAsevina ityarthaH, parISahAn kSutpipAsAdIn jayataH abhibhavataH sulabhA sugatiH uktalakSaNA tAdRzasya bhagavadAjJAkAriNa iti gAthArthaH / / 27 / / mahArthA SaDjIvanikAyiketi vidhinopasaMharannAha-'icceya'mityAdi, ityetAM SaDjIvanikAyikA adhikRtAdhyayanapratipAditArtharUpAm, na virAdhayediti yogaH, samyagdRSTiH jIvastattvazraddhAvAn sadA yataH sarvakAlaM prayatnaparaH san, kimityAhadurlabhaM labdhvA zrAmaNya duSprApaM prApya zramaNabhAvaM- SaDjIvanikAyasaMrakSaNaikarUpaM karmaNA manovAkkAyakriyayA pramAdena na virAdhayet na khaNDayet, apramattasya tu dravyavirAdhanA yadyapi kazcid bhavati tthaa'pysaavviraadhnaivetyrthH| etena jale jIvAH sthale jIvA, AkAze jIvamAlini / jIvamAlAkule loke, kathaM bhikSurahiMsakaH? // 1 // ityetatpratyuktam, tathA sUkSmANAM virAdhanAbhAvAcca / bravImIti pUrvavat / adhikRtAdhyayanaparyAyazabdapratipAdanAyAha niyuktikAra: ni0-jIvAjIvAbhigamo AyAro ceva dhammapannattI / tatto carittadhammo caraNe dhamme aegaTThA / / 233 / / jIvAjIvAbhigamaH samyagjIvAjIvAbhigamahetutvAt evaM AcArazcaiva AcAropadezatvAt dharmaprajJapti: yathAvasthitadharmaprajJApanAt tata: cAritradharma: tannimittatvAt caraNaM caraNaviSayatvAt dharmazca zrutadharmastatsArabhUtatvAt, ekArthikA ete zabdA iti gAthArthaH / / BHEE880588888888881 || 253 // For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 254 // anye tvidaM gAthAsUtramanantaroditasUtrasyAdho vyAkhyAnayanti, tatrApyaviruddhameva / ukto'nugamaH, sAmprataM nayAste ca puurvvdev|| caturthamadhyayanaM vyAkhyAtaM SaDjIvanikAdhyayanam / / 28 // SaDjIvanikAyam, niyukti:233 // sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau caturthamadhyayanaM SaDjIvanikAyAkhyaM samAptamiti / / adhyynpryaayshbdaaH| FREGREEMEREGREERBERGEMENERBERGE058000086888888 // 254 / / 00000000000000000000000 For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 255 // // atha paJcamamadhyayana pinnddaissnnaakhym|| ||pnycmaadhyne prathamoddezakaH / / adhunA piNDaiSaNAkhyamArabhyate, asya cAyamabhisaMbandhaH- ihAnantarAdhyayane 'sAdhorAcAraH SaDjIvanikAyagocaraH prAyaH / ityetaduktam, iha tu dharmakAye satyasau svasthe samyakpAlyate, sa cAhAramantareNa prAyaH svastho na bhavati, sa ca sAvadyetarabheda ityanavadyo grAhya ityetaducyate, uktaM ca- se saMjae samakkhAe, niravajAhAri je viU / dhammakAyaTTie samma, suhajogANa saahe||1|| ityanenAbhisaMbandhenAyAtamidamadhyayanam, bhaGgayantareNaitadevAha bhASyakAra: bhA0- mUlaguNA vakkhAyA uttaraguNaavasareNa AyAyaM / piMDajjhayaNamiyANiM nikkheve nAmanipphanne / / 61 / / / / mUlaguNAH prANAtipAtanivRttyAdayaH vyAkhyAtAH samyak pratipAditA anantarAdhyayane, tatazca uttaraguNAvasareNa uttaraguNaprastAvenAyAtamidamadhyayanaM- idAnIM yatprastutam / iha cAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanno nikSepaH / / 61 / / tathA cAhanekSepe nAmaniSpanne, kimityAha ni0-piMDo aesaNAya dupayaM nAmaMttassa naayvvN| caucaunikkhevehiM parUvaNA tassa kAyavvA / / 234 / / ni0-nAmaMThavaNApiMDo davve bhAve ahoi naayvvo| guDaoyaNAi davve bhAve kohAiyA curo|| 235 / / ni0-piDi saMghAe jamhA te ur3ayA saMghayAya saMsAre / saMghAyayaMti jIvaM kammeNaTThappagAreNa / / 236 / / ni0- dabvesaNA u tivihA sacittAcittamIsadabvANaM / dupayacauppayaapayA naragayakarisAvaNadumANaM / / 237 / / 0sa saMyataH samAkhyAto, niravadyAhAra yo vidvAn / dharmakAyasthitaH samyak, zubhayogAnAM sAdhakaH / / 1 / / pAcamamadhyayana piNDaiSaNA, prathamoddezakaH bhASyama61 uttara gunnsvruupm| niyuktiH 234-244 piNDasya eSaNAyAzca nikssepaaH| 88888888880000000000000000000000000000000000000000000000 // 255 / / For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18808080CHAPTE: zrIdazavaikAlika zrIhAri0 vRttiyutam ||256 // ni0- bhAvesaNA u duvihA pasattha apasatthagA ya nAyavvA / nANAINa pasatthA apasatthA kohamAINaM // 238 / / paJcacamamadhyayanaM piNDaiSaNA, ni0-bhAvassuvagArittA etthaM davvesaNAi ahigaaro| tIi puNa atthajuttI vattavvA piMDanijuttI / / 239 / / prathamoddezaka ni0-piNDesaNA ya savA saMkheveNoyarai navasu koDIsu / na haNai na payar3a na kiNai kArAvaNaaNumaIhi nava / / 240 / / bhASyam 62 ni0-sA navahA duha kIrai uggamakoDI visohikoDI a| chasu paDhamA oyarai kIyatiyammI visohI u||241 / / nvkottiH| niyuktiH bhA0-koDIkaraNaM duvihaM umgamakoDI visohikoDI a| uggamakoDI chakkaM visohikoDI aNegavihA / / 62 / / 234-244 ni0- kammuddesiacarimatiga pUiyaM miiscrimpaahuddiaa| ajjhoyara avisohI visohikoDI bhave sesA / / 242 / / piNDasya eSaNAyAzca ni0- nava cevaTThArasagA sattAvIsA taheva caupannA / nauI do ceva sayA sattariA haMti koDINaM / / 243 / / nikssepaaH| ni0- rAgAI micchAI rAgAI samaNadhamma naannaaii| nava nava sattAvIsA nava nauIe ya guNagArA / / 244 / / piNDa zvaiSaNA ca dvipadaM nAma tu dvipadameva vizeSAbhidhAnaM tasya uktasaMbandhasyAdhyayanasya jJAtavyam, catuzcaturnikSepAbhyAM / nAmAdilakSaNAbhyAM prarUpaNA tasya' padadvayasya kartavyeti gAthArthaH // 234 / / adhikRtaprarUpaNAmAha- nAmasthApanApiNDo dravye / bhAve ca bhavati jJAtavyaH, piNDazabdaH pratyekamabhisaMbadhyate, nAmasthApane kSuNNe, dravyapiNDaM tvAha- guDaudanAdiH dravya miti dravyapiNDaH, bhAve krodhAdayazcatvAraH piNDA iti gAthArthaH / / 235 / / atraivAnvarthamAha- piDi saMghAte dhAturiti zabdavitsamayaH, yasmAtte krodhAdaya uditAH santo vipAkapradezodayAbhyAM saMhatA eva saMsAriNaM saMghAtayanti-jIvaM yojayantItyarthaH, kenetyAha 0 pratibhAtIya prakSiptaprAyA, padaghaTanA tveva- rAgadveSau navabhirmithyAtvAjJAnAviratayo navabhiH rAgadveSau saptaviMzatyA zramaNadharmadazakaM navabhiH jJAnadarzanacAritrANi navatyA ca (eva) gunnkaaraaH| SEED866666868080886080 || 256 // 300000000000000000000000 For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir 234-244 piNDasya eSaNAyAzca zrIdaza- karmaNA'STaprakAreNa- jJAnAvaraNIyAdinA, ataH krodhAdayaH piNDa iti gaathaarthH||236|| prarUpitaH piNDaH, sAmpratameSaNA'vasaraH, . pazacamamadhyayana vaikAlika tatra kSuNNatvAnnAmasthApane anAdRtya dravyaiSaNAmAha- dravyaiSaNA tu trividhA bhavati, sacittAcittamizradravyANAmeSaNA dravyaiSaNA, piNDaiSaNA, zrIhArika prathamoddezakaH vRttiyutam / sacittAnAM dvipadacatuSpadApadAnAM yathAsaMkhyaM naragajadrumANAmiti, kArSApaNagrahaNAdacittadravyaiSaNA alaGkatadvipadAdigocaramizra bhASyam 62 // 257 // dravyaiSaNA ca draSTavyeti gaathaarthH|| 237 / / bhAvaiSaNAmAha- bhAvaiSaNA tu punardvividhA, prazastA aprazastA ca jJAtavyA, etadevAha nvkottiH| niyuktiH jJAnAdInA miti jJAnAdInAmeSaNA prazastA krodhAdInAmaprazastaiSaNeti gAthArthaH / / 238 // prakRtayojanAmAha-bhAvasya jJAnAderupakAritvAd atra prakrame dravyaiSaNayA'dhikAraH, tasyAH punarravyaiSaNAyAH arthayukti heyetararUpA arthayojanA vaktavyA piNDaniyuktiriti / gaathaarthH|| 239 // sA ca pRthaksthApanato mayA vyAkhyAtaiveti neha vyAkhyAyate / adhunA prakRtAdhyayanAvatAraprapaJcamAha nikssepaaH| piNDaiSaNA ca sarvA udgamAdibhedabhinnA saMkSepeNAvatarati navasu koTISu, tAzcemA:- na hanti na pacati na krINAti svayam, tathA na ghAtayati na pAcayati na krApayatyanyena, tathA ghnantaM vA pacantaM vA krINantaM vA na samanujAnAtyanyamiti nava / etadevAhakAraNAnumatibhyAM naveti gAthArthaH / / 240 // sA navadhA sthitA piNDaiSaNA dvividhA kriyate- udgamakoTI vizodhikoTI ca, tatra / SaTsa hananaghAtanAnumodanapacanapAcanAnumodaneSu prathamA- udgamakoTI avizodhikoTyavatarati, krItatritaye krayaNakrApaNAnumatirUpe vizodhistu-vizodhikoTI dvitIyeti gAthArthaH // 241 // etadeva vyAcikhyAsurAha bhASyakAra:- koTIkaraNa miti koTyeva koTIkaraNam, koTI (karaNaM) dvividhaM- udgamakoTI vizodhikoTIca, udgamakoTI SaTka- hananAdiniSpannamAdhAkarmAdi, vizodhikoTI OpiNDaniyukteH pRthaksthApitatvAt tatra bhadrabAhusvAminA'rthayuktirvyAkhyAteti nAnAdhyayanArthAdhikAre tadvyAkhyAnam / anyathA bA'sti haribhadrasUrikRtA piNDaniyuktivRttiriti tAmAzrityApi syAdidaM vcH| // 257|| For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam || 258 // 1-2 krItatritayaniSpannA anekadhA oghauddezikAdibhedeneti gAthArthaH / / 62 // SaTkoTyAha- karma-saMpUrNameva auddezikacaramatritayaM- pacamamadhyayana kamauddazikasya pAkhaNDazramaNanirgranthaviSayam, pUti- bhaktapAnapUtyeva mizragrahaNAtpAkhaNDazramaNanirgranthamizrajAtaM caramaprAbhRtikA piNDaiSaNA, prathamoddezakaH bAdaretyarthaH, adhyavapUraka ityavizodhirityetatSaTkam / vizodhikoTI bhavati zeSA- oghauddezikAdibhedabhinnA'nekavidheti sUtram gAthArthaH / / 242 / / ihaiva rAgAdiyojanayA koTIsaMkhyAmAha- nava caiva koTyaH tathA'STAdazakaM koTInAM tathA saptaviMzatiH bhikSAkoTInAM tathaiva catuSpaJcAzatkoTInAM tathA navatiH koTInAM dve eva ca zate saptatyadhike koTInAmiti gAthAkSarArthaH / / 243 // gmnvidhiH| bhAvArthastu vRddhasaMpradAyAdavaseyaH, sacAyaM- Nava koDIo dohiM rogaddosehiM guNiyAo aTThArasa havaMti, tAo ceva nava tihiM / amicchattANANaaviratIhiMguNitAo sattAvIsaM havaMti, sattAvIsA rAgadosehiM guNiyA cauppannA havaMti, tAocevaNava dasaviheNa samaNadhammeNa guNiAo visuddhAo NautI bhavaMti, sA NautI tihiM nANadaMsaNacarittehiM guNiyA do sayA sattarA bhavaMtIti gAthArthaH // 244 / / ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM saMpatte bhikkhakAlaMmi, asaMbhaMto amucchio| imeNa kamajogeNa, bhattapANaM gvese| sUtram 1 / / se gAme vA nagare vA, goaraggagao muNI / care maMdamaNuvviggo, avvakkhitteNa ceasA / / sUtram 2 // (c) saMkhyA samAhAre dviguzcAnAmyayam (si03-1-99) iti dvigubhaavenaikvdbhaavH| 6 nava koTyo dvAbhyA rAgadveSAbhyAM guNitA aSTAdaza bhavanti, tA evaM nava // 258 / / tribhirmithyAtvAjJAnAviratibhirguNitAH saptaviMzatiH bhavati, saptaviMzatiH rAgadveSAbhyAM guNitA catuSpaJcAzat bhavati, tA evaM nava dazavidhena zramaNadharmeNa guNitA vizuddhA navatirbhavati, sA eva navatiH tribhiH jJAnadarzanacAritrairguNitA dve zate saptatizca bhavati / 68018688888888888ERLER For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 259 // 3-8 AtmasaMyama viraadhnaa| saMprApte zobhanena prakAreNa svAdhyAyakaraNAdinA prApte bhikSAkAle bhikSAsamaye, anenAsaMprApte bhaktapAnaiSaNApratiSedhamAha, paJcamamadhyayana piNDeSaNA, alAbhAjJAkhaNDanAbhyAM dRSTAdRSTavirodhAditi, asaMbhrAntaH anAkulo yathAvadupayogAdi kRtvA, nAnyathetyarthaH, amUrchitaH prathamoddezaka: piNDe zabdAdiSu vA agRddho, vihitAnuSThAnamitikRtvA, na tu piNDAdAvevAsakta iti, anena vakSyamANalakSaNena kramayogena / sUtram paripATIvyApAreNa bhaktapAnaM yatiyogyamodanAranAlAdi gaveSayed anveSayediti sUtrArthaH // 1 // yatra yathA gaveSayettadAha-'se ityAdi sUtram, vyAkhyA- se ityasaMbhrAnto'mUrcchitaH grAme vA nagare vA, upalakSaNatvAdasya karbaTAdau vA, gocarAgragata iti / goriva caraNaM gocara:- uttamAdhamamadhyamakuleSvaraktadviSTasya bhikSATanam, agra:- pradhAno'bhyAhRtAdhAkarmAdiparityAgena tadrata:tadvartI muni:- bhAvasAdhuH caret- gacchet mandaM zanaiH zanairna drutamityarthaH, anudvignaH prazAntaH parISahAdibhyo'bibhyat avyAkSiptena cetasA vatsavaNigjAyAdRSTAntAt zabdAdiSvagatena 'cetasA' antaHkaraNena eSaNopayukteneti sUtrArthaH / / 2 / / purao jugamAyAe, pehamANo mahiM care / vajaMto bIahariyAI, pANe a dgmtttti|| sUtram 3 / / ovAyaM visamaM khANuM, vijalaM privje| saMkameNa na gacchitA, vijamANe parakkame / / sUtram 4 / / pavaDate va se tattha, pakkhalaMte va sNje| hiMseja pANabhUyAI, tase aduva thAvare / / sUtram 5 / / tamhA teNa na gacchijA, saMjae susmaahie| sai antreNa maggeNa, jayameva parakkame / / sUtram 6 // iMgAlaM chAriyaM rAsiM, tusarAsiM ca gomayaM / sasarakkhehiM pAehi, saMjaotaM naikkame / / sUtram 7 // || 259 // nacareja vAse vAsaMte, mahiyAe vA patie / mahAvAe va vAyaMte, tiricchasaMpAimesu vA / / sUtram 8 / / yathA carettathaivAha- purato iti sUtram, vyAkhyA- purataH agrato yugamAtrayA zarIrapramANayA zakaTorddhisaMsthitayA, dRSTyeti / For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||260 // paJcacamamadhyayana piNDeSaNA, prathamoddezakaH sUtram 3-8 AtmasaMyama viraadhnaa| vAkyazeSaH, prekSamANaH prakarSeNa pazyan mahIM bhuvaM caret yAyAt, kecinneti yojayanti, na zeSadigupayogeneti gamyate, na prekSamANa eva api tu varjayan pariharan bIjaharitAnIti, anenAnekabhedasya vanaspateH parihAramAha, tathA prANino dvIndriyAdIn tathA udaka apkAyaM mRttikAM ca pRthivIkAyam, cshbdaattejovaayuprigrhH| dRSTimAnaM tvatra laghutarayopalabdhAvapi pravRttito rakSaNAyogAt / mahattarayA tu dezaviprakarSaNAnupalabdheriti sUtrArthaH // 3 // uktaH saMyamavirAdhanAparihAraH,adhunA tvAtmasaMyamavirAdhanAparihAramAha- ovAya miti sUtram, vyAkhyA-'avapAtaM' gartAdirUpaM viSamaM nimnonnataM sthANu UrdhvakASThaM vijalaM vigatajalaM kardamaM parivarjayet etatsarvaM pariharet, tathA saMkrameNa jalagartAparihArAya pASANakASTharacitena na gacchet, AtmasaMyamavirAdhanAsaMbhavAt, apavAdamAha-vidyamAne parAkrame-anyamArga ityarthaH, asati tu tasmin prayojanamAzritya yatanayA gacchediti sUtrArthaH / / 4 // avapAtAdau doSamAha- pavaDate tti sUtram, vyAkhyA- prapatanvA'sau tatra avapAtAdau praskhalanvA saMyataH sAdhuH hiMsyA vyApAdayet prANibhUtAni prANino- dvIndriyAdayaH bhUtAni- ekendriyAH, etadevAha-trasAnathavA sthAvarAn, prapAtenAtmAnaM cetyevamubhayavirAdhaneti sUtrArthaH / / 5 // yatazcaivaM tamhA sUtram, vyAkhyA- tasmAttena- avapAtAdimArgeNa na gacchet saMyataH susamAhito, bhagavadAjJAvartItyarthaH, satyanyene ti anyasmin samAdau mArgeNe ti mArge, chAndasatvAtsaptamyarthe tRtIyA, asati tvanyasminmArge tenaivAvapAtAdinA yatameva parAkramet yatamiti kriyAvizeSaNam, yatamAtmasaMyamavirAdhanAparihAreNa yAyAditi / / sUtrArthaH / / 6 / / atraiva vizeSataH pRthivIkAyayatanAmAha- iMgAla miti sUtram, AGgAramiti anggaaraannaamymaanggaarstmaanggaarN| rAzim, evaM kSArarAzim, tuSarAziM ca gomayarAziM ca, rAzizabdaH pratyekamabhisaMbadhyate sarajaskAbhyAM padbhyAM sacittapRthivIrajoguNDitAbhyAM pAdAbhyAM saMyataHsAdhuH taM anantaroditaM rAziM nAkrAmet, mA bhUtpRthivIrajovirAdhaneti suutraarthH|| 7 // atraivApkAyA For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 261 / / pacamamadhyayana piNDeSaNA, prathamoddezakaH sUtram 9-11 cturthvtytnaa| 108880008 diyatanAmAha-'na careja'tti sUtram, na caredvarSe varSati, bhikSArthaM praviSTo varSaNe tu pracchanne tiSThet, tathA mahikAyAM vA patantyAm, sA ca prAyo garbhamAseSupatati, mahAvAte vA vAti sati, tadutkhAtarajovirAdhanAdoSAt, tiryasaMpatantIti tiryaksaMpAtA:- pataGgAdayasteSu vA satsu kvacidazanirUpeNa na carediti sUtrArthaH // 8 // nacareja vesasAmaMte, bNbhcervsaannu(nn)e| baMbhayArissa daMtassa, hunjA tattha visuttiaa|suutrm 9 // aNAyaNe caraMtassa, saMsamgIe abhikkhnnN| haja vayANaM pIlA, sAmannaMmi asNso| sUtram 10 // tamhA eaMviANittA, dosaM duggaivaDaNaM / vajae vesasAmaMta, muNI egaMtamassie / / sUtram 11 // uktA prathamavratayatanA, sAmprataM caturthavratayatanocyate- 'na careja'tti sUtram, na caredvezyAsAmante na gacchedgaNikAgRhasamIpe, kiMviziSTa ityAha- brahmacaryaM vazAnayane (naye) brahmacarya- maithunaviratirUpaM vazamAnayati- AtmAyattaM karoti darzanAkSepAdineti brahmacaryavazAnayanaM tasmin, doSamAha-bahmacAriNaHsAdho: dAntasya indriya-noindriyadamAbhyAM bhavet tatra vezyAsAmante visrotasikA tadrUpasaMdarzanasmaraNApadhyAnakacavaranirodhataH jJAnazraddhAjalojjhanena saMyamasa (za)syazoSaphalA cittavikriyeti sUtrArthaH / / 9 / / eSa sakRccaraNadoSo vezyAsAmantasaMgata uktaH, sAmpratamihAnyatra cAsakRccaraNadoSamAha-'aNAyaNe'tti sUtram, anAyatane-asthAne vezyAsAmantAdau carato gacchataH saMsargeNa sambandhena abhIkSNaM punaH punaH, kimityAha- bhavet vratAnAM prANAtipAtaviratyAdInAM pIDA. tadAkSiptecetaso bhAvavirAdhanA, zrAmaNye ca zramaNabhAve ca dravyato rajoharaNAdidhAraNarUpe bhUyo bhAvavratapradhAnahetau 0 ItirUpo hi pataGgAderApAta iti pUrveNAnvayaH, yadvA hetI tRtIyeti sAdhusvarUpAkhyAnam / X660000088888888888888 For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 162 // cArakathA, pdyaacaaraaH| dhAvanaM prati haridrAraktaM vastramAcAravat sukhena prakSAlanAt, kRmirAgaraktamanAcAravat taddhasmano'pi rAgAnapagamAt, vAsanaM prati tRtIyamadhyayana kavelukAdyAcAravat sukhena pATalAkusumAdibhirvAsyamAnatvAt, vaiDUryAdyanAcAravat azakyatvAt, zikSaNaM pratyAcAra kSullikAvacchukasArikAdisukhena mAnuSabhASAsampAdanAt, anAcAravacchakuntAdi tadanupapatteH, sukaraNaM pratyAcAravat suvarNAdi sukhen| niyuktiH tasya tasya kaTakAde: karaNAt, anAcAravat ghaNTAlohAdi tatrAnyasya tathAvidhasya kartumazakyatvAditi, avirodha 181-187 pratyAcAravanti guDadadhyAdIni rasotkarSAdupabhogaguNAcca, anAcAravanti tailakSIrAdIni viparyayAditi, evambhUtAni dravyANi yAni loke tAnyeva tasyAcArasya tavyAvyatirekAvyAcArasya ca vivakSitatvAttathA''caraNapariNAmasya bhAvatve'pi guNAbhAvAvyAcAraM vijAnIhi avabudhyasveti gAthArthaH / / ukto dravyAcAraH, sAmprataM bhAvAcAramAha ni0- dasaNanANacaritte tavaAyAre ya viiriyaayaare| eso bhAvAyAro paMcaviho hoi nAyavyo / / 181 / / ni0-nissaMkiya nikkaMkhiya nivvitigicchA amUDhadiTThI a| uvavUha thirIkaraNe vacchallapabhAvaNe atttth||182 / / ni0- aisesiddiyaayriyvaaidhmmkhiikhmgnemittii| vijArAyAgaNasaMmayAya titthaM pabhAviti / / 183 / / ni0-kAle viNae bahamANe uvahANe taha ya aninnhvnne| vaMjaNaatthatadubhae aTThaviho naannmaayaaro||184 / / ni0- paNihANajogajutto paMcahiM samiIhi~ tihi ya guttIhiM / esa carittAyAro aTThaviho hoi naayvvo|| 185 // ni0- bArasavihammivi tave sambhiMtarabAhire kusaladiDhe / agilAi aNAjIvI nAyavvoso tavAyAro // 186 / / ni0- aNigUhiyabalaviriyo parakkamai jo jhuttmaautto| juMjar3a ajahAthAmaM nAyavyo vIriyAyAro // 187 / / darzanajJAnacAritrAdiSvAcArazabdaH pratyekamabhisambadhyate, darzanAcAro jJAnAcArazcAritrAcArastapaAcAro vIryAcArazceti, ttr| 22 // 162 // For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcacamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram aatmsNymviraadhnaa| sANaM ti sUtram, zvAnaM lokapratItam, sUtAM gAM abhinavaprasUtAmityarthaH dRptaM ca darpitam, kimityAha- gAvaM hayaM gajam, gauH-| balIvardo hayaH- azvo gajo- hastI / tathA saMDimbhaM bAlakrIDAsthAnaM kalaha vAkpratibaddhaM yuddhaM khaDgAdibhiH, etat dUrato dUreNa / piNDaiSaNA, prathamoddezakaH parivarjayet, AtmasaMyamavirAdhanAsaMbhavAt, zvasUtagoprabhRtibhya AtmavirAdhanA, DimbhasthAne vandanAdyAgamanapatanabhaNDana-2 praluThanAdinA saMyamavirAdhanA, sarvatra cAtmapAtrabhedAdinobhayavirAdhaneti sUtrArthaH / / 12 / / atraiva vidhimAha-'aNuNNae' tti 12-18 sUtram, anunnato dravyato bhAvatazca, dravyato nAkAzadarzI bhAvato na jAtyAdyabhimAnavAn, nAvanato dravyabhAvAbhyAmeva, dravyAnavanato'nIcakAyaH bhAvAnavanata: alabdhyAdinA'dIna: aprahRSTaH ahasan anAkulaH krodhAdirahitaH indriyANi sparzanAdIni / yathAbhAgaM yathAviSayaM damayitvA iSTAniSTeSu sparzAdiSu rAgadveSarahito muniH sAdhuH cared gacchet, viparyaye prabhUtadoSaprasaGgAt, tathAhi- dravyonnato lokahAsyaH bhAvonnata IryAM na rakSati dravyAvanata: baka iti saMbhAvyate bhAvAvanataH kSudrasattva iti, prhRsstto| yoSiddarzanAdrakta iti lakSyate, Akula evameva, adAntaH pravrajyAnaha iti sUtrArthaH // 13 // kiMca-'davadavassa' tti sUtram, drutaM / drutaM tvaritamityarthaH,nagaccheta bhASamANovAnagocaregaccheta.tathA hasannAbhigaccheta. kulamuccAvacaM sadA, ucca-dravyabhAvabhedAddidhAdravyocaM dhavalagRhavAsi bhAvoccaM jAtyAdiyuktam, evamavacamapi dravyataH kuTIrakavAsi bhAvato jAtyAdihInamiti / dossaa| ubhayavirAdhanAlokopaghAtAdaya iti sUtrArthaH / / 14 / / atraiva vidhimAha-'AloaMthiggalaM' ti sUtram, avalokaM nirmUhakAdirUpaM thiggalaM citaM dvArAdi, sandhiH- citaM kSatram, udakabhavanAni pAnIyagRhANi caran bhikSArtha na vinidhyAyet vizeSeNa pazyet, zaGkAsthAnametadavalokAdi ato vivarjayeta, tathA ca naSTAdau tatrAzaGopajAyata iti sUtrArthaH / / 15 // kiMca-'raNNo'tti sUtram, rAjJaH- cakravartyAdeH gRhapatInAM zreSThiprabhRtInAM rahasAThANamiti yogaH, ArakSakANAM ca daNDanAyakAdInAM 'rhHsthaanN'| BRUARIURA0008066 For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8105 zrIdazavaikAlika zrIhAri0 vRttiyutam / / 264 // paJcacamamadhyayana piNDaiSaNA, prathamoddezakaH sUtram 19 vomuutraadhaarnnm| guhyApavarakamantragRhAdi saMklezakaraM asadicchA- pravRttyA mantrabhede vA karSaNAdineti, dUrataH parivarjayediti sUtrArthaH // 16 // kiMca-'paDikuTTha'tti sUtram, pratikuSTakulaM dvividhaM- itvaraM yAvatkathikaM ca, itvaraM sUtakayuktam, yAvatkathikaM- abhojyam, etanna pravizet zAsanalaghutvaprasaGgAt, mAmakaM yatrA''ha gRhapatiH-mA mama kazcidgahamAgacchet, etat varjayet, bhaNDanAdiprasaGgAt, aciattakulaM aprItikulaM yatra pravizadbhiH sAdhubhiraprItirutpadyate, na ca nivArayanti, kutazcinnimittAntarAt, etadapi na pravizeta, tatsaMklezanimittatvaprasaGgAt, ciattaM aciattaviparItaM pravizetkulama, tadanugrahaprasaGgAditi sUtrArthaH // 17 // kiM ca-'sANi'tti sUtram, zANIprAvArapihita miti zANI atasIvalkajA paTI, prAvAra:- pratItaH kambalyAdyupalakSaNametat, evamAdibhiH pihitaM- sthagitam, gRhamiti vaakyshessH| AtmanA svayaM nApavRNuyAt nodghATayedityarthaH, alaukikatvena tadantargatabhujikriyAdikAriNAM pradveSaprasaGgAt, tathA kapATaM dvArasthaganaM na prerayet nodghATayet, pUrvoktadoSaprasaGgAt, kimavizeSeNa?, netyAha- avagrahamayAcitvA AgADhaprayojane'nanujJApyAvagraha- vidhinA dharmalAbhamakRtveti sUtrArthaH / / 18 // goaragapaviThTho a, vacamattaM na dhaare| ogAsaM phAsuaMnaccA, aNunavia vosire / / sUtram 19 // vidhizeSamAha-'goyaragga'tti sUtram, gocarAgrapraviSTastu varSoM mUtraM vA na dhArayet, avakAzaM prAsukaM jJAtvA'nujJApya vyutsRjediti| asya viSayo vRddhasaMpradAyAdavaseyaH, sa cAyaM-puvvameva sAhuNA sannAkAiovayoga kAUNa goare pavisiavvaM, kahiMviNa kao kae vA puNo hojjA tAhe vaccamuttaM Na dhAreavvaM, jao muttanirohe cakkhuvaghAo bhavati, vaccanirohe jIviovaghAo, 0 pUrvameva sAdhunA saMjJAkAyikopayogaM kRtvA gocare praveSTavyam, kadAcinna kRtaH kRte vA punarbhavet tadA vaqamUtraM na dhArayitavyam, yato mUtranirodhe cakSuSa upaghAto bhavati, va!nirodhe jIvitopaghAtaH,5 M E ||264 / / For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 265 // asohaNA aAyavirAhaNA, jao bhaNiaM-savvattha saMjama mityAdi, ao saMghADayassa sayabhAyaNANi samappiapaDissae / pajacamamadhyayana piNDeSaNA, pANayaM gahAya sannAbhUmIe vihiNA vosirijjaa| vittharao jahA ohaNijjuttIe / iti sUtrArthaH / / 19 / / prathamoddezakaH NIavAraM tamasaM, kuTTagaM privaae| acakkhuvisaojattha, pANA duppaDilehA (hagA) / / sUtram 20 / / sUtram 20-22 jattha pupphAIbIAI, vippar3annAI kutttte| ahuNovalittaM ullaM, daRsNaM parivajjae / / sUtram 21 // nIcadvAraparielagaMdAragaM sANaM, vacchagaMvAvi kutttte| ulaMdhiAna pavise, viuhitANa va sNje| sUtrama 22 // vrjnaadiH| tathA nIyaduvAra nti sUtram, nIcadvAraM nIcanirgamapravezaM tamasa miti tamovantaM koSThakaM apavarakaM parivarjayet, na tatra bhikSA sUtram 23 asaMsaktagRhNIyAt, sAmAnyApekSayA sarva evaMvidho bhavatyata Aha- acakSurviSayo yatra na cakSurvyApAro yatretyarthaH, atra doSamAha-prANino prloknm| duSpratyupekSaNIyA bhavanti, IryAzuddhirna bhavatIti sUtrArthaH // 20 // kiMca-'jattha'tti sUtram, yatra puSpANi jAtipuSpAdIni bIjAni zAlibIjAdIni viprakIrNAni anekadhA vikSiptAni, parihartumazakyAnItyarthaH, koSThake koSThakadvAre vA, tathA adhunopalipta sAmpratopalipta Ardra azuSkaM koSThakamanyadvA dRSTvA parivarjayehurata eva, na tu tatra dharmalAbhaM kuryAt, saMyamAtmavirAdhanApatteriti sUtrArthaH // 21 // kiM ca-'elagaM'ti sUtram, eDaka meSaM dArakaM bAlaM zvAnaM maNDalaM vatsakaM vApi kSudravRSabhalakSaNaM koSThake ullaGghaya / padbhyAM na pravizeta, vyUhya vA prerya vetyarthaH, saMyataH sAdhuH AtmasaMyamavirAdhanAdoSAllAghavAcceti sUtrArthaH / / 22 / / asaMsattaM paloijA, nAidUrA valoae / upphullaM na vinijjhAe, niaTTijja ayNpiro|| sUtram 23 / / - azobhanA cAtmavirAdhanA, yato bhaNitaM sarvatra saMyamamityAdi, ataH saGghATakAya svakabhAjanAni samarpya pratizrayAtpAnIyaM gRhItvA saMjJAbhUmau vidhinA vyutsRjet, vistarato yathA oghaniryuktau / // 265 / / 5888086881 For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||266 // u863868856001 aibhUmiM na gacchejA, goaraggagao munnii| kulassa bhUmiM jANittA, mibhUmi parakkame / / sUtram 24 / / pazcacamamadhyayana tattheva paDilehijA, bhUmibhAgaM viakkhnno| siNANassa ya vaccassa, saMlogaM privje|| sUtram 25 / / piNDaiSaNA, prathamoddezakaH dagamaTTiaAyANe, bIANi hariANi a| parivajaMto ciTTijjA, svviNdiasmaahie| sUtram 26 / / sUtram ihaiva vizeSamAha-asaMsattaM ti sUtram, asaMsaktaM pralokayet na yoSiddaSTedRSTiM melayedityarthaH, rAgotpattilokopaghAtadoSaprasaGgAt, 24-26 asaMsaktatathA nAtidUraM pralokayeta dAyakasyAgamanamAtradezaM pralokayet, paratazcaurAdizaGkAdoSaH, tathA utphulaM vikasitalocanaM na viNijjhAe / prloknm| tti na nirIkSeta gRhaparicchadamapi, adRSTakalyANa iti lAghavotpatteH, tathA nivarteta gRhAdalabdhe'pi sati ajalpan- dInavacanamanuccArayanniti // 23 // tathA- aibhUmiM na gacchijjA iti sUtram, atibhUmiM na gacched- ananujJAtAM gRhasthaiH, yatrAnye bhikSAcarA / na yAntItyarthaH, gocarAgragato muniH, anenAnyadA tadgamanAsaMbhavamAha, kiM tarhi?, kulasya bhUmiM- uttamAdirUpAmavasthAM jJAtvA mitAM bhUmiM tairanujJAtAM parAkramet, yatraiSAmaprItirnopajAyata iti sUtrArthaH / / 24 // vidhizeSamAha- tattheva tti sUtram, tatraiva tasyAmeva / mitAyAM bhUmau pratyupekSeta sUtroktena vidhinA bhUmibhAgaM ucitaM bhUmidezaM vicakSaNo vidvAn, anena kevalAgItArthasya bhikSATana pratiSedhamAha, tatra ca tiSThan snAnasya tathA varcaso viSThAyAH saMlokaM parivarjayet, etaduktaM bhavati- snAnabhUmikAyikAdibhUmisaMdarzanaM pariharet, pravacanalAghavaprasaGgAt, aprAvRtastrIdarzanAcca rAgAdibhAvAditi sUtrArthaH / / 25 / / kiMca- daga tti sUtram, udakamRttikAdAnaM AdIyate'nenetyAdAno- mArgaH, udakamattikAnayanamArgamityarthaH, bIjAni zAlyAdIni haritAni c| dUrvAdIni, cazabdAdanyAni ca sacetanAni parivarjayastiSThedanantarodite deze sarvendriyasamAhitaH zabdAdibhiranAkSiptacitta iti / sUtrArthaH / / 26 // . NAN DEal 888888888888888 For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 267 / / tattha se ciTThamANassa, Ahare pANabhoaNaM / akappina geNhitA, paDigAhita kppiaN| sUtram 27 // paJcacamamadhyayana AharaMtI siA tattha, parisADina bhoaNaM / ditiaM paDiAikkhe, na me kappar3a tArisaM / / sUtram 28 / / piNDaiSaNA, prathamoddezakaH saMmaddamANI pANANi, bIANi hariANi a / asaMjamakari naccA, tArisiM parivajjae / / sUtram 29 / / sUtram OM tattha tti sUtram, tatra kulocitabhUmau se tasya sAdhostiSThataH sata: Ahared nayetyAnabhojanam, gRhIti gamyate, tatrAyaM vidhiH- 27-21 akalpikaakalpikaM aneSaNIyaM nagalIyAta, pratigRhNIyAta kalpika eSaNIyama, etaccArthApannamapikalpikagrahaNaM dravyata: zobhanamazobhana privrjnaadiH| mapyetadavizeSeNa grAhyamiti darzanArthaM sAkSAduktamiti sUtrArthaH ||27||'aahrNti' tti sUtram, AharantI AnayantI bhikSAmagArIti sUtram 30-32 gamyate syAt kadAcit tatra deze parizATayed itazcetazca vikSiped bhojanaM vA pAnaM vA, tataH kimityAha- dadatIM pratyAcakSIta / sacittadhanaM pratiSedhayettAmagArIm, stryeva prAyo bhikSAM dadAtIti strIgrahaNam, kathaM pratyAcakSItetyata Aha- na mama kalpate tAdRzaM- puraHkarmAdi doSAkSA parizATanAvat, samayoktadoSaprasaGgAt, doSAMzca bhAvaM jJAtvA kathayed madhubindUdAharaNAdineti sUtrArthaH // 28 // kiMca-'saMmadda' tti sUtram, saMmardayantI padbhyAM samAkrAmantI, kAnityAha- prANino dvIndriyAdIn bIjAni zAlibIjAdIni haritAni dUrvAdIni asaMyamakarIM sAdhunimittamasaMyamakaraNazIlAM jJAtvA tAdRzIM parivarjayet, dadatIM pratyAcakSIta iti sUtrArthaH / / 29 / / sAha nikkhivittA NaM, sacittaM ghaTTiyANi y| taheva samaNaTTAe, udagaM saMpaNulliyA / / sUtram 30 / / ogAhaittA calaittA, Ahare pANabhoaNaM / ditiaMpaDiAikkhe, na me kappar3a tArisa / / sUtram 31 / / purekammeNa hattheNa, davvIe bhAyaNeNa vA / ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 32 / / 0 madhu kSIre jale madye iti haimoktevarittakakathApratipAditakSIreyIdRSTAnto'tra gmyH| // 267 / / For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 268 / / 33-34 dossaashc| evaM udaulle sasiNiddhe, sasarakkhe maTTiAuse / hariAle hiMgulae, maNosilA aMjaNe loNe / / sUtram 33 / / pazacamamadhyayana geruavanniaseDhiasorahiapiTThakukkusakae ya / ukkiTThamasaMsaTTe, saMsaDhe ceva boddhavve / / sUtram 34 / / / piNDaiSaNA, prathamoddezakaH tathA 'sAhaTTa'tti sUtram, saMhRtyAnyasmin bhAjane dadAti taM phAsugamavi vajjae, tattha phAsuephAsuyaM sAharai phAsue aphAsuaMka sUtram sAharai aphAsue phAsuyaM sAharai aphAsue aphAsuaMsAharai, tattha jaM phAsuaM phAsue sAharai tatthavi theve thevaM sAharar3a theve| sacittapaTTanaM bahuaM sAharar3a bahue thevaM sAharai bahue bahuaMsAharai / evamAdi yathA piNDaniyuktau |tthaa nikSipya bhAjanagatamadeyaM SaTsu jIvanikAyeSu dadAti, sacittaM alAtapuSpAdighaTTayitvA saMcAlya ca dadAti tathaiva zramaNArthaM pravrajitanimittamudaka saMpraNudya bhAjanasthaM preyaM dadAtIti suutraarthH|| 30 / / ogAhaittA'sUtram, tathA ca avagAhya udakamevAtmAbhimukhamAkRSya dadAti tathA cAlayitvA / udakameva dadAti, udake niyamAdanantavanaspatiriti prAdhAnyakhyApanArthaM sacittaM ghaTTayitvetyukte'pi bhedenopAdAnam, asti cAyaM nyAyo- yaduta sAmAnyagrahaNe'pi prAdhAnyakhyApanArthaM bhedenopAdAnam, yathA-brAhmaNA AyAtA vaziSTho'pyAyAta iti, tatazcodakaM cAlayitvA Aharet AnIya dadyAdityarthaH, kiM tadityAha- pAnabhojanaM odanAranAlAdi taditthaMbhUtAM dadatIM pratyAcakSIta nirAkuryAt na mama kalpate tAdRzamiti pUrvavadeveti sUtradvayArthaH / / 31 / / 'purekamme'tti sUtram, puraHkarmaNA hastena- sAdhunimittaM prAkRtajalojjhanavyApAraNa, tathA dA DovasadRzayA bhAjanena vA kAMsyabhAjanAdinA dadatIM pratyAcakSIta pratiSedhayet, na mama kalpate tAdRzamiti pUrvavadeveti sUtrArthaH // 32 // evaM ti sUtram, evaM udakAi~Na hastena kareNa, udakAo nAma galadudakabinduyuktaH, 0 tat prAsukamapi varjayet, tatra prAsuke prAsukaM saMharati prAsuke'prAsukaM saMharati aprAsuke prAsuka saMharati aprAsuke aprAsukaM saMharati, tatra yat prAsuke prAsukaM / saharati tatrApi stoke stoka saMharati stoke bahu saMharati bahI stokaM saMharati bahau bahu sNhrti| For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 269 / / evaM sasnigdhena hastena, sasnigdho nAma ISadudakayuktaH, evaM sarajaskena hastena sarajasko nAma- pRthivIrajoguNDitaH, evaM mRdgatena paJcacamamadhyayanaM hastena mRgato nAma- kardamayuktaH, evamUSAdiSvapi yojanIyam, etAvanti eva etAni sUtrANi, navaramUSa:- pAMzukSAraH, piNDaiSaNA, prathamoddezakaH haritAlahiGgalakamanaHzilAH- pArthivA varNakabhedAH, aJjanaM- rasAJjanAdi lavaNaM- sAmudrAdi / / 33 / / tathA 'gerua'tti / sUtram sUtram, gairikA- dhAtuH, varNikA pItamRttikA, zvetikA- zuklamRtikA, saurASTrikA- tuvarikA, piSTaM- AmataNDulakSodaH, 35-36 pazcArakarmakukkusAH pratItAH, kRteneti ebhiH kRtena, hasteneti gamyate, tathotkRSTa iti utkRSTazabdena kAliGgAlAbutrapuSaphalAdInAM dossH| zastrakRtAni zlakSNakhaNDAni bhaNyante, ciJciNikAdipatrasamudAyo vA udUkhalakaNDita iti, tathA asaMsRSTo vyaJjanAdinA aliptaH, saMsRSTazcaiva vyaJjanAdilipto boddhavyo hasta iti, vidhiM punaratrocaM vakSyati svayameveti sUtrArthaH // 34 // asaMsaTTeNa hattheNa, davvIe bhAyaNeNa vA / dinamANaM na icchitA, pacchAkammaM jahiM bhave / / sUtram 35 / / saMsaTeNa ya hattheNa, davvIe bhAyaNeNa vaa| dijamANaM paDicchitA, jaM tatthesaNiyaM bhave / / sUtram 36 // Aha ca-'asaMsaTTeNa' tti sUtram, asaMsRSTena hastena- annAdibhiraliptena dA bhAjanena vA dIyamAnaM necchet, kiM sAmAnyena?, netyAha- pazcAtkarma bhavati 'yatra' dadhyAdau, zuSkamaNDakAdivat tadanyadoSarahitaM gRhNIyAditi sUtrArthaH / / 35 / / 'saMsaTTeNa' tti| sUtram, saMsRSTena hastena- annAdiliptena, tathA dA bhAjanena vA dIyamAnaM pratIcched gRhNIyAt, kiM sAmAnyena? netyAhayattatraiSaNIyaM bhavati, tadanyadoSarahitamityarthaH, iha ca vRddhasaMpradAya:- saMsaTTe hatthe saMsaTTe matte sAvasese davve, saMsaDhe hatthe saMsaTTe 0 saMsRSTo hastaH saMsRSTaM mAtrakaM (0mamatra) sAvazeSaM dravyam, saMsRSTo hastaH saMsRSTa // 269 // For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||270 // bhaktapAnamA matte Niravasese davve, evaM aTTha bhaMgA, ettha paDhamabhaMgo savvuttamo, annesu'vi jattha sAvasesaM davvaM tattha ghippar3a, Na iyaresu, pazcacamamadhyayanaM pacchAkammadosAu tti sUtrArthaH / / 36 / / kiMca piNDaiSaNA, prathamoddezaka: duhaM tu bhuMjamANANaM, ego tattha nimNte| dijamANaM na icchijjA, chaMdaM se paDilehae / / sUtram 37 / / sUtram 37-44 duNhaM tu bhuMjamANANaM, do'vi tattha nimNte| dijamANaM paDicchijA, jaMtatthesaNiyaM bhave / / satrama 38 // kAlpakAguvviNIe uvaNNatthaM, vivihaM pANabhoaNaM / bhuMjamANaM vivajijA, bhattasesaM pddicche|| sUtram 39 / / kalpika siAya samaNavAe, guviNI kAlamAsiNI / uhiA vA nisIijA, nisannA vA punntttte| sUtram 40 / / taM bhave bhattapANaM ta. saMjayANa akppi|ditiaNpddiaaikkhe, na me kappar3a taarisN| sUtram 41 // thaNagaM pijemANI, dAragaM vA kumaari| taM nikkhivittu roaMtaM, Ahare pANabhoaNaM / / sUtram 42 / / taM bhave bhattapANaMta, saMjayANa akppi| ditiaMpaDiAikkhe, na me kappar3a taarisN|| sUtram 43 / / jaM bhave bhattapANaM tu, kappAkappaMmi saMki aN| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 44 / / 'duNDaM ti sUtram, dvayorbhujato pAlanAM kurvatoH, ekasya vastunaH svAminorityarthaH, ekastatra nimantrayet taddAnaM pratyAmantrayet, taddIyamAnaM necchedutsargataH, apitu chandaM abhiprAya se tasya dvitIyasya pratyupekSeta netravaktrAdivikAraiH, kimasyedamiSTaM dIyamAnaM naveti, iSTaM cedRhNIyAnna cennaiveti, evaM bhujAnayoH- abhyavahArAyodyatayorapi yojanIyam, yato bhujiH pAlane'bhyavahAre c| B- mAtraka niravazeSa dravyam, evamaSTau bhaGgAH, atra prathamo bhaGgaH sarvottamaH, anyeSvapi yatra sAvazeSa dralyaM tatra gahIyAt, netareSu, pazcAtkarmadoSAt / 0 ucchiSTasyAkalpyatvAdbhujiH pAlanArtho'tra / 0 atrANe 'bhunajo'trANe' ityaatmnepdbhaavaat| // 270 // For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 271 // vartata iti sUtrArthaH / / 37 / / tato 'duNhati sUtrama, dvayostu pUrvavat bhujato jJAnayorvA dvAvapi tatrAtiprasAdena nimantrayeyAtAm, patacamamadhyayana tatrAyaM vidhiH-dIyamAnaM pratIcchedgRhNIyAt yattatraiSaNIyaM bhavet, tadanyadoSarahitamiti sUtrArthaH / / 38 // vizeSamAha-'gugviNIe piNDaiSaNA, prathamoddezakaH tti sUtram, gurviNyA garbhavatyA upanyastaM upakalpitam, kiM tadityAha- vividhaM anekaprakAraM pAnabhojanaM drAkSApAnakhaNDakhAdyakAdi, sUtram tatra bhujyamAnaM tayA vivaya'm, mA bhUttasyA alpatvenAbhilASAnivRttyA garbhapatanAdidoSa iti, bhuktazeSa bhuktoddharitaM pratIcchet, / / 30-44 kalpikAyatra tasyA nivRtto'bhilASa iti sUtrArthaH / / 39 // kiMca-'siAya'tti satrama, syAca kadAcica zramaNArtha sAdhanimittaM garviNI kalpika pUrvoktA kAlamAsavatI garbhAdhAnAnnavamamAsavatItyarthaH, utthitA vA yathAkathaJciniSIded niSaNNA dadAmIti sAdhunimittam, bhktpaanm| niSaNNAvA svavyApAreNa punaruttiSTheda dadAmIti sAdhunimittameveti sUtrArthaH / / 40||'tN bhave' tti sUtram, tadbhavedbhaktapAnaM tu tathA niSIdanotthAnAbhyAM dIyamAnaM saMyatAnAmakalpikama, iha ca sthavirakalpikAnAmaniSIdanotthAnAbhyAM yathAvasthitayA dIyamAnaM kalpikam, jinakalpikAnAM tvApannasattvayA prathamadivasAdArabhya sarvathA dIyamAnamakalpikameveti sampradAyaH, yatazcaivamato dadatIMpratyAcakSIta na mama kalpate tAdRzamityetatpUrvavadeveti sUtrArthaH / / 41 // kiMca-'thaNagaM'ti sUtram, stanaM (nya) pAyayantI, kimityAha- dArakaM vA kumArikAma, vAzabdasya vyavahitaH saMbandhaH, ata eva napuMsakaM vA, taddArakAdi nikSipya rudadbhUmyAdau AharetpAnabhojanama, atrAyaM vRddhasaMpradAya:- gacchavAsI jaithaNajIvI piaMto Nikkhitto to na giNhaMti, rovau vA mA vA. aha annapi AhArer3a to jati Na rovai to giNhaMti, aha rovar3a to na giNhaMti, aha apiaMto Nikkhitto thaNajIvI rova chandena nimntrnnaajnyaapnaarthmtiityaadi| 0 gacchavAsI yadi stanyajIvI pilan nikSiptastadA na gRhNAti, roditu vA mA vA, athAnyadapyAhArayati tadA yadi na roditi tadA gRhNAti, atha roditi tadA na gRhNAti, athApinan nikSiptaH stanyajIvI roditi - || 271 / / For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir zrIdazavaikAlika zrIhAri0 bRtiyutam // 272 // 45-46 tao Na giNhaMti, aha Na rovar3a to giNhaMti, gacchaNiggayA puNa jAva thaNajIvI tAva rovau vA mA vA pibaMtao (vA) paJcacamamadhyayana apibaMtao vANa giNhaMti, jAhe annapi AhAreuM ADhatto bhavati tAhe jar3a pibaMtao to rovau vA mA vA Na geNhaMti, ah| piNDaiSaNA, prathamoddezakaH apibaMtao to jai rovai to pariharaMti, arovie gehaMti, sIso Aha- ko tattha doso'tthi?, Ayario bhaNai tss| sUtram NikkhippamANassa kharehiM hatthehiM ghippamANassa athirattaNeNa paritAvaNAdosA majjArAdi vA avahareja tti sUtrArthaH // 42 // udbhidyadAyaka taM bhave tti sUtram, tadbhavedbhaktapAnaM tvanantaroditaM saMyatAnAmakalpikam, yatazcaivamato dadatIM pratyAcakSIta na mama kalpate tAdRzamiti prtissedhH| sUtrArthaH / / 43 / / kiM bahuneti, upadezasarvasvamAha-'jaM bhave' tti sUtram, yadbhaveddhaktapAnaM tu kalpAkalpayoH kalpanIyAkalpanIyadharmaviSaya ityarthaH, kim?- zaGkitaM na vidmaH kimidamudramAdidoSayuktaM kiMvA netyAzaGkAspadIbhUtam, taditthaMbhUtamasati / / kalpanIyanizcaye dadatIM pratyAcakSIta na mama kalpate tAdRzamiti sUtrArthaH / / 44 / / dagavAreNa pihiaM, nIsAe pIDhaeNa vA / loDheNa vAvi leveNa, sileseNavi keNai / / sUtram 45 // taMca umbhiMdiA dikhA, samaNaTThAe va daave| ditiaMpaDiAikkhe,name kappar3a tArisa / / sUtrama 46 / / kiM ca-'dagavAreNa'tti sUtram, dakavAreNa udakakumbhena pihitaM bhAjanasthaM santaM sthagitam, tathA nIsAe tti peSaNyA, pIThakena / vA kASThapIThAdinA, loDhena vApi zilAputrakeNa, tathA lepena mRllepanAdinA zleSeNa vA kenacijatusikthAdinetisUtrArthaH / / 45 // tadA na gRhNati, atha na roditi tadA gRhNAti, gacchanirgatAH punaryAvatstanyajIbI tAvad roditi vA mA vA piban apiban vA na gRhNanti, yadA anyadapyAhatmAhato // 272 // bhavati tadA yadi piban tadA roditi vA mA vA na gRhanti, athApiban tadA yadi roditi tadA pariharanti arudati gRhanti / ziSya Aha- kastatra doSo'sti?, AcAryo bhaNati- tasya nikSipyamANasya kharAbhyAM hastAbhyAM gRhyamANasyAsthiratvena paritApanAdoSA mArjArAdi vA'paharet / 0 madhUcchiSTaM tu sikthakam / For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 273 // 47-54 taMca' ti sUtram, tacca sthagitaM liptaM vA sat udbhidya dadyAcchramaNArthaM dAyakaH, nAtmAdyartham, taditthaMbhUtaM dadatIM pratyAcakSIta na pazacamamadhyayana mama kalpate tAdRzamiti suutraarthH||46|| piNDaiSaNA, prathamoddezakaH asaNaM pANagaM vAvi.khAimaM sAimaM thaa| jaM jANija suNijAvA, dANaTThA pagaDaM imaM / / sUtram 47 / / sUtram tArisa bhattapANaM tu, saMjayANa akppiaN| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 48 / / aklym| asaNaM pANagaM vAvi, khAimaM sAimaM thaa| jaMjANijja saNijAvA, puNNaTThA pagaDa imaM / / sUtram 49 / / taM bhave bhattapANaM ta.saMjayANa akppi| ditiaMpaDiAikkhe,na mekappar3a taarisN|| strm50|| asaNaM pANagaM vAvi, khAimaM sAimaMtahA / jaM jANijja suNijjA vA, vaNimaTThA pagaDaM imaM / / sUtram 51 / / taM bhave bhattapANaM tu, saMjayANa akppi| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 52 // asaNaM pANagaMvAvi, khAimaM sAimaMtahA / jaM jANijja suNijAvA, samaNaTThA pagaDaM imaM / / sUtram 53 / / taM bhave bhattapANaM tu, saMjayANa akppiaN| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 54 // kiMca-'asaNaM'ti sUtram, azanaM pAnakaM vApi ,khAdyaM svAdyam, azanaM odanAdi pAnakaM ca AranAlAdi, khAdyaM laDakAdi, svAdyaM harItakyAdi, yajAnIyAdAmantraNAdinA, zRNuyAdvA anyataH, yathA dAnArthaM prakRtamidam, dAnArthaM prakRtaM nAma- sAdhuvAdanimittaM / yo dadAtyavyApArapAkhaNDibhyo dezAntarAderAgato vaNikprabhRtiriti sUtrArthaH // 47 // 'tArisaMti sUtram, tAdRzaM bhaktapAnaM S ||273 // dRzyamAneSvAdazeSu tu odanAranAlalaDDakaharItakyAdi' ityetaavnmaatrmev| 0 guDasaMskRtavantapavanAdi grAhyam, khAdyakAvadhizcAzokavRttimodakAdibhojanaprakAra iti pnycaashkokteH| 88888888888888888880000000000000000000000000000 For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam / / 274 / / dAnArthaM pravRttavyApAraM saMyatAnAmakalpikama, yatazcaivamato dadatIM pratyAcakSIta na mama kalpate tAdRzamiti sUtrArthaH / / 48 // paJjacamamadhyayana asaNaM ti sUtram, evaM puNyArtham, puNyArthaM prakRtaM nAma-sAdhuvAdAnaGgIkaraNena yatpuNyArthaM kRtamiti / atrAha-puNyArthaprakRta piNDaiSaNA, prathamoddezakaH parityAge ziSTakuleSu vastuto bhikSAyA agrahaNameva, ziSTAnAM puNyArthameva pAkapravRtteH, tathAhi-na pitRkarmAdivyapohenAtmArtha sUtram 55 meva kSudrasattvavatpravartante ziSTA iti, naitadevam, abhiprAyAparijJAnAt, svabhogyAtiriktasya deyasyaiva puNyArthakRtasya niSedhAt, audezikAdi dossaa:| svabhRtyabhogyasya punarucitapramANasyetvarayadRcchAdeyasya kuzalapraNidhAnakRtasyApyaniSedhAditi, etenA'deyadAnAbhAvaH pratyuktaH, deyasyaiva yadRcchAdAnAnupapatteH, kadAcidapi vA dAne yadRcchAdAnopapatteH, tathA vyavahAradarzanAt, anIdRzasyaiva / pratiSedhAt, tadArambhadoSeNa yogAt, yadRcchAdAne tu tadabhAve'pyArambhapravRtteH nAsau tadartha ityArambhadoSAyogAt, dRzyate ca / kadAcitsUtakAdAviva sarvebhya eva pradAnavikalA ziSTAbhimatAnAmapi pAkapravRttiriti, vihitAnuSThAnatvAcca tathAvidhagrahaNAnna doSa ityalaM prasaGgena, akSaragamanikAmAtraphalatvAtprayAsasyeti / / 49 // taM bhavetti sUtram, pratiSedhaH pUrvavat // 50 // asaNaM'ti sUtram, evaM vanIpakArthaM vanIpakA:- kRpaNAH // 51 // taM bhave' tti sUtram, pratiSedhaH pUrvavat / / 52 / / 'asaNaM'ti sUtram, evaM zramaNArtham, zramaNA-nirgranthAH zAkyAdayaH // 53 // 'taM bhave' tti sUtram, pratiSedhaH pUrvavat // 54 // uddesiaMkIagaDaM, pUr3akammaM ca aahrdd| ajjhoara pAmiccaM, mIsajAyaM vivje|| sUtram 55 / / kiMca-'uddesiti sUtram, uddizya kRtamaudezikaM- uddiSTakRtakarmAdibhedam, krItakRtaM- dravyabhAvakrayakrItabhedaM pUtikarmasaMbhAvyamAnAdhAkarmAvayavasaMmizralakSaNam, AhRtaM- svagrAmAhRtAdi, tathA adhyavapUraka-svArthamUlAdrahaNaprakSeparUpam, prAmityaMsAdhvarthamucchidya dAnalakSaNam, mizrajAtaM ca- Adita eva gRhisaMyatamizropaskRtarUpam, varjayediti sUtrArthaH / / 55 / / For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 205 // pacamamadhyayana piNDeSaNA, prathamoddezakaH audeshikaadidossaa:| sUtram audeshikaadidossaaH| uggarma se apucchitA, kassaTThA keNa vA kaDaM? succA nissaMkiaM suddha, paDigAhijja sNje|| sUtram 56 / / saMzayavyapohAyopAyamAha-'uggama' ti sUtram, udgamaM tatprasUtirUpaM se tasya zaGkitasyAzanAdeH pRcchet tatsvAminaM karmakara vA, yathA- kasyArthametat kena vA kRtamiti, zrutvA tadvaco na bhavadarthaM kiM tvanyArthamityevaMbhUtaM niHzaGkitaM zuddhaM sajutvAdibhAvagatyA pratigRhNIyAtsaMyato, viparyayagrahaNe doSAditi sUtrArthaH / / 56 // asaNaM pANagaMvAvi, khAimaM sAimaMtahA / pupphesu hunja ummIsaM, bIesu hariesuvA / / sUtram 57 // taM bhave bhattapANaM tu, saMjayANa akppi| diti aMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 58 / / asaNaM pANagaMvAvi, khAimaM sAimaMtahA / udagaMmi huja nikkhittaM, uttiMgapaNagesu vA / / sUtram 59 / / taM bhave bhattapANaM tu, saMjayANa akppi| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 60 / / asaNaM pANagaM vAvi, khAimaM sAimaM thaa| teummi haja nikkhitaM, taM ca saMghaTTiA dae / / sUtram 61 // taM bhave bhattapANaM tu, saMjayANa akppiaN| ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 62 / / evaM ussakkiyA, osakkiyA, ujjAliA, pajAliA, nivvAviyA / ussiMciyA, nissiMciyA, uvavattiyA, oyAriyA de| sUtram 63 // taM bhave bhattapANaM tu, saMjayANaM akappiA ditiaMpaDiAikkhe, na me kappar3a tArisa / / sUtram 64 // tathA asaNaM ti sUtram, azanaM pAnakaM vApikhAdyaM svAdyaM tathA puSpaiH jAtipATalAdibhiH bhavedunmizrama, bIjairharitairveti suutraarthH|| 157 // tArisaM ti sUtram, tAdRzaM bhaktapAnaM tu saMyatAnAmakalpikam, yatazcaivamato dadatIM pratyAcakSIta na mama kalpate tAdRzamiti || 275 // For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAcamamadhyayana zrIdazavaikAlikaM zrIhAri0 vRttiyutam ||276 // sUtrArthaH / / 58 / / tathA asaNaM ti sUtram, azanaM pAnakaM vApi khAdyaM svAdyaM tathA, udake bhavenikSiptamuttiGgapanakeSu vA kITikAnagarollISu vetyarthaH, udayanikkhittaM duvihaM aNaMtaraM paraMparaMca, aNaMtaraMNavaNItapoggaliyamAdi, paropparaM jalaghaDovaribhAyaNatthaM / piNDaiSaNA, prathamoddezakaH dadhimAdi, evaM uttiMgapaNaesu bhAvanIyamiti sUtrArthaH / / 59 // taM bhave'tti sUtram, tadbhavedbhaktapAnaM tu saMyatAnAmakalpikam, sUtram 65 / yatazcaivamato dadatIM pratyAcakSIta na mama kalpate tAdRzamiti sUtrArthaH / / 60 // tathA asaNaM ti sUtram, azanaM pAnakaM vApi daaykdossaaH| khAdyaM svAdyaM tathA, tejasi bhavenikSiptam, 'tejasi' ityagnau tejaskAya ityarthaH, tacca saMghazya, yAvadbhikSAM dadAmi tAvattApAtizayena mA bhUduvartiSyata ityAghaTya dadyAditi sUtrArthaH // 61 // taM bhave'tti sUtram, tadbhavedbhaktapAnaM tu saMyatAnAmakalpikamato ddtiiN| pratyAcakSIta na mama kalpate tAdRzamiti sUtrArthaH / / 62 / / evaM ussakkiya tti yAvadbhikSAM dadAmi tAvanmA bhuudvidhyaasytiityutsicy| adadyAd, evaM osakkiyA avasal atidAhabhayAdulmakAnyutsAryetyarthaH, evaM ujjAliyA pajjAliyA 'ujjvAlya' ardhavidhyAtaM sakRdindhanaprakSepeNa, prajvAlya' punaH punH| evaM nivvAviyA nirvApya dAhabhayAdeveti bhAvaH, evaM ussiMciyA nissiMciyA, 'utsicya' atibhRtAdujjhanabhayena tato vA dAnArthaM tImanAdIni, niSicya' tadbhAjanAdrahitaM dravyamanyatra bhAjane tena dadyAt, udvartanabhayena vA''drahitamudakena niSicya, evaM ovattiyA oyAriyA, 'apavartya' tenaivAgninikSiptena bhAjanenAnyena vA dadyAt, tathA avatArya' dAhabhayAddAnArthaM vA dadyAt, atra tadanyacca sAdhunimittayoge na kalpate / / 63 / / 'taM bhave' tti sUtram pUrvavat / / 64 // huja kaTuM silaM vAvi, iTTAlaM vAvi egyaa| ThaviaMsaMkamaTThAe, taM ca hoja calAcalaM / / sUtram 65 / / 0 udakanikSiptaM dvividha- anantaraM paramparaM ca, anantaraM navanItamAMsAdi, paramparaM jalaghaToparibhAjanasthaM dadhyAdi, evamuttiGgapanakayoH / // 276 / / BECREECREEER280320000RRERE For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 277 / / 22000000000000000000000CCEEEEEERCECHER pAcamamadhyayana piNDaiSaNA, prathamoddezakaH sUtram 65-69 daaykdossaaH| sUtram 70 kndaadiprtissedhH| Na teNa bhikkhUgacchijjA, diTTho tattha asaMjamo / gaMbhIraM jhusiraM ceva, savviMdiasamAhie / / sUtram 66 / / nisseNiM phalagaM pIDhaM, ussavittANamArUhe / maMcaM kIlaMca pAsAyaM, samaNaTThA eva dAvae / / sUtram 67 // durUhamANI pavaDijA, hatthaM pArya va lUsae / puDhavijIve vihiMsinA, je atannissiyA jage / / sUtram 68 / / eArise mahAdose, jANiUNa mahesiNo / tamhA mAloharDa bhikkhaM, na paDigiNhaMti saMjayA / / sUtram 69 / / gocarAdhikAra eva gocarapraviSTasya hoja tti sUtram, bhavet kASThaM zilA vApi iTTAlaM vA'pi ekadA ekasmin kAle prAvRDAdau sthApitaM saMkramArtham, tacca bhavet calAcalaM apratiSThitam, na tu sthirameveti sUtrArthaH / / 65 / / 'Na teNa' tti sUtram, na tena kASThAdinA bhikSurgacchet, kimiti?, atrAha- dRSTastatrAsaMyamaH, taccalane prANyupamardasaMbhavAt, tathA gambhIraM aprakAzaM zuSiraM caiva anta:sArarahitam, sarvendriyasamAhitaH zabdAdiSu rAgadveSAvagacchan, pariharediti sUtrArthaH / / 66 / / kiM ca- NisseNiM ti sUtram, nizreNiM phalaka pIDhaM ussavittA utsRtya UrdhvaM kRtvA ityarthaH, ArohenmaJcam, kIlakaM ca utsRtya kamArohedityAha- prAsAdam, zramaNArthaM sAdhunimittaM dAyako dAtA Arohet, etadapyagrAhyamiti sUtrArthaH / / 67 / / atraiva doSamAha- durUhamANi tti sUtram, ArohantI prapatet, prapatantI ca hastaM pAdaM vA lUSayet svakaM svata eva khaNDayet, tathA pRthvIjIvAn vihisyAt, kathaMcittatrasthAna, tathA yAni ca tanizritAni jaganti prANinastAMzca hiMsyAditi sUtrArthaH / / 68 // 'eArise' tti sUtram, IdRzAn anantaroditarUpAnmahAdoSAn jJAtvA maharSayaH saadhvH| yasmAddoSakAriNIyaM tasmAt mAlApahRtAM mAlAdAnItAM bhikSAM na pratigRhNanti saMyatAH, pAThAntaraM vA haMdi mAlohaDaM ti, handItyupapradarzana iti sUtrArthaH / / 69 / / kaMdaM mUlaM palaMbaM vA, AmaM chinnaM va sanniraM / tuMbAgaM siMgaberaMca, AmagaM privje|| sUtram 70 / / ||277 // 1888888888 For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1868 zrIdazavaikAlika zrIhAri0 vRttiyutam ||278 // pAcamamadhyayana piNDaiSaNA, prathamoddezakaH sUtram 71-74 kndaadiprtissedhH| sUtram 75 paangrhnnvidhiH| taheva sattucunnAI, kolacunnAI AvaNe / sakkuliM phANiaMpUaM, annaM vAvi tahAvihaM / / sUtram 71 / / vikAyamANaM pasaDhaM, raeNaM priphaaaasi| diti aMpaDiAikkhe, na me kappar3a tArisa / / sUtram 72 / / bahuaTThiyaM puggalaM, aNimisaMvA bahukaMTayaM / acchiyaM tiMduyaM billaM, ucchukhaMDa va siMbaliM / / sUtram 73 / / appe siA bhoaNajAe, bahuujjhiyadhammiyaM / ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 74 / / pratiSedhAdhikAra evAha-'kaMdaM mUlaM' ti sUtram, kandaM sUraNAdilakSaNaM mUlaM vidArikArUpaM pralamba vA tAlaphalAdi, Ama chinnaM vA sanniraM sanniramiti patrazAkam, tumbAkaM tvagmicAntarvarti ArdrA vA tulasImityanye, zRGgaberaM cAkam, Ama parivarjayediti sUtrArthaH // 70 // taheva' tti sUtram, tathaiva saktucUrNAn saktUn kolacUrNAn badarasaktUn ApaNe vIthyAm, tathA zaSkulI tilaparpaTikAM / phANitaM dravaguDaM pUrya kaNikAdimayam, anyadvA tathAvidha modakAdi / / 71 // kimityAha- vikkAyamANaM ti sUtram, vikrIyamANamApaNe iti vartate, prasahA anekadivasasthApanena prakaTam, ata eva rajasA pArthivena parispRSTa vyAptam, taditthaMbhUtaM tatra dadatIM pratyAcakSIta na mama kalpate tAdRzamiti sUtradvayArthaH / / 72 / / kiMca- bahuaDiyaM ti sUtram, bahvasthi pudgalaM mAMsaM animiSaM vA matsyaM vA bahukaNTakam, ayaM kila kAlAdyapekSayA grahaNe pratiSedhaH, anye tvabhidadhati- vanaspatyadhikArAttathAvidhaphalAbhidhAne ete iti, tathA cAha- atthika asthikavRkSaphalam, teMdukaM tendurukIphalam, bilvaM ikSukhaNDamiti ca pratIte, zAlmaliM vA vallAdiphaliM vA, vAzabdasya vyavahitaH saMbandha iti sUtrArthaH // 73 // atraiva doSamAha- appe tti sUtram, alpaM syAdbhojanajAtamatra, api tu bahUjjhanadharmakametat, yatazcaivamato dadatIM pratyAcakSIta na mama kalpate tAdRzamiti sUtrArthaH / / 74 / / tahevuccAvayaM pANaM, aduvA vAradhoaNaM / saMseimaM cAulodagaM, ahunnaadhoaNvivje|| sUtram 75 / / // 278 / / For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika pazacamamadhyayana piNDeSaNA, prathamoddezakaH sUtram 75-81 vRttiyutama ||279 // pAna grhnnvidhiH| jaM jANeja cirAdhoyaM, maIe daMsaNeNa vA / paDipucchiUNa succA vA, jaMca nissaMkiaMbhave / / sUtram 76 / / ajIvaM pariNayaM naccA, paDigAhija sNje| aha saMkiyaM bhavijA, AsAittANa roae| sUtram 77 / / thovamAsAyaNaTThAe, hatthagaMmi dalAhi me / mA me acaMbilaM pUaM, nAlaM taNhaM viNittae / / sUtram 78 / / taMca acaMbilaM pUrya, nAlaM taNhaM viNittae / ditiaMpaDiAikkhe, na me kappai tArisaM / / sUtram 79 / / taM ca hoja akAmeNa, vimaNeNaM pddicchi| taM appaNA na pibe, novi annassa dAvae / / sUtram 80 / / egatamavakkamittA, acittaM pddilehiaa| jayaM pariTThavijA, pariThThappa paDikkame // sUtram 81 / / ukto'zanavidhiH, sAmprataM pAnavidhimAha- taheva tti sUtram, tathaiva yathAzanamuccAvacaM tathA pAnaM ucca varNAdyupetaM drAkSApAnAdi avacaM varNAdihInaM pUtyAranAlAdi athavA vArakadhAvanaM guDaghaTadhAvanamityarthaH, saMsvedaja piSTodakAdi, etadazanavadutsargApavAdAbhyAM gRhNIyAditi vAkyazeSaH, tandulodakaM aTThikarakaM adhunAdhauta apariNataM vivarjayediti sUtrArthaH / / 75 / / atraiva vidhimAha-'jaM jANija'tti sUtram, yattandulodakaM jAnIyAt vidyAcciradhautam, kathaM jAnIyAdityata Aha- matyA darzanena vA, matyA tadhaNAdikarmajayA darzanena vA varNAdipariNatasUtrAnusAreNa ca, vA cazabdArthaH, tadapyevaMbhUtaM kiyatI velA'sya dhautasyeti pRSvA gRhastham, zrutvA vA mahatI veleti zrutvA ca prativacanaM yacce'ti yadeva niHzaGkitaM bhavati niravayavaprazAntatayA tandulodakaM / tatpratigRhNIyAditi, vizeSa: piNDaniryuktAvukta iti sUtrArthaH / / 76 / / uSNodakAdividhimAha-ajIva ti sUtram, uSNodakama jIvaM pariNataM jJAtvA tridaNDaparivartanAdirUpaM matyA darzanena vetyAdi vartate, taditthaMbhUtaM pratigRhNIyAtsaMyataH, cturthrsmpuutyaadi| / dehopakArakaM matyAdinA jJAtvetyarthaH, atha zaGkitaM bhavet tata AsvAdya rocayed vinizcayaM kuryAditi sUtrArthaH / / 77 // taccaivaM // 272 / / For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 280 // sUtram 82-86 vasatyabhAve bhojnvidhiH| thovaM'ti sUtram, stokamAsvAdanArthaM prathamaM tAvat haste dehi me, yadi sAdhuprAyogyaM tato grahISye, mA me atyamlaM pUti nAlaM pazacamamadhyayana piNDaiSaNA, tRDapanodAya / tataHkimanenAnupayogineti sUtrArthaH / / 78 / / 'taMca'tti sUtram, sugamam / / 79 / / AsvAditaM ca satsAdhuprAyogya prathamoddezakaH cegRhyata eva no cedgraahym| 'taM ca'tti sUtram, tacca atyamlAdi bhaved akAmena uparodhazIlatayA vimanaskena anyacittena / pratIpsitaM gRhItaM tadAtmanA kAyApakArakamityanAbhogadharmazraddhayA na pibet nApyanyebhyo dApayet, ratnAdhikenApi svayaM dAnasya pratiSedhajJApanArthaM dApanagrahaNam, iha ca 'savvattha saMjamaM saMjamAo appANameve'tyAdi bhAvanayeti sUtrArthaH / / 80 // asyaiv| vidhimAha-egaMtaMti sUtram, ekAntaM avakramya gatvA acittaM dagdhadezAdi pratyupekSya cakSuSA pramRjya rajoharaNena sthaNDilamiti / gamyate yataM atvaritaM pratiSThApayedvidhinA trirvAkyapUrvaM vyutsRjet / pratiSThApya vasatimAgataH pratikrAmedIryApathikAm / etacca bahirAgataniyamakaraNasiddhaM pratikramaNamabahirapi pratiSThApya pratikramaNaniyamajJApanArthamiti sUtrArthaH / / 81 / / siA agoyaramgagao, icchitA pribhuttu(bhuNjiuN)| kuTTagaM bhittimUlaM vA, paDilehitANa phAsu / / sUtram 82 / / aNunnavittu mehAvI, paDicchannaMmi saMvuDe / hatthagaM saMpamajittA, tattha bhuMjina sNje| sUtram 83 / / tattha se bhuMjamANassa, aTThiaMkaMTao siaa| taNakaTThasakkaraM vAvi, annaM vAvi tahAvihaM / / sUtram 84 / / taM ukkhivittu na nikkhive, AsaeNa na chhue| hattheNa taM gaheUNa, egaMtamavakkame / / sUtram 85 / / egaMtamavakkamittA, acittaM pddilehiaa| jayaM pariTThavijA, pariThThappa paDikkame / / sUtram 86 // || 280 / / evamannapAnagrahaNavidhimabhidhAya bhojanavidhimAha-'siA atti sUtram, syAt kadAcid gocarAgragato grAmAntaraM bhikSA praviSTa icchetparibhoktuM pAnAdi pipAsAdyabhibhUtaH san, tatra sAdhuvasatyabhAve koSThakaM zUnyacaTTamaThAdi bhittimUlaM vA kuDyaikadezAdi, For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 282 / / www.kobatirth.org vIsamaMto imaM ciMte, hiyamaThThe laabhmssio| jar3a me aNuggahaM kujjA, sAhU hujjAmi tArio / / sUtram 94 / / sAhavo to ciatteNaM, nimaMtija jahakkamaM / jai tattha kei icchijjA, tehiM saddhiM tu bhuMjae / / sUtram 95 / / aha koi na icchijjA, tao bhuMjijja ekko| Aloe bhAyaNe sAhU, jayaM apparisADiyaM / / sUtram 96 / / vasatimadhikRtya bhojanavidhimAha - 'siA ya'tti sUtram, syAt kadAcit tadanyakAraNAbhAve sati bhikSuricchet zayyAM vasatimAgamya paribhoktum, tatrAyaM vidhiH- saha piNDapAtena- vizuddhasamudAnenAgamya, vasatimiti gamyate, tatra bahirevondukaM - sthAnaM pratyupekSya vidhinA tatrasthaH piNDapAtaM vizodhayediti sUtrArthaH / / 87 / / tata UrdhvaM 'viNaeNa'tti sUtram, vizodhya piNDaM bahiH vinayena naiSedhikInamaH kSamAzramaNebhyo'JjalikaraNalakSaNena pravizya, vasatimiti gamyate, sakAze guro: muniH, gurusamIpa ityarthaH, IryApathikAmAdAya 'icchAmi paDikkamiDaM iriyAvahiyAe' ityAdi paThitvA sUtram Agatazca gurusamIpaM pratikrAmetkAyotsargaM kuryAditi sUtrArthaH / / 88 / / 'AbhoittANa' tti sUtram, tatra kAyotsarge AbhogayitvA jJAtvA niHzeSamaticAraM yathAkramaM paripATyA, kketyAha- gamanAgamanayozcaiva gamane gacchata Agamana Agacchato yo'ticAraH, tathA bhaktapAnayozca bhakte pAne ca yo'ticAraH taM saMyataH sAdhuH kAyotsargastho hRdaye sthApayediti sUtrArthaH / / 89 / / vidhinotsArite caitasmin 'ujjuppanna' tti sUtram, RjuprajJaH akuTilamatiH sarvatra anudvinaH kSudAdijayAtprazAntaH avyAkSiptena cetasA, anyatropayogamagacchatetyarthaH, AlocayedgurusakAze, gurornivedayediti bhAvaH, yad azanAdi yathA yena prakAreNa hastadA (dhAva) nAdinA gRhItaM bhavediti sUtrArthaH / / 90 / / tadanu ca 'na saMmaM'ti sUtram, na samyagAlocitaM bhavet sUkSmaM ajJAnAt- anAbhogenAnanusmaraNAdvA, pUrvaM pazcAdvA yatkRtam, puraH karma pazcAtkarma vetyarthaH, punaH AlocanottarakAlaM pratikrAmet tasya sUkSmAticArasya icchAmi paDikkamiuM goaracariAe, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir paJcacamamadhyayanaM piNDaiSaNA, | prathamoddezaka: sUtram 87-96 vasatimadhikRtya bhojanavidhiH / / / 282 / / Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 283 // pAcamamadhyayana piNDaiSaNA, prathamoddezakaH sUtram 97 bhojyamadhikRtya vidhiH| ityAdi sUtraM paThitvA vyutsRSTaH kAyotsargasthazcintayedidaM-vakSyamANalakSaNamiti sUtrArthaH / / 91 / / 'aho jiNehi sUtram, aho vismaye jinaiH tIrthakaraiH asAvadyA apApA vRttiH vartanA sAdhUnAMdarzitA dezitA vA mokSasAdhanahetoH samyagdarzanajJAnacAritrasAdhanasya sAdhudehasya dhAraNAya saMdhAraNArthamiti sUtrArthaH / / 92 / / tatazca-'NamokkAreNa'tti sUtram, namaskAreNa pArayitvA 'namo arihaMtANa' mityanena, kRtvA jinasaMstavaM logassujoagare' ityAdirUpam, tato na yadi pUrva prasthApitastataH svAdhyAyaM prasthApya maNDalyupajIvakastameva kuryAt yAvadanya Agacchanti, yaH punastadanyaH kSapakAdiH so'pi prasthApya vizrAmyet kSaNaM stokakAlaM muniriti sUtrArthaH / / 93 // 'vIsamaMta'tti sUtram, vizrAmyannidaM cintayet pariNatena cetasA, hitaM kalyANaprApakamarthaM- vakSyamANam, kiMviziSTaH san?- bhAvalAbhena- nirjarAdinA'rtho'syeti lAbhArthikaH, yadi me mama anugrahaM kuryuH sAdhavaH prAsukapiNDagrahaNena tataH syAmahaM tArito bhavasamudrAditi sUtrArthaH / / 94 / / evaM saMcintyocitavelAyAmAcAryamAmantrayed, yadi gRhNAti zobhanam, no cedvaktavyo'sau bhagavan! dehi kebhyo'pyato yaddAtavyam, tato yadi dadAti sundaram, atha bhaNati tvameva prayaccha, atrAntaresAhavotti sUtram, sAdhUMstatogurvanujJAtaH san ciatteNaM ti manaHpraNidhAnena nimantrayet yathAkramaM yathAratnAdhikatayA, grahaNaucityApekSayA bAlAdikrameNetyanye, yadi tatra kecana dharmabAndhavAH iccheyuH abhyupagaccheyustatastaiH sArdhaM bhuJjIta ucitasaMvibhAgadAneneti sUtrArthaH // 94-95 / / 'aha koI'tti sUtram, atha kazcinnecchet sAdhustato bhuJjIta ekako rAgAdirahita iti, kathaM bhuJjItetyatrAhaAloke bhAjane makSikAdyapohAya prakAzapradhAne bhAjana ityarthaH sAdhuH pravrajita: yataM prayatnena tatropayuktaH aparizATaM hastamukhAbhyAmanujjhan iti sUtrArthaH / / 96 / / tittagaMva kaDuaMva kasAyaM, aMbilaM va mahuraM lavaNaM vA / ealaddhamannattha pauttaM, mahughayaM va bhuMjija saMjae / / sUtram 97 / / For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 284 / / arasaM virasaM vAvi, sUiaMvA asuui| ullaM vA jar3a vA sukkaM, maMthukummAsabhoaNaM / / sUtram 98 / / paJcacamamadhyayana uppaNNaM nAihIlijA, appaM vA bahu phaasuaN| muhAladdhaM muhAjIvI, bhuMjijA dosvjiaN| sUtram 19 / / piNDaiSaNA, prathamoddezakaH dullahA u muhAdAI, muhAjIvIvi dullahA / muhAdAI muhAjIvI, do'vigacchaMti suggaI / / sUtram 100 / / sUtram ttibemi / / piMDesaNAepaDhamo uddesosmtto||1|| 97-100 bhojyamadhibhojyamadhikRtya vizeSamAha-'tittagaM vatti sUtram, tiktakaM vA elukavAluGkAdi, kaTukaM vA ArdrakatImanAdi, kaSAyaM kRtya vidhiH| vallAdi, amlaM takrAranAlAdi, madhuraM kSIramadhvAdi, lavaNaM vA prakRtikSAraM tathAvidhaM zAkAdi lavaNotkaTaM vA'nyat, etattiktAdi labdhaM Agamoktena vidhinA prAptaM anyArthaM akSopAGganyAyena paramArthato mokSArthaM prayuktaM tatsAdhakamitikRtvA madhughRtamiva ca bhuJjIta saMyataH, na varNAdyartham, athavA madhughRtamiva 'No vAmAo haNuAo dAhiNaM haNuaM saMcAreja'tti sUtrArthaH / / 97 / / kiMca- arasaM ti sUtram, arasaM- asaMprAptarasaM hiGgvAdibhirasaMskRtamityarthaH, virasaM vApi vigatarasamatipurANaudanAdi sUcita vyaJjanAdiyuktaM asUcitaM vA tadrahitaM vA, kathayitvA akathayitvA vA dattamityanye, Ardra pracuravyaJjanam, yadivA zuSkaM / stokavyaJjanaM vA, kiM tadityAha- mandhukulmASabhojanaM manthu- badaracUrNAdi kulmASA:- siddhamASAH, yavamASA ityanye iti / sUtrArthaH / / 98 / / etadbhojanaM kimityAha-'uppaNNaM ti sUtram, utpannaM vidhinA prAptaM nAtihIlayet sarvathA na nindet, alpametanna dehapUrakamiti kimanena?, bahu vA asAraprAyamiti, vAzabdasya vyavahitaH saMbandhaH, kiMviziSTaM tadityAha- prAsukaM pragatAsu nirjIvamityarthaH, anye tu vyAcakSate- alpaM vA, vAzabdAdvirasAdi vA, bahuprAsukaM- sarvathA zuddhaM nAtihIlayediti, api rudravatvAt yathA zIghraM jegilyate tathA / na vAmAddhanuno dakSiNaM hanu sNcaaryet| For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhArika vRttiyutam // 285 // pacamamadhyayana piNDaiSaNA, prathamoddezakaH sUtram 97-100 bhojyamadhikRtya vidhiH| tvevaM bhAvayet - yadeveha lokA mamAnupakAriNaH prayacchanti tadeva zobhanamiti / evaM mudhAlabdha koNTalAdivyatirekeNa prApta mudhAjIvI sarvathA anidAnajIvI, jAtyAdyanAjIvaka ityanye, bhuJjIta doSavarjita saMyojanAdirahitamiti sUtrArthaH / / 99 // etahurApamiti darzayati-'dullaha'tti, durlabhA eva mudhAdAtAraH, tathAvidhabhAgavatavat, mudhAjIvino'pi durlabhAH, tathAvidhacellakavat / amISAM phalamAha- mudhAdAtAro mudhAjIvinazca dvAvapyetI gacchataH sugati siddhigatiM kadAcidanantarameva kadAciddevalokasumAnuSapratyAgamanaparamparayA bravImIti pUrvavat / atra bhAgavatodAharaNam- jahA ego parivvAyago so egaM bhAgavayaM uvaTThio, ahaM tava gihe varisArattaM karemi, mama udaMtaM vahAhi, teNa bhaNio- jar3a mama udaMtaM na vahasi, evaM havau tti / so se bhAgavao sejabhattapANAdiNA udaMtaM vahati / annayA ya tassa ghoDao corehiM hio, atippabhAyaMtikAUNa jAlIe baddho, so a parivAyago talAe NhAyaogao, teNa so ghoDao diTTho, AgaMtu bhaNai-mama pANIyataDe pottI vissariyA, goho visajjio, teNa ghoDao diTTho, AgaMtuM kahiyaM, teNa bhAgavaeNa NAyaM, jahA- parivvAyageNa kahiyaM / teNa parivvAyago bhaNNati- jAhi, NAhaM tava Nivvi, udaMtaM vahAmi, Nivvisa' appaphalaM bhavati / eriso madhAdAI / / madhAjIviMmi udAharaNaM- ekko rAyA dhamma parikkhaI, ko dhammo?, jo aNivvilR bhuMjai tti, to taM parikkhAmitti kAUNa maNussA saMdiTThA, rAyA modae dei, tattha 0 yathaikaH parivrAjakaH, sa eka bhAgavatamupasthitaH, ahaM tava gRhe varSArAtraM karomi mamodantaM vaha, tena bhaNita:- yadi mamodantaM na vahasi, evaM bhavatviti, sa bhAgavatastasmai zayyAbhaktapAnAdinodantaM vahati / anyadA ca tasya ghoTakacorerhataH, atiprabhAtamitikRtvA jAlyAM baddhaH, sa ca parivrAjakastaTAke snAtuM gataH, tena sa ghoTako dRSTaH, Agatya bhaNati- mama potikA pAnIyataTe vismRtA, karmakaro visRSTa, tena ghoTako dRSTaH, Agatya kthitm| tena bhAgavatena jJAtam, yathA- parivrAjakena kathitam / tena parivrAjako bhaNyate- yAhi, nAhaM tava nirviSTa (saseva) udantaM vahAmi, nirviSTamalpaphalaM bhavati / IdRzo mudhaadaayii| mudhAjIvinyudAharaNam- eko rAjA dharma parIkSate, ko dharmaH?, yo'nirviSTa bhuGkte iti, tatastat parIkSe itikRtvA manuSyAH saMdiSTAH, rAjA modakAn dadAti, tatra // 285 // For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 286 // paJcacamamadhyayana piNDaiSaNA, dvitIyodezaka: niravazeSa azanA''jJA utsRjananiSedhavA bahave kappaDiyAdayo AgayA, pucchijaMti-tumhe keNa bhuMjaha?, anno bhaNai- ahaM muheNa bhuMjAmi, anno-ahaM pAehiM, anno- ahaM hatthehiM, ano-ahaM logANuggaheNa, cellago bhaNai- ahaM muhiyAe / raNNA pucchiaM- kaha cia?, egeNa kahiaM- ahaM kahago ao muheNa, aNNeNa bhaNiaM- ahaM lehavAhago ao pAehiM, aNNeNa bhaNiaM- ahaM lehago ao hatthehiM, bhikkhuNA bhaNiaM- ahaM pavvaioao logANuggaheNa, cellaeNa bhaNiaM- ahaM saMjAyasaMsAravirAgo ao muhiyAe, tAhe so rAyA esa dhammotti kAUNa AyariyasamIvaM gao, paDibuddho pavvaio ya / eso muhAjIvitti sUtrArthaH / / 100 / / prathamoddezakaH samAptaH / / ||pnycmaadhyyne dvitIyoddezakaH / / paDiggahaM saMlihitA NaM, levamAyAe sNje| dugaMdhaM vA sugaMdhaM vA, savvaM bhuMje na chahue / / sUtram 1 // piNDaiSaNAyAH prathamoddezake prakrAntopayogi yantroktaM tadAha-'paDiggahaMti sUtram, pratigrahaM bhAjanaM saMlikhya pradezinyA niravayavaM katvA. kathamityAha-lepamaryAdayA alepaM saMlihA saMyataHsAdhaH durgandhi vA sugandhivA bhojanajAtam, gandhagrahaNaM rasAdhupalakSaNam, sarvaM niravazeSa bhuJjIta aznIyAt nojjhet notsRjet kizcidapi, mA bhUtsaMyamavirAdhanA / asyaivArthasya garIyastvakhyApanAya bahavaH kArpaTikAdaya AgatAH, pRcchayante- yUyaM kena bhuJdhvam?, anyo bhaNati- ahaM mukhena bhuje, anya:- ahaM pAdAbhyAm, anyaH- ahaM hastAbhyAm, anyaHahaM lokAnugraheNa, kSullako bhaNati- ahaM mudhikyaa| rAjJA pRSTa - kathameva?, ekena kathitaM- ahaM kathakaH ato mukhena, anyena bhaNita- ahaM lekhavAhaka ataH pAdAbhyAm, anyena bhaNitaM- ahaM lekhako'to hastAbhyAm, anyena bhaNitaM- ahaM bhikSurato lokAnugraheNa, kSullakena bhaNitaM- ahaM saMjAtasaMsAravairAgyo'to mudhikayA / tadA sa rAjA eSa dharma itikRtvA''cAryasamIpaM gataH, pratibuddhaH pravrajitazca, eSa mudhAjIvIti / 1 // 286 / / For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsus Gyanmandie zrIdaza- vaikAlika zrIhAri0 vRttiyutam // 28 // sUtrArdhayorvyatyayopanyAsaH, pratigrahazabdo mAGgalika ityuddezAdau tadupanyAsArthaM vA, anyathaivaM syAt- durgandhi vA sugandhi vA, sarvaM bhuJjIta nojjhet / pratigrahaM saMlihya lepamaryAdayA saMyataH / vicitrA ca sUtragatiriti sUtrArthaH / / 1 / / sejA nisIhiyAe, samAvanno agoare| ayAvayaTThA bhuccA NaM, jar3a teNaM na saMthare / / sUtram 2 // tao kAraNamuppaNNe, bhattapANaM gvese| vihiNA puvvautteNaM, imeNaM uttareNa ya / / sUtram 3 // vidhivizeSamAha-'senja'tti sUtram, zayyAyAM vasatau naiSedhikyAM svAdhyAyabhUmau, zayyaiva vA'samaJjasaniSedhAnnaiSedhikI tsyaaN| samApanno vA gocare, kSapakAdiH channamaThAdau ayAvadarthaM bhuktvA na yAvadarthaM - aparisamAptamityarthaH, Namiti vaakyaalngkaare| yadi / tena bhuktena na saMstaret na yApayituM samarthaH, kSapako viSamavelApattanastho glAno veti sUtrArthaH / / 2 / / 'tao'tti sUtram, tataH kAraNe vedanAdAvutpanne puSTAlambanaH san bhaktapAnaM gaveSayed anviSye (nveSaye)t, anyathA sakRddhaktameva yatInAmiti vidhinaa| pUrvoktana saMprApte bhikSAkAla ityAdinA, anena ca vakSyamANalakSaNenottareNa ceti sUtrArthaH // 3 // kAleNa nikkhame bhikkhU, kAleNa ya paDikkame / akAlaM ca vivaJjittA, kAle kAlaM samAyare / / sUtram 4 / / akAle carasi bhikkhU, kAlaM na paDilehasi / appANaMca kilAmesi, saMnivesaMca garihasi / / sUtram // sai kAle care bhikkhu, kujA puriskaariaN| alAbhutti na soijjA, tavutti ahiAsae / / sUtram 6 / / tahevUcAvayA pANA, bhattaTThAe smaagyaa| taM ubruaMnagacchijjA, jayameva parakkame / / sUtram 7 // goaragapaviTTho a, na nisIija katthaI / kahaM ca na pabaMdhijjA, cidvittA Na va sNje|| sUtram 8 / / aggalaM phalihaMdAraM, kavADaM vAvi sNje| avalaMbiAna ciTThijA, goaraggagao muNI / / sUtram 9 // pasacamamadhyayana piNDeSaNA, dvitIyoddezakaH sUtrama 2-3 niravazeSa azanA'jJA utsRjnnissedhshc| sUtram 4-9 asaMstaraNe punarbhikSAcaryA kaalaadiytnaa| BECREENA // 287 // For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1 zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 288 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samaNaM mAhaNaM vAvi, kiviNaM vA vaNImagaM / uvasaMkamaMtaM bhattaTThA, pANaTThAe va saMjae / sUtram 10 / tamakkamittu na pavise, navi ciTThe cakkhugo are / egatamavakkamittA, tattha ciTTijja saMjae / / sUtram 11 / / vaNImagassa vA tassa, dAyagassubhayassa vA / appattiaM siA hujjA, lahuttaM pavayaNassa vA / / sUtram 12 / / paDisehie va dine vA, tao tammi niyattie / uvasaMkamiddha bhattaTThA, pANaTThAe va saMjae / sUtram 13 / / kAleNaM ti sUtram, yo yasmin grAmAdAvucito bhikSAkAlastena karaNabhUtena niSkrAmed bhikSurvasaterbhikSAyai, kAlena cocitenaiva yAvatA svAdhyAyAdi niSpadyate tAvatA pratikrAmet nivarteta / bhaNiaM ca- khettaM kAlo bhAyaNaM tinnivi pahuppaMti hiMDautti aTTa bhNgaa| akAlaM ca varjayitvA yena svAdhyAyAdi na saMbhAvyate sa khalvakAlastamapAsya kAle kAlaM samAcarediti sarvayogopasaMgrahArthaM nigamanam, bhikSAvelAyAM bhikSAM samAcaret, svAdhyAyAdivelAyAM svAdhyAyAdInIti, uktaM ca- jogo jogo jiNasAsaNaMmI tyAdi, iti sUtrArthaH / / 4 / / akAlacaraNe doSamAha- akAle ti sUtram, akAlacArI kazcit sAdhuralabdhabhaikSaH kenacit sAdhunA prAptA bhikSA na vetyabhihitaH sannevaM brUyAt kuto'tra sthaNDilasaMniveze bhikSA ?, sa tenocyate- akAle carasi bhikSo! pramAdAtsvAdhyAyalobhAdvA, kAlaM na pratyupekSase, kimayaM bhikSAkAlo na veti, akAlacaraNenAtmAnaM ca glapayasi dIrghATananyUnodarabhAvena, saMnivezaM ca garhasi bhagavadAjJAlopato dainyaM pratipadyeti sUtrArthaH // 5 // yasmAdayaM doSaH saMbhAvyate tasmAdakAlATanaM na kuryAditi / 'sati'tti sUtram, sati vidyamAne kAle bhikSAsamaye caredbhikSuH, anye tu vyAcakSate - smRtikAla eva bhikSAkAlo'bhidhIyate, smaryante yatra bhikSAkAH sa smRtikAlastasmin, 'caredbhikSuH ' bhikSArthaM yAyAt kuryAt puruSakAram, jaGghAbale sati (r) bhaNitaM ca- kSetra kAlo bhAjanaM trINyapi prabhavanti hiNDamAnasyetyaSTau bhnggaaH| yogo yogo jinshaasne| For Private and Personal Use Only paJcacamamadhyayanaM piNDeSaNA, dvitIyodezakaH sUtram 4-13 asaMstaraNe punarbhikSAcaryA | kaalaadiytnaa| / / 288 / / Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram 289 4-13 asaMstaraNe ytnaa| vIryAcAraM na lapayet / tatra cAlAbhe'pi bhikSAyA alAbha iti na zocayed, vIryAcArArAdhanasya niSpannatvAt, tadarthaM ca bhikSATanaM / pazcacamamadhyayana nAhArArthamevAto na zocet, apitu tapa ityadhisaheta, anazananyUnodaratAlakSaNaM tapo bhaviSyatIti samyagvicintayediti suutraarthH|| piNDaiSaNA, dvitIyoddezakaH 6 // uktA kAlayatanA, adhunA kSetrayatanAmAha- taheva tti, tathaiva uccAvacAH zobhanAzobhanabhedena nAnAprakArAH prANino bhaktArthaM / samAgatA baliprAbhRtikAdiSvAgatA bhavanti, tadRjukaM teSAmabhimukhaM na gacchet, tatsaMtrAsanenAntarAyAdhikaraNAdidoSAt, kiMtu yatameva parAkrAmeta, tadudvegamanutpAdayanniti sUtrArthaH // 7 // kiM ca 'goaragga'tti sUtram, gocarAgrapraviSTastu bhikSArthaM praviSTa punarbhikSAcaryA ityarthaH na niSIdeta nopavizet kvacid gRhadevakulAdau, saMyamopaghAtAdiprasaGgAt, kathAM ca dharmakathAdirUpAM na prabadhnIyAt / kAlAdiprabandhena na kuryAt, anenaikavyAkaraNaikajJAtAnujJAmAha, ata evAha- sthitvA kAlaparigraheNa saMyata iti, aneSaNAdveSAdidoSaprasaMgAditi sUtrArthaH / / 8 / uktA kSetrayatanA, dravyayatanAmAha-'aggalaM ti sUtram, argalaM gopurakapATAdisaMbandhinaM parighaM nagaradvArAdisaMbandhinaM dvAraM zAkhAmayaM kapATaM dvArayantraM vA'pi saMyataH avalambya na tiSThet, lAghavavirAdhanAdoSAt, gocarAgragato bhikSApraviSTaH, muniH saMyata iti paryAyau tadupadezAdhikArAdaduSTAveveti sUtrArthaH // 9 // uktA dravyayatanA, bhAvayatanAmAha samaNaM ti sUtram, zramaNaM nirgranthAdirUpam, brAhmaNaM dhigvarNaM vApi kRpaNaM vA piNDolakaM vanIpakaM paJcA(nAMvanIpakA)nAmapyanyatamaM upasaMkrAmantaM sAmIpyena gacchantaM gataM vA bhaktArthaM pAnArthaM vA saMyataH sAdhuriti sUtrArthaH // 10 // 'ta'miti sUtram, taM zramaNAdi atikramya ullaGgya na pravizet, dIyamAne ca samudAne tebhyo na tiSTheccakSurgocare / kastatra vidhirityAha- ekAntamavakramya tatra tiSThet saMyata iti sUtrArthaH // 11 // anyathaite doSA ityAha-'vaNImagassa'tti sUtram, vanIpakasya vA tasye tyetacchramaNAdyupalakSaNam, dAturvA ubhayorvA aprItiH kadAcit syAt- aho alokajJataiteSAmiti, laghutvaM pravacanasya vA'ntarAyadoSazceti sUtrArthaH / / 12 / / // 289 // For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||210 // tasmAnnaivaM kuryAt, kiMtu-'paDisehiatti sUtram, pratiSiddhe vA datte vA tataH sthAnAt tasmin vanIpakAdau nivarttite sati / upasaMkrAmedbhaktArthaM pAnArthaM vApi saMyata iti sUtrArthaH / / 13 / / piNDaiSaNA, dvitIyoddezakaH uppalaM paumaM vAvi, kumuaMvA mgdNtiaN| annaM vA pupphasacittaM, taM ca saMluMciA dae / / sUtram 14 / / sUtram taM bhave bhattapANaM tu, saMjayANa akppiaN| ditiaMpaDiAikkhe, na me kappai tArisa / / sUtram 15 / / 14-24 parapIDApratiuppalaM paumaM vAvi, kumuaMvA mgdNti| annaM vA pupphasacittaM, taM ca saMmahiAdae / / sUtram 16 / / ssedhaadhikaarH| taM bhave bhattapANaM tu, saMjayANa akppiaN| ditiaMpaDiAikkhe,na me kappar3a tArisa / / sUtram 17 / / sAluaMvA virAli, kumaNupplnaali| muNAliaMsAsavanAliaM, ucchrakhaMDa anivvuddN| sUtram 18 // taruNagaMvA pavAlaM,rukkhassa taNagassa vaa| annassa vAvi hariassa, AmagaM privje|| sUtram 19 / / taruNiaMvA chivADiM, AmiaM bhajiaMsaI / ditiaMpaDiAikkhe, na me kappar3a tArisaM / / sUtram 20 / / tahA kolamaNussinaM, veluaNkaasvnaaliaN| tilapappaDagaM nIma, AmagaM privje|| sUtram 21 / / taheva cAulaM piTuM, viaDaM vA tatta'nivvuDaM / tilapiTTapUpinnAgaM, AmagaM privje|| sUtram 22 / / kaviTTha mAuliMgaMca, mUlagaM muulgttiaN| AmaM asatthapariNayaM, maNasAvi na ptthe||suutrm 23 / / taheva phalamaNi, bIamaMthUNi jaanniaa| bihelagaM piyAlaMca, AmagaM privje|| sUtram 24 / / || 290 / / parapIDApratiSedhAdhikArAdidamAha-'uppalaM ti sUtram, utpalaM nIlotpalAdi padmaM aravindaM vApi kumudaM vA gardabhakaM vA magadantikA mettikAm, mallikAmityanye, tathA'nyadvA puSpaM sacittaM- zAlmalIpuSpAdi, tacca saMluthya apanIya chittvA dadyAditi / For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 291 / / sUtram 14-24 prpiiddaaprtipedhaadhikaarH| sUtrArthaH // 14 // tArisaMti sUtram, tAdRzaM bhaktapAnaM tu saMyatAnAmakalpikam, yatazcaivamato dadatIM pratyAcakSIta na mama kalpate pAcamamadhyayana tAdRzamiti sUtrArthaH // 15 // evaM tacca saMmRdya dadyAt, saMmardanaM nAma pUrvacchinnAnAmevApariNatAnAM mardanam, zeSaM sUtradvaye'pi piNDaiSaNA, dvitIyoddezakaH tulyam / Aha- etatpUrvamapyuktameva-'saMmaddamANI pANANi bIANi hariANi a' ityatra, ucyate, uktaM sAmAnyena vishessaabhidhaanaaddossH||16-17 / / tathA sAluaMti sUtram, zAlUkaM vA utpalakandaM virAlikAM palAzakandarUpAm, parvavallipratiparvavallipratiparvakandamityanye, kumudotpalanAlau pratItau, tathA mRNAlikA padminIkandotthAM sarSapanAlikA siddhArthakamaJjarI tathA ikSukhaNDa anivRtaM sacittam / etaccAnivRtagrahaNaM sarvatrAbhisaMbadhyata iti sUtrArthaH / / 18 / / kiMca- taruNayaM ti sUtram, taruNaM vA pravAlaM pallavaM vRkSasya cizciNikAdeH tRNasya vA madhuratRNAdeH anyasya vApi haritasya AryakAdeH AmaM apariNataM parivarjayediti sUtrArthaH / / 19 // tathA-'taruNiti sUtram, taruNAM vA asaMjAtAM chivADi miti mugAdiphaliM AmAM asiddhAM sacetanAm, tathA bharjitA sakRd ekavAram, dadatIM pratyAcakSIta na mama kalpate tAdRzaM bhojanamiti sUtrArthaH / / 20 / / 'tahA kolaM'ti sUtram, tathA kolaM badaraM asvinnaM vayudakayogenAnApAditavikArAntaram, veNukaM vaMzakarilaM kAsavanAliaM zrIparNIphalam, asvinnamiti sarvatra yojyam, tathA tilaparpaTaM piSTatilamayaM nImaM nImaphalamAma parivarjayediti sUtrArthaH // 21 // taheva'tti sUtram, tathaiva tAndulaM piSTam, loTTamityarthaH, vikaTaM vA- zuddhodakaM tathA taptanirvRtaM kvathitaM sat zItIbhUtam, taptAnivRtaM vA-apravRttatridaNDam, tilapiSTatilaloTTam, pUtipiNyAkaM sarSapakhalamAma parivarjayediti sUtrArthaH / / 22 // kaviTTha'ti sUtram, kapitthaM kapitthaphalam, mAtuliGga cabIjapUrakam, mUlakasapatrajAlakaM mUlavartikAMmUlakandacakkali AmA apakkAmazastrapariNatAMsvakAyazastrAdinA'vidhvastAm, / anantakAyatvAdgurutvakhyApanArthamubhayam, manasApi na prArthayediti sUtrArthaH / / 23 // taheva'tti sUtram, tathaiva phalamanthUna badaracUrNAn / 5000080800 For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 212 // pajacamamadhyayana piNDaiSaNA, dvitIyoddezakaH sUtram 25-28 bhikssaattnvidhiH| bIjamanthUna yavAdicUrNAn jJAtvA pravacanato bibhItaka bibhItakaphalaM priyAlaM vA priyAlaphalaMca AmaM apariNataM parivarjayediti sUtrArthaH / / 24 // samuANaM care bhikkhU, kulamuccAvayaM syaa| nIyaM kulamaikamma, Usada nAbhidhArae / / sUtram 25 / / adINo vittimesijA, na visIija pNddie| amucchio bhoaNaMmi, mAyaNNe esaNArae / / sUtram 26 / / bahuM paraghare asthi, vivihaM khAimasAimaM / na tattha paMDio kuppe, icchA dija parona vA / / sUtram 27 / / sayaNAsaNavatthaM vA, bhattaM pANaM va sNje| aditassa na kuppijjA, paccakkhevi adiiso|| sUtram 28 / / vidhimAha-'samuANaM ti sUtram, samudAnaM bhAvabhaikSyamAzritya caredbhikSuH, kvetyAha- kulamuccAvacaM sadA, agarhitatve sati vibhavApekSayA pradhAnamapradhAnaM ca, yathAparipATyeva caret 'sadA sarvakAlaM nIcaM kulamatikramya vibhavApekSayA prabhUtataralAbhArthaM utsRtaM RddhimatkulaM nAbhidhArayet na yAyAt, abhiSvaGgalokalAghavAdiprasaGgAditi sUtrArthaH // 25 // kiMca-'adINa' tti sUtram, adIno dravyadainyamaGgIkRtyAmlAnavadanaH vRttiM varttanaM eSayed gaveSayet, na viSIded alAbhesati viSAdaM na kuryAt paNDitaH sAdhuH amUrcchitaH agRddho bhojane, lAbhe sati mAtrAjJa AhAramAtrAM prati eSaNArataH udgamotpAdanaiSaNApakSapAtIti sUtrArthaH / / 26 / / evaM ca bhAvayet-'bahu'ti sUtram, bahu pramANataH prabhUtaM paragRhe asaMyatAdigRhe'sti vividhaM anekaprakAraM khAdyaM svAdyam, etaccAzanAdyupalakSaNam, na tatra paNDitaH kupyet sadapi na dadAtIti na ropaM kuryAt, kiMtu- icchayA dadyAt parona ve ti icchA parasya, na tatrAnyat kiJcidapi cintayed, sAmAyikabAdhanAditi sUtrArthaH // 27 // etadeva vizeSeNAha-'sayaNa'tti sUtram, zayanAsanavastraM cetyekavadbhAvaH bhaktaM pAnaM vA saMyato'dadato na kupyet tatsvAminaH, pratyakSe'pi ca dRzyamAne zayanAsanAdAviti // 292 / / For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika vRttiyutam 293 sUtrArthaH / / 28 // ithiaMpurisaM vAvi, DaharaM vA mahallagaM / vaMdamANaM na jAijA, no aNaM pharusaM vae / / sUtram 29 / / jena vaMde na se kuppe, vaMdiona samukkase / evamannesamANassa, sAmaNNamaNuciTThai / / sUtram 30 // isthiti sUtram, striyaM vA puruSaM vApi, apizabdAttathAvidhaM napuMsakaM vA, DaharaM taruNaM mahallakaM vA vRddhaM vA, vAzabdAnmadhyama vA, vandamAnaM santaM bhadrako'yamiti na yAceta, vipariNAmadoSAta, annAdyabhAvena yAcitAdAne na cainaM paruSaM brUyAta- vRthA te vandanamityAdi, pAThAntaraM vA-vandamAno na yAceta lallivyAkaraNena / zeSaM pUrvavaditi sUtrArthaH // 29 // tathA- 'je Na vaMdi'tti sUtram, yo na vandate kazcidgRhasthAdiH, na tasmai kupyet tathA vanditaH kenacinnRpAdinA na smutkrsset| evaM uktena prakAreNa anveSamANasya bhagavadAjJAmanupAlayataH zrAmaNyamanutiSThatyakhaNDamiti sUtrArthaH / / 30 // siA egaio larbu, lobheNa viNigUhai / mAmeyaM dAiyaM saMtaM, davaNaM symaaye| sUtram 31 / / attaTThA guruo luddho, bahu pAvaM pakuvvai / duttosao aso hoi, nivvANaM ca na gacchar3a / / sUtram 32 / / siA egaio la , vivihaM pANabhoaNaM / bhaddagaMbhahagaM bhuccA, vivannaM virasamAhare / / sUtram 33 // jANaMtu tA ime samaNA, AyayaTThI arya muNI / saMtuTTo sevae paMta, lUhavittI sutoso|| sUtram 34 / / pUaNaTThA jasokAmI, maannsmmaannkaame| bahuM pasavaI pAvaM, mAyAsallaM ca kuvvai / / sUtram 35 / / svapakSasteyapratiSedhamAha-'sitti sUtram, syAt kadAcid ekaH kazcidatyantajaghanyolabdhvotkRSTamAhAraM lobhena abhiSvaGgeNa / vinigUhate ahameva bhokSya ityantaprAntAdinA''cchAdayati-kimityata Aha-mA mama idaM bhojanajAtaM darzitaM sadRSTvA''cAryAdiH paJcacamamadhyayana piNDeSaNA, dvitIyohezakaH sUtram 29-30 samabhAva prruupnnaa| sUtram 31-35 mAyAvinaH krmbndhH| // 293 // For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 294 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svayamAdadyAd Atmanaiva gRhNIyAditi sUtrArthaH // 31 // asya doSamAha - 'attaTTa' tti sUtram, AtmArtha eva jaghanyo- guruH pApapradhAno yasya sa AtmArthagururlubdhaH san kSudrabhojane bahu prabhUtaM pApaM prakaroti, mAyayA dAridraM karmetyarthaH, ayaM paralokadoSaH, ihalokadoSamAha - dustoSazca bhavati yena kenacidAhAreNAsya kSudrasattvasya tuSTiH kartuM na zakyate, ata eva nirvANaM ca na gacchati ihaloka evaM dhRtiM na labhate, anantasaMsArikatvAdvA mokSaM na gacchatIti sUtrArthaH / / 32 / / evaM yaH pratyakSamapaharati sa uktaH, adhunA yaH parokSamapaharati sa ucyate- 'sia'tti sUtram, syAdeko labdhveti pUrvavat, vividhaM anekaprakAraM pAnabhojanaM bhikSAcaryAgata eva bhadrakaM bhadrakaM ghRtapUrNAdi bhuktvA vivarNaM vigatavarNamAmlakhalAdi virasaM vigatarasaM- zItaudanAdi Ahared Anayediti sUtrArthaH / / 33 / / sa kimarthamevaM kuryAdityata Aha- 'jANaMtu 'tti sUtram, jAnantu tAvanmAM zramaNAH zeSasAdhavo yathA AyatArthI mokSArthI ayaM muniH sAdhuH saMtuSTo lAbhAlAbhayoH samaH sevate prAntaM asAraM rukSavRttiH saMyamavRttiH sutoSyaH yena kenacittoSaM nIyata iti sUtrArthaH / / 34 / / etadapi kimarthamevaM kuryAttatrAha- 'pUaNa 'tti sUtram, pUjArthaM evaM kurvataH svapakSaparapakSAbhyAM sAmAnyena pUjA bhaviSyatIti yazaskAmI aho ayamiti pravAdArthaM vA, tathA mAnasanmAnakAma evaM kuryAt, tatra vandanAbhyutthAnalAbhanimitto mAnaH- vastrapAtrAdilAbhanimittaH sanmAnaH, sa caivaMbhUtaH bahu atipracuraM pradhAnasaMklezayogAt prasUte nirvarttayati pApaM tadgurutvAdeva samyaganAlocayan mAyAzalyaM ca bhAvazalyaM ca karotIti sUtrArthaH / / 35 / suraM vA meragaM vAvi, annaM vA majjagaM rasaM / sasakkhaM na pibe bhikkhu, jasaM sArakkhamappaNo / / sUtram 36 / / piyae egao teNo, na me koI viANai / tassa passaha dosAI, niaDiM ca suNeha me / / sUtram 37 / / vaDhaI suMDiA tassa, mAyAmosaM ca bhikkhunno| ayaso a anivvANaM, sayayaM ca asAhuA / / sUtram 38 / / For Private and Personal Use Only paJcacamamadhyayanaM piNDaiSaNA, dvitIyoddezakaH sUtram 31-35 mAyAvinaH karmabandhaH / sUtram 36-38 surAdyAsevane doSAH / / / 294 / / Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam pazacamamadhyayana piNDaiSaNA, dvitIyoddezakaH sUtram / / 295 // surAdyAsevane nicuvviggo jahA teNo, attakammehiM dummii| tAriso maraNaMtevi na ArAhei saMvaraM / / sUtram 39 / / Ayarie nArAhei, samaNe Avi taarise| nihatthAviNa garihaMti, jeNa jANaMti tArisaM / / sUtram 40 / / evaM tu aguNappehI, guNANaM ca vivjje| tAriso maraNaMte'vi, Na ArAhei saMvaraM / / sUtram 41 / / pratiSedhAntaramAha-'suraM vatti sUtram surAM vA piSTAdiniSpannAm, merakaM vApi prasannAkhyAm, surAprAyogyadravyaniSpannamanyaM vA mAdyaM rasaM sIdhvAdirUpaM sasAkSikaM sadAparityAgasAkSikevalipratiSiddhaM na pibedbhikSuH, anenAtyantika eva tatpratiSedhaH, sdaasaakssibhaavaat| kimiti na pibedityAha-yazaHsaMrakSannAtmanaH,yazaHzabdena saMyamo'bhidhIyate, anye tu glAnApavAdaviSayametatsUtraM alpasAgArikavidhAnena vyAcakSata iti sUtrArthaH / / 36 / / atraiva doSamAha-'piyae'tti sUtram, pibati eko dharmasahAyavipramukto'lpasAgArikasthito vA stena: cauro'sau bhagavadadattagrahaNAt anyApadezayAcanAdvA na mAM kazcijjAnAtIti bhAvayan, tasyetthaMbhUtasya pazyata doSAnaihikAn pAralaukikAMzca nikRti ca mAyArUpAM zRNuta mameti sUtrArthaH // 37 // vaDDaI'tti sUtram, vardhate zauNDikA tadatyantAbhiSvaGgarUpA tasya mAyA mRSAvAdaM cetyekavadbhAva: pratyupalabdhApalApena vardhate tasya bhikSoH, idaM ca bhavaparamparAhetuH,anubandhadoSAt, tathA ayazazca svapakSaparapakSayoH, tathA anirvANaM tadalAbhe satataM cAsAdhutA loke vyavahArataH caraNapariNAmabAdhanena paramArthata iti sUtrArthaH / / 38 // kiMca-'nicuvvigo'tti sUtram, sa itthaMbhUto nityodvignaH sadA'prazAnto yathA stenaH cauraH AtmakarmabhiH svadazvaritaiH darmati:- dRSTabaddhiH tAdRzaH kliSTasattvo maraNAnte'pi caramakAle'pi nArAdhayati saMvaraM cAritram, sadaivAkuzalabuddhyA tabIjAbhAvAditi sUtrArthaH // 39 // tathA-'Ayarie'tti sUtram, AcAryAnnArAdhayati, azuddha 0 sadA parityAge sAkSiNaH kevalyAdayo ye taiH pratisiddham, arihaMtasakkhiyamityAdyukterbhavantyeva te sAkSiNaH / || 295 / / 1868808686DREAM For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 296 / / www.kobatirth.org bhAvatvAt zramaNAMzcApi tAdRzAnnArAdhayatyazubhabhAvatvAdeva, gRhasthA apyenaM duSTazIlaM garhante kutsanti, kimiti ? - yena jAnanti tAdRzaM duSTazIlamiti sUtrArthaH / / 40 / / ' evaM tu'tti sUtram, evaM tu uktena prakAreNa aguNaprekSI aguNAn pramAdAdIn prekSate tacchIlazca ya ityarthaH, tathA guNAnAM ca apramAdAdInAM svagatAnAmanAsevanena paragatAnAM ca pradveSeNa vivarjakaH tyAgI tAdRzaH kliSTacitto maraNAnte'pi nArAdhayati saMvaraM cAritramiti sUtrArthaH / / 41 / / tavaM kuvvai mehAvI, paNIaM vajrae rasaM / majjappamAyavirao, tavassI aiukkaso / / sUtram 42 / / tassa passaha kallANaM, aNegasAhupUiaM / viulaM atthasaMjuttaM, kittaissaM suNeha me / / sUtram 43 / / evaM tu saguNappehI, aguNANaM ca vivjre| tAriso maraNaMte'vi, ArAhei saMvaraM / / sUtram 44 / / Ayarie ArAhei, samaNe Avi tArise / gihatthAvi Na pUyaMti, jeNa jANaMti tArisaM / / sUtram 45 / / yatazcaivamata etaddoSaparihAreNa tavaM ti sUtram, tapaH karoti medhAvI maryAdAvartI praNItaM snigdhaM varjayati rasaM ghRtAdikam, na kevalametatkaroti, apitu madyapramAdavirato, nAsti kliSTasattvAnAmakRtyamityevaM pratiSedhaH, tapasvI sAdhuH atyutkarSaH ahaM tapasvItyutkarSarahita iti sUtrArthaH / / 42 / / ' tassa 'tti sUtram, tasya itthaMbhUtasya pazyata kalyANaM guNasaMpadrUpaM saMyamam, kiMviziSTamityAha- anekasAdhupUjitam, pUjitamiti sevitamAcaritam, vipulaM vistIrNaM vipulamokSAvahatvAt arthasaMyuktaM tucchatAdiparihAreNa nirupamasukharUpamokSasAdhanatvAt kIrtayiSye'haM zRNuta me mameti sUtrArthaH / / 43 / / ' evaM tu' uktena prakAreNa 'sa' sAdhuH guNaprekSI guNAn apramAdAdIn prekSate tacchIlazca ya ityarthaH, tathA aguNAnAM ca pramAdAdInAM svagatAnAmanAsevanena paragatAnAM cAnanumatyA vivarjakaH tyAgI tAdRzaH zuddhavRtto maraNAnte'pi caramakAle'pyArAdhayati saMvaraM cAritram, sadaiva kuzalabuddhyA tadvIja For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir paJcacamamadhyayanaM piNDeSaNA, dvitIyodezakaH sUtram 42-45 tapasvino guNAH / / / 296 / / Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||297 / / pazacamamadhyayana piNDeSaNA, dvitIyoddezakaH sUtram 46-41 tpstenaadidossaaH| poSaNAditi sUtrArthaH / / 44 / / tathA Ayarie'tti sUtram, AcAryAnArAdhayati, zuddhabhAvatvAt, zramaNAMzcApi tAdRza ArAdhayati, zuddhabhAvatvAdeva, gRhasthA api zuddhavRttamenaM pUjayanti, kimiti?, yena jAnanti tAdRzaM zuddhavRttamiti sUtrArthaH / / 45 / / tavateNe vayateNe, rUvateNe aje nre| AyArabhAvateNe a, kuvvaI devakivvisaM / / sUtram 46 / / laNavi devattaM, uvavanno devakivvise / tatthAvi se na yANAi, kiM me kiccA imaM phlN?|| sUtram 47 / / tattovi se caittANaM, labbhihI elamUayaM / naragaM tirikkhajoNiM vA, bohI jattha sudullhaa|suutrm 48 / / eaMca dosaM daTTaNaM, nAyaputteNa bhaasi| aNumAyapi mehAvI, mAyAmosaM vivje|| sUtram 49 / / stenAdhikAra evedamAha-'tava'tti sUtram, tapasteno vAsteno rUpastenastu yo naraH kazcit AcArabhAvastenazca, pAlayannapi kriyAM tathAbhAvadoSAddevakilbirSa karoti-kilbiSikaM karma nirvarttayatItyarthaH, tapasteno nAma kSapakarUpakalpaH kazcit kenacit pRSTastvamasau kSapaka iti, sa pUjAdyarthamAha- aham, athavA vakti- sAdhava eva kSapakAH, tUSNIM vA''ste, evaM vAsteno dharmakathakAditulyarUpaH kazcitkenacit pRSTa iti, evaM rUpasteno rAjaputrAditulyarUpaH, evamAcArasteno viziSTAcAravattulyarUpa iti, bhAvastenastu parotprekSitaM kathaJcit kizcit zrutvA svayamanutprekSitamapi mayaitatprapaJcena carcitamityAheti sUtrArthaH / / 46 / / ayaM cetthaMbhUtaH labhrUNa'tti sUtram, labdhvApi devatvaM tathAvidhakriyApAlanavazena upapanno devakilbiSe devakilbiSikA ye, tatrApyasau na jAnAtyavizuddhAvadhinA, kiM mama kRtvA idaM phalaM kilbiSikadevatvamiti sUtrArthaH / / 47 / / atraiva doSAntaramAha- 'tattovi'tti sUtram, tato'pi devalokAdasau cyutvA lapsyate elamUkatAM ajAbhASAnukAritvaM mAnuSatve, tathA narakaM tiryagyoni vA pAramparyeNa lapsyate, bodhiryatra sudurlabhaH sakalasaMpannibandhanA yatra jinadharmaprAptirdurApA / iha ca prApnotyelamUkatAmiti // 297 // For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 298 // sUtram 50 upsNhaarH| vAcye asakRddhAvaprAptikhyApanAya lapsyata iti bhaviSyatkAlanirdeza iti sUtrArthaH / / 48 // prakRtamupasaMharati-'eaMca' tti paJcacamamadhyayana piNDaiSaNA, sUtram, enaM ca doSaM- anantaroditaM satyapi zrAmaNye kilbiSikatvAdiprAptirUpaM dRSTvA Agamato jJAtaputreNa bhagavatA varddhamAnena / dvitIyoddezakaH bhASitaM uktaM aNumAtramapi stokamAtramapi kimuta prabhUtaM? medhAvI maryAdAvartI mAyAmRSAvAdaM anantaroditaM varjayet parityajediti sUtrArthaH // 49 / / __ sikkhiUNa bhiknesaNasohi, saMjayANa buddhANa sagAse / tattha bhikkhu suppaNihiiMdie, tivvalajjaguNavaM viharitAsi / / sUtram 50 // ttibemi|| samattaM piMDesaNAnAmajjhayaNaM paMcamaM // 5 // adhyayanArthamupasaMharannAha-'sikkhiUNa'tti sUtram, zikSitvA adhItya bhikSaiSaNAzuddhiM piNDamArgaNAzuddhimudmAdirUpAm, kebhyaH sakAzAdityAha-saMyatebhyaH sAdhubhyo buddhebhyaH avagatatattvebhya: gItArthebhyo na dravyasAdhubhyaH sakAzAta, tataH kimityAhatatra bhikSaiSaNAyAM bhikSuH sAdhuH supraNihitendriyaH zrotrAdibhirgADhaM tadupayuktaH tIvralajja utkRSTasaMyamaH san, anena prakAreNa guNavAn viharet- sAmAcArIpAlanaM kuryAd, iti bravImIti pUrvavaditi suutraarthH| ukto'nugmH| sAmprataM nayAH, te ca pUrvavadeva / dvitIyoddezakaH samAptaH, vyAkhyAtaM piNDaiSaNAdhyayanam / / 50 // / sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttI paJcamamadhyayanaM piNDaiSaNAkhyaM samAptamiti / / / / 298 // For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes Kailassagarsun Gyarmandir SaSThamadhyayana mahAcArakathA, zrIdazavaikAlika zrIhAri0 vRttiyutam // 299 // pRSTasya gnnrvktvym| ||ath SaSThamadhyayanaM mahAcArakathAkhyam // adhunA mahAcArakathAkhyamArabhyate, asya cAyamabhisaMbandhaH-ihAnantarAdhyayane sAdhorbhikSAvizodhiruktA, iha tugocarapraviSTena / niyukti:245 satA svAcAraM paSTena tadvidA'pina mahAjanasamakSaM tatraiva vistarataH kathayitavya iti. api tvAlaye garavo vA kathayantIti vakta abhismbndhH| vyamityetaducyate, uktaMca- goaragapaviThThou, na nisIeja ktthi| kahaM ca na pabaMdhejjA, ciThittA Na va sNje||1|| ityanenAbhisaMbandhe- sUtram 1-5 jijJAsubhiH nAyAtamidamadhyayanam, asya cAnuyogadvAropanyAsa: pUrvavattAvadyAvannAmaniSpanno nikSepaH, tatra ca mahAcArakatheti nAma, etacca tattvataH prAgnirUpitamevetyatidizannAha ni0-jo pUviM uhiTo AyAro so ahiinnmiritto| sacceva ya hor3a kahA AyArakahAe mahaIe / / 245 / / / yaH pUrvaM kSullakAcArakathAyAM nirdiSTa uktaH AcAro jJAnAcArAdiH asAvahInAtirikto vaktavyaH, saiva ca bhavati kathA AkSepaNyAdilakSaNA vaktavyA, cazabdAttadeva kSullakapratipakSoktaM mahadvaktavyam, AcArakathAyAM mahatyAM prastutAyAmiti gAthArthaH / / ukto nAmaniSpanno nikSepa ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM nANadasaNasaMpannaM, saMjame atave rayaM / gaNimAgamasaMpanna, ujANammi smosddhN| sUtram 1 // rAyANo rAyamaccA ya, mAhaNA aduva khttiaa| pucchaMti nihuappANo, kahaM bhe aayaargoyro?|| sUtram 2 // tesiM so nihuo daMto, svvbhuuasuhaavho| sikkhAe susamAutto, Ayakkhar3a viakkhnno| sUtram 3 / / haMdi dhammatthakAmANaM, niragaMthANaM suNeha me| AyAragoaraM bhImaM, sayalaM durhitttthiaN||suutrm 4 // 0 gocarAgrapraviSTastu na niSIdet kutracit / kathAM ca na prabandhayet sthitvA ca saMyataH // 1 // // 220 // For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||300 // SaSThamadhyayana mahAcArakathA, sUtram jijJAsubhiH pRSTasya gorvaktavyam nannattha erisaM vuttaM, jaM loe paramaducaraM / viulaTThANabhAissa, na bhUaMna bhavissai / / sUtram 5 // jJAnadarzanasaMpannaM jJAnaM- zrutajJAnAdi darzanaM- kSAyopazamikAdi tAbhyAM saMpannaM- yuktaM saMyame paJcAzravaviramaNAdau tapasi ca / anazanAdau rataM Asaktam, gaNo'syAstIti gaNItaM gaNinaM- AcArya AgamasaMpannaM viziSTazrutadharam, babAgamatvena prAdhAnyakhyApanArthametat, udyAne kacitsAdhuprAyogye samavasRtaM sthitaM dharmadezanArtha vA pravRttamiti suutraarthH||1|| tatkimityAha-'rAyANo'tti sUtram, rAjAno narapatayaH rAjAmAtyAzca mantriNaH brAhmaNAH pratItAH aduva tti tathA kSatriyAH zreSThyAdayaH pRcchanti nibhRtAtmAnaH niyukti: 246 asaMbhrAntA racitAJjalayaH kathaM bhe bhavatAM AcAragocaraH kriyAkalApaH sthita iti sUtrArthaH / / 2 / / tersi'ti sUtram, tebhyo dharmasya bhedaaH| rAjAdibhyaHasaugaNI nibhRtaH asaMbhrAnta ucitadharmakAyasthityA, dAnta indriyanoindriyAbhyAm, sarvabhUtasukhAvahaH sarvaprANihita ityarthaH, zikSayA grahaNAsevanarUpayA susamAyuktaH suSTu-ekIbhAvena yuktaH AkhyAti kathayati vicakSaNaH paNDita iti sUtrArthaH / / 3 // haMdi tti sUtram, handItyupapradarzane, tamenaM dharmArthakAmAnA miti dharmaH- cAritradharmAdistasyArthaH- prayojanaM mokSastaM kAmayantiicchantIti vizuddhavihitAnuSThAnakaraNeneti dharmArthakAmA- mumukSavasteSAM nirgranthAnAM bAhyAbhyantaragrantharahitAnAM zRNuta mama samIpAd AcAragocaraM kriyAkalApaM bhImaM karmazavapekSayA raudraM sakalaM saMpUrNa duradhiSThaM kSudrasatvairdurAzrayamiti sUtrArthaH / / 4 / / dharmArthakAmAnAmityuktam, tadetatsUtrasparzaniyuktyA nirUpayati-tatra dharmanikSepo yathA prathamAdhyayane, navaraM lokottaramAha ni0-dhammo bAvIsaviho agAradhammo'NagAradhammo / paDhamo abArasaviho dasahA puNa bIyao hoi / / 246 / / / dharmo dvAviMzatividhaH sAmAnyena dvAviMzatiprakAraH, agAradharmo gRhasthadharmaH anagAradharmazca sAdhudharmaH, prathamazca agAradharmo / dvAdazavidhaH, dazadhA punaH dvitIyaH anagAradharmo bhavatIti gAthAsamAsArthaH // 246 / / vyAsArthaM tvAha ||300 / For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||301 // ni0- paMca ya aNuvvayAI guNavvayAIca hoMti tinneva / sikkhAvayAI cauro gihidhammo bArasaviho a||247 / / SaSThamadhyayana paJcANuvratAni- sthUlaprANAtipAtanivRttyAdIni, guNavratAni ca bhavanti trINyeva- divratAdIni zikSApadAni catvAri mahAcArakathA, niyuktiH sAmAyikAdIni, gRhidharmo dvAdazavidhastu eSa evANuvratAdiH / aNuvratAdisvarUpaMcAvazyake carcitatvAnnoktamiti gAthArthaH / / 247-248 247 / / sAdhudharmamAha dharmasya bhedaaH| niyuktiH ni0- khaMtI amaddava'jjava muttI tavasaMjame aboddhavve / saccaM socaM AkiMcaNaMca baMbhaM ca jaidhammo / / 248 / / 249-250 kSAntizca mArdavaM ArjavaM muktiH tapaHsaMyamau ca boddhavyau satyaM zaucamAkiJcanyaM brahmacaryaM ca yatidharma iti gaathaakssraarthH| arthazabdasya nikssepaaH| bhAvArthaH punaryathA prathamAdhyayane // 248 // ni0-dhammo esuvaiTTho atthassa cauviho u nikkhevo / oheNa chavviha'ttho causaTThiviho vibhAgeNaM / / 249 / / dharma eSa upadiSTo vyAkhyAtaH, adhunA tvarthAvasaraH, tatredamAha- arthasya caturvidhastu nikSepo- nAmAdibhedAt, tatra oghen| sAmAnyata: SaDDidho'rtha AgamanoAgamavyatirikto dravyArthaH, catuHSaSTividho vibhAgena vizeSeNeti gAthAsamudAyArthaH / / 249 // avayavArthaM tvAha ni0- dhannANi rayaNa thAvara dupayacauppaya taheva kuviaNc| oheNa chavvihattho eso dhIrehiM pannatto / / 250 / / dhAnyAni yavAdIni, ratnaM- suvarNa sthAvaraM- bhUmigRhAdi dvipadaM- gantryAdi catuSpadaM- gavAdi tathaiva kupyaM ca- tAmrakalazAdya- 301 / nekavidham / oghena SaDvidho'rtha eSaH anantaroditaH dhIraiH tIrthakaragaNadharaiH prajJaptaH prarUpita iti gAthArthaH / / 250 / / enameva 0 carittadhammo samaNadhammo ityatra cUrNikRdbhirvivRtyokteH saMlInatAsaMyamAdau vA vyAkhyAnAdevamAhuH / For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11102 // 252-255 varAdyAH / vibhAgato'bhidhitsurAha SaSThamadhyayana ni0-cauvIsA cauvIsA tigadagadasahA aNegaviha eva / savvesipi imesiM vibhAgamahayaM pavakkhAmi / / 251 / / mahAcArakathA, niyukti:251 caturviMzatiH caturviMzatIti caturviMzatividho dhAnyArtho ratnArthazca, tridvidazadhe ti trividhaH sthAvarArthaH dvividho dvipadArthaH / arthazabdadazavidhazcatuSpadArthaH, anekavidha eve tyanekavidhaH kupyArthaH sarveSAmapyamISAM caturviMzatyAdisaMkhyAbhihitAnAM dhAnyAdInAM svnikssepaaH| niyuktiH vibhAgaM vizeSaM atha anantaraM saMpravakSyAmItyarthaH / / 251 // ni0-dhannAIcauvvIsaM java 1gohuma 2sAli3 vIhi 4 saTThIA 5 / kohava 6 aNuyA 7 kaMga8rAlaga 9 tila 10 mugga 11 dhAnyaratnasthAmAsA 12 ya / / 252 // ni0- ayasi 13 harimantha 14 tiuDaga 15 nipphAva 16 siliMda 17 rAyamAsA 18 a / ikkhU 19 masUra 20 tuvarI 21 kulattha 22 taha 23 dhannagakalAyA 24||253 // dhAnyAni caturviMzatiH, yavagodhUmazAlivrIhiSaSTikAH kodravANukAH kaGgurAlagatilamugamASAzca atasIharimanthatripuTakaniSpAvasilindarAjamASAzca ikSumasUratuvaryaH kulatthA dhAnyakakalAyAzceti, etAni prAyo laukikasiddhAnyeva, navaraM SaSTikA:- zAlibhedAH kaGga:udakaGgaH tadbhedo rAlakaH, harimanthA:- kRSNacaNakAH, niSpAvA- vallAH, rAjamASA:- cavalakAH, zilindA- makuSThAH, dhAnyarka-kustumbharI, kalAyakA-vRttacaNakA iti gAthAdvayArthaH // 252-253 / / ukto dhAnyavibhAgaH, adhunA ratnavibhAgamAha ni0- rayaNANi cauvvIsaM suvnnnntutNbryylohaaii| sIsagahiraNNapAsANavairamaNimottiapavAlaM / / 254 / / ni0-saMkho tiNisAgurucaMdaNANi vatthAmilANi kaTThANi / taha cammadaMtavAlA gaMdhA davvosahAI ca / / 255 // For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 303 // 256-258 dhaanyrtnsthaavraadyaaH| ratnAni caturviMzatiH, suvarNatraputAmrarajatalohAni sIsakahiraNyapASANavajramaNimauktikapravAlAni / zaGkhatinizAgarucandanAni / SaSThamadhyayanaM vastrAmilAni kASThAni tathA carmadantavAlA gandhA dravyauSadhAni ca / etAnyapi prAyo laukikasiddhAnyeva navaraM rajataM-rUpyaM hiraNyaM mahAcArakathA, niyuktiH rUpakAdi pASANA- vijAtIyaratnAni maNayo- jAtyAni / tinizo- vRkSavizeSaH amilAni- UrNAvastrANi kASThAnizrIpAdiphalakAdIni carmANi siMhAdInAM dantA gajAdInAM vAlA: camaryAdInAM dravyauSadhAni- pippalyAdInIti gAthA-- dvayArthaH / / 254-255 / / ukto ratnavibhAgaH, sthAvarAdivibhAgamAha ni0-bhUmI gharA ya tarugaNa tivihaM puNa thAvaraM muNeavvaM / cakkArabaddhamANusa duvihaM puNa hoi dupayaM tu // 256 / / bhUmirgRhANi tarugaNAzca, cazabdasya vyavahita upanyAsaH, trividhaM punaroghata: sthAvaraM mantavyam, punaHzabdo vizeSaNArthaH, kiM vizinaSTi?, svagatAn bhedAn, tadyathA- bhUmiH kSetram, tacca tridhA-setu ketu setuketu ca, gRhANi prAsAdAH, te'pi trividhA:khAtotchuitobhayarUpAH, tarugaNA nAlikedyArAmA iti, cakrArabaddhamAnuSa miti cakrArabaddhaM- gantryAdi mAnuSaM- dAsAdi, evaM dvipadaM punarbhavati dvividhamiti gAthArthaH / / 256 / / uktaM sthAvarAdi, catuSpadamAha ni0- gAvI mahisI uTThA ayaelagaAsaAsataragA a| ghoDaga gaddaha hatthI cauppayaM hoi dasahA u||257|| gaurmahiSI uSTrI ajA eDakA azvA azvatarAzca ghoTakA gardabhA hastinazcatuSpadaM bhavati dazadhA tu, ete gavAdayaH pratItA eva, anavaramazvA- vAlhIkAdidezotpannA jAtyAH, azvatarA-vegasarAH ajAtyA ghoTakA iti gAthArthaH / / 257 / / uktaM catuSpadam, kupyamAha ni0- nANAvihovagaraNaM NegavihaM kuppalakkhaNaM hoi| eso attho bhaNio chavviha causaTThibheou / / 258 / / 3 02 ||303|| For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam // 304 // www.kobatirth.org nAnAvidhopakaraNaM tAmrakalazakaDillAdi jAtitaH anekavidhaM vyaktitaH kupyalakSaNaM bhavati / eSaH anantarodito'rtho bhaNita uktaH SaDvidhaH, catuHSaSTibhedastu oghavibhAgAbhyAM prakRtopayogo dravyArtha iti gAthArthaH / / 258 / / ukto'rthaH sAmprataM kAmamAhani0- kAmo caDavIsaviho saMpatto khalu tahA asNptto| saMpatto caudasahA dasahA puNa hoasaMpatto / / 259 / / kAmazcaturviMzatividhaH oghataH, saMprAptaH khalu tathA asaMprApto vakSyamANasvarUpaH, saMprAptaH caturdazadhA caturdazaprakAraH, dazadhA punarbhavatyasaMprApta iti gAthAsamAsArthaH / / 259 / / vyAsArthaM tvAha, tatrApyalpataravaktavyatvAdasaMprAptamAha ni0- tattha asaMpatto attho 1 ciMtA 2 taha saddha 3 saMsaraNameva 4 / vikkavaya 5 lakhanAso 6 pamAya 7 ummAya 8 tabbhAvo 9 / / 260 / / tatrAsaMprApto'yaM kAmaH, arthe ti arthanamarthaH adRSTe'pi vilayAdau zrutvA tadabhiprAyamAtramityarthaH, tatraivAho rUpAdiguNA ityabhinivezena cintanaM cintA, tathA zraddhA tatsaMgamAbhilASaH, saMsmaraNameva- saMkalpikatadrUpasyAlekhyAdidarzanam, viyogataH punaH punarativiklavatA - tacchokAtirekeNAhArAdiSvapi nirapekSatA, lajjAnAzo gurvAdisamakSamapi tadguNotkIrtanam, pramAdaH - tadarthameva sarvArambheSvapi pravartanam, unmAdo- naSTacittatayA AlajAlabhASaNam, tadbhAvanA stambhAdInAmapi tadbuddhyA''liGganAdiceSTeti gAthArthaH // 260 // ni0 maraNaM 10 ca hoi dasamo saMpattaMpia samAsao vocchN| diTThIe saMpAo 1 diTThIsevA ya saMbhAso 2 / / 261 / / maraNaM ca zokAdyatirekeNa krameNa bhavati dazamaH asaMprAptakAmabhedaH / saMprAptamapi ca kAmaM samAsato vakSya iti, tatra dRSTeH punaH saMpAtaH strINAM kucAdyavalokanaM dRSTisevA ca bhAvasAraM taddRSTerhaSTimelanam, saMbhASaNaM- ucitakAle smarakathAbhirjalpa iti gAthArthaH / / 261 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir SaSThamadhyayanaM | mahAcArakathA, niryuktiH 251-261 | kAmanikSepAH kAmasya | bhedAH / / / 304 / / Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 305 / / www.kobatirth.org ni0- hasia 3 lalia 4 uvagUhia 5 daMta 6 nahanivAya 7 cuMbaNaM 8 hoi| AliMgaNa 9 mAyANaM 10 kara 11 sevaNa 12 saMga 13 kiDDA 14 a / / 262 / / hasitaM vakroktigarbhaM pratItaM lalitaM pAzakAdikrIDA upagUhitaM pariSvaktaM dantanipAto- dazanacchedyavidhiH nakhanipAtonakharadanajAtiH cumbanaM caiveti- cumbanavikalpa: AliGganaM- ISatsparzanaM AdAnaM kucAdigrahaNaM karasevaNaM ti prAkRtazailyA karaNAsevane, tatra karaNaM nAma nAgarakAdiprArambhayantraM AsevanaM maithunakriyA anaGgakrIDA ca asyAdAvarthakriyeti gAthArthaH // 262 / / uktaH kAmaH, sAmprataM dharmAdInAmeva sapatnatAsapatnate abhidhitsurAha ni0- dhammo attho kAmo bhinne te piMDiyA pddisvttaa| jiNavayaNaM uttinnA asavattA hoMti nAyavvA / / 263 / / dharmo'rthaH kAmaH traya ete piNDitA yugapatsaMpAtena pratisapatnAH parasparavirodhinaH loke kupravacaneSu ca yathoktaM- arthasya mUlaM nikRtiH kSamA ca, kAmasya vittaM ca vapurvayazca / dharmasya dAnaM ca dayA damazca, mokSasya sarvoparamaH kriyAzca // 1 // ityAdi ete ca parasparavirodhino'pi santo jinavacanamavatIrNAstataH kuzalAzayayogato vyavahAreNa dharmAditattvasvarUpato vA nizcayena asapatnAH parasparAvirodhino bhavanti jJAtavyA iti gAthArtha: / / 263 / / tatra vyavahAreNAvirodhamAha ni0- jiNavayaNami pariNae avatthavihiANuThANao dhammo sacchAsayappayogA attho vIsaMbhao kAmo / / 264 / / jinavacane yathAvatpariNate sati avasthocitavihitAnuSThAnAt svayogyatAmapekSya darzanAdizrAvakapratimAGgIkaraNe niraticArapAlanAdbhavati dharmaH, svacchAzayaprayogAdviziSTalokataH puNyabalAcArthaH, vizrambhata ucitakalatrAGgIkaraNatApekSo vizrambheNa kAma iti gAthArthaH / / 264 / / adhunA nizcayenAvirodhamAha Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only SaSThamadhyayana mahAcArakathA, niryuktiH 262-264 | kAmanikSepAH kAmasya bhedaaH| / / 305 / / Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra T zrIdaza vaikAlikaM zrIhAri0 vRttiyutam // 306 // www.kobatirth.org ni0 dhammassa phalaM mokkho sAsayamaulaM sivaM aNAbAhaM tamabhippeyA sAhU tamhA dhammatthakAma tti / / 265 / / dharmasya niraticArasya phalaM mokSo nirvANam, kiMviziSTamityAha zAzvataM nityaM atulaM ananyatulaM zivaM pavitraM anAbAdhaM bAdhAvarjitametadevArthaH taM dharmArthaM mokSamabhipretAH kAmayantaH sAdhavo yasmAttasmAddharmArthakAmA iti gAthArthaH / / 265 / / etadeva Acharya Shri Kailassagarsuri Gyanmandir dRDhayannAha ni0- paralo muttimaggo natthi hu mokkho tti biMti avihinnU / so atthi avitaho jiNamayaMmi pavaro na annattha / / 266 / / paraloko janmAntaralakSaNo muktimArgo jJAnadarzanacAritrANi nAstyeva mokSaH sarvakarmakSayalakSaNaH iti evaM bruvate avidhijJA nyAyamArgApravedinaH, atrottaraM sa paralokAdiH astyeva avitathaH satyo jinamate vItarAgavacane, pravaraH pUrvAparAvirodhena, nAnyatraikAntanityAdau, hiMsAdivirodhAditi gAthArthaH / / 266 / / vyAkhyAtA kAcitsUtrasparzaniryuktiH, adhunA sUtrAntarAvasaraH, asya cAyamabhisaMbandha: - ihAnantarasUtre nirgranthAnAmAcAragocarakathanopanyAsaH kRtaH, sAmpratamasyaivArthato gurutAmAha'NaNNattha' tti sUtram, na anyatra kapilAdimate IdRzaM uktamAcAragocaraM vastu yat loke prANiloke paramaduzvaraM atyantaduSkaramityarthaH, IdRzaM ca vipulasthAnabhAjinaH vipulasthAnaM - vipulamokSahetutvAt saMyamasthAnaM tadbhajate- sevate tacchIlazca yastasya, na bhUtaM na bhaviSyati anyatra jinamatAditi sUtrArthaH / / 5 / sakhuDagaviattANaM, vAhi ANaM ca je gunnaa| akhaMDaphuDiA kAyavvA, taM suNeha jahA tahA / / sUtram 6 / / dasa aTTha ya ThANAI, jAI bAlo'varajjhai / tattha annayare ThANe, niggaMthattAu bhassai // sUtram 7 // etadeva saMbhAvayannAha - 'sakhuDa' tti sUtram, saha kSullakaiH- dravyabhAvabAlairye varttante te vyaktA- dravyabhAvavRddhAsteSAM sakSullaka For Private and Personal Use Only SaSThamadhyayana mahAcArakathA, niryuktiH 265266 kAmanikSepAH kAmasya bhedAH / sUtram 6-7 // 306 // Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika jaantaani vRttiyutam 1130011 SaSThamadhyayana mahAcArakathA, sUtram 267-268 aSTAdazAsaMyama sthaanaani| sUtram vyaktAnAma, sabAlavRddhAnAmityarthaH, vyAdhimatAM cazabdAdavyAdhimatAMca, sarujAnAM nIrujAnAM ceti bhAvaH, ye guNA vakSyamANalakSaNAste'khaNDAsphuTitAH kartavyAH, akhaNDA dezavirAdhanAparityAgena asphuTitAH sarvavirAdhanAparityAgena, tat zRNuta yathA / kartavyAstatheti sUtrArthaH // 6 // te cAguNaparihAreNAkhaNDAsphuTitA bhavantIti aguNAstAvaducyante- dasa tti sUtram, dazASTau ca sthAnAni asaMyamasthAnAni vakSyamANalakSaNAni yAni Azritya bAlaH ajJaHaparAdhyati tatsevanayA'parAdhamApnoti, kathama- niyuktiH parAdhyatItyAha- tatrAnyatare sthAne vartamAnaH pramAdena nirgranthatvAt nirgranthabhAvAd bhrazyati nizcayanayenApaiti bAla iti sUtrArthaH / / 7 / / amumevArthaM sUtrasparzaniyuktyA spaSTayatini0- aTThArasa ThANAI AyArakahAe~ jAI bhaNiyAI / tesiM annatarAgaM sevaMtu na hoi so samaNo / / 267 / / aSTAdazaaSTAdazasthAnAnyAcArakathAyAM prastutAyAM yAni bhaNitAni tIrthakaraisteSAmanyatarasthAnaM sevamAno na bhavatyasau zramaNa Asevaka iti gAthArthaH / / 267 / / kAni punastAni sthAnAnItyAha niyuktikAra: ni0- vayachakkaM kAyachakvaM, akappo gihibhAyaNaM / paliyaMkanisejA ya, siNANaM sohavajaNaM / / 268 / / vrataSaTkaM prANAtipAtanivRttyAdIni rAtribhojanaviratiSaSThAni SaDvratAni kAyaSaTka-pRthivyAdayaH SaDjIvanikAyA: aklpH| zikSakasthApanAkalpAdirvakSyamANa: gRhibhAjanaMgRhasthasaMbandhi kAMsyabhAjanAdi pratItaM paryaGkaHzayanavizeSaH prtiitH| niSadyAca gRhe ekAnekarUpA snAnaM dezasarvabhedabhinnaM zobhAvarjanaM vibhUSAparityAgaH, varjanamiti ca pratyekamabhisaMbadhyate, zobhAvarjana snAnavarjanamityAdIti gAthArthaH / / 268 // tathimaM paDhamaM ThANaM, mahAvIreNa desi| ahiMsA niuNA diTThA, savvabhUema sNjmo|suutrm 8 / / sthaanaani| || 307 // For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRniyutam ||308 // SaSThamadhyayana mahAcArakathA, sUtram 9-10 aSTAdazasthAnAni sUtram 11-12 ahiMsA'mRSA sthAnasya jAvaMti loe pANA, tasA aduva thAvarA / te jANamajANaM vA, na haNe Novi ghAyae / / sUtram 9 / / savve jIvAvi icchaMti, jIviuMna marijiuM / tamhA pANavahaM ghoraM, nirgathA vajayaMti NaM / / sUtram 10 / / vyAkhyAtA sUtrasparzaniyuktiH, adhunA sUtrAntaraM vyAkhyAyate, asya cAyamabhisaMbandha:-guNA aSTAdazasusthAneSu akhaNDAsphuTitAH kartavyAH, tatra vidhimAha-'tatthimaM ti sUtram / tatra' aSTAdazavidhe sthAnagaNe vrataSaTke vA anAsevanAdvAreNa idaM vakSyamANalakSaNaM prathama sthAnaM mahAvIreNa bhagavatA apazcimatIrthakareNa dezitaM kathitaM yadutAhiMseti / iyaM ca sAmAnyataH prabhUtairdezitetyata Aha- nipuNA AdhAkarmAdyaparibhogataH kRtakAritAdiparihAreNa sUkSmA, na AgamadvAreNa dezitA apitu dRSTA / sAkSAddharmasAdhakatvenopalabdhA, kimitIyameva nipuNetyata Aha- yato'syAmeva mahAvIradezitAyAM sarvabhUteSu sarvabhUtaviSayaH / / saMyamo, nAnyatra, uddizyakRtAdibhogavidhAnAditi sUtrArthaH // 8 // etadeva spaSTayannAha-'jAvaMti' sUtram, yato hi bhAgavatyAjJA vidhiH| yAvantaH kecana loke prANinastrasA- dvIndriyAdayaH athavA sthAvarA:- pRthivyAdayastAn jAnana rAgAdyabhibhUto vyApAdanabuddhyA ajAnanvA pramAdapAratantryeNa na hanyAt svayaM nApi ghAtayedanyaiH ekagrahaNe tajjAtIyagrahaNAd ghnato'pyanyAnna samanujAnIyAd, ato nipuNA dRSTeti sUtrArthaH // 9 // ahiMsaiva kathaM sAdhvItyetadevAha-'savvetti sUtram, sarve jIvA api duHkhitAdibhedabhinnA icchanti jIvituM na martuM prANavallabhatvAt, yasmAdevaM tasmAtprANavadhaM ghoraM raudraM duHkhahetutvAd nirgranthAH sAdhavo varjayanti bhaavtH| Namiti vAkyAlaGkAra iti sUtrArthaH / / 10 // appaNaTThA paraTThA vA, kohA vA jai vA bhayA / hiMsagaM na musaM bUA, novi annaM vayAvae / / sUtram 11 / / musAvAo ulogammi, savvasAhahiM grihio| avissAso abhUANaM, tamhA mosaM vivje|| sUtram 12 / / // 308 // 88888888888888 100008 For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 309 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uktaH prathamasthAnavidhiH, adhunA dvitIyasthAnavidhimAha-'appaNaTTa' tti sUtram, AtmArthaM AtmanimittamaglAna eva glAno'haM mamAnena kAryamityAdi parArthaM vA paranimittaM vA evameva, tathA krodhAdvA tvaM dAsa ityAdi, 'ekagrahaNe tajjAtIyagrahaNa' miti mAnAdvA abahuzruta evAhaM bahuzruta ityAdi mAyAto bhikSATanaparijihIrSayA pAdapIDA mametyAdi lobhAcchobhanatarAnnalAbhe sati prAntasyaiSaNIyatve'pyaneSaNIyamidamityAdi, yadivA bhayAt kiJcidvitathaM kRtvA prAyazcittabhayAnna kRtamityAdi, evaM hAsyAdiSvapi vAcyam, ata evAha- hiMsakaM parapIDAkAri sarvameva na mRSA brUyAt svayaM nApyanyaM vAdayet, 'ekagrahaNe tajjAtIyagrahaNAt' bruvato'pyanyAnna samanujAnIyAditi sUtrArthaH / / 11 / / kimityetadevamityAha- 'musAvAu'tti sUtram, mRSAvAdo hi loke sarvasminneva sarvasAdhubhiH garhito ninditaH, sarvavratApakAritvAt pratijJAtApAlanAt, avizvAsazca avizvasanIyazca bhUtAnAM mRSAvAdI bhavati, yasmAdevaM tasmAnmRSAvAdaM vivarjayediti sUtrArthaH / / 12 / / cittamaMtamacittaM vA, appaM vA jar3avA bahuM / daMtasohaNamittaMpi, uggahaMsi ajAiyA / / sUtram 13 / / taM appaNA na giNhaMti no'vi giNhAvae paraM / annaM vA giNhamANaMpi, nANujANaMti saMjayA / / sUtram 14 / / ukto dvitIyasthAnavidhiH, sAmprataM tRtIyasthAnavidhimAha - 'cittamaMta 'tti sUtram, cittavad dvipadAdi vA acittavadvA hiraNyAdi, alpaM vA mUlyataH pramANatazca, yadivA bahu mUlyapramANAbhyAmeva, kiM bahunA ?- dantazodhanamAtramapi tathAvidhaM tRNAdi avagrahe yasya tattamayAcitvA na gahNanti sAdhavaH kadAcaneti sUtrArthaH / / 13 / / etadevAha - 'taM'ti sUtram, tat cittavadAdi AtmanA na gRhNanti viratatvAt nApi grAhayanti paraM viratatvAdeva, tathA'nyaM vA gRhNantamapi svayameva nAnujAnanti nAnumanyante saMyatA iti sUtrArthaH / / 14 / / For Private and Personal Use Only SaSThamadhyayanaM mahAcArakathA, sUtram 13-14 adattAnA| dAnamaithuna vivarjanavidhiH / // 309 // Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88888888888888066 zrIdazavaikAlika zrIhAri0 vRttiyutam // 310 // SaSThamadhyayana mahAcArakathA, sUtram 15-16 adattAnAdAnamaithuna abaMbhacariaMghoraM, pamAyaM durahiTTi / nAyaraMti muNI loe, bheAyayaNavajiNo / / sUtram 15 // mUlameyamahammassa, mahAdosasamussayaM / tamhA mehaNasaMsagaM, niggaMthA vajayaMti NaM / / sUtram 16 // / uktastRtIyasthAnavidhiH, caturthasthAnavidhimAha-'abaMbha'tti sUtram, abrahmacarya pratItaM ghoraM raudraM raudrAnuSThAnahetutvAt, pramAdaM / pramAdavat sarvapramAdamUlatvAt durAzrayaM dussevaM viditajinavacanenAnantasaMsArahetutvAt, yatazcaivamato nAcaranti nAsevante munayo / loke manuSyaloke, kiMviziSTA ityAha- bhedAyatanavarjino bhedaH- cAritrabhedastadAyatanaM- tatsthAnamidamevoktanyAyAttadvarjina: vivarjanacAritrAticArabhIrava iti suutraarthH|| 15 // etadeva nigamayati-'mUlaM ti sUtram, 'mUlaM' bIjametad adharmasya pApasyeti pAralauki- vidhiH| ko'pAya: mahAdoSasamucchraya mahatAMdoSANAM-cauryapravRttyAdInAM samucchrayaM-saMghAtavadityaihiko'pAyaH, yasmAdevaM tasmAt maithunasaMsarga / maithunasaMbandhaM yoSidAlApAdyapi nirgranthA varjayanti, Namiti vAkyAlaGkAra iti sUtrArthaH // 16 // biDamubbheimaM loNaM, tilaM sappiM ca phaanni| na te saMnihimicchaMti, nAyaputtavaorayA / / sUtram 17 / / lohassesa aNupphAse, manne annyraamvi| je siA sannihiM kAme, gihI pavvaiena se / / sUtram 18 / / japi vatthaM va pAyaM vA, kaMbalaM pAyapuMchaNaM / taMpi saMjamalajaTTA, dhAraMti pariharaMti a|| sUtram 19 / / na so pariggaho vutto, nAyaputteNa tAiNA / mucchA pariggaho vutto, iavurta mahesiNA / / sUtram 20 / / savvatthuvahiNA buddhA, saMrakSaNapariggahe / avi appaNo'vi dehami, nAyaraMti mamAiyaM / / sUtram 21 / / pratipAditazcaturthasthAnavidhiH, idAnIM paJcamasthAnavidhimAha- 'biDa'tti sUtram, biDaM gomUtrAdipakvaM udbhedyaM sAmudrAdi yadvA / biDaM prAsukaM udbhedyaM aprAsukamapi, evaM dviprakAraM lavaNam, tathA tailaM sarpizca phANitam, tatra tailaM pratItam, sarpighRtam, phANitaM sUtram 17-21 aprigrhvidhiH| ||310 // For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam ||311 // SaSThamadhyayana mahAcArakathA, sUtram 17-21 aparigraha dravaguDaH, etallavaNAdyevaMprakAramanyacca na te sAdhavaH saMnidhiM kurvanti paryuSitaM sthApayanti, jJAtaputravacoratAH bhagavadvardhamAnavacasi / niHsaGgatApratipAdanapare saktA iti sUtrArthaH // 17 // saMnidhidoSamAha- lobhassa'tti sUtram, lobhasya cAritravighnakAriNazvaturthakaSAyasya eso'NupphAsa tti eSo'nusparza:- eSo'nubhAvo yadetatsaMnidhikaraNamiti, yatazcaivamato manye manyante, prAkRtazailyA ekavacanam, evamAhustIrthakaragaNadharAH anyatarAmapi stokAmapi yaH syAt yaH kadAcitsaMnidhiM kAmayate sevate gRhI gRhastho'sau / vidhiH| bhAvataH pravrajito neti, durgatinimittAnuSThAnapravRtteH, saMnidhIyate narakAdiSvAtmA'nayeti saMnidhiriti zabdArthAt pravrajitasya ca durgatigamanAbhAvAditi sUtrArthaH / / 18 / / Aha- yadyevaM vastrAdi dhArayatAM sAdhUnAM kathamasaMnidhirityata Aha jaMpi tti sUtram, yadapyAgamoktaM vastraM vA colapaTTakAdi pAtraM vA alAbukAdi kambalaM varSAkalpAdi, pAdapuMchanaM rajoharaNam, tadapi saMyamalajjArtha miti saMyamArtha pAtrAdi, tavyatirekeNa puruSamAtreNa gRhasthabhAjane sati saMyamapAlanAbhAvAt, lajjArthaM vastram, tavyatirekeNAGganAdau viziSTazrutapariNatyAdirahitasya nirlajjatopapatteH, athavA saMyama eva lajjA tadartha sarvametadvastrAdi dhArayanti, puSTAlambanavidhAnena pariharanti ca paribhuJjate ca mUrchArahitA iti sUtrArthaH / / 19 / / yatazcaivamata:-'na so'tti sUtrama, nAsau nirabhiSvaGgasya vastradhAraNAdilakSaNaH parigraha ukto, bandhahetutvAbhAvAt, kena? jJAtaputreNa jJAta- udArakSatriyaH siddhArthaH tatpatreNa vardhamAnena trAtrA svaparaparitrANasamarthena, apita macchA asatsvapi vastrAdiSvabhiSvaGgaH parigraha ukto, bandhahetatvAda, arthatastIrthakareNa, tato'vadhArya iti evamukto maharSiNA gaNadhareNa, sUtre sejaMbhava Aheti sUtrArthaH / / 20 / / Aha-vastrAdyabhAvabhAvinyapi mUrchA kathaM vastrAdibhAve sAdhUnAM na bhaviSyati?, ucyate, samyagbodhena tadbIjabhUtAbodhopaghAtAd, Aha ca'savvattha'tti sUtram, sarvatra ucite kSetre kAle ca upadhinA Agamoktena vastrAdinA sahApi buddhA yathAvadviditavastutattvAH sAdhavaH 1311 // For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 312 / / www.kobatirth.org saMrakSaNaparigraha iti saMrakSaNAya SaNNAM jIvanikAyAnAM vastrAdiparigrahe satyapi nAcaranti mamatvamiti yogaH, kiM cAnena ?, te hi bhagavantaH apyAtmano'pi deha ityAtmano dharmakAye'pi viziSTapratibandhasaMgatiM na kurvanti mamatvaM AtmIyAbhidhAnam, vastutattvAvabodhAt, tiSThatu tAvadanyat, tatazca dehavadaparigraha eva taditi sUtrArthaH / / 21 / / aho niccaM tavo kammaM, savvabuddhehiM vaNNiaM / jAva lajjAsamA vittI, egabhattaM ca bhoaNaM / / sUtram 22 / / saMti suhamA pANA, tasA aduva thAvarA jAI rAo apAsaMto, kahamesaNiaM care ? / / sUtram 23 / / udaullaM bI asaMsataM, pANA nivaDiyA mahiM / diA tAiM vivajrinA, rAo tattha kahaM care ? / sUtram 24 / / Acharya Shri Kailassagarsuri Gyanmandir eaM ca dosaM daNaM, nAyaputtreNa bhAsiaM / savvAhAraM na bhuMjaMti, niggaMthA rAibhoaNaM / / sUtram 25 / / uktaH paJcamasthAnavidhiH, adhunA SaSThamadhikRtyAha- 'aho' tti sUtram, aho nityaM tapaH karme ti aho vismaye nityaM nAmApAyAbhAvena tadanyaguNavRddhisaMbhavAdapratipAtyeva tapaH karma- tapo'nuSThAnaM sarvabuddhaiH sarvatIrthakaraiH varNitaM dezitam, kiMviziSTamityAhayAvallajjAsamA vRttiH lajjA- saMyamastena samA sadRzI tulyA saMyamAvirodhinItyarthaH vartanaM vRtti:- dehapAlanA ekabhaktaM ca bhojanaM ekaM bhaktaM dravyato bhAvatazca yasmin bhojane tattathA, dravyata eka- ekasaMkhyAnugatam, bhAvata ekaM- karmabandhAbhAvAdadvitIyam, taddivasa eva rAgAdirahitasya anyathA bhAvata ekatvAbhAvAditi sUtrArthaH / / 22 / / rAtribhojane prANAtipAtasaMbhavena karmabandhasadvitIyatAM darzayati- 'saMtimetti sUtram, santyete pratyakSopalabhyamAnasvarUpAH sUkSmAH prANino jIvAH trasA- dvIndriyAdayaH athavA sthAvarAH - pRthivyAdayaH yAn prANino rAtrAvapazyan cakSuSA kathaM eSaNIyaM sattvAnuparodhena cariSyati bhokSyate ca ?, asaMbhava (c) yadyapyavacUrNidIpikayornAstIdaM tathApi pratigrahapratilekhanAdoSasaMpAtimasattvoparodhasaMgrahArthaM syAccennAsaMbhava iti manye, sarvAdarzeSu darzanAt / For Private and Personal Use Only SaSThamadhyayanaM mahAcArakathA, sUtram 22-25 rAtribhojanatyAga vidhiH / / / 312 / / Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 393 / / www.kobatirth.org eva rAtrAveSaNIyacaraNasyeti sUtrArthaH / / 23 / / evaM rAtrau bhojane doSamabhidhAyAdhunA grahaNagatamAha- 'udaullaM' ti sUtram, udakArdra pUrvavadekagrahaNe tajjAtIyagrahaNAtsasnigdhAdiparigrahaH, tathA bIjasaMsaktaM bIjai: saMsaktaM- mizram, odanAdIti gamyate, athavA bIjAni pRthagbhUtAnyeva, saMsaktaM cAranAlAdyapareNeti, tathA prANinaH saMpAtimaprabhRtayo nipatitA mahyaM pRthivyAM saMbhavanti, nanu divApyetatsaMbhavatyeva?, satyam, kiMtu paralokabhIruzcakSuSA pazyan divA tAnyudakArdrAdIni vivarjayet, rAtrau tu tatra kathaM carati saMyamAnuparodhena ?, asaMbhava eva zuddhacaraNasyeti sUtrArthaH / / 24 / / upasaMharannAha - 'eaM ca' tti sUtram, etaM ca anantaroditaM prANihiMsArUpamanyaM cAtmavirAdhanAdilakSaNaM doSaM dRSTvA maticakSuSA jJAtaputreNa bhagavatA bhASitaM uktaM sarvAhAraM caturvidhamapyazanAdilakSaNamAzritya na bhuJjate nirgranthAH sAdhavo rAtribhojanamiti sUtrArthaH / / 25 / / puDhavikAyaM na hiMsaMti, maNasA vayasA kaaysaa| tiviheNaM karaNajoeNaM, saMjayA susamAhiA / / sUtram 26 / / puDhavikAyaM vihiMsaMto, hiMsaI u tyssie| tase a vivihe pANe, cakkhuse a acakkhuse / / sUtram 27 / / tamhA eaM viANittA, dosaM duggaivaDaNaM / puDhavikAyasamAraMbhaM, jAvajIvAi vajrae / sUtram 28 / / AukAyaM na hiMsaMti, maNasA vayasA kAyasA / tiviheNa karaNajoeNa, saMjayA susamAhiA / / sUtram 29 / / AukAyaM vihiMsaMto, hiMsaI u tyssie| tase a vivihe pANe, cakkhuse a acakkhuse / / sUtram 30 / / tamhA eaMviANittA, dosaM duggaivahaNaM / AukAyasamAraMbhaM jAvajIvAi vajrae / sUtram 31 / / uktaM vrataSaTkam, adhunA kAyaSaTkamucyate, tatra pRthivIkAyamadhikRtyAha- 'puDhavi'tti sUtram, pRthvIkAyaM na hiMsantyAlekhanAdinA prakAreNa manasA vAcA kAyena, upalakSaNametadata evAha- trividhena karaNayogena manaH prabhRtibhiH karaNAdirUpeNa, ke na hiMsantItyAha Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only SaSThamadhyayanaM mahAcArakathA, sUtram 26-31 kAyaSaTke pRthivI | kAyApkAya samArambha varjanavidhiH / / / 313 / / Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir mahAcArakathA, zrIdazavaikAlika zrIhAri0 vRttiyutam // 314 // 32-35 samArambha vrjnvidhiH| saMyatAHsAdhavaH susamAhitA udyuktA iti sUtrArthaH ||26||atraiv hiMsAdoSamAha-'puDhavi'tti sUtram, pRthivIkArya hiMsannAlekhanAdinA / SaSThamadhyayana prakAreNa hinastyeva turavadhAraNArtho vyApAdayatyeva, tadAzritAn pRthivIzritAn trasAMzca vividhAn prANino dvIndriyAdIn / cazabdAtsthAvarAMzcApkAyAdIn cAkSuSAMzvAcAkSuSAMzca cakSurindriyagrAhyAnagrAhyAMzceti sUtrArthaH / / 27 // yasmAdevaM tamha'tti sUtram, tasmAdevaM vijJAya doSaM tattadAzritajIvahiMsAlakSaNaM durgativardhanaM saMsAravardhanaM pRthivIkAyasamAraMbhamAlekhanAdi yAvajjIvaM yAvajjIvameva / varjayediti sUtrArthaH / / 28 / / ukta: saptamasthAnavidhiH, adhunA'STamasthAnavidhimadhikRtyocyate-AukAyaM ti sUtram, sUtratrayamapkAyAbhilApena neyam, tatazcAyamapyukta eva / / 29-30-31 // jAyateaMna icchaMti, pAvagaM jlitte| tikkhamannayaraM satthaM, savvao'vidurAsayaM / / sUtram 32 / / pAINaM paDiNaM vAvi, uI aNudisAmavi / ahe dAhiNaovAvi, dahe uttaraovi a|| sUtrama 33 / / bhUANamesamAghAo, havvavAho na sNso| taM paIvapayAvaTThA, saMjayA kiMci nArabhe / / sUtram 34 / / tamhA eaMviANittA, dosaM duggaivaNaM / teukAyasamAraMbha, jAvajIvAi vje|| sUtram 35 / / sAmprataM navamasthAnavidhimAha-'jAyateati sUtram, jAtatejA- agniH, taM jAtatejasaM necchanti manaHprabhRtibhirapi pAparka pApa eva pApakastam, prabhUtasattvApakAritvenAzubhamityarthaH, kiM necchantItyAha- jvAlayituM utpAdayituM vRddhiM vA netum, kiMviziSTamityAha- tIkSNaM chedakaraNAtmakaM anyataracchastraM sarvazastram, ekadhArAdizastravyavacchedena sarvatodhArazastrakalpamiti bhAvaH, ata eva sarvato'pi durAzrayaM sarvatodhAratvenAnAzrayaNIyamiti sUtrArthaH / / 32 / / etadeva spaSTayannAha-'pAINaM'ti sUtram, 0vAcA kAyena cecchAdarzakaceSTAnirodhAt / For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika SaSThamadhyayana mahAcArakathA, zrIhAri0 sUtramA 36-30 vRttiyutam // 315 // tajaskAya samArAma vrjnvidhiH| prAcyA pratIcyAM vApi pUrvAyAM pazcimAyAM cetyarthaH, UrdhvamanudikSvapi, 'supAM supo bhavantI'ti saptamyarthe SaSThI, vidizvapItyarthaH, adho dakSiNatazcApi dahati dAhAM bhasmIkarotyuttarato'pi ca, sarvAsu dikSu vidikSu ca dahatIti sUtrArthaH // 33 // yatazcaivamato 'bhUANa'tti sUtram, bhUtAnAM sthAvarAdInAmeSa AghAta AghAtahetutvAdAghAtaH havyavAhaH agniH na saMzaya ityevamevaitad AghAta eveti bhAvaH, yenaivaM tena taM' havyavAhaM pradIpapratApanArthaM AlokazItApanodArtham / saMyatAH sAdhavaH kiJcit saMghaTanAdinA'pi nArabhante, saMyatatvApagamanaprasaGgAditi sUtrArthaH // 34 // yasmAdevaM tamha tti sUtram, vyAkhyA pUrvavat / / 35 // aNilassa samAraMbha, buddhA mannaMti tArisaM / sAvajabahulaM ceaM, neaMtAIhi seviaN| sUtram 36 / / tAliaMTeNa patteNa, sAhAvihuaNeNa vaa| na te vIiumicchaMti, veAveUNa vA paraM / / sUtram 37 / / jaMpi vartha va pAyaM vA, kaMbala pAyapuMchaNaM / na te vAyamuIrati, jayaM pariharaMti a|| sUtram 38 // tamhA eaMviANittA, dosaM duggaivahaNaM / vAukAyasamAraMbhaM, jAvajIvAi vje| sUtram 39 / / ukto navamasthAnavidhiH, sAmprataM dazamasthAnavidhimadhikRtyAha-'aNilassa'tti, anilasya vAyoH samArambhaMtAlavRntAdibhiH karaNaM baddhAH tIrthakarA manyante jAnanti taattshNjaattej:smaarmbhsdRshm| sAvadyabahalaM pApayiSThaM caitamitikatvA sarvakAlameva nainaM trAtRbhiH susAdhubhiH sevitaM AcaritaM manyante buddhA eveti sUtrArthaH // 36 // etadeva spaSTayati-tAliyaMTeNa tti sUtram, tAlavRntena patreNa zAkhAvidhUnanena vetyamISAM svarUpaM yathA SaDjIvanikAyikAyAm, na te sAdhavo vIjitumicchantyAtmAnamAtmanA, nApi vIjayanti parairAtmAnaM tAlavRntAdibhireva, nApi vIjayantaM paramanumanyanta iti sUtrArthaH // 37 // upakaraNAttadvirAdhanetyetadapi (c)nava pUrvA vAdI' adidAdau svasupi vA pUrvAdayo nava sarvAdiriti zAkaTAyanasUtrarahasyAnnApaprayogazaGkA / // 315 / / For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 316 // SaSThamadhyayana mahAcArakathA, sUtram 40-45 vanaspati prasakAya samArambha vrjnvidhiH| pariharannAha-'jaMpi'tti sUtram, yadapi vastraM vA pAtraM vA kambalaM vA pAdapuJchanam, amISAM pUrvoktaM dharmopakaraNaM tenApi na te / vAtamudIrayanti ayatapratyupekSaNAdikriyayA, kiMtu yataM pariharanti, paribhogaparihAreNa dhAraNAparihAreNa ceti sUtrArthaH // 38 // yata evaM susAdhuvarjito'nilasamArambhaH, tamha tti sUtram, vyAkhyA pUrvavat / / 39 // ukto dazamasthAnavidhiH, idAnImekAdazamAzritya ucyate iti vaNassaIna hiMsaMti, maNasA vayasA kaaysaa| tiviheNa karaNajoeNaM, saMjayA susmaahiaa|| sUtram 40 // vaNassaI vihiMsaMto, hiMsaI atayassie / tase avivihe pANe, cakkhuse a ackkhuse|| sUtram 41 / / tamhA eaMviANittA, dosaM duggaivavaNaM / vaNassaisamAraMbhaM, jAvajIvAi vjje|| sUtram 42 / / tasakAyaM na hiMsaMti, maNasA vayasA kaaysaa| tiviheNa karaNajoeNaM, saMjayA susmaahiaa|| sUtram 43 / / tasakAyaM vihiMsaMto, hiMsaI u tayassie / tase avivihe pANe, cakkhuse aacakkhuse / / sUtram 44 / / tamhA eaMviANittA, dosaM duggaivaDaNaM / tasakAyasamAraMbha, jAvajIvAi vajae / / sUtram 45 / / vaNassai ityAdi sUtratrayaM vanaspaterabhilApena jJeyam, tatazcaikAdazasthAnavidhirapyukta eva / / 40-41-42 / / sAmprataM dvAdazasthAnavidhirucyate-'tasakAyaM ti sUtram, trasakAya dvIndriyAdirUpaM na hiMsantyArambhapravRttyA manasA vAcA kAyena- tadahitacintanAdinA trividhena karaNayogena mana:prabhRtibhiH karaNAdinA prakAreNa saMyatAH sAdhavaH susamAhitAH udyuktA iti sUtrArthaH / / 43 // tatraiva hiMsAdoSamAha-'tasakAya'ti sUtram, trasakAyaM vihiMsan ArambhapravRttyAdinA prakAreNa hinastyeva turavadhAraNArthe vyApAdayatyeva tadAzritAn trasAn vividhAMzca prANina:- tadanyadvIndriyAdIn, cazabdAtsthAvarAMzca pRthivyAdIn, cAkSuSAnacAkSuSAMzca // 316 // For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 397 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cakSurindriyagrAhyAnagrAhyAMzceti sUtrArthaH / / 44 / / yasmAdevaM 'tamha'tti sUtram, tasmAdetaM vijJAya doSaM tadAzritajIvahiMsAlakSaNaM durgativardhanaM saMsAravardhanaM trasakAyasamArambhaM tena tena vidhinA yAvajjIvayA yAvajjIvameva varjayediti sUtrArthaH / / 45 / / jAI cattAri bhujAI, isinnaa''haarmaainni| tAI tu vivajraMto, saMjamaM aNupAlae / / sUtram 46 / / piMDaM siddhaM ca vatthaM ca, cautthaM pAyameva ya akappiaM na icchijjA, paDigAhija kappiaM / / sUtram 47 / / je niAgaM mamAyaMti, kI amuddesi AhaDaM / vahaM te samaNujANaMti, ia uttaM mahesiNA / / sUtram 48 / / tamhA asaNapANAI, kI amuddesi aahddN| vajjayaMti ThiappANo, niggaMthA dhammajIviNo / / sUtram 49 / / ukto dvAdazasthAnavidhiH, pratipAditaM kAyaSaTkam, etatpratipAdanAduktA mUlaguNAH, adhunaitadvRttibhUtottaraguNAvasaraH, te cAkalpAdayaH SaDuttaraguNAH yathoktaM- 'akappo gihibhAyaNa mityAdi, tatrAkalpo dvividha:- zikSakasthApanAkalpaH akalpasthApanAkalpazca tatra zikSakasthApanAkalpaH anadhItapiNDaniryuktyAdinA''nItamAhArAdi na kalpata iti uktaM ca-' "aNahIA khalu jeNaM piMDesaNasejjavatthapAesA / teNANiyANi jatiNo kappaMti Na piMDamAINi // 1 // uubarddhami na aNalA vAsAvAse u do'vi No sehA / dikkhijjaMtI pAyaM ThavaNAkappo imo hoi // 2 // akalpasthApanAkalpamAha-'jAI'ti sUtram, yAni catvAri abhojyAni saMyamApakAritvenAkalpanIyAni RSINAM sAdhUnAM AhArAdIni AhArazayyAvastrapAtrANi tAni tu vidhinA varjayan saMyamaM saptadazaprakAramanupAlayet, tadatyAge saMyamAbhAvAditi sUtrArthaH / / 46 / / etadeva spaSTayati- 'piMDa 'nti sUtram, piNDaM zayyAM ca vastraM ca (r) anadhItAH khalu yena pinnddaissnnaashyyaavstrpaatraissnnaaH| tenAnItAni yateH na kalpante piNDAdIni // 1 // Rtubaddhe nAnalAH varSAvAse tu dvaye'pi na shaiksskaaH| dIkSyante prAyaH sthApanAkalpo'yaM bhavati // 2 // For Private and Personal Use Only SaSThamadhyayanaM mahAcArakathA, sUtrama 46-49 akalpya piNDaH / / / 397 / / Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 318 / / www.kobatirth.org caturthaM pAtrameva ca, etatsvarUpaM prakaTArtham, akalpikaM necchet, pratigRhNIyAt kalpikaM yathocitamiti sUtrArthaH / / 47 / / akalpike doSamAha - 'je'tti sUtram, ye kecana dravyasAdhvAdayo dravyaliGgadhAriNo niyAgaM ti nityamAmantritaM piNDaM mamAyantI ti parigRhNanti, tathA krItamauddezikAhataM etAni yathA kSullakAcArakathAyAM vadhaM trasasthAvarAdighAtaM te dravyasAdhvAdayaH anujAnanti dAtRpravRttyanumodanena ityuktaM ca maharSiNA vardhamAneneti sUtrArthaH / / 48 / / yasmAdevaM 'tamha'tti sUtram, tasmAdazanapAnAdi caturvidhamapi yathoditaM krItamauddezikamAhRtaM varjayanti sthitAtmAno mahAsattvA nirgranthAH sAdhavo dharmajIvinaH saMyamaikajIvina iti sUtrArthaH / / 49 / / kaMsesu kaMsapAesu, kuMDamoesu vA puNo / bhuMjaMto asaNapANAI, AyArA paribhassai / / sUtram 50 / / sIodagasamArambhe, mattadhoaNachaDuNe / jAI chanaMti (chippaMti) bhUAI, diTTho tattha asaMjamo / sUtram 51 // pacchAkammaM purekammaM siA tattha na kppi| eamahaM na bhuMjaMti, niggaMthA gihibhAyaNe / / sUtram 52 / / ukto'kalpastadabhidhAnAttrayodazasthAnavidhiH, idAnIM caturdazasthAnavidhimAha-'kaMsesu' tti sUtram, kaMseSu karoTakAdiSu kaMsapAtreSu tilakAdiSu kuNDamodeSu hastipAdAkAreSu mRnmayAdiSu bhuJjAno'zanapAnAdi tadanyadoSarahitamapi AcArAt zramaNasaMbandhinaH paribhrazyati apaitIti sUtrArthaH / / 50 / / kathamityAha- 'sIodagaM'ti sUtram, anantaroddiSTabhAjaneSu zramaNA bhokSyante bhuktaM vaibhiriti zItodakena dhAvanaM kurvanti, tadA zItodakasamArambhe sacetanodakena bhAjanadhAvanArambhe tathA mAtrakadhAvanojjhane kuNDamodAdiSu kSAlanajalatyAge yAni kSipyante hiMsyante bhUtAni apkAyAdIni so'tra- gRhibhAjanabhojane dRSTa upalabdhaH kevalajJAnabhAsvatA asaMyamastasya bhokturiti sUtrArthaH / / 51 / / kiMca - 'pacchAkammaM ti sUtram, pazcAtkarma puraH karma syAt - tatra kadAcidbhavedgRhibhAjanabhojane, pazcAtpuraH karmabhAvastUktavadityeke, anye tu bhuJjantu tAvatsAdhavo vayaM pazcAdbhokSyAma iti pazcAtkarma vyatyayena For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir SaSThamadhyayanaM | mahAcArakathA, sUtram 50-52 gRhibhAjanaparyaGkAdi vrjnm| / / 398 / / Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 319 / / www.kobatirth.org tu puraH karma vyAcakSate, etacca na kalpate dharmacAriNAm, yatazcaivamataH etadarthaM pazcAtkarmAdiparihArArthaM na bhuJjate nirgranthAH, kvetyAhagRhibhAjane anantarodita iti sUtrArthaH / / 52 / / AsaMdIpali aMkesu, maMcamAsAlaesu vA aNAyariamajANaM, Asaittu saittu vA / / sUtram 53 / / nAsaMdIpali aMkesu, na nisijA na piiddhe| niggaMthA'paDilehAe, buddhavuttamahiTTagA / / sUtram 54 / / gaMbhIravijayA ee, pANA duppddilehgaa| AsaMdI pani aMko a, eamahaM vivajiA / / sUtram 55 / / ukto gRhibhAjanadoSaH, tadabhidhAnAccaturdazasthAnavidhiH, sAmprataM paJcadazasthAnavidhimAha - 'AsaMdi' tti sUtram, AsandIparyaGkau pratItau, tayorAsandIparyaGkayoH pratItayoH, maJcAzAlakayozca, maJcaH- pratItaH AzAlakastu- avaSTambhasamanvita AsanavizeSaH etayoH anAcaritaM anAsevitaM AryANAM sAdhUnAM AsituM upaveSTuM svaptuM vA nidrAtivAhanaM vA kartum, zuSiradoSAditi sUtrArthaH / / 53 / / atraivApavAdamAha - 'nAsaMdi'tti sUtram, na AsandIparyaGkayoH pratItayoH na niSadyAyAM- ekAdikalparUpAyAM na pIThakevetramayAdau nirgranthAH sAdhavaH apratyupekSya cakSurAdinA, niSIdanAdi na kurvantIti vAkyazeSaH, naJ sarvatrAbhisaMbadhyate, na kurvantIti / kiMviziSTA nirgranthAH ? ityAha- buddhoktAdhiSThAtAraH tIrthakaroktAnuSThAnaparA ityarthaH, iha cApratyupekSitAsandyAdau niSIdanAdiniSedhAt dharmakathAdau rAjakulAdiSu pratyupekSiteSu niSIdanAdividhimAha, vizeSaNAnyathAnupapatteriti sUtrArthaH / / 54 / / tatraiva doSamAha- 'gaMbhIra'tti sUtram, gambhIraM- aprakAzaM vijaya AzrayaH aprakAzAzrayA ete prANinAmAsandyAdayaH, evaM ca prANino duSpratyupekSaNIyA eteSu bhavanti, pIDyante caitadupavezanAdinA, AsandaH paryaGkuzva cazabdAnmaJcAdayazca etadarthaM vivarjitAH sAdhubhiriti sUtrArthaH / / 55 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir SaSThamadhyayanaM | mahAcArakathA, sUtram 53-55 paryaGkAdi varjanam / / / 399 / / Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 320 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir goaraggapaviTThassa, nisiddhA jassa kppdd'| imerisamaNAyAraM, Avajrai abohiaM / / sUtram 56 / / vivattI baMbhacerassa, pANANaM ca vahe vaho / vaNImagapaDigdhAo, paDikoho agAriNaM / sUtram 57 // aguttI baMbhacerassa, itthI o vAvi sNknnN| kusIlavaDaNaM ThANaM, dUrao parivaJjae / sUtram 58 / / tiNhamannayarAgassa, nisijjA jassa kppii| jarAe abhibhUassa, vAhiassa tavassiNo / sUtram 59 / / uktaH paryaGkasthAnavidhiH, tadabhidhAnAtpaJcadazasthAnam, idAnIM SoDazasthAnamadhikRtyAha - 'goaragga'tti sUtram, gocarAgrapraviSTasya bhikSApraviSTasyetyarthaH, niSadyA yasya kalpate, gRha eva niSIdanaM samAcarati yaH sAdhuriti bhAvaH, sa khalu evaM IdRzaM vakSyamANalakSaNamanAcAraM Apadyate prApnoti abodhikaM mithyAtvaphalamiti sUtrArthaH / / 56 / / anAcAramAha- 'vivatti' tti sUtram, vipattirbrahmacaryasya- AjJAkhaNDanAdoSataH sAdhusamAcaraNasya prANinAM ca vadhe vadho bhavati, tathA saMbandhAdAdhAkarmAdikaraNena, vanIpakapratIghAtaH, tadAkSepaNA- aditsAbhidhAnAdinA, pratikrodhazcAgAriNAM tatsvajanAnAM ca syAt tadAkSepadarzaneneti sUtrArthaH / / 57 // tathA 'agutti' tti sUtram, aguptirbrahmacaryasya tadindriyAdyavalokanena, strItazcApi zaGkA bhavati tadutphullalocanadarzanAdinA anubhUtaguNAyAH, kuzIlavardhanaM sthAnaM uktena prakAreNAsaMyamavRddhikArakam, dUrataH parivarjayet parityajediti sUtrArthaH // 58 // sUtreNaivApavAdamAha 'tinha'tti sUtram, trayANAM vakSyamANalakSaNAnAM anyatarasya ekasya niSadyA gocarapraviSTasya yasya kalpate aucityena, tasya tadAsevane na doSa iti vAkyazeSaH, kasya punaH kalpata ityAha- jarayA'bhibhUtasya atyantavRddhasya vyAdhimataH atyantamazaktasya tapasvino vikRSTakSapakasya / ete ca bhikSATanaM na kAryanta eva, AtmalabdhikAdyapekSayA tu sUtraviSayaH, na caiteSAM prAya uktadoSAH saMbhavanti, pariharanti ca vanIpakapratighAtAdIti sUtrArthaH / / 59 / / For Private and Personal Use Only SaSThamadhyayanaM | mahAcArakathA, sUtram |56-59 niSadyA vrjnm| / / 320 / / Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 321 // SaSThamadhyayana mahAcArakathA, sUtram 60-63 snaanvrjnm| sUtram 64 vAhio vA arogI vA, siNANaM jo u ptthe| vuddhaMto hoi AyAro, jaDho havai sNjmo| sUtram 60 // saMtime suhamA pANA, ghasAsu bhilugAsu / je abhikkhU siNAyato, viaddennupplaave| sUtram 61 // tamhA te na siNAyaMti, sIeNa usiNeNa vA / jAvajIvaM vayaM ghoraM, asiNANamahiTThagA / / sUtram 62 // siNANaM aduvA kalaM, luddha paumagANi a| gAyassuvvaTTaNaTThAe, nAyaraMti kyaaivi|| sUtram 63 // ukto niSadyAsthAnavidhiH, tadabhidhAnAtSoDazasthAnam, sAmprataM saptadazasthAnamAha-vAhiova'tti sUtram, vyAdhimAn vA vyAdhigrastaH arogI vA rogavipramukto vA snAnaM aGgaprakSAlanaM yastu prArthayate sevata ityarthaH, tenetthaMbhUtena vyutkrAnto bhavati / zobhA vrjnm| AcAro bAhataporUpaH, asnAnaparISahAnatisahanAt, jar3haH parityakto bhavati saMyamaH prANirakSaNAdikaH, apkAyAdivirAdhanAditi sUtrArthaH // 60 // prAsukasnAnena kathaM saMyamaparityAga ityAha-'saMtime'tti sUtram, santi ete pratyakSopalabhyamAnasvarUpAH sUkSmAH pralakSNA: prANino dvIndriyAdayaH ghasAsu zuSirabhUmiSu bhilugAsu ca tathAvidhabhUmirAjISu ca, yAMstu bhikSuH snAnajalojjhanakriyayA vikRtena prAsukodakenotplAvayati, tathA ca tadvirAdhanAtaH saMyamaparityAga iti sUtrArthaH // 61 // nigamayannAha-'tamha'tti sUtram, yasmAdevamuktadoSaprasaMgastasmAt 'te' sAdhavo na snAnti zItena voSNenodakena, prAsukenAprAsukena vetyarthaH, kiMviziSTAsta / ityAha-yAvajjIvaM Ajanma vrataM ghoraM duranucaramasnAnamAzritya adhiSThAtAraH asyaiva kartAra iti sUtrArthaH / / 62 // kiMca 'siNANaM'ti / sUtram, snAnaM pUrvoktam, athavA kalkaM 'candanakalkAdi' lodhra, gandhadravyaM padmakAni ca kuGkamakesarANi, cazabdAdanyaccaivaMvidhaM gAtrasya udvarttanArthaM udvarttananimittaM nAcaranti kadAcidapi, yAvajjIvameva bhAvasAdhava iti suutraarthH|| 63 / / nagiNassa vAvi muMDassa, diihromnhNsinno| mehuNA uvasaMtassa, kiM vibhUsAi kAriaM? // sUtram 64 // For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyarmandir SaSThamadhyayana zrIdazavaikAlika zrIhArika vRttiyutam // 322 // mahAcArakathA, sUtram 67-68 upsNhaarH| vibhUsAvattiaMbhikkhU, kammaM baMdhai cikkaNaM / saMsArasAyare ghore, jeNaM paDai duruttare / / sUtram 65 / / vibhUsAvattiaMceaM, buddhA mannati tArisaM / sAvajabahulaM ceaM, neyaM tAIhiM seviaN| sUtram 66 / / ukto'snAnavidhiH, tadabhidhAnAtsaptadazasthAnam, sAmpratamaSTAdazaM zobhAvarjanAsthAnamucyate-zobhAyAM nAsti dossH| alaGkRtazcApi careddharma mityAdivacanAd (iti) parAbhiprAyamAzaGkayAha-'nagiNassa'tti sUtram, nagnasya vApi kucelavato'pyu- zobhA vrjnm| pacAranagnasya nirupacaritasya nagnasya vA jinakalpikasyeti sAmAnyameva sUtraM muNDasya dravyabhAvAbhyAM dIrgharomanakhavataH dIrgharomavataH / kakSAdiSu dIrghanakhavato hastAdau jinakalpikasya, itarasya tu pramANayuktA eva nakhA bhavanti yathA'nyasAdhUnAM zarIreSu tamasyapi na laganti / maithunAd upazAntasya uparatasya, kiM vibhUSayA rADhayA kArya?, na kiJciditi sUtrArthaH / / 64 / / itthaM prayojanAbhAvamabhidhAyApAyamAha-'vibhUsa'tti sUtram, vibhUSApratyayaM vibhUSAnimittaM bhikSuH sAdhuH karma badhnAti cikkaNaM dAruNam, saMsArasAgare ghore / raudre yena karmaNA patati duruttAre akuzalAnubandhato'tyantadIrgha iti sUtrArthaH / / 65 / / evaM bAhAvibhUSApAyamabhidhAya saMkalpavibhUSApAyamAha-'vibhUsa'tti sUtram, vibhUSApratyayaM vibhUSAnimittaM ceta evaM caivaM ca yadi mama vibhUSA saMpadyata iti, tatpravRttyaGgaM cittamityarthaH, buddhAH tIrthakarA manyante jAnanti tAdRzaM raudrakarmabandhahetubhUtaM vibhUSAkriyAsadRzaM sAvadyabahulaM caitad ArtadhyAnAnugataM / cetaH, naitaditthaMbhUtaM trAtRbhiH AtmArAmaiH sAdhubhiH sevitaM Acaritam, kuzalacittattvAtteSAmiti sUtrArthaH / / 66 / / khavaMti appANamamohadaMsiNo, taverayA saMjamaajave guNe / dhuNaMti pAvAI purekaDAI, navAI pAvAIna te karaMti / / sUtram 67 // saovasaMtA amamA akiMcaNA, savijavijJANugayA jsNsinno| uuppasanne vimaleva caMdimA, siddhiM vimANAI uti taainno| sUtram 68 // ||322 // For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 323 // SaSThamadhyayana mahAcArakathA, sUtram 67-68 upsNhaarH| ttibemi // chaTuM dhammatthakAmAyaNaM samattaM / / 6 / / uktaH zobhAvarjanasthAnavidhiH, tadabhidhAnAdaSTAdazaM padama, tadabhidhAnAccottaraguNAH, sAmpratamuktaphalapradarzanenopasaMharannAhakhavaMti'tti sUtram, kSapayantyAtmAnaM tena tena cittayogenAnupazAntaM zamayojanena jIvam, kiMviziSTA ityAha- amohadarzinaH / amohaM ye pazyanti, yathAvatpazyantItyarthaH, ta eva vizeSyante- tapasi- anazanAdilakSaNe ratAH- saktAH, kiMviziSTe / tapasItyAha-saMyamArjavaguNe saMyamArjave guNau yasya tapasastasmin, saMyamaRjubhAvapradhAne, zuddha ityarthaH, ta evaMbhUtA dhunvanti / kampayantyapanayanti pApAni purAkRtAni janmAntaropAttAni navAni pratyagrANi pApAni na te sAdhavaH kurvanti, tathA'pramattatvAditi sUtrArthaH / / 67 / / kiMca-'sadovasaMta'tti sUtrama, sadopazAntAH sarvakAlameva krodharahitAH, sarvatrAmamA-mamatvazUnyA: akizcanA hiraNyAdimithyAtvAdidravyabhAvakiJcanavinirmuktAH svA- AtmIyA vidyA svavidyA- paralokopakAriNI kevalazrutarUpA tayA svavidyayA vidyayAnugatA- yuktAH, na punaH paravidyayA ihalokopakAriNyeti, ta eva vizeSyante- yazasvinaH zuddhapAralaukikayazovantaH, ta evaMbhUtA Rtau prasanne pariNate zaratkAlAdau vimala iva candramAH candramA iva vimalAH, ityevaMkalpAste bhAvamalarahitAH siddhiM nirvRti tathA sAvazeSakarmANo vimAnAni saudharmAvataMsakAdIni upayAnti sAmIpyena gacchanti trAtAraH / / svaparApekSayA sAdhavaH, iti bravImIti pUrvavat / ukto'nugamaH,sAmprataM nayAH, te ca pUrvavat / / 68 // vyAkhyAtaM SaSThamadhyayanam // // 323|| // sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau SaSThamadhyayanaM mahAcArakathAkhyaM samAptamiti / / For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 324 / / www.kobatirth.org // atha saptamamadhyayanaM vAkyazuddhyAkhyam // sAmprataM vAkyazuddhyAkhyamadhyayanaM prArabhyate, asya cAyamabhisaMbandhaH - ihAnantarAdhyayane gocarapraviSTena satA svAcAraM pRSTena tadvidA'pi na mahAjanasamakSaM tatraiva vistarataH kathayitavya (AcAra) iti, api tvAlaye guravo vA kathayantIti vaktavyamityetaduktam, iha tvAlayagatenApi tena guruNA vA vacanadoSaguNAbhijJena niravadyavacasA kathayitavya ityetaducyate, uktaM ca- sA vajraNavajjANaM vayaNANaM jo na yANai visesaM / votuMpi tassa Na khamaM kimaMga puNa desaNaM kAuM? // 1 // ityanenAbhisaMbandhenAyAtamidamadhyayanam, asya cAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanno nikSepaH, tatra vAkyazuddhiriti dvipadaM nAma, tatra vAkyanikSepAbhidhAnAyAha ni0- nikkhevo a (u) caukko vakke davvaM tu bhaasdvvaaii| bhAve bhAsAsaho tassa ya egaTThiA iNamo / / 269 / / nikSepastu catuSko nAmasthApanAdravyabhAvalakSaNo vAkye vAkyaviSayaH, tatra nAmasthApane kSuNNe, dravyaM tu dravyavAkyaM punarjazarIrabhavyazarIravyatiriktaM bhASAdravyANi bhASakeNa gRhItAnyanuccAryamANAni, bhAva iti bhAvavAkyaM bhASAzabdaH bhASAdravyANi zabdatvena pariNatAnyuccAryamANAnItyarthaH / tasya tu vAkyasya ekArthikAni amUni vakSyamANalakSaNAnIti gAthArthaH / / 269 / / ni0- vakkaM vayaNaM ca girA sarassaI bhArahI a go vaannii| bhAsA pannavaNI desaNI a vayajoga joge a / / 270 / / vAkyaM vacanaM ca gIH sarasvatI bhAratI ca gaurvAk bhASA prajJApanI dezanI ca vAgyogo yogazca, etAni nigadasiddhAnyeveti gAthArtha: / / 270 / / pUrvoddiSTAM dravyAdibhASAmAha (c) sAvadyAnavadyayorvacanayoryo na jAnAti vizeSam / vaktumapi na tasya kSamaM kimaGga punardezanAM kartum // 1 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only |saptamamadhyayanaM vAkyazuddhiH, niryuktiH 269 abhisambandho vAkyanikSepakSa | niryuktiH 270 dravyabhAva bhaassaa| / / 324 / / Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam ||325 // ni0-davve tivihA gahaNe anisiraNe taha bhave praaghaae| bhAve davve asue carittamArAhaNI ceva / / 271 / / saptamamadhyayanaM dravya iti dvAraparAmarzaH, dravyabhASA trividhA- grahaNe ca nisarge tathA bhavetparAghAte / tatra grahaNaM bhASAdravyANAM kAyayogena yat sA vAkyazuddhiH, niyukti: 271 grahaNadravyabhASA, nisargasteSAmeva bhASAdravyANAM vAgyogenotsargakriyA, parAghAtastu nisRSTabhASAdravyaistadanyeSAM tathApariNAmA dravyabhAvapAdanakriyAvatpreraNam, eSA triprakArA'pi kriyA dravyayogasya prAdhAnyena vivakSitatvAt dravyabhASeti / bhAva iti dvAraparAmarzaH, bhaassaa| niyukti: 272 bhAvabhASA trividhaiva, dravye ca zrute cAritra iti, dravyabhAvabhASA zrutabhAvabhASA cAritrabhAvabhASA ca, tatra dravyaM pratItyopayuktairyA / satyA bhaassaa| bhASyate sA dravyabhAvabhASA, evaM zrutAdiSvapi vAcyam, iyaM triprakArApi vaktrabhiprAyAtta vyabhAvaprAdhAnyApekSayA bhAvabhASA, iyaM caughata evArAdhanI caiveti, dravyAdhArAdhanAt, cazabdAdvirAdhanA cobhayaM cAnubhayaM ca bhavati, dravyAdyArAdhanAdibhya iti / Aha- iha dravyabhAvavAkyasvarUpamabhidhAtavyam, tasya prastutatvAt, tatkimanayA bhASayeti, ucyate, vAkyaparyAyatvAddhASAyA na doSaH, tattvatastasyaivAbhidhAnAditi gAthAsamudAyArthaH, avayavArthaM tu vakSyati / / 271 / / tatra dravyabhAvabhASAmadhikRtyArAdhanyAdibhedayojanAmAha ni0- ArAhaNI udavve saccA mosA virAhaNI hoi| saccAmosA mIsA asaJcamosA ya paDisehA / / 272 / / ArAdhyate-paralokApIDayA yathAvadabhidhIyate vastvanayetyArAdhanI tu dravya iti dravyaviSayA bhAvabhASA satyA, tuzabdAt / / dravyato virAdhanyapi kAcitsatyA, parapIDAsaMrakSaNaphalabhAvArAdhanAditi, mRSA virAdhanI bhavati, tavyAnyathAbhidhAnena / tadvirAdhanAditi bhAvaH, satyAmRSA mizrA, mizretyArAdhanI virAdhanI ca, asatyAmRSA ca pratiSedha iti nArAdhanI nApi virAdhanI, tadvAcyadravye tathobhayAbhAvAditi, AsAM ca svarUpamudAharaNaiH spaSTIbhaviSyatIti gAthArthaH / / 272 // tatra satyAmAha For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 326 / / mussaabhaassaayaaH| satyAmRSAbhASAyAH dshprkaaraaH| ni0- jaNavayasammayaThavaNA nAme rUve paDucca sacce AvavahArabhAvajoge dasame ovammasacce a / / 273 / / saptamamadhyayanaM satyaM tAvadvAkyaM dazaprakAraM bhavati, janapadasatyAdibhedAt, tatra janapadasatyaM nAma nAnAdezabhASArUpamapyavipratipattyA yadekArtha- vAkyazuddhiH, niyukti: 273 pratyAyanavyavahArasamarthamiti,yathodakArthe koGkaNakAdiSu payaH piccamudakaM nIramityAdyaduSTavivakSAhetutvAnnAnAjanapadeSviSTArthapratipattijanakatvAvyavahArapravRtteH satyametaditi, evaM zeSeSvapi bhAvanA kaaryaa| saMmatasatyaM nAma- kumudakuvalayotpalatAmarasAnAM niyukti:274 samAne paGkasaMbhave gopAdInAmapi saMmatamaravindameva paGkajamiti / sthApanAsatyaM nAma akSaramudrAvinyAsAdiSu yathA mASako'yaM / kArSASaNo'yaMzatamidaM sahasramidamiti / nAmasatyaM nAma kulamavardhayannapi kulavarddhana ityucyate dhanamavardhayannapi dhanavarddhana ityucyate / / ayakSazca yakSa iti / rUpasatyaM nAma atadvaNasya tathArUpadhAraNaM rUpasatyam, yathA prapazcayateH pravrajitarUpadhAraNamiti / pratItyasatya nAma yathA anAmikAyA dIrghatvaM hrasvatvaM ceti, tathAhi- asyAnantapariNAmasya dravyasya tattatsahakArikAraNasaMnidhAnena tattadrUpamabhivyajyata iti satyatA / vyavahArasatyaM nAma dahyate girigalati bhAjanamanudarA kanyA alomA eDaketi girigatatRNAdidAhe vyavahAraH pravartate tathodake ca galati sati tathA saMbhogajabIjaprabhavodarAbhAve ca sati tathA lavanayogyalomAbhAve sati / bhAvasatyaM nAma zaklA balAkA, satyapi paJcavarNasaMbhavezuklavarNotkaTatvAcchakleti / yogasatyaM nAma chatrayogAcchatrI dnnddyogaadnnddiityevmaadi| dazamamaupamyasatyaM ca, tatraupamyasatyaM nAma samudravattaDAga iti gAthArthaH / / 273 / / uktA satyA, adhunA mRSAmAha ni0- kohe mANe mAyA lobhe peje taheva dose a / hAsabhae akkhAiya uvaghAe nissiA dasamA / / 274 / / krodha iti krodhanisRtA yathA krodhAbhibhUtaH pitA putramAha-natvaM mama putraH, yadvA krodhAbhibhUto vakti tadAzayavipattitaH sarvamevAsatyamiti, evaM mAnanisRtA mAnAdhmAtaH kvacitkenacidalpadhano'pi pRSTa Aha-mahAdhano'hamiti, mAyAnisRtA mAyAkAra // 326 // For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam ||327 // saptamamadhyayana vAkyazuddhiH, niyukti:275 mssaabhaassaayaaH| satyAmuSA bhASAyAH dshprkaaraaH| prabhRtaya AhuH-naSTo golaka iti, lobhanisRtA vaNikprabhRtInAmanyathAkrItamevetthamidaM krItamityAdi, premanisRtA atiraktAnAM dAso'haM tavetyAdi, dveSanisRtA matsariNAM guNavatyapi nirguNo'yamityAdi, hAsyanisRtA kAndarpikAnAM kiMcitkasyacitsaMbandhi gRhItvA pRSThAnAM na dRSTamityAdi, bhayanisRtA taskarAdigRhItAnAM tathA tathA asamaJjasAbhidhAnam, AkhyAyikAnisRtA tatpratibaddho'satpralApaH, upaghAtanisRtA acaure caura ityabhyAkhyAnavacanamiti gAthArthaH / / 274 / / uktA mRSA, sAmprataM satyAmRSAmAha ni0-uppannavigayamIsaga jIvamajIve ajiivajiive| taha'NaMtamIsagA khalu paritta addhA a addhaddhA / / 275 / / utpannavigatamizrake ti utpannaviSayA satyAmRSA yathaikaM nagaramadhikRtyAsminnadya daza dArakA utpannA ityabhidadhatastannyUnAdhikabhAve, vyavahArato'syAH satyAmRSAtvAt, zvaste zataM dAsyAmi ityabhidhAya paJcAzatsvapi datteSu loke mRSAtvAdarzanAt, anutpanneSvevAdatteSveva (ca) mRSAtvasiddheH, sarvathA kriyAbhAvena sarvathA vyatyayAdityevaM vigatAdiSvapi bhAvanIyamiti, tathA ca vigataviSayA satyAmRSA yathaikaM grAmamadhikRtyAsminnadya daza vRddhA vigatA ityabhidadhatastannyUnAdhikabhAve, evaM mizrakA satyAmRSA utpannavigatobhayasatyAmRSA, yathaikaM pattanamadhikRtyAhAsminnadya daza dArakA jAtA daza ca vRddhA vigatA ityabhidadhatastannyUnAdhikabhAve, jIvamizrA-jIvaviSayA satyAmRSA yathA jIvanmRtakRmirAzau jIvarAziriti, ajIvamizrA ca ajIvaviSayA satyAmRSA yathA tasminneva prabhUtamRtakRmirAzAvajIvarAziriti, jIvAjIvamizreti- jIvAjIvaviSayA satyAmRSA yathA tasminneva / jIvanmRtakRmirAzau pramANaniyamenaitAvanto jIvantyetAvantazca mRtA itybhiddhtstnnyuunaadhikbhaave| tathAnantamizrA khalvi ti| anantaviSayA satyAmRSA yathA mUlakandAdau parItapatrAdimatyanantakAyo'yamityabhidadhataH, parItamizrA- parItaviSayA satyAmRSA yathA anantakAyalezavati parItamlAnamUlAdau priito'ymitybhiddhtH| addhAmizrA- kAlaviSayA satyAmRSA yathA kazcit // 327 // For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamamadhyayana vAkyazuddhiH, zrIdazavaikAlika zrIhAri0 vRniyutam / / 328 // niyuktiH 276-277 astyaamRssaabhaassaa| kasmiMzcit prayojane sahAyAMstvarayan pariNataprAye vAsara eva rajanI vartata iti bravIti, addhaddhamizrA ca divasarajanyekadezaH addhaddhocyate, tadviSayA satyAmRSA yathA kasmiMzcit prayojane tvarayan praharamAtra eva madhyAhna ityAha / evaM mizrazabdaH pratyekamabhisaMbadhyata iti gAthArthaH / / 275 / / uktA satyAmRSA, sAmpratamasatyAmRSAmAha ni0- AmaMtaNi ANavaNI jAyaNi taha pucchaNI a pannavaNI / paJcakkhANI bhAsA bhAsA icchANulomA a||276 / / ___ AmantraNI yathA he devadatta ityAdi, eSA kilApravartakatvAtsatyAdibhASAtrayalakSaNaviyogatastathAvidhadalotpatterasatyAamRSeti, evamAjJApanI yathedaM kuru, iyamapi tasya karaNAkaraNabhAvataH paramArthenaikatrApyaniyamAttathApratIteH aduSTavivakSAprasUtatvAdasatyAmRSeti, evaM svabuddhyA'nyatrApi bhAvanA kAryeti / yAcanI yathA bhikSAM prayaccheti, tathA pracchanI yathA kathametaditi, prajJApanI yathA hiMsApravRtto duHkhitAdirbhavati, pratyAkhyAnI bhASA yathA'ditseti bhASA, icchAnulomA ca yathA kenacitkazciduktaH sAdhusakAzaM gacchAma iti, sa Aha-zobhanamidamiti gAthArthaH / / 276 / / ni0- aNabhiggahiA bhAsA bhAsA a abhiggahami boddhavvA / saMsayakaraNI bhAsA vAyaDa avAyaDA ceva / / 277 // anabhigRhItA bhASA arthamanabhigRhya yocyate DitthAdivat, bhASA cAbhigrahe boddhavyA- arthamabhigRhya yocyate ghaTAdivat, tathA saMzayakaraNI ca bhASA- anekArthasAdhAraNA yocyate saindhavamityAdivat, vyAkRtA- spaSTA prakaTArthA devadattasyaiSa bhrAtetyAdivat, avyAkRtAcaiva-aspaSTA'prakaTArthA bAlakAdInAM thapaniketyAdivaditi gAthArthaH // 277 / / uktA asatyAmaSA, sAmpratamoghata evAsyAH pravibhAgamAha // 328 // For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 329 / / www.kobatirth.org ni0 savvAvi asA duvihA pacattA khalu tahA apajattA / paDhamA do pajattA uvarillA do apajattA / / 278 / / sarvA'pi ca sA satyAdibhedabhinnA bhASA dvividhA paryAptA khalu tathA'paryAptA, paryAptA yA ekapakSe nikSipyate satyA vA mRSA veti tadvyavahArasAdhanI, tadviparItA punaraparyAptA, ata evAha-prathame dve bhASe satyAmRSe paryApte, tathAsvaviSayavyavahArasAdhanAt, tathA uparitane dve satyAmRSA'satyAmRSAbhASe aparyApte, tathAsvaviSayavyavahArAsAdhanAditi gAthArthaH / / 278 / / uktA dravyabhAvabhASA, sAmprataM zrutabhAvabhASAmAha ni0- suadhamme puNa tivihA saccA mosA asaccamosA a / sammaddiTThI u suovauttu so bhAsaI saccaM / / 279 / / zrutadharma iti zrutadharmaviSayA punastrividhA bhavati bhAvabhASA, tadyathA satyA mRSA asatyAmRSA ceti, tatra samyagdRSTistu samyagdRSTireva zrutopayukta ityAgame yathAvadupayukto yaH sa bhASate satyaM AgamAnusAreNa vaktIti gAthArthaH / / 279 / / ni0 sammaddiTThI u suaMmi aNuvautto aheugaM ceva / jaM bhAsai sA mosA micchAdiTThIvi a taheva / / 280 / / sammaddiTThI samyagdRSTireva sAmAnyena zrute Agame anupayuktaH pramAdAdyatkiMcid ahetukaM caiva yuktivikalaM caiva yadbhASate tantubhyaH paTa eva bhavatItyevamAdi sA mRSA, vijJAnAderapi tata eva bhAvAditi / mithyAdRSTirapi tathaive tyupayukto'nupayukto vA yadbhASate sA mRSaiva, ghuNAkSaranyAya (yAt) saMvAde'pi sadasatoravizeSAdyadRcchopalabdherunmattavaditi gAthArthaH / / 280 // ni0- havai u asaccamosA suaMmi uvarillae tinaannNmi| jaM uvautto bhAsai eto vocchaM caritaMmi / / 281 / / bhavati tu asatyAmRSA zrute Agama eva parAvartanAdi kurvatastasyAmantraNyAdibhASArUpatvAttathA uparitane avadhimanaH paryAyakevalalakSaNe trijJAna iti jJAnatraye yadupayukto bhASate sA asatyAmRSA, AmantraNyAdivat tathAvidhAdhyavasAyapravRtteH, ityuktA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saptamamadhyayanaM vAkyazuddhiH, niryuktiH 278 asatyA mRSAbhASA / niryuktiH | 279-280 | shrutbhaavbhaassaa| niryuktiH 281 shuddhinikssepaaH| / / 329 / / Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam || 330 // zrutabhAvabhASA / ata UrdU vakSye cAritra iti cAritraviSayAM bhAvabhASAmiti gAthArthaH / / 281 / / samamamadhyayana ni0-paDhamabiiA caritte bhAsA do ceva hoMti nAyavvA / sacarittassa ubhAsA saccA mosA uiarassa / / 282 // vAkyazuddhiH, niyuktiH . prathamadvitIye satyAmRSe cAritra iti cAritraviSaye bhASe dve eva bhavato jJAtavye, svarUpamAha- sacaritrasya cAritrapariNAmavataH, 282-285 tuzabdAttadvRddhinibandhanabhUtA ca bhASA dravyatastathA'nyathAbhAve'pi satyA, satAM hitatvAditi / mRSA tu itarasya' acAritrasya / nikssepaaH| tadbuddhinibandhanabhUtA ceti gAthArthaH / / 282 / / uktaM vAkyamadhunA zuddhimAha ni0-NAmaMThavaNAsuddhI davyasuddhI abhAvasuddhI a| eesiM patteaMparUvaNA hoi kAyavvA / / 283 / / / nAmazuddhiH sthApanAzuddhirdravyazuddhizca bhAvazuddhizca, eteSAM nAmazuddhyAdInAM pratyekaM prarUpaNA bhavati kartavyeti gAthArthaH / / 283 / / tatra nAmasthApane kSuNNatvAdanaGgIkRtya dravyazuddhimAha ni0-tivihA u davvasuddhI taddavvAdesao pahANe a / tahavvagamAeso aNaNNamIsA havai suddhI / / 284 / / trividhA tu dravyazuddhirbhavati taddavyata iti tadvyazuddhiH Adezata iti AdezadravyazuddhiH prAdhAnyatace ti prAdhAnyadravyazuddhizca / tatra tadravyazuddhiH ananye tyananyadravyazuddhiH, yamuvyamanyena dravyeNa sahAsaMyuktaM sacchuddhaM bhavati kSIraM dadhi vA asau tavyazuddhiH, Adeze mizrA bhavati zuddhiranyAnanyaviSayA, etaduktaM bhavati-Adezato dravyazuddhirdvividhA- anyatvenAnanyatvena ca, anyatve yathA zuddhavAsA devadattaH, ananyatve zuddhadanta iti gAthArthaH // 284 / / prAdhAnyadravyazuddhimAha ni0-vaNNarasagaMdhaphAse samaNuNNA sA phaannosuddhii| tattha usukila maharA usaMmayA ceva unosA / / 285 / / varNarasagandhasparzeSu yA manojJatA-sAmAnyena kamanIyatA athavAmanojJatA- yathAbhiprAyamanukUlatA sAprAdhAnyataH zuddhirucyate, || 330 / / For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286-287 nikssepaaH| zrIdaza- tatra caivaMbhUtacintAvyatikare zuklamadhurau varNarasau tuzabdAtsurabhimRdU gandhaspazI ca saMmatau, yathAbhiprAyamapi prAyo manojJau, saptamamadhyayana vaikAlika bahUnAmitthaMpravRttisiddheH, utkRSTau ca kamanIyau ca / cazabdasya vyavahita upanyAsa iti gAthArthaH / / 285 / / uktA dravyazuddhiH, vAkyazuddhiH, zrIhAri0 niyuktiH vRniyutam adhunA bhaavshuddhimaah|| 331 // ni0- emeva bhAvasuddhI tabbhAvAesao pahANe a| tabbhAvagamAeso aNaNNamIsA havai suddhii|| 286 / / zuddhievameve ti yathA dravyazuddhistathA bhAvazuddhirapi, trividhetyarthaH, tadbhAva iti tadbhAvazuddhiH Adezata iti AdezabhAvazuddhiH prAdhAnyatazceti prAdhAnyabhAvazuddhizca, tatra tadbhAvazuddhiH ananye tyananyabhAvazuddhistadbhAvazuddhiH, yo bhAvo'nyena bhAvena sahAsaMyuktaH / san zuddho bhavati bubhukSitAderannAdyabhilASavadasau tadbhAvazuddhiH, Adeze mizrA bhavati zuddhistadanyAnanyaviSayetyarthaH, etaduktaM bhavati- AdezabhAvazuddhirdvividhA- anyatve'nanyatve ca, anyatve yathA zuddhabhAvasya sAdhorguruH ananyatve zuddhabhAva iti / gAthArthaH / / 286 // pradhAnabhAvazuddhimAha ni0-dasaNanANacaritte tavovisuddhI phaannmaaeso| jamhA u visuddhamalo teNa visuddho havar3a suddho||287 / / darzanajJAnacAritreSu darzanajJAnacAritraviSayA tathA tapovizuddhiH prAdhAnyAdeza iti yaddarzanAdInAmAdizyamAnAnAM pradhAnaM sA pradhAnabhAvazuddhiH, yathA darzanAdiSu kSAyikANi jJAnadarzanacAritrANi, tapaHpradhAnabhAvazuddhiH- Antaratapo'nuSThAnArAdhanamiti / kathaM punariyaM pradhAnabhAvazuddhiriti?, ucyate, ebhirdarzanAdibhiH zuddheryasmAdvizuddhamalo bhavati sAdhuH, karmamalarahita ityarthaH, tena ca malena vizuddho mukto bhavati siddha ityataH pradhAnabhAvazuddhiryathoktAnyeva darzanAdInIti gAthArthaH / / 287 / / uktA zuddhiH, iha ca bhAvazuddhyA'dhikAraH, sA ca vAkyazuddherbhavatItyAha For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam ||332 // vAkya ni0-jaM vaktaM vayamANassa saMjamo sujjhaI na puNa hiNsaa| na ya attakalusabhAvo teNa ihaM vaktasuddhitti / / 288 / / saptamamadhyayana yad yasmAdvAkyaM zuddhaM vadataH sataH saMyamaH zuddhyati, zuddhyatIti nirmala upajAyate, na punahi~sA bhavati kauzikAderiva, na vAkyazuddhiH, niyukti: 288 cAtmanaH kaluSabhAvaH kAluSyaM- duSTAbhisandhirUpaM saMjAyate, tena kAraNena iha pravacane vAkyazuddhirbhAvazuddhenimittamityato'tra zuddhiprayatitavyamiti gAthArthaH / / 288 / / tatazcaitadeva kartavyamityAha nikssepaaH| niyuktiH ni0-vayaNavibhattIkusalassa saMjamaMmI samujuyamaissa / dubbhAsieNa hunjA hu virAhaNA tattha jaiavvaM / / 289 / / / 281-291 vacanavibhaktikuzalasya vAcyetaravacanaprakArAbhijJasya na kevalamitthaMbhUtasyApi tu saMyame u(samu)dyatamateH ahiMsAyAM pravRttacittasyetyarthaH tasyApyevaMbhUtasya kathaMcidurbhASitena kRtena bhavet virAdhanA- paralokapIDA ataH tatra durbhASitavAkyaparijJAne yatitavyaM / prijnyaanhetuH| niyukti: 292 prayatnaH kArya iti gAthArthaH // 289 / / Aha- yadyevamalamanenaiva prayAsena, maunaM zreya iti, na, ajJasya tatrApi doSAd, Aha ca- vcnvidhiH| ni0- vayaNavibhattiakusalo vaogayaM bahuvihaM ayaannNto| jaivina bhAsai kiMcI na ceva vayaguttayaM patto / / 290 / / vacanavibhaktyakuzalovAcyetaraprakArAnabhijJaH vAggataM bahuvidhaM utsargAdibhedabhinnamajAnAnaH yadyapina bhASate kizcit maunenaivAste, na caiva vAgguptatAM prAptaH, tathApyasau avAggupta eveti gAthArthaH / / 290 / / vyatirekamAha ni0- vayaNavibhattIkusalo vaogayaM bahuvihaM viyaannNto| divasaMpi bhAsamANo tahAvi vayaguttayaM patto / / 291 / / vacanavibhaktikuzalo vAcyetaraprakArAbhijJaH vAgataM bahuvidhamutsargAdibhedabhinnaM vijAnan divasamapi bhASamANaH siddhAntavidhinA tathApi vAgguptatAM prAptaH, vAggupta evAsAviti gAthArthaH / / 291 // sAmprataM vacanavibhaktikuzalasyaughato vacanavidhimAha ni0- puvvaM buddhIi pehittA, pacchA vymuyaahre| acakkhuo va netAraM, buddhimanneu te girA / / 292 / / For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam saptamamadhyayanaM vAkyazuddhiH, niyukti: 292 vcnvidhiH| sUtram 1-4 vAcyA vaacybhaassaa| pUrvaM prathamameva vacanoccAraNakAle buddhyA prekSya vAcyaM dRSTvA pazcAdvAkyamudAharet, arthApattyA kasyacidapIDAkaramityarthaH, dRSTAntamAha- acakSuSmAniva andha iva netAraM AkarSakaM buddhimanvetu te gI: buddhyanusAreNa vAkpravartatAmiti zlokArthaH / / 292 // ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarca: pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM / sUtramuccAraNIyam, taccedaM cauNhaM khalu bhAsANaM, parisaMkhAya pannavaM / duNhaM tu viNayaM sikkhe, do na bhAsija svvso|| sUtram 1 / / jA asaccA avattavvA, saccAmosA ajA musA / jA abuddhehiM nAinnA, na taM bhAsija pannavaM / / sUtram 2 / / asaJcamosaM sacaMca, aNavajamakakkasaM / samuppehamasaMdiddhaM, giraM bhAsina pannavaM / / sUtram 3 // eaMca aTThamannaM vA, jaMtu nAmei sAsayaM / sa bhAsaM saccamosaMpi, taMpi dhIro vivje|| sUtram 4 // catasRNAM khalu bhASANAm, khaluzabdo'vadhAraNe, catasRNAmeva, nAto'nyA bhASA vidyata iti, bhASANAM satyAdInAM parisaMkhyAya sarvaiH prakAraitviA, svarUpamiti vAkyazeSaH prajJAvAn prAjJo buddhimAn sAdhuH, kimityAha- dvAbhyAM satyAsatyAmRSAbhyAM turavadhAraNe dvAbhyAmevAbhyAM vinayaM zuddhaprayogaM vinIyate'nena karmetikRtvA zikSeta jAnIyAt, dve asatyAsatyAmRSe na bhASeta sarvazaH sarvaiH prakArairiti sUtrArthaH // 1 // vinayamevAha-jA a sacca'tti sUtram, yA ca satyA padArthatattvamaGgIkRtya avaktavyA anuccAraNIyA sAvadyatvena, amutra sthitA pallIti kauzikabhASAvat, satyAmRSA vA yathA daza dArakA jAtA ityAdilakSaNA, mRSA ca saMpUrNeva, cazabdasya vyavahitaH saMbandhaH, yA ca buddhaiH tIrthakaragaNadharairanAcaritA asatyAmRSA AmantraNyAjJApanyAdilakSaNA avidhipUrvakaM svarAdinA prakAreNa, nainA bhASeta netthaMbhUtAM vAcaM samudAharet prajJAvAn buddhimAn sAdhuriti sUtrArthaH // 2 // yathAbhUtA'vAcyA 13331 For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 334 / / www.kobatirth.org bhASA tathAbhUtoktA, sAmprataM yathAbhUtA vAcyA tathAbhUtAmAha- 'asaccamosa' ti sUtram, asatyAmRSAM uktalakSaNAM satyAM ca uktalakSaNAmeva, iyaM ca sAvadyApi karkazApi bhavatyata Aha- asAvadyAM apApAM akarkazAM atizayoktyA hyamatsarapUrvI saMprekSya svaparopakAriNIti buddhyA''locya asaMdigdhAM spaSTAmakSepeNa pratipattihetuM giraM vAcaM bhASeta brUyAt prajJAvAn buddhimAn sAdhuriti sUtrArthaH / / 3 / sAmprataM satyAsatyAmRSApratiSedhArthamAha- 'eaM ca'tti sUtram, etaM cArthaM anantarapratiSiddhaM sAvadyakarkazaviSayaM anyaM vA evaMjAtIyam, prAkRtazailyA yastu nAmayati zAzvataM ya eva kazcidartho nAmayati- ananuguNaM karoti zAzvataM mokSaM tamAzritya sasAdhuH pUrvoktabhASAbhASakatvenAdhikRto bhASAM satyAmRSAmapi pUrvoktAm, apizabdAtsatyApi yA tathAbhUtA tAmapi dhIro buddhimAn vivarjayet na brUyAditi bhAvaH / Aha- satyAmRSAbhASAyA oghata eva pratiSedhAttathAvidhasatyAyAzca sAvadyatvena gatArthaM sUtramiti, ucyate, mokSapIDAkaraM sUkSmamapyarthamaGgIkRtyAnyatarabhASAbhASaNamapi na kartavyamityatizayapradarzanaparametadaduSTameveti sUtrArthaH // 4 // vitahapi tahAmuttiM, jaM giraM bhAsae nro| tamhA so puTTho pAveNaM, kiM puNaM jo musaM vae ? / / sUtram 5 / / tamhA gacchAmo vakkhAmo, amugaM vA Ne bhavissai / ahaM vA NaM karissAmi, eso vA NaM karissai / sUtram 6 / / evamAi u jA bhAsA, esakAlaMmi saMkiA saMpayAi amaThThe vA, taMpi dhIro vivajjae / sUtram 7 // sAmprataM mRSAbhASAsaMrakSaNArthamAha- 'vitahaMpi' tti sUtram, vitathaM atathyaM tathAmUrtyapi kathaMcittatsvarUpamapi vastu, apizabdasya vyavahitaH saMbandhaH, etaduktaM bhavati- puruSanepathyasthitavanitAdyapyaGgIkRtya yAM giraM bhASate naraH, iyaM strI Agacchati gAya vetyAdirUpAm, tasmAd bhASaNAdevaMbhUtAtpUrvamevAsau vaktA bhASaNAbhisandhikAle spRSTaH pApena baddhaH karmaNA, kiM punaryo mRSA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saptamamadhyayanaM vAkyazuddhiH, sUtrama 5-7 vitathAdi bhASA vivrjnm| / / 334 / / Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam / / 335 // vivrjnm| vakti bhUtopaghAtinIM vAcaM?, sa sutarAM baddhyata iti suutraarthH|| 5 // 'tamha'tti sUtram, yasmAdvitathaM tathAmUrtyapi vastvaGgIkRtya bhASamANo baddhyate tasmAdgamiSyAma eva zva ito'nyatra, vakSyAma eva zvastattadauSadhanimittamiti, amukaM vA naH kAryaM vstyaadi| vAkyazuddhiH, sUtram 8-10 bhaviSyatyeva, ahaM cedaM locAdi kariSyAmi niyamena, eSa vAsAdhurasmAkaM vizrAmaNAdi kariSyatyeveti sUtrArthaH // 6 // evamAI'tti zatibhASA sUtram, evamAdyA tu yA bhASA, AdizabdAt pustakaM te dAsyAmyevetyevamAdiparigrahaH, eSyatkAle bhaviSyatkAlaviSayA, bahuvighnatvAt muhUrtAdInAM zaGkitA kimidamitthameva bhaviSyatyutAnyathetyanizcitagocarA, tathA sAmpratAtItArthayorapi yA zaGkitA, sAmpratArthe strIpuruSAvinizcaye eSa puruSa iti, atItArthe'pyevameva balIvardatatstryAdyanizcaye tadA'tra gaurasmAbhidRSTa iti|| yApyevaMbhUtA bhASAzaGkitA tAmapi dhIro vivarjayet, tattathAbhAvanizcayAbhAvena vyabhicArato mRSAtvopapatteH, vighnato'gamanAdau gRhasthamadhye lAghavAdiprasaGgAt, sarvameva sAvasaraM vaktavyamiti sUtrArthaH / / 7 / / kiMca aIaMmi akAlaMmi, pnycuppnnnnmnnaage| jamajhe tu na jANijjA, evameaMti no vae / / sUtram 8 / / aIaMmi akAlaMmi, pnycuppnnnnmnnaage| jattha saMkA bhave taMtu, evameaMti no ve|| sUtram // aIyaMmi akAlaMmi, pcppnnnnmnnaage| nissaMkiaMbhave jaMtu, evameaMtu nihise / / sUtram 10 // 'aIyaMmi'tti sUtram, atIte ca kAle tathA pratyutpanne vartamAne'nAgate ca yamarthaM tu na jAnIyAt samyagevamayamiti, tamaGgIkRtya evametaditi na brUyAditi sUtrArthaH, ayamajJAtabhASaNapratiSedhaH / / 8 / / tathA-'aIyammiti sUtram, atIte ca kAle pratyutpanne'-- nAgate yatrArthe zaGkA bhavediti tamapyarthamAzrityaivametaditi na brUyAditi sUtrArthaH, ayamapi vizeSataH zatibhASaNapratiSedhaH / / 9 // tathA-'aIyami'tti sUtram, atIte ca kAle pratyutpanne'nAgate niHzaGkitaM bhavet, yadarthajAtaM tuzabdAdanavadyam, tadevametaditi / rAjapAta 335 / / For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri vRttiyutama saptamamadhyayana vAkyazuddhiH, sUtram 19-20 purussaadimaashrityaanpnprtissedhH| 1336 nirdizeta, anye paThanti-'stokastoka'miti, tatra parimitayA vAcA nirdizediti sUtrArthaH // 10 // taheva pharusA bhAsA, gurubhUovaghAiNI / saccAvi sA na vattavvA, jao pAvassa Agamo / / sUtram 11 / / taheva kANaM kANatti, paMDagaM paMDagatti vA / vAhivAvi rogitti, teNaM coratti no vae / / sUtram 12 // eeNa'nneNa adveNaM, paro jennuvhmmdd'| AyArabhAvadosanna, na taM bhAsija pannavaM / / sUtram 13 / / taheva hole golitti, sANe vA vasulitti Adamae duhae vAvi, nevaM bhAsijja panavaM / / sUtram 14 / / ajie pajie vAvi, ammo mAusiatti a| piussie bhAyaNijatti, dhUe NattuNiatti a|| sUtram 15 / / hale halitti annitti, bhaTTe sAmiNi gominni| hole gole vasulitti, itthinevamAlave / / sUtram 16 / / nAmadhizeNa NaM bUA, itthIgutteNa vA puNo / jahArihamabhigijjha, Alavija lavija vA / / sUtram 17 / / ajjae pajae vAvi, bappo callapiutti a / mAulo bhAiNija tti, putte NattuNiatti a|| sUtram 18 // he bho halitti annitti, bhaTTe saamiagomi| hola gola vasuli tti, purisaM nevmaalve| sUtram 19 / / nAmadhizeNa NaM bUA, purisagutteNa vA puNo / jahArihamabhigijjha, Alavija lavija vA / / sUtram 20 / / 'taheva'tti sUtram, tathaiva paruSA bhASA niSThurA bhAvasneharahitA gurubhUtopaghAtinI mahAbhUtopaghAtavatI, yathA kazcitkasyacit / kulaputratvena pratItastadA taM dAsamityabhidadhataH, sarvathA satyApi sA bAhyArthA tathAbhAvamaGgIkRtya na vaktavyA, yato yasyA / bhASAyAH sakAzAt pApasyAgamaH akuzalabandho bhavatIti sUtrArthaH / / 11 // 'taheva'tti sUtram, tathaiveti pUrvavat, kANaM ti bhinnAkSaM kANa iti, tathA paNDakaM napuMsakaM paNDaka iti vA, vyAdhimantaM vApi rogIti, stenaM caura iti no vadeta, aprItilajjA For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalinth.org Acharya Shri Kailassagarsur Gyanmandir zrIdaza zrIhAri0 vRttiyutam // 330 // cityaanpnprtissedhH| nAzasthirarogabuddhivirAdhanAdidoSaprasaGgAditi gAthArthaH / / 12 / / eeNa'tti sUtram, etenAnyena vA'rthenoktena satA paro yenopahanyate, saptamamadhyayanaM yena kenacitprakAreNa / AcArabhAvadoSajJo yatirna taMbhASeta prajJAvAMstamarthamiti sUtrArthaH // 13 // taheva'tti sUtram, tathaiveti pUrvavat, vAkyazuddhiH, sUtram 11-20 holo gola iti zvA vA vasula iti vA dramako vA durbhagazcApi naivaM bhASeta prajJAvAn / iha holaadishbdaastttddeshprsiddhito| puruSAdimAnaSThuryAdivAcakAH atastatpratiSedha iti sUtrArthaH ||14||evN strIpuruSayoH sAmAnyena bhASaNapratiSedhaM kRtvA'dhunA striyamadhikRtyAha- 'ajjie'tti sUtram, Arjike prArjike vApi amba mAtRSvasa iti ca pitRSvasaH bhAgineyIti duhitaH naptrIti ca / / etAnyAmantraNavacanAni vartante, tatra mAtuH piturvA mAtA''ryikA, tasyA api yA'nyA mAtA sA prAryikA, zeSAbhidhAnAni / prakaTArthAnyeveti sUtrArthaH / / 15 / / kiMca-hale hale tti sUtram, hale hale ityevamanne ityevaM tathA bhaTTa svAmini gomini / tathA hole gole vasule iti, etAnyapi nAnAdezApekSayA AmantraNavacanAni gauravakutsAdigarbhANi vartante, yatazcaivamata: striyaM naivaM halAdizabdairAlapediti, doSAzcavamAlapanaM karvataHsaGgaetatpradveSapravacanalAghavAdaya iti sUtrArthaH / / 16 / / yadi naivamAlapet kathaM tAlapedityAha- 'nAmadhijjeNaM ti sUtram, nAmadheyene ti nAmnaiva enAM brUyAtstriyaM kvacitkAraNe yathA devadatte! ityevmaadi| nAmAsmaraNAdau gotreNa vA punarbrayAt striyaM yathA kAzyapagotre! ityevamAdi, yathArha yathAyathaM vayodezaizvaryAdyapekSayA abhigRhya guNadoSAnAlocya AlapellapedvA ISatsakRdvA lapanamAlapanamato'nyathA lapanam, tatra vayovRdvA madhyadeze IzvarA dharmapriyA'nyatrocyate / / dharmazIle ityAdinA, anyathA ca yathA na lokopaghAta iti sUtrArthaH // 17 // uktaH striyamadhikRtyAlapanapratiSedho vidhizca, sAmprataM puruSamAzrityAha-'ajae'tti sUtram, AryakaH prAryakazcApi bappazcullapiteti ca, tathA mAtula bhAgineyeti putra napta iti ca, iha bhAvArtha: striyAmiva draSTavyaH, navaraM cullabappaH pitRvyo'bhidhIyata iti sUtrArthaH / / 18 // kiMca-'he bho'tti sUtram, he bho || 337 // BURB00000 For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes Kailassagarsun Gyarmandir zrIdaza zrIhAri0 vRttiyutam // 338 // samamamadhyayana vAkyazuddhiH, sUtram 21-25 padyandriyatigviSaye vaagvidhiH| haleti / annetti bharta! svAmin gomin hola gola vasula iti puruSaM naivamAlapediti, atrApi bhAvArthaH pUrvavadeveti suutraarthH|| 19 / / yadi naivamAlapet, kathaM tAlapedityAha-'nAmadhijeNa'tti sUtram, vyAkhyA pUrvavadeva, navaraM puruSAbhilApena yojanA kAryeti // 20 // paMciMdiANa pANANaM, esa itthI ayaM pumaM / jAvaNaM na vijANijA, tAva jAitti Alave / / sUtram 21 // taheva mANusaM pasuM, pakkhi vAvi sarIsarva / thUle pameile vajjhe, pAyamitti ano vae / / sUtram 22 / / parivUDhatti NaM bUA, bUA uvaciatti a / saMjAe pINie vAvi, mahAkAyatti Alave / / sUtram 23 / / taheva gAo dujjhAo, dammA gorahagatti a / vAhimA rahajogitti, nevaM bhAsinna pannavaM / / sUtram 24 / / juvaM gavittiNaMbUA, gheNuM rasadayatti a| rahasse mahallae vAvi, vae saMvahaNitti a|| sUtram 25 / / ukta: puruSamapyAzrityAlapanapratiSedho vidhizva, adhunA paJcendriyatiryaggataM vAgvidhimAha-'paMciMdiANa'tti sUtram, paJcendriyANAMgavAdInAM prANinAM 'kvacid' viprakRSTadezAvasthitAnAmeSA strIgaurayaM pumAn balIvardaH, yAvadetadvizeSeNa na vijAnIyAt / tAvanmArgapraznAdau prayojane utpanne sati jAti miti jAtimAzrityAlapeta, asmAnorUpajAtAtkiyahareNetyevamAdi, anyathA / liGgavyatyayasaMbhavAnmaSAvAdApattiH, gopAlAdInAmapi vipariNAma ityevamAdayo doSAH, AkSepaparihArau tu vRddhavivaraNAdavaseyau, taccedaM- jar3a liMgavaccae doso tA kIsa puDhavAdi napuMsagattevi purisisthiniheso payaTTai, jahA pattharo maTTiA karao ussA mummojAlA vAovAulI aMbao aMbiliA kimio jalyA makkoDao kIDiA bhamaraomacchiyA iccevamAdi? yadi liGgavyatyaye doSaH tadA kathaM pRthvyAdInAM napuMsakatve'pi strIpuMsatvena nirdezaH pravartate, yathA prastaro mRttikA kArako'vazyAyo murmuro jvAlA bAto vAtUlI / (vAtyA) Amra amlikA kRmiH jalaukAH matkoTakaH kITikA bhramaro makSikA ityevamAdi?, For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaikAlika zrIhArika vRttiyutam || 339 // Ayario Aha-jaNavayasacceNa vavahArasacceNa ya evaM payaTTaitti Na ettha doso, paMciMdiesupuNa Na eyamaMgIkIrar3a, govAlAdINa- saptamamadhyayana viNa sudiTThadhammatti vipariNAmasaMbhavAo, pucchi asAmAyArikahaNe vA guNasaMbhavAditi iti suutraarthH||21||kiNc-'thev vAkyazuddhiH, sUtram 21-25 tti sUtram, tathaiva yathoktaM prAk manuSyaM AryAdikaM pazuM ajAdikaM pakSiNaM vApi haMsAdikaM sarIsRpaM ajagarAdikaM sthUla: paddhendriyaatyantamAMsalo'yaM manuSyAdistathA prameduraH prakarSaNa medaHsaMpannaH tathA vadhyo vyApAdanIyaH pAkya iti ca no vadet, 'pAkyaH tiryagviSaye baavidhiH| pAkaprAyogyaH, kAlaprApta ityanye, 'no vadet' na brUyAt tadaprItitadavyApattyAzaGkAdidoSaprasaGgAditi sUtrArthaH // 22 // kAraNe sUtram 26 punarutpanna evaM vadedityAha- 'parivUDha'tti sUtram, parivRddha ityenaM- sthUlaM manuSyAdi brUyAta, tathA brUyAdupacita iti ca, saMjAtaH / / udyAnAdyaprINitazcApi mahAkAya iti cAlapet parivRddham, palopacitaM pariharedityAdAviti sUtrArthaH / / 23 // kiM ca- 'taheva'tti sUtram, dhikRtya vaagvidhiH| tathaiva gAvo dohyA dohArhA dohasamaya AsAM vartata ityarthaH, damyA damanIyA gorathakA iti ca, gorathakAH kalhoDAstathA vAhyAH / / sAmAnyena ye kvacittAnAzritya rathayogyAzcaita iti naivaM bhASeta prajJAvAn sAdhuH, adhikaraNalAghavAdidoSAditi suutraarthH|| 24 // prayojane tu kvacidevaM bhASetetyAha- juvaM ti sUtram, yuvA gauriti- damyo gauryuveti brUyAt, dhenuM gAM rasadeti brUyAt, rasadA gauriti, tathA hUsvaM mahallakaM vApi gorathakaM hUsvaM vAhAM mahallakaM vadeta, saMvahanamiti rathayogyaM saMvahanaM vadet, kvaciddigupalakSaNAdau / prayojana iti sUtrArthaH / / 25 // taheva gaMtumujANaM, pavvayANivaNANi a|rukkhaa mahalla pehAe, nevaM bhAsija pannavaM / / sUtram 26 / / - AcArya Aha- janapadasatyena vyavahArasatyena caiva pravartate iti nAtra doSaH, paJcendriyeSu punarnetadaGgIkriyate, gopAlAdInAmapi na sudRSTadharmANa iti vipariNAmasaMbhavAt, pRSTasAmAcArIkathane vA guNasaMbhavAt / ||339 / / For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 340 / / www.kobatirth.org alaM pAsAyakhaMbhANaM, toraNANa gihANa a| phaliha'ggalanAvANaM, alaM udagadoNiNaM // sUtram 27 // pIDhae caMgabere (rA) a, naMgale maiyaM siA jaMtalaThThI va nAbhI vA, gaMDiA va alaM siA / / sUtram 28|| AsaNaM savaNaM jANaM, hujA vA kiNcuvsse| bhUovaghAiNi bhAsaM nevaM bhAsija pannavaM / / sUtram 29 / / taheva gaMtumukhANaM, pavvayANi vaNANi a| rukkhA mahalla pehAe, evaM bhAsija pannavaM / / sUtram 30 / / jAr3amaMtA ime rukkhA, dIhavaTTA mahAlayA payAyasAlA viDimA, vae darisaNitti a / sUtram 31 / / tahA phalAI pakkAI, pAyakhajrAiM no ve| veloiyAI TAlAI, vehimAi tti no ve| sUtram 32 // asaMthaDA ime aMbA, bhunivvddimaaphlaa| vaija bahusaMbhUA, bhUarUvatti vA puNo / / sUtram 33 / / tahevosahio pakkAo, nIliAo chavIr3a a / lAimA bhajimAutti, pihukhakha tti no vae / sUtram 34 / / Acharya Shri Kailassagarsuri Gyanmandir rUDhA bahusaMbhUA, thirA osaDhAvi a| gabbhiAo pasUAo, saMsArAutti Alave / / sUtram 35 / / 'taheva 'tti sUtram, 'tathaive 'ti pUrvavat, gatvA udyAnaM janakrIDAsthAnaM tathA parvatAn pratItAn gatvA tathA vanAni ca tatra vRkSAn mahato mahApramANAn prekSya dRSTvA naivaM bhASeta prajJAvAn sAdhuriti sUtrArthaH // 26 // kimityAha-'alaM'ti sUtram, alaM paryAptA ete vRkSAH prAsAdastambhayoH, atraikastambhaH prAsAdaH, stambhastu stambha eva, taiyoralam, tathA toraNAnAM nagaratoraNAdInAM gRhANAMca kuTIrakAdInAm, alamiti yogaH, tathA parighArgalA nAvAM vA tatra nagaradvAre parighaH gopurakapATAdiSvargalA nauH pratIteti AsAmalamete vRkSAH, tathA udakadroNInAM alam, udakadroNyo'rahaTTajaladhArikA iti sUtrArthaH // 27 // tathA pIDhae tti sUtram, (c) 'alaM nivAraNe / alaGkaraNasAmarthyaparyAptiSvavadhAraNe' ityukteH alamiti paryAptyarthagrahaNamityuktezcAtra sAmarthyArthagrahaNAnna caturthI / For Private and Personal Use Only saptamamadhyayanaM vAkyazuddhiH, sUtram 26-35 udyAnAdyadhikRtya vAgvidhiH / / / 340 / / Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhArika vRttiyutam ||341 // saptamamadhyayana vAkyazuddhiH, sUtram 26-34 udyAnAdya dhikRtyvaagvidhiH| / pIThakAyAlamete vRkSAH, pIThakaM pratItaM tadartham, 'supAM supo bhavantI'ti caturthyarthe prathamA, evaM sarvatra yojanIyam, tathA caMgaberA ye ti caGgaberA- kASThapAtrI tathA naMgale tti lAgalaM- halam, tathA alaM mayikAya syAt, mayikaM- uptabIjAcchAdanam, tathA yantrayaSTaye vA, yantrayaSTiH pratItA, tathA nAbhaye vA, nAbhiH zakaTarathAGgam, gaNDikAyai vA'laM syurete vRkSA iti, naivaM bhASeta prajJAvAniti vartate, gaNDikA suvarNakArANAmadhikaraNI (ahigaraNI) sthApanI bhavatIti sUtrArthaH / / 28 / / tathA AsaNaM ti sUtram, AsanaM AsandakAdi zayanaM paryaGkAdi yAnaM yugyAdi bhavedvA kiJcidupAzraye- vasatAvanyad- dvArapAtrAdyeteSu vRkSeSviti bhUtopaghAtinI sattvapIDAkAriNI bhASAM naiva bhASeta prajJAvAn sAdhuriti sUtrArthaH / / doSAzcAtra tadanasvAmI vyantarAdiH kupyet, salakSaNo vA vRkSa ityabhigRhNIyAt, aniyamitabhASiNo lAghavaM cetyevamAdayo yojyAH / / 29 // atraiva vidhimAha-'taheva'tti sUtram, vastutaH pUrvavadeva, navaramevaM bhASeta // 30 / / jAimaMta tti sUtram, jAtimantaH uttamajAtayo'zokAdayaH anekaprakArA eta upalabhyamAnasvarUpA vRkSA dIrghavRttA mahAlayAH dIrghA nAlikerIprabhRtayaH vRttA nandivRkSAdayaH mahAlayA vaTAdayaH prajAtazAkhA utpannaDAlA viTapinaH prazAkhAvanto vadedarzanIyA iti ca / etadapi prayojana utpanne vizramaNatadAsannamArgakathanAdau vadennAnyadeti sUtrArthaH / / 31 / / tahA phalANi tti sUtram, tathA phalAni AmraphalAdIni pakvAni pAkaprAptAni tathA pAkakhAdyAni baddhAsthInIti gartaprakSepakodravapalAlAdinA vipAcya bhakSaNayogyAnIti no vadet / tathA velocitAni pAkAtizayato grahaNakAlocitAni, ataH paraM kAlaM na viSahantItyarthaH, TAlAni abadvAsthIni komalAnIti taduktaM bhavati, tathA dvaidhikAnI tti peshiisNpaadnen| dvaidhIbhAvakaraNayogyAnIti no vadet / doSAH punaratrAta UrdhvaM nAza evAmISAM na zobhanAni vA prakArAntarabhogenetyavadhArya gRhipravRttAvadhikaraNAdaya iti sUtrArthaH // 32 // prayojane punarmArgadarzanAdAvevaM vadedityAha- asaMthaDa tti sUtram, asamarthA ete / / ma For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 342 // sUtram 36-30 saMkhaDImadhikRtya vaagvidhiH| AmrAH, atibhareNa na zaknuvanti phalAni dhArayitumityarthaH, AmragrahaNaM pradhAnavRkSopalakSaNam, etena pakvArtha uktaH, tathA saptamamadhyayana bahanirvartitaphalAH bahUni nirvarttitAni- baddhAsthIni phalAni yeSu te tathA, anena pAkakhAdyArtha uktaH, vade bahasaMbhUtAH bahuni vAkyazuddhiH, saMbhUtAni- pAkAtizayato grahaNakAlocitAni phalAni yeSu te tathA, anena velocitArtha uktaH, tathA bhUtarUpA iti vA / punarvadet, bhUtAni rUpANi- abaddhAsthIni komalaphalarUpANi yeSu te tathA, anena TAlAdyartha upalakSita iti suutraarthH|| 33 // taheva tti sUtram, tathA oSadhayaH zAlyAdilakSaNAH, pakkA iti, tathA nIlAzchavaya iti vA vallacavalakAdiphalalakSaNAH, tathA lavanavatyo lavanayogyAH bharjanavatya iti bharjanayogyAH, tathA pRthukabhakSyA iti pathakabhakSaNayogyAH, no vadediti sarvatrAbhisaMbadhyate, pRthukA ardhapakvazAlyAdiSu kriyante, abhidhAnadoSAH pUrvavaditi sUtrArthaH / / 34||pryojne punarmArgadarzanAdAvevamAlapedityAha- rUDha tti sUtram, rUDhAH prAdurbhUtAH bahusaMbhUtA niSpannaprAyAH sthirA niSpannAH utsRtA iti upaghAtebhyo nirgatA iti vA, tathA garbhitA anirgatazIrSakAH prasUtA nirgatazIrSakAH saMsArAH saMjAtatandulAdisArA ityevamAlapet, pakkAdyarthayojanA svadhiyA kAryeti sUtrArthaH / / 35 / / taheva saMkharDinacA, kicaMkajaMti no ve| teNagaM vAvi vajjhitti, sutitthitti a aavgaa|suutrm 36 / / saMkhaDi saMkhaDi bUA, paNiaTTatti teNagaM / bahusamANi titthANi, AvagANaM viAgare / / sUtram 37 // vAgvidhipratiSedhAdhikAre'nuvartamAna idamaparamAha-'taheva'tti sUtram, tathaiva saMkhaDiM jJAtvA saMkhaNDyante prANinAmAyUMSi yasyAM prakaraNakriyAyAM sA saMkhaDI, tAM jJAtvA, karaNIye ti pitrAdinimittaM kRtyaivaiSeti no vadet, mithyAtvopabRMhaNadoSAt, tathA stenakaM vApi vadhya iti no vadet, tadanumatatvena nizcayAdidoSaprasaGgAt, sutIrthA iti ca, cazabdAhustIrthA iti vA ApagA nadyaH EMENT ||342 // For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam sUtram 11343 // nadImadhikRtya vaagvidhiH| / kenacitpRSTaH sanno vadet, adhikaraNavighAtAdidoSaprasaGgAditi sUtrArthaH // 36 // prayojane punarevaM vadedityAha- saMkhaDi nti / saptamamadhyayanaM sUtram, saMkhaDi saMkhaDiM brUyAta, sAdhukathanAdau saMkIrNA saMkhaDItyevamAdi, paNitArtha iti stenakaM vadet, zaikSakAdikarmavipAka vAkyazuddhiH, darzanAdau, paNitenArtho'syeti paNitArthaH, prANadyUtaprayojana ityarthaH, tathA bahusamAni tIrthAni ApagAnAM nadInAM vyAgRNIyAt / / sAdhvAdiviSaya iti sUtrArthaH / / 37 // tahA naIo puNNAo, kAyatijatti no ve| nAvAhiM tArimAutti, pANipijatti no ve|| sUtram 38 / / bahuvAhaDA agAhA, bhusliluppilodgaa| bahuvitthaDodagA Avi, evaM bhAsijja pannavaM / / sUtram 39 / / taheva sAvajaM jogaM, parassaTThA anitttthi| kIramANaMti vA naccA, sAvajaM na lave muNI / / sUtram 40 / / vAgvidhipratiSedhAdhikAra evedamAha-'tahA naIu'tti sUtram, tathA nadyaH pUrNA bhRtA iti no vadet, pravRttazravaNanivarttanAdidoSAt, tathA kAyataraNIyAH zarIrataraNayogyA iti no vadet, sAdhuvacanato'vighnamiti pravarttanAdiprasaGgAt, tathA naubhiH-droNIbhistaraNIyAH- taraNayogyA ityevaM no vadet, anyathA vighnazaGkayA tatpravarttanAt tathA prANipeyAH taTasthaprANipeyA no vadediti, tathaiva pravartanAdidoSAditi sUtrArthaH / / 38 // prayojane tu sAdhumArgakathanAdAvevaM bhASetetyAha- bahuvAhaDa tti sUtram, bahubhRtAH prAyazo bhRtA ityarthaH, tathA agAdhA iti bahvagAdhAH prAyo gambhIrAH, tathA bahusalilotpIlodakAH pratisrotovAhitAparasarita ityarthaH, tathA vistIrNodakAzca svatIraplAvanapravRttajalAzca, evaM bhASeta prajJAvAn sAdhuH, na tu tadA''gatapRSTo na vedamyahamiti bUyAt, pratyakSamRSAvAditvena tatpradveSAdidoSaprasaGgAditi sUtrArthaH // 39 // vAgvidhipratiSedhAdhikAra evedamAha-'taheva'tti sUtram, tathaiva sAvA sapApaM yoga vyApAramadhikaraNaM sabhAdiviSayaM parasyArthAya paranimittaM niSThitaM niSpanna tathA kriyamANaM vA CENE 11343 // For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||344|| saptamamadhyayana vAkyazuddhiH, mUtram 41-42 sukRtamityAdi sAvadha vrjnm| sUtram 43 sarvotkRSTa vartamAnaM vAzabdAddhaviSyatkAlabhAvinaM vA jJAtvA sAvA nAlapet sapApaM na brUyAt muniH sAdhuriti sUtrArthaH / / 40 // sukaDitti supakkitti, succhinne suhaDe maDe / suniTThie sulaTThitti, sAvajaM vajae munnii|| sUtram 41 / / payattapakkatti va pakkamAlave, payattachinnatti va chinnmaalve| payattalaTThitti va kammaheuaM, pahAragADhatti va gaaddhmaalve| sUtram 42 / / tatra niSThitaM naivaM brUyAdityAha-'sukaDi'tti sUtram, sukRta miti suSTu kRtaM sabhAdi supakva miti suSTha pakvaM shsrpaakaadi| succhinna miti suSTu chinnaM tadvanAdi suhRta miti suSThu hRtaM kSudrasya vittaM sumRta iti suSThu mRtaH pratyanIka iti, atrApi suzabdo'nuvartate, suniSThita miti suSThu niSThitaM vittAbhimAnino vittaM sulaTi tti suSTu sundarA kanyA ityevaM sAvadyamAlapanaM varjayed muniH, / anumatyAdidoSaprasaGgAt, niravadyaM tu na varjayet, yathA- sukRta miti suSTha kRtaM vaiyAvRttyamanena supakva miti suSThu pakvaM brahmacarya sAdhoH succhinna miti suSTu chinnaM snehabandhanamanena, suhRta miti suSThu hRtaM zikSakopakaraNamupasarge sumRta iti suSThu mRtaH paNDitamaraNena mityAdisAdhuriti, atrApi suzabdo'nuvarttate, suniSThita miti suSThu niSThitaM karmApramattasaMyatasya sulaTTha tti suSTu sundarA sAdhukriyetyevamAdIti / / vrjnm| / sUtrArthaH / 41 uktAnuktApavAdavidhimAha-'payatta'tti sUtram, prayatnapakka miti vA prayatnapakvametat pakkaM sahasrapAkAdi glAnaprayojana evamAlapet, tathA prayatnacchinna miti vA prayatnacchinnametat chinnaM vanAdi sAdhunivedanAdau evamAlapet, tathA prayatnalaSTe ti vA prayatnasundarA kanyA dIkSitA satI samyak pAlanIyeti karmahetuka miti sarvameva vA kRtAdi karmanimittamAlapediti yogaH, tathA gADhaprahAra miti vA kaJcana gADhamAlapet- gADhaprahAraM brUyAt kvacitprayojane, evaM hi tadaprItyAdayo doSAH / parihRtA bhavantIti sUtrArthaH // 42 // savvukkasaM paragghaM vA, aulaM natthi erisaM / avikkiamavattavvaM, aviattaM ceva no vae / / sUtram 43 / / sAvadha For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Sher Kailassagarsuneyarmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam ||345 // saptamamadhyayana vAkyazuddhiH, sUtram 44-46 srvotkRssttmityaadisaavdyvrjnm| savvameaMvaissAmi, savvameaMtino ve| aNuvIi savvaM savvattha, evaM bhAsija pannavaM / / sUtram 44 / / sukkIaMvA suvikkIaM, akiJcaM kijameva vA / imaM giNha imaM muMca, paNIaMno viAgare / / sUtram 45 / / appagghe vA mahagghe vA, kae vA vikkevivaa| paNiaTTe samuppanne, aNavajaM viAgare / / sUtram 46 / / kvacidvyavahAre prakrAnte pRSTo'pRSTo vA naivaM brUyAdityAha-savvukkasaM ti sUtram, etanmadhya idaM sarvotkRSTa svabhAvena sundaramityarthaH, parAghu vA uttamA vA mahArgha krItamiti bhAvaH atulaM nAstIdRzamanyatrApi kvacit, avikkiaMti asaMskRtaM sulabhamIdRzamanyatrApi, avaktavya mityanantaguNametat aviattaM vA- aprItikaraM caitaditi no vadet, adhikaraNAntarAyAdidoSaprasaGgAditi sUtrArthaH / / 43 // kiM ca-'savvameaMti sUtram, sarvametadvakSyAmI ti kenacit kasyacit saMdiSTe sarvametattvayA vaktavyamiti sarvametadvakSyAmIti no vadeta, sarvasya tathAsvaravyaJjanAdyupetasya vaktumazakyatvAt, tathA sarvametaditi no vadet, kasyacitsaMdeza prayacchansarvametadityevaM vaktavya iti novadet, sarvasya tathAsvaravyaJjanAdyupetasya vaktumazakyatvAt, asaMbhavAbhidhAne mRSAvAdaH, yatazcaivamataH anucintya Alocya sarvaM vAcyaM sarvatra kAryeSu yathA asaMbhavAdyabhidhAnAdinA mRSAvAdo na bhavatyevaM bhASeta prajJAvAn sAdhuriti sUtrArthaH / / 44 / / kiMca-'sukkIaM vatti sUtram, sukrItaM ve ti kiJcit kenacit krItaM darzitaM satsukrItamiti na vyAgRNIyAt iti yogaH, tathA suvikrIta miti kiJcitkenacidvikrItaM dRSTvA pRSTaH san suvikrItamiti na vyAgRNayAt tathA kenacit krIte pRSTaH 'akreyaM' krayAhameva na bhavatIti na vyAgRNIyAt, tathaivameva kreyameva vA krayArhameveti, tathA idaM guddaadi| gRhANAgAmini kAle mahAgha bhaviSyati tathA idaM muJca ghRtAdyAgAmini kAle samargha bhaviSyatItikRtvA paNitaM paNyaM naiva vyAgRNIyAt, aprItyadhikaraNAdidoSaprasaGgAditi sUtrArthaH // 45 // atraiva vidhimAha-'appagghe va'tti sUtram, alpAce vA For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 346 / / www.kobatirth.org mahArghe vA, kasminnityAha- kraye vA vikraye'pi vA paNitArthe paNyavastuni samutpanne kenacit pRSTaH san anavadyaM apApaM vyAgRNIyAt yathA nAdhikAro'tra tapasvinAM vyApArAbhAvAditi sUtrArthaH / / 46 / / tahevAsaMjayaM dhIro, Asa ehi karehi vaa| saya ciTTha vayAhitti, nevaM bhAsijja pannavaM / / sUtram 47 / / bahave ime asAhU, loe vuccaMti sAhuNo na lave asAhu sAhutti, sAhu sAhutti Alave / / sUtram 48 / / nANadaMsaNasaMpannaM, saMjame a tave rayaM / evaMguNasamAuttaM, saMjayaM sAhumAlave / / sUtram 49 / / kiMca- 'taheva' tti sUtram, tathaiva asaMyataM gRhasthaM dhIraH saMyataH Asvehaiva, ehIto'tra, kuru vedaM saMcayAdi, tathA zeSva nidrayA, tiSThordhvasthAnena, vraja grAmamiti naivaM bhASeta prajJAvAn sAdhuriti sUtrArthaH / / 47 / / kiMca - 'bahave 'tti sUtram, bahavaH ete upalabhyamAnasvarUpA AjIvakAdayaH asAdhavaH nirvANasAdhakayogApekSayA loke tu prANisaMghAte ucyante sAdhavaH sAmAnyena, tatra nAlapedasAdhu sAdhuma, mRSAvAdaprasaGgAt, apitu sAdhuM sAdhumityAlapeta, na tu tamapi nAlapet, upabRMhaNAticAradoSaprasaGgAditi sUtrArthaH // 48 // kiMviziSTaM sAdhuM sAdhumityAlapedityata Aha- 'nANa'tti sUtram, jJAnadarzanasaMpannaM samRddhaM saMyame tapasi ca rataM yathAzakti evaMguNasamAyuktaM saMyataM sAdhumAlapet, na tu dravyaliGgadhAriNamapIti sUtrArthaH / / 49 / / devANaM maNuANaMca, tiriANaM ca bugghe| amugANaM jao hou, mA vA hou ti no vae / / sUtram 50 / / vAo vuddhaM ca sIuNhaM, khemaM dhAyaM sivaMti vA / kayA Nu hujja eANi ?, mA vA hou tti no vae / sUtram 51 / / taheva mehaM va nahaM va mANavaM, na devadevatti giraM vaijjA samucchie unnae vA paoe, vaija vA vuTTa balAhaya ti / sUtram 52 / / aMtalikkhattiNaM bUA, gujjhANucariatti a / riddhimaMtaM naraM dissa, riddhimaMtaMti Alave / / sUtram 53 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saptamamadhyayanaM vAkyazuddhiH, sUtram 43-49 asaMyatAcAzritya sAvadha mAvaDA vajana vrjnm| sUtrama sUtram 50-53 saMgrAmAdyAzritya saavdyvrjnm| / / 346 / / Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888888 zrIdazavaikAlika zrIhAri0 vRttiyutam ||347 // 50-54 saMgrAmAdyA zritya mAvA varjanamA taheva sAvajaNumoaNI girA, ohAriNI jAya provghaainnii| se koha loha bhaya hAsa mANavo, na hAsamANo'vi giraM vilaa|| saptamamadhyayana sUtram 54 // vAkyazuddhiH, sUtram kiMca-'devANaM ti sUtram, devAnAM devAsurANAM manujAnAM narendrAdInAM tirazcAM mahiSAdInAM ca vigrahe saMgrAme sati amukAnAM / devAdInAM jayo bhavatu mA vA bhavatviti no vaded, adhikaraNatatsvAmyAdidveSadoSaprasaGgAditi sUtrArthaH / / 50 / / kiM ca vAu'tti sUtram, vAto malayamArutAdiH, vRSTaM vA varSaNam, zItoSNaM pratItaM kSemaM rAjavirazUnyaM dhrAtaM subhikSaM ziva miti copasargarahitaM / kadA nu bhaveyuH etAni vAtAdIni, mA vA bhaveyuriti dharmAdyabhibhUto no vadeda, adhikaraNAdidoSaprasaGgAda, vAtAdiSu satsu sattvapIDApatteH tadvacanatastathAbhavane'pyArtadhyAnabhAvAditi suutraarthH||51|| taheva'tti sUtram, tathaiva megha vA nabho vA mAnavaM vA''zritya no devadevatti giraM vadet, meghamunnataM dRSTvA unnato deva iti no vadet, evaM 'nabha' AkAzaM mAnavaM' rAjAnaM vA devamiti no vadet, mithyAvAdalAghavAdiprasaGgAt / kathaM tarhi vadedityAha- unnataM dRSTvA samUrchita unnato vA payoda iti, vadedvA vRSTo balAhaka iti sUtrArthaH / / 52 // nabha AzrityAha-'aMtalikkha'tti sUtram, iha nabho'ntarikSamiti brUyAdhyAnucaritamiti vA, surasevitamityarthaH, evaM kila megho'pyetadubhayazabdavAcya eva / tathA RddhimantaM saMpadupetaM naraM dRSTvA, kimityAha-riddhimaMta miti RddhimAnayamityevamAlapet, vyavahArato mRSAvAdAdiparihArArthamiti sUtrArthaH / / 53 // kiMca-'taheva'tti sUtram, tathaivasAvadyAnumodinI gIH vAg yathA suSTu hato grAma iti, tathA avadhAriNI idamitthameveti, saMzayakAriNI vA, yA ca paropaghAtinI yathAmAMsamadoSAya se iti tAmevaMbhUtAM krodhAllobhAdrayAddhAsAdvA, mAnapremAdInAmupalakSaNametat, mAnavaH pumAn sAdhuna hasannapi gira evamarthe samAptAvityukterevamartho'tretistena na devamiti viruddhm| MATAMI L Ex911 For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam // 348 // avadet, prabhUtakarmabandhahetutvAditi suutraarthH||54|| samamamadhyayana ___ savakkasuddhiM samupehiA muNI, giraM ca duTuM parivajae syaa| miaM aduDhe (9) aNuvIi bhAsae, sayANa majo lahaI pasaMsaNaM // vAkyazuddhiH, sUtram sUtram 55 // 55-57 bhAsAi dose aguNe ajANiA, tIse aduDhe parivajae syaa| chasu saMjae sAmaNie sayA jae, vaija buddhe hiamANulomiaM vaakyshuddhi|| sUtram 56 // ___ parikkhabhAsI susamAhiiMdie, caukkasAyAvagae annissie| se niDuNe dhunnamalaM purekarDa, ArAhae logamiNaM tahA prN| sUtram 57 // tibemi / / savatasuddhIajjhayaNaM samattaM / / 7 / / vAkyazuddhiphalamAha-savakka tti sUtram, sadvAkyazuddhiM svavAkyazuddhiM vA savAkyazuddhiM vA, satIM zobhanAm, svAmAtmIyAm, sa iti vaktA, vAkyazuddhiM saMprekSya samyag dRSTvA muniH sAdhuH giraM tu duSTAM yathoktalakSaNAM parivarjayet sadA, kiMtu mitaM svarata: parimANatazca, aduSTaM dezakAlopapannAdi anuvicintya paryAlocya bhASamANaH san satAM sAdhUnAM madhye labhate prazaMsanaM prApnoti prazaMsAmiti sUtrArthaH // 55 // yatazcaivamataH- bhAsAi tti sUtram, bhASAyA uktallakSaNAyA doSAMzca guNAMzca jJAtvA yathAvadavetya tasyAzca duSTAyA bhASAyAH parivarjakaH sadA, evaMbhUtaH san SaDjIvanikAyeSu saMyataH, tathA zrAmaNye zramaNabhAve caraNapariNAmagarbhe / ceSTite sadA yataH sarvakAlamudyuktaH san vaded buddho hitAnulomaM hitaM- pariNAmasundaraM anulomaM manohArIti sUtrArthaH / / 56 // upasaMharannAha-'parikkha'tti sUtram, parIkSyabhASI AlocitavaktA tathA susamAhitendriyaH supraNihitendriya ityarthaH, apagatacatuSkaSAyaH krodhAdinirodhakarteti bhAvaH, anizrito dravyabhAvanizrArahitaH, pratibandhavimukta iti hRdayam, sa itthaMbhUto nidhUya prasphoTya For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8888888 zrIdazavaikAlika zrIhAri0 vRttiyutam 11349 // dhUnamalaM pApamalaM purAkRtaM janmAntarakRtam, kimiti?- ArAdhayati' praguNIkaroti lokaM enaM manuSyalokaM vAksaMyatatvena, tathA para miti paralokamArAdhayati nirvANalokam, yathAsaMbhavamanantaraM pAramparyeNa veti grbhH| bravImIti pUrvavat / nayA: pUrvavadeva / / 57 // saptamamadhyayana vAkyazuddhiH, sUtram 55-57 vaakyshuddhiphlm| ||suuripurndr zrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau / saptamamadhyayanaM vAkyazuddhyAkhyaM samAptamiti / / 1349 / / For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||350 // aSTamamadhyayana AcArapraNidhiH, niyukti 293-294 abhisambandhaH prnnidhiprtipaadnc| // atha aSTamamadhyayanaM AcArapraNidhyAkhyam / / vyAkhyAtaM vAkyazujhyadhyayanam, idAnImAcArapraNidhyAkhyamArabhyate, asya cAyamabhisaMbandhaH, ihAnantarAdhyayane sAdhunA vacanaguNadoSAbhijJena niravadyavacasA vaktavyamityetaduktam, iha tu tanniravadyaM vaca AcAre praNihitasya bhavatIti tatra yatnavatA bhavitavyamityetaducyate, uktaMca- paNihANarahiasseha, niravajapi bhAsiosAvajatula vinneaM, ajjhattheNeha sNvuddm||1|| ityanenAbhisaMbandhenAyAtamidamadhyayanam, asya cAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanno nikSepaH, tatra cAcArapraNidhiriti dvipadaM nAma, tatrAcAranikSepamatidizan praNidhiM ca pratipAdayannAha ni0-jo puvviM uddiTTo AyAro so ahiinnmiritto| duviho ahoi paNihI davve bhAve anaayvvo|| 293 / / ya: pUrva kSullikAcArakathAyAmuddiSTa AcAra: so'hInAtirikta:- tadavastha evehApi draSTavya iti vAkyazeSaH, kSuNNatvAnnAmasthApane anAdRtya praNidhimadhikRtyAha- dvividhazca bhavati praNidhiH, kathamityAha- dravya iti dravyaviSayo bhAva iti bhAvaviSayazca / jJAtavya iti gAthArthaH / / 293 // tatra ni0-davve nihANamAI mAyapauttANi ceva davvANi / bhAvidianoiMdiaduviho u pasattha apasattho / / 294 / / dravya iti dravyaviSayaH praNidhiH nidhAnAdipraNihitaM nidhAnaM nikSiptamityarthaH, AdizabdaH svabhedaprakhyApakaH, mAyAprayuktAni ceha dravyANi dravyapraNidhiH, puruSasya strIveSeNa palAyanAdikaraNaM striyo vA puruSaveSeNetyAdi / tathA bhAva iti bhAvapraNidhiDhividhaH- indriyapraNidhi!indriyapraNidhizca, tatrendriyapraNidhirdvividha:- prazasto'prazastazceti gAthArthaH / / 294 / / prazastamindriya praNidhAnarahitasyeha niravadyamapi bhASitam / sAvadyatulyaM vijJeyaM adhyAtmastheneha sNvRtm||1|| SBDD003BHERE // 350 / / For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888888888888888 zrIdazavaikAlika zrIhAri0 vRttiyutam aSTamamadhyayana AcArapraNidhiH 295-298 praNidhimAha ni0-sahesu arUvesu agaMdhesu rasesu taha ya phAsesu / navi rajar3a na vi dussai esA khalu iMdiappaNihI / / 295 / / zabdeSu ca rUpeSu ca gandheSu raseSu tathA ca sparzeSu eteSvindriyArtheSviSTAniSTeSu cakSurAdibhirindriyairnApi rajyate nApi dviSyate eSa / niyuktiH khalu mAdhyasthyalakSaNa indriyapraNidhiH prazasta iti bhAvArthaH, anyathA tvaprazastaH / / 295 / / tatra doSamAha dvividho bhAvani0-soiMdiarassIhi u mukkAhiM sahamucchio jiivo| Aiai aNAutto saddaguNasamuTThie dose / / 296 / / / prnnidhiH| zrotrendriyarazmibhiH zrotrendriyaracubhiH muktAbhiH ucchRGkhalAbhiH, kimityAha- zabdamUrchitaHzabdagRddho jIvaH Adatte gRhNAtyaanupayuktaH san , kAnityAha- zabdaguNasamutthitAndoSAn- zabda evendriyaguNastatsamutthitAn doSAn- bandhavadhAdIn zrotrendriyarajjubhirAdatta iti gAthArthaH / / 296 / / zeSendriyAtidezamAha ni0-jaha eso sahesuMeseva kamo usesaehiM pi| cauhipi iMdiehiM rUve gaMdhe rase phAse / / 297 / / yathaiSa zabdeSu zabdaviSayaH zrotrendriyamadhikRtya doSa uktaH, eSa eva kramaH zeSairapi cakSurAdibhizcaturbhirapIndriyairdoSAbhidhAne draSTavyaH, tadyathA- cakkhindiarassIhi u, ityAdi, ata evAha- rUpe gandhe rase sparza rUpAdiviSaya iti gAthArthaH / / 297 / / amumevArthaM dRSTAntAbhidhAnenAha ni0- jassa khalu duppaNihiANi iMdiAI tavaMcaraMtassa / so hIrai asahINehiM sArahI vA turaMgehiM / / 298 / / yasya khalviti yasyApi duSpraNihitAnIndriyANi vizrotogAmIni tapazcarata iti tapo'pi kurvataH sa tathAbhUto hriyate apanIyate indriyaireva nirvANahetozcaraNAt, dRSTAntamAha-'asvAdhInaiH'asvavazaiH sArathiriva' rathaneteva turaGgamaiH'azvairiti gAthArthaH / / 298 / / // 351 / / For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 352 / / www.kobatirth.org ukta indriyapraNidhiH, noindriyapraNidhimAha ni0 kohaM mANaM mAyaM lohaM ca mahatbhayANi cattAri / jo saMbhai suddhappA eso noiMdiappaNihI / / 299 / / krodhaM mAnaM mAyAM lobhaM cetyeteSAM svarUpamanantAnubandhyAdibhedabhinnaM pUrvavat, eta eva ca mahAbhayAni catvAri, samyagdarzanAdipratibandharUpatvAt / etAni yo ruNaddhi zuddhAtmA udayanirodhAdinA eSa niroddhA krodhAdinirodhapariNAmAnanyatvAnnoindriyapraNidhiH, kuzalapariNAmatvAditi gAthArthaH / / 299 / / etadanirodhe doSamAha ni0- jassavi a duppaNihiA hoMti kasAyA tavaM caraMtassa / so bAlatavassIviva gayaNhANaparissamaM kuNai / / 300 / / yasyApi kasyacidvyavahAratapasvino duSpraNihitA- aniruddhA bhavanti kaSAyAH krodhAdayaH tapazcarataH tapaH kurvata ityarthaH, sa bAlatapasvIva upavAsapAraNakaprabhUtatarArambhako jIvo (yathA) gajasnAnaparizramaM karoti, caturthaSaSThAdinimittAbhidhAnataH prabhUtakarmabandhopapatteriti gAthArthaH // 300 // amumevArthaM spaSTataramAha ni0- sAmannamaNucaraMtassa kasAyA jassa ukkaDA hoMti / mannAmi ucchuphullaM va niSphalaM tassa sAmannaM / / 301 / / zrAmaNyamanucarataH zramaNabhAvamapi dravyataH pAlayata ityarthaH, kaSAyA yasyotkaTA bhavanti krodhAdayaH manye ikSupuSpamiva niSphalaM nirjarAphalamadhikRtya tasya zrAmaNyamiti gAthArtha: / / 301 / / upasaMharannAha ni0 eso duviho paNihI suddho jar3a dosu tassa tesiM ca / etto pasatthamapasattha lakkhaNamajjhatthanipphannaM / / 302 / / eSaH anantarodito dvividhaH praNidhiH indriyanoindriyalakSaNaH zuddha iti nirdoSo bhavati, yadi dvayoH bAhyAbhyantaraceSTayoH (c) Avazyake vistareNa pUrvaM vyAkhyAnAt / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir aSTamamadhyayanaM AcAra praNidhiH, niryuktiH 299-300 dvividho bhAvapraNidhiH / niryuktiH 301-302 praNidherupa | saMhAraH / / / 352 / / Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir AcAra zrIdazavaikAlika zrIhArika vRttiyutam ||353 // / tasya indriyakaSAyavataH teSAM ca indriyakaSAyANAM samyagyogo bhavati, etaduktaM bhavati- yadi bAhyaceSTAyAmabhyantaraceSTAyAM ca / aSTamamadhyayana tasya ca praNidhimata indriyANAM kaSAyANAM ca nigraho bhavati tataH zuddhaH praNidhiritarathA tvazuddhaH, evamapi tattvanItyA'bhyantaraiva praNidhiH, ceSTeha garIyasItyAha, ata evamapi tattve prazastaM cAru, tathA'prazastamacAru lakSaNaM praNidheH adhyAtmaniSpannaM adhyavasAnogatamiti niyuktiH303 gAthArthaH / / 302 // etadevAha praNidherupa sNhaarH| ni0- mAyAgAravasahio iMdianoiMdiehiM apasattho / dhammatthA apasattho iNdianoiNdiappnnihii|| 303 / / niyuktiH mAyAgAravasahito mAtRsthAnayukta RddhyAdigAravayuktazcendriyanoindriyayornigrahaM karoti, mAtRsthAnata IryAdipratyupekSaNaM 304-305 prazastetaradravyakSAntyAdyAsevanaM tathA RjhyAdigAravAdveti aprazasta ityayamaprazasta: praNidhiH / tathA dharmArthaM prazasta iti, maayaagaarvrhito| praNidhedharmArthamevendriyanoindriyanigrahaM karoti yaH sa tadabhedopacArAt prazastaH sundara indriyanoindriyapraNidhinirjarAphalatvAditi gunndossaaH| gAthArthaH / / 303 / / sAmpratamaprazastetarapraNidherdoSaguNAnAha ni0- aTThavihaM kammarayaM baMdhar3a apstthpnnihimaautto| taM ceva khavei puNo pasatthapaNihIsamAutto / / 304 / / aSTavidhaM jJAnAvaraNIyAdibhedAt karmarajo badhnAti Adatte, ka ityAha-aprazastapraNidhimAyuktaH aprazastapraNidhau vyavasthita ityarthaH, tadevASTavidhaM karmarajaH kSapayati punaH, kadetyAha- prazastapraNidhisamAyukta iti gAthArthaH / / 304 // saMyamAdyarthaM ca praNidhi: prayoktavya ityAha ||353 // ni0-dasaNanANacarittANi saMjamo tassa saahnntttthaae| paNihI pauMjiavvo aNAyaNAIca vjraaii|| 305 / / darzanajJAnacAritrANi saMyamaH saMpUrNaH, tasya saMpUrNasaMyamasya sAdhanArthaM praNidhi prazasta: prayoktavyaH, tathA anAyatanAni ca For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam / / 354 / / viruddhasthAnAni varjanIyAni iti gAthArthaH // 305 / / evamakaraNe doSamAha ni0- duppaNihiajogI puNa laMchijai saMjamaM ayANato / vIsatthanisaTuMgovva kaMTaille jaha pddto|| 306 / / duSpraNihitayogI punaH supraNidhirahitastu pravrajita ityarthaH laJcyate-khaNDyate saMyamamajAnAnaH saMyata eveti / dRSTAntamAhavizrabdho nisRSTAGgastathA ayatnaparaH kaNTakavati zvabhrAdau yathA patan kazcillaJchyate tadvadasau saMyata iti gAthArthaH / / 306 // vyatirekamAha ni0- suppaNihiajogI puNa na lippaI puvvabhaNiadosehiM / niddahai akampAI sukkataNAI jahA aggI // 307 / / supraNihitayogI punaH supraNihitaH pravrajitaH punaH na lipyate pUrvabhaNitadoSaiH karmabandhAdibhiH, saMvRtAzravadvAratvAt, nirdahati: ca karmANi prAktanAni tapaHpraNidhibhAvena, dRSTAntamAha- zuSkatRNAni yathA agnirnirdahati tadvaditi gAthArthaH / / 307 // ni0- tamhA u appasatthaM paNihANaM ujjhiUNa samaNeNaM / paNihANaMmi pasatthe bhaNio AyArapaNihitti / / 308 / / yasmAdevamaprazastapraNidhirduHkhada itarazca sukhadastasmAd aprazastaM praNidhAnaM aprazastaM praNidhiM ujjhitvA parityajya zramaNena sAdhunA praNidhAne praNidhau prazaste kalyANe, yatnaH kArya iti vaakyshessH| nigamayannAha- bhaNita AcArapraNidhiriti gAthArthaH / / 308 // ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM___ AyArappaNihiM laDUM, jahA kAyavva bhikkhuNA / taM bhe udAharissAmi, ANupubviM suNeha me ||suutrm 1 // AcArapraNidhiM uktalakSaNaM labdhvA prApya yathA yena prakAreNa kartavyaM vihitAnuSThAnaM bhikSuNA sAdhunA taM prakAraM bhe bhavadbhyaH aSTamamadhyayana AcArapraNidhiH niyukti: 306 prshstetrprnnidhegunndossaaH| niyuktiH 307-308 nigamanam sUtram shissysNbodhnm| 11354 / / For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 aSTamamadhyayana AcArapraNidhi: vRttiyutam ||355 / / 2-12 AcArapraNidhau SaTkAya hiMsA prtissedhH| udAhariSyAmi kathayiSyAmi AnupUrvyA paripATyA zRNuta mameti gautamAdayaH svaziSyAnAhuriti suutraarthH||1|| puDhavidagaagaNimArua, taNarukkhassabIyagA / tasA apANA jIvatti, ii vuttaM mahesiNA / / sUtram 2 / / tesiM acchaNajoeNa, nicaM hoavvayaM siaa|mnnsaa kAyavakkeNaM, evaM havai saMjae / / sUtram 3 // puDhavi bhittiM silaM lekheM, neva bhiMde na saMlihe / tiviheNa karaNajoeNaM, saMjae susmaahie| sUtram 4 / / suddhapuDhavIM na nisIe, sasarakkhaMmi a aasnne| pamajittu nisIijA, jAittA jassa uggahaM / / sUtram 5 / / sIodagaMna sevijA, silAvulu himANi / usiNodagaM tattaphAsuaM, paDigAhija sNje|| sUtram 6 / / udaullaM appaNo kAyaM, neva puMche na sNlihe| samuppeha tahAbhUaM, no NaM saMghaTTae muNI / / sUtram 7 / / iMgAlaM agaNiM aciM, alAyaM vA sjoi| na uMjijA na ghaTTinjA, no NaM nivAvae muNI / / sUtram 8 // tAliaMTeNa patteNa, sAhAe vihuNeNa vA / na vIija'ppaNo kArya, bAhiraM vAvi puggalaM / / sUtram 1 / / taNarukkhaM na chidijA, phalaM mUlaMca kssii| AmagaM vivihaM bIaM, maNasAviNa ptthe| sUtram 10 // gahaNesuna ciTThiyA, bIesu hariesu vA / udagaMmi tahA nicaM, uttiNgpnngesuvaa||suutrm 11 // tase pANe na hiMsijA, vAyA aduva kammuNA / uvarao savvabhUesu, pAseja vivihaM jagaM / / sUtram 12 // taM prakAramAha-'puDhavi'tti sUtram, pRthivyudakAgnivAyavastRNavRkSasabIjA ete paJcaikendriyakAyAH pUrvavat, trasAzca praannino| dvIndriyAdayo jIvA ityuktaM maharSiNA vardhamAnena gautamena veti sUtrArthaH / / 2 / / yatazcaivamataH 'tesiM'ti sUtram, asya vyaakhyaa| teSAM pRthivyAdInAM akSaNayogena ahiMsAvyApAreNa nityaM bhavitavyaM varttitavyaM syAt bhikSuNA manasA kAyena vAkyena ebhiH ||355 / / For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir zrIdazavaikAlika zrIhArika vRttiyutam // 356 // aSTamamadhyayana AcArapraNidhiH, sUtram 2-12 AcArapraNidhI SaTkAyahiMsA prtissedhH| karaNairityarthaH, evaM vartamAno'hiMsakaH san bhavati saMyato, nAnyatheti sUtrArthaH // 3 // evaM sAmAnyena SaDjIvanikAyAhiMsayA saMyatatvamabhidhAyAdhunA tadgatavidhInvidhAnato vizeSeNAha-'puDhavi'tti sUtram, pRthivIM zuddhAM bhitti taTIM zilA paassaannaatmikaaN| aleSTuM iTTAlakhaNDaM naiva bhindyAt no saMlikhet, tatra bhedanaM dvaidhIbhAvotpAdanaM saMlekhanaM ISallekhanaM trividhena karaNayogena na karoti / manasetyAdinA saMyataH sAdhuH susamAhitaH zuddhabhAva iti sUtrArthaH // 4 // tathA suddha'tti sUtram, zuddhapRthivyAM azastropahatAyAmanantaritAyAM na niSIdeta, tathA sarajaske vA pRthvIrajo'vaguNThite vA Asane pIThakAdau na niSIdeta, niSIdanagrahaNAtsthAnatvagvartanaparigrahaH, acetanAyAM tu pramRjya tAM rajoharaNena niSIdet jJAtve tyacetanA jJAtvAM yAcayitvA'vagraha miti yasya saMbandhinI / pRthivI tamavagrahamanujJApyeti sUtrArthaH // 5 // uktaH pRthivIkAyavidhiH, adhunA apkAyavidhimAha-'sIodagaM'ti sUtram, zItodakaM pathivyadbhavaM saccittodakaM na seveta, tathA zilAvaSTaM himAni ca na seveta, tatra zilAgrahaNena karakAH parigAnte, vRSTaM varSaNam, himaM pratItaM prAya uttarApathe bhavati / yadyevaM kathamayaM varttatetyAha- uSNodakaM kvathitodakaM taptaprAsukaM taptaM satprAsukaM tridaNDodvRttam, noSNodakamAtram, pratigRhNIyAdvRttyarthaM saMyataH sAdhu etacca sauvIrAdyupalakSaNamiti sUtrArthaH // 6 // tathA udaullaM ti sUtram, nadImuttIrNo bhikSApraviSTo vA vRSTihata: udakADhU udakabinducitamAtmanaH kArya zarIraM snigdhaM vA naiva puJchayed vastratRNAdibhiH na saMlikhet pANinA, apitu saMprekSya nirIkSya tathAbhUtaM udakArdAdirUpaM naiva kAyaM saMghaTTayet munirmanAgapi na spRzediti sUtrArthaH // 7 // ukto'pkAyavidhiH, teja:kAyavidhimAha-'iMgAlaM ti sUtram, aGgAra jvAlArahitaM agniM aya:piNDAnugataM arciH chinnajvAlaM alAtaM ulmukaM vA sajyotiHsAgnikamityarthaH, kimityAha- notsiJcet na ghaTTayet, tatroJjanamutsecanaM pradIpAdeH, ghaTTanaM mithazcAlanam, tathA nainaM- agniM nirvApayed abhAvamApAdayet muniH sAdhuriti sUtrArthaH // 8||prtipaaditstejHkaayvidhiH, // 356 / / For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 357 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ananta vAyukAyavidhimAha- 'tAliaMTeNa 'tti sUtram, tAlavRntena vyajanavizeSeNa patreNa padminIpatrAdinA zAkhayA vRkSaDAlarUpayA vidhUpa (va) nena vA vyajanena vA, kimityAha na vIjayed AtmanaH kArya svazarIramityarthaH bAhyaM vApi pudgalaM uSNodakAdIti sUtrArthaH / / 9 / / pratipAdito vAyukAyavidhiH, vanaspatividhimAha- 'taNa'tti sUtram, tRNavRkSamityekavadbhAvaH, tRNAni darbhAdIni vRkSA:- kadambAdayaH, etAnna chindyAt phalaM mUlaM vA kasyacidvRkSAderna chindyAt, tathA AmaM azastropahataM vividhaM anekaprakAraM bIjaM na manasA'pi prArthayet, kimuta aznIyAditi sUtrArthaH // 10 // tathA 'gahaNesu 'tti sUtram, gahaneSu vananikuJjeSu na tiSThet, saMghaTTanAdidoSaprasaGgAt, tathA bIjeSu prasAritazAlyAdiSu hariteSu vA dUrvAdiSu na tiSThet, udake tathA nityaM atrodakaMvanaspativizeSa:, yathoktaM- udae avae paNae ityAdi, udakamevAnye, tatra niyamato vanaspatibhAvAt, uttiGgapanakayorvA na tiSThet, tatrottiGgaH- sarpacchatrAdiH panakaH- ullivanaspatiriti sUtrArthaH / / 11 / / ukto vanaspatikAyavidhiH, trasakAyavidhimAha'tasa' tti sUtram, trasaprANino dvIndriyAdIn na hiMsyAt, kathamityAha- vAcA athavA karmaNA kAyena, manasastadantargatatvAdagrahaNam, api ca- uparataH sarvabhUteSu nikSiptadaNDaH san pazyedvividhaM jagat karmaparatantraM narakAdigatirUpam, nirvedAyeti sUtrArthaH / / 12 / / aTTha suhumAi pehAe, jAI jANittu sNje| dayAhigArI bhUesu, Asa ciTTa saehi vA / / sUtram 13 / / kayarAI aTTha suhumAI ?, jAI pucchija sNje| imAI tAI mehAvI, Aikkhija viakkhaNo / / sUtram 14 / / siNehaM pupphasuhamaM ca, pANuttiMgaM taheva ya paNagaM bI ahariaM ca, aMDasuhumaM ca aTTamaM // sUtram 15 / / evame ANi jANijA, savvabhAveNa sNje| appamatto jae nicaM, savviMdi asmaahie| sUtram 16 / / @ udakaM vanaspativizeSaH pra / udakamavakaH panakaH / sArambhANAmazakyaM varjanaM yasya, nirArambhaiH sUkSmopayogena varjanIyaM yat, svarUpeNa vA suukssmtaabhaak| For Private and Personal Use Only aSTamamadhyayanaM AcAra praNidhiH, sUtram 93-96 aSTau sUkSmANi teSAM vidhishc| / / 357 / / Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRtiyutam / / 358 // aSTamamadhyayanaM AcArapraNidhiH, sUtram 13-16 aSTI sUkSmANi uktaH sthUlavidhiH, atha sUkSmavidhimAha-'aTTha'tti sUtram, aSTau sUkSmANi vakSyamANAni prekSyopayogata AsIta tiSThecchayIta veti yogaH, kiMviziSTAnItyAha- yAni jJAtvA saMyato z2aparijJayA pratyAkhyAnaparijJayA ca dayAdhikArI bhUteSu bhavati, anyathA dayAdhikAryeva neti, tAni prekSya tadrahita evAsanAdIni kuryAd, anyathA teSAM sAticArateti sUtrArthaH // 13 // Aha-- 'kayarANi' sUtram, katarANyaSTau sUkSmANi yAni dayAdhikAritvAbhAvabhayAt pRcchetsaMyataH?, anena dayAdhikAriNa eva evaMvidheSu / yatnamAha, sa AvazyaM tadupakArakANyapakArakANi ca pRcchati, tatraiva bhaavprtibndhaaditi| amUni tAni anantaraM vakSyamANAni teSAM vidhishc| medhAvI AcakSIta vicakSaNa iti, anenApyetadevAha-maryAdAvartinA tajjJena tatprarUpaNA kAryA, evaM hi zrotustatropAdeyabuddhirbhavati, anyathA viparyaya iti sUtrArthaH // 14 // 'siNehaMti sUtram, sneha miti snehasUkSma- avazyAyahimamahikAkarakaharatanurUpam, puSpasUkSmaM ceti vaTodumbarANAM puSpANi, tAni tadvarNAni sUkSmANIti na lakSyante, pANI ti prANisUkSmamanuddhariH kunthuH, sa hi| calana vibhAvyate, na sthitaH, sUkSmatvAt / uttigaM tathaiva ce tyuttiGgasUkSma-kITikAnagaram, tatra kITikA anye ca sUkSmasattvA bhavanti / tathA panaka miti panakasUkSmaM prAyaH prAvRTkAle bhUmikASThAdiSu paJcavarNastadravyalInaH panaka iti, tathA bIjasUkSma zAlyAdibIjasya mukhamUle kaNikA, yA loke tuSamukhamityucyate, haritaM ceti haritasUkSmam, taccAtyantAbhinavodbhinnaM pRthivIsamAnavarNameveti, aNDasUkSmaM cASTama miti etacca makSikAkITikAgRhakolikAbrAhmaNIkRkalAsAdyaNDamiti sUtrArthaH / / 15 / / evameANi'tti sUtram, evaM uktena prakAreNa etAni sUkSmANi jJAtvA sUtrAdezena sarvabhAvena zaktyanurUpeNa svarUpasaMrakSaNAdinA saMyataH sAdhuH kimityAha- apramatto nidrAdipramAdarahitaH yateta manovAkvAyaiH saMrakSaNaM prati nityaM sarvakAlaM sarvendriyasamAhitaH zabdAdiSu rAgadveSAvagacchanniti sUtrArthaH / / 16 / / // 358 / / For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRtniyutam / / 359 / / www.kobatirth.org dhuvaM ca paDilehijA, jogasA pAyakaMbalaM / sijramuccArabhUmiM ca saMthAraM aduvA''saNaM / / sUtram 17 / / uccAraM pAsavaNaM, khelaM siMghANajalliaM / phAaM paDilehittA, pariDAvija saMjae / sUtram 18 / / pavisittu parAgAraM, pANaTThA bhoaNassa vA / jayaM ciTTe miaM bhAse, na ya rUvesu maNaM kare / / sUtram 19 / / bahu suNehi kannehiM, bahuM acchIhiM picchdd'| na ya diTThaM suaM savvaM, bhikkhU akkhAumarihai / / sUtram 20 / / suaM vA jar3a vA diDaM, na lavijjovaghAiaM / na va keNai uvAeNaM, gihijogaM samAyare / / sUtram 21 / / nidvANaM rasanijUDhaM, bhagaM pAvagaMti vA puTTho vAvi apuTTho vA, lAbhAlAbhaM na niddise / / sUtram 22 / / naya bho aNaMmi giddho, care uMchaM ayaMpiro aphAsuaM na bhuMjikhA, kI amuddesi AhaDaM // / sUtram 23 / / saMnihiM ca na kuvvijjA, aNumAyaMpi sNje| muhAjIvI asaMbaddhe, havija jaganissie / sUtram 24 / / lUhavittI susaMtuTTe, appicche suhare siaa| AsurattaM na gacchinA, succA NaM jiNasAsaNaM / / sUtram 25 / kannasukkhehiM sadehiM, pemmaM naabhinivese| dAruNaM kakkasaM phAsaM, kAraNa ahiAsae / / sUtram 26 / / khuhaM pivAsaM dussiddhaM, sIuNhaM araI bhayaM / ahiAse avvahio, dehadukkhaM mahAphalaM / / sUtram 27 / / atthaMgayaMmi Aicce, puratthA a annugge| AhAramaiyaM savvaM, maNasAvi Na patthae / sUtram 28 / / tathA 'dhuvanti sUtram, tathA dhruvaM ca nityaM ca yo yasya kAla ukto'nAgataH paribhoge ca tasmin pratyupekSeta siddhAntavidhinA yoge sati sati sAmarthya anyUnAtiriktam, kiM tadityAha- pAtrakambalaM pAtragrahaNAdalAbudArumayAdiparigrahaH, kambalagrahaNAdUrNAsUtramayaparigrahaH, tathA zayyAM vasatiM dvikAlaM trikAlaM ca uccArabhuvaM ca anApAtavadAdi sthaNDilaM tathA saMstArakaM tRNamayAdi For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir aSTamamadhyayanaM AcAra praNidhiH, sUtrama 17-28 upAzraya gocara pravezAdi mAzritya vidhiH / / / 359 / / Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 360 // aSTamamadhyayana AcArapraNidhiH, sUtram 17-28 upAzrayagocarapravezAdi vidhiH| rUpamathavA AsanaM apavAdagRhItaM pIThakAdi pratyupekSateti sUtrArthaH // 17 // tathA 'uccAraM ti sUtram, uccAra prasravaNaM zleSma siMghANaM jallamiti pratItAni, etAni prAsukaM pratyupekSya sthaNDilamiti vAkyazeSaH, paristhApayed vyutsRjet saMyata iti sUtrArtha : / / 18 // upAzrayasthAnavidhirukto, gocarapravezamadhikRtyAha-'pavisittu' sUtram, pravizya parAgAraM paragRhaM pAnArthaM bhojanasya glAnAderauSadhArtha / / vA yataM- gavAkSakAdInyanavalokayan tiSTheducitadeze, mitaM yatanayA bhASeta AgamanaprayojanAdIti, na ca rUpeSu dAtRkAntAdiSu / manaH kuryAt, evaMbhUtAnyetAnIti na mano nivezayet, rUpagrahaNaM rasAdhupalakSaNamiti sUtrArthaH / / 19 // gocarAdigata eva kenacittathAvidhaM pRSTa evaM brUyAdityAha-'bahu'nti sUtram, athavA upadezAdhikAre sAmAnyenAha-'bahu'nti sUtram, bahu anekaprakAraM / zobhanAzobhanaM zRNoti karNAbhyAma, zabdajAtamiti gamyate, tathA bahu anekaprakArameva zobhanAzobhanabhedenAkSibhyAM pazyati, mAzrityarUpajAtamiti gamyate, evaM na ca dRSTaM zrutaM sarvaM svaparobhayAhitamapi 'zrutA te rudatI patnI'tyevamAdi bhikSurAkhyAtumarhati, cAritropaghAtAt, arhati ca svaparobhayahitaM 'dRSTaste rAjAnamupazAmayaziSya' iti suutraarthH||20|| etadeva spaSTayannAha-'suaMti sUtram, zrutaM vA anyataH yadivA dRSTaM svayameva nAlapetna bhASeta, aupaghAtikaM upaghAtena nirvRttaM tatphalaM vA, yathA-caurastvamityAdi, ato nAlapedapIti gamyate, tathA na ca kenacidupAyena sUkSmayA'pi bhaGgayA gRhiyogaM gRhisaMbandhaM tadbAlagrahaNAdirUpaM gRhivyApAra vA- prArambharUpaM samAcaret kuryAnnaiveti sUtrArthaH // 21 // kiM ca-'NiTThANaM'ti sUtram, niSThAnaM sarvaguNopetaM saMbhRtamannaM rasaM nirmUDhametadviparItaM kadazanam, etadAzrityAdyaM bhadrakaM dvitIyaM pApakamiti vA, pRSTo vApi pareNa kIdRg labdhamiti apRSTo vaa| svayameva lAbhAlAbhaM niSThAnAderna nirdizeda, adya sAdhu labdhamasAdhu vA zobhanamidamaparamazobhanaM veti sUtrArthaH / / 22 / / kiM ca'na ya'tti sUtram, na ca bhojane gRddhaH san viziSTavastulAbhAyezvarAdikuleSu mukhamaGgalikayA careta, apitu uJchaM bhAvato ||360 // For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika hAri vRttiyutam jJAtAjJAtamajalpana (granthAgraM5500) zIlo dharmalAbhamAtrAbhidhAyI caret, tatrApi aprAsukaM sacittaM sanmizrAdi kathaJcigRhItamapi aSTamamadhyayana nabhuJjIta, tathA krItamauddezikAhRtaM prAsukamapi na bhuJjIta, etadvizodhyavizodhikoTyupalakSaNamiti sUtrArthaH // 23 // saMnihiti / AcAra praNidhiH, sUtram, saMnidhiM ca prAgnirUpitasvarUpAM na kuryAt aNumAtramapi stokamapi saMyataH sAdhuH, tathA mudhAjIvIti pUrvavat, asaMbaddhaH sUtram padminIpatrodakavadgRhasthaiH, evaMbhUtaH san bhavet jagannizritaH carAcarasaMrakSaNapratibaddha iti sUtrArthaH / / 24 / / kiMca-lUha'tti 17-28 upAzrayasUtram, rUkSaiH- vallacaNakAdibhirvRttirasyeti rUkSavRttiH, susaMtuSTo yena vA tena vA saMtoSagAmI, alpeccho nyUnodaratayA''hAra gocaraparityAgI, subharaH syAt alpecchatvAdeva durbhikSAdAviti phalaM pratyekaM vA syAditi kriyAyogaH, rUkSavRttiH syaadityaadi| pravezAditathA AsuratvaM krodhabhAvaM na gacchet kvacit svapakSAdau zrutvA jinazAsanaM krodhavipAkapratipAdakaM vItarAgavacanam / jahA cauhi / mAzritya vidhiH| ThANehiM jIvA AsurattAe kammaM pakareMti, taMjahA- kohasIlayAe pAhaDasIlayAe jahA ThANe jAva jaMNaM mae esa purise aNNANI hai micchAdiTThI akkosai haNai vA taMNa me esa kiMci avarajjhaitti, kiMtu mama eyANi veyaNijjANi kammANi avarajjhatitti / sammamahiyAsamANassa nijarA eva bhavissai tti sUtrArthaH / / 25 / / tathA 'kaNNa'tti sUtram, karNasaukhyahetavaH karNasaukhyAH zabdA veNuvINAdisaMbandhinasteSu prema rAgaMna abhinivezayet na kuryAdityarthaH, dAruNaM aniSTaM karkazaM kaThinaM sparzamupanataM santaM kAyenAdhisahet / na tatra dveSaM kuryAditi, anenAdyantayo rAgadveSanirAkaraNena sarvendriyaviSayeSu rAgadveSapratiSedho veditavya iti suutraarthH|| 26 // kiM ca- 'khuhaM pitti sUtram, kSudhaM bubhukSAM pipAsAM tRSaM duHzayyAM viSamabhUmyAdirUpAM zItoSNaM pratItaM arati mohanIyodbhavAM bhayaM yathA caturbhiH sthAnarjIvA AsuratvAya karma prakurvanti, tadyathA-krodhazIlatayA prAbhRtazIlatayA yathA sthAnAGge yAvat yanmAmeSa puruSo'jJAnI mithyAdRSTirAkrozati hanti vA tanna me eSa kizcidaparAdhyatIti, kintu mamaitAni vedanIyAni karmANi aparAdhyantIti samyagadhyAsInasya nirjaraiva bhvissytiiti| 1361 // B808080808000E For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam || 362 // aSTamamadhyayana AcArapraNidhiH, sUtram 29-40 krodhAdInAmihaparalokApAyAH vyAghrAdisamutthamatisahedetatsarvameva avyathitaH adInamanAH san dehe duHkhaM mahAphalaM saMcintyeti vAkyazeSaH / tathA ca zarIre satyetaduHkham, zarIraM cAsAram, samyagatisAmAnaM ca mokSaphalamevedamiti sUtrArthaH / / 27 / / kiMca-'atthaM ti sUtram, astagata Aditye astaparvataM prApte adarzanIbhUte vA purastAccAnudgate pratyUSasyanudita ityarthaH, AhArAtmakaM sarvaM niravazeSamAhArajAtaM / / manasApi na prArthayet, kimaGga punarvAcA karmaNA veti sUtrArthaH / / 28 // atitiNe acavale, appabhAsI miaasnne| havija uare daMte, thovaM laddhaMna khise||suutrm 29 / / na bAhiraM paribhave, attANaM na samukkase / sualAbhena majijA, jaccA tavassibuddhie / / sUtram 30 / / se jANamajANaM vA, kaTTa AhammiaMpayaM / saMvare khippamappANaM, bIaMtaM na samAyare / / sUtram 31 / / aNAyAraM parakamma, neva gUhe na niNhave / suI sayA viyaDabhAve, asaMsatte jiiMdie / / sUtram 32 / / amohaM vayaNaM kutA, Ayariassa mhppnno| taM parigijjha vAyAe, kammuNA uvvaaye|| sUtram 33 // adhuvaM jIviaMnaccA, siddhimaggaM viaanniaa| viNiaTTina bhogesu, Au~ parimiappaNo / / sUtram 34 / / balaM thAmaM ca pehAe, saddhAmAruggamappaNo / khitaM kAlaM ca vinnAya, tahappANaM nijuNjeN|| sUtram 35 / / jarA jAva na pIDeI, vAhI jAva na vhii| jAvidiAna hAyaMti, tAva dhammaM samAyare / / sUtram 36 / / kohaM mANaMca mAyaMca, lobhaMca pAvavaDaNaM / vame cattAri dose u, icchaMto hiamappaNo / / sUtrama 37 // koho pIIpaNAser3a, mANo vinnynaasnno| mAyA mittANi nAser3a, lobhosvvvinnaasnno|| sUtram 38 / / O naiSA vyaakhyaakRnmtaa| 888888888888888888888888888888888888888888 / / 362 / / For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BOOR zrIdazavaikAlika aSTamamadhyayana AcArapraNidhiH, zrIhArika vRttiyutam 3630 29-40 krodhaadiinaamihprlokaapaayaaH| uvasameNa haNe kohaM, mANaM maddavayA jiNe / mAyaM cajavabhAveNa, lobhaM saMtosao jiNe / / sUtram 39 / / koho amANo a aNiggahIA, mAyA alobho apvttttmaannaa| cattAri ee kasiNA kasAyA, siMcaMti mUlAI puNabbhavassa / / sUtram 40 // divApyalabhamAna AhAre kimityAha-'atiMtiNe'tti sUtram, atintiNo bhavet, atintiNo nAmAlAbhe'pi neSadyatkiJcanabhASI, tathA acapalo bhavet, sarvatra sthira ityarthaH / tathA alpabhASI kAraNe parimitavaktA, tathA mitAzano mitabhoktA bhave dityevaMbhUto bhavet, tathA udare dAnto yena vA tena vA vRttizIlaH, tathA stokaM labdhvA na khisayet deyaM dAtAraM vA na hIlayediti sUtrArthaH / / 29 / / madavarjanArthamAha-'na bAhira'ti sUtram, na bAhya Atmano'nyaM paribhavet, tathA AtmAnaM na samutkarSayet, sAmAnyenetthaMbhUto'hamiti, zrutalAbhAbhyAM na mAdyeta, paNDito labdhimAnahamityevam, tathA jAtyAtApasvyena bujhyA vA, na mAdyateti varttate, jAtisaMpannastapasvI buddhimAnahamityevam, upalakSaNaM caitatkulabalarUpANAm, kulasaMpanno'haM balasaMpanno'haM rUpasaMpanno'hamityevaM na mAdyateti sUtrArthaH / / 30 // oghata AbhogAnAbhogasevitArthamAha-'se'tti sUtram, 'sa' sAdhuH jAnanajAnan vA Abhogato'nAbhogatazcetyarthaH kRtvA'dhArmika padaM kathaJcidrAgadveSAbhyAM mUlottaraguNavirAdhanAmiti bhAvaH saMvaret kSipramAtmAnaM bhAvato nivAlocanAdinA prakAreNa, tathA dvitIyaM punastanna samAcareta, anubandhadoSAditi sUtrArthaH / / 31 / / etadevAha aNAyAraM'ti sUtram, anAcAraM sAvadyayogaM parAkramya Asevya gurusakAza Alocayan naiva gUhayet na nihvavIta tatra gUhanaM kiJcitkathanaM nihnava ekAntApalApaH, kiMviziSTaH sannityAha- zuciH akaluSitamatiH sadA vikaTabhAvaH prakaTabhAvaH asaMsaktaH apratibaddhaH / kvacit jitendriyo jitendriyapramAdaH sanniti sUtrArthaH / / 32 / / tathA amohaMti sUtram, amoghaM avandhyaM vacanaM idaM kurvityAdirUpaM 8 // 363 // 20088 For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 364 // aSTamamadhyayana AcArapraNidhiH, sUtram 29-40 krodhaadiinaamihprlokaapaayaaH| kuryA diti evamityabhyupagamena, keSAmityAha- AcAryANAM mahAtmanAM zrutAdibhirguNaiH, tatparigRhya vAcA evamityabhyupagamena karmaNopapAdayet kriyayA saMpAdayediti sUtrArthaH / / 33 // tathA 'adhuvaM'ti sUtram, adhruvaM anityaM maraNAzaGki jIvitaM sarvabhAvanibandhanaM jJAtvA / tathA siddhimArga samyagdarzanajJAnacAritralakSaNaM vijJAya vinivarteta bhogebhyo bandhaikahetubhyaH, tathA dhruvamapyAyuH parimitaM saMvatsarazatAdimAnena vijJAyAtmano vinivarteta bhogebhya iti sUtrArthaH / / 34 / / upadezAdhikAre prakrAntameva samarthayannAha'jara'tti sUtram, jarA vayohAnilakSaNA yAvanna pIDayati vyAdhiH kriyAsAmarthyazatruryAvanna varddhate yAvad indriyANi kriyAsAmarthyopakArINi zrotrAdIni na hIyante tAvadatrAntare prastAva itikRtvA dharma samAcareccAritradharmamiti sUtrArthaH / / 35-36 // tadupAyamAhakohaM gAhA, krodhaM mAnaM ca mAyAM ca lobhaM ca pApavardhanam, sarva ete pApahetava iti pApavarddhanavyapadezaH, yatazcaivamato vameccaturo doSAn etAneva krodhAdIn hitamicchannAtmanaH, etadvamane hi sarvasaMpaditi sUtrArthaH // 37 // avamane tvihaloka evApAyamAha'koha'tti sUtram, krodhaH prItiM praNAzayati, krodhAndhavacanatastaducchedadarzanAt, mAno vinayanAzanaH, avalepena mUrkhatayA tadakaraNopalabdheH, mAyA mitrANi nAzayati, kauTilyavatastattyAgadarzanAt, lobhaH sarvavinAzanaH, tattvatastrayANAmapi tadbhAva-bhAvitvAditi sUtrArthaH // 38 // yata evamata:-'uvasameNa'tti sUtram, upazamena zAntirUpeNa hanyAt krodhama, udayanirodhodaya-prAptAphalIkaraNena, evaM mAnaM mArdavena- anucchritatayA jayet udayanirodhAdinaiva, mAyAM ca RjubhAvena- azaThatayA jayet udaya-nirodhAdinaiva, evaM lobhaM saMtoSataH' niHspRhatvena jayet, udayanirodhodayaprAptAphalIkaraNeneti sUtrArthaH / / 39 // krodhAdInAmeva paralokApAyamAha'koho'tti sUtram, krodhazca mAnazcAnigRhItau- ucchRGkhalau, mAyA ca lobhazca vivardhamAnau ca vRddhiM gacchantI, catvAra ete krodhAdayaH kRtsnAH saMpUrNAH kRSNA vA kliSTAH kaSAyAH siJcanti azubhabhAvajalena mUlAni tathAvidhakarmarUpANi punarbhavasya punarjanmataroriti ||364 // For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaikAlika zrIhAri0 vRttiyutam || 365 / / aSTamamadhyayanaM AcArapraNidhiH, sUtram 41-50 kaSAyanigrahArtha kaayvaakprnnidhiH| sUtrArthaH // 40 // rAyANiesu viNayaM pauMje, dhuvasIlayaM sayayaM na haavijaa| kummuvva allINapalINagutto, parakkamijA tavasaMjamaMmi / / sUtram 41 / / nidaM ca na bahu mannijjA, sappahAsaM vivje| miho kahAhiM na rame, sajjhAyaMmi rao syaa|| sUtram 42 / / jogaM ca samaNadhammami, juMje analaso dhuvaM / jutto asamaNadhammaMmi, aTuM lahai aNuttaraM / / sUtram 43 / / ihalogapArattahiaM, jeNaM gacchai suggii| bahussuaMpavAsijjA, pucchijjatthaviNicchayaM / / sUtram 44 / / hatthaM pAyaM ca kArya ca, paNihAya jiiMdie / allINagutto nisie, sagAse guruNo muNI / / sUtram 45 / / na pakkhaona purao, neva kiccANa pittttho| na ya UrusamAsijA, ciTThijA gurunnNtie| sUtram 46 // apUcchiona bhAsijA, bhAsamANassa aMtarA / piTThimaMsaM na khAijA, mAyAmosaM vivje|| sUtram 47 / / appattiaMjeNa siA, Asu kuppijja vA paro / savvaso taM na bhAsijjA, bhAsaM ahiagAmiNiM / / sUtram 48 / / dilu miaM asaMdiddhaM, paDipunnaM viaNjiaN| ayaMpiramaNuvvigaM, bhAsaM nisira attavaM / / sUtram 49 / / AyArapannattidharaM, diTThivAyamahijagaM / vAyavikkhaliaMnaccA, na taM uvahase muNI / / sUtram 50 // yata evamataH kaSAyanigrahArthamidaM kuryAdityAha-'rAyaNie'tti, ratnAdhikeSu ciradIkSitAdiSu vinayaM abhyutthAnAdirUpaM prayuJjIta, tathA dhruvazIlatA aSTAdazazIlAGgasahasrapAlanarUpAM satataM anavarataM yathAzaktyA (kti) na hApayet, tathA kUrma iva kacchapa ivAlInapralInaguptaH aGgopAGgAni samyak saMyamyetyarthaH, parAkrameta pravarteta tapaHsaMyame tapaHpradhAne saMyama iti sUtrArthaH / / 41 / / kiMca-'niiMca'tti sUtram, nidrAMca na bahamanyeta na prakAmazAyI syAt / saprahAsaMca atIvahAsarUpaM vivarjayet, mitha kathAsu For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 366 // aSTamamadhyayana AcArapraNidhi: sUtram 41-50 kapAyaniyahAtha kAya vaakprnnidhiH| rAhasyikISu na rameta, svAdhyAye vAcanAdau rataH sadA, evaMbhUto bhavediti sUtrArthaH / / 42 // tathA-'jogaM ca'tti sUtram, yogaM c| trividhaM manovAkkAyavyApAraM zramaNadharme kSAntyAdilakSaNe yuJjIta analasaH utsAhavAn, dhruvaM kAlAdyaucityena nityaM saMpUrNa sarvatra pradhAnopasarjanabhAvena vA, anuprekSAkAle manoyogamadhyayanakAle vAgyogaM pratyupekSaNAkAle kAyayogamiti / phalamAhayukta evaM vyAptaH zramaNadharme dazavidhe'rtha labhate prApnotyanuttaraM bhAvArthaM jJAnAdirUpamiti sUtrArthaH // 43 / / etadevAha-'ihaloga'tti sUtram, ihalokaparatrahitaM ihAkuzalapravRttiduHkhanirodhena paratra kuzalAnubandhata ubhayalokahitamityarthaH, yena arthena jJAnAdinA karaNabhUtena gacchati sugatim, pAramparyeNa siddhimityarthaH, upadezAdhikAra uktavyatikarasAdhanopAyamAha- bahuzrutaM AgamavRddhaM / paryupAsIta seveta, sevamAnazca puccheda arthavinizcayaM apAyarakSakaMkalyANAvahaMvA'rthAvitathabhAvamiti satrArthaH / / 44 // paryapAsInazca hatthaM ti sUtram, hastaM pAdaM ca kAyaM ca praNidhAye ti saMyamya jitendriyo nibhRto bhUtvA AlInagupto niSIdeta, ISallIna upayukta ityarthaH, sakAze gurormuniriti suutraarthH|| 45 // kiM ca-'na pakkhao'tti sUtram, na pakSataH- pArvataH na purata:- agrata: naiva kRtyAnAM AcAryANAM pRSThato mArgato niSIdediti varttate, yathAsaMkhyamavinayavandamAnAntarAyAdarzanAdidoSaprasaGgAt / na ca Uru samAzritya UrorupalaM kRtvA tiSThedurvantike, avinayAdidoSaprasaGgAditi sUtrArthaH // 46 / / uktaH kAyapraNidhiH, vAkpraNidhimAha- apucchio tti sUtram, apRSTo niSkAraNaM na bhASeta, bhASamANasya cAntareNa na bhASeta, nedamitthaM kiM ta*vamiti, tathA pRSThimAMsaM parokSadoSakIrtanarUpaM na khAdet na bhASeta, mAyAmRSAM mAyApradhAnAM mRSAvAcaM vivarjayediti suutraarthH|| 47 // kiMca'appattiaMti sUtram, aprItiryena syA diti prAkRtazailyA yeneti- yayA bhASayA bhASitayA aprItirityaprItimAtraM bhavet tathA Azu zIghraM kupyedvA paro roSakAryaM darzayet sarvazaH sarvAvasthAsutA itthaMbhUtAM na bhASeta bhASAM ahitagAminI ubhayalokaviruddhAmiti For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 367 / / www.kobatirth.org sUtrArtha: / / 48 / / bhASaNopAyamAha - 'diTTha'ti sUtram, dRSTAM dRSTArthaviSayAM mitAM svarUpaprayojanAbhyAM asaMdigdhAM niHzaGkitAM pratipUrNAM svarAdibhiH vyaktAM alallAM jitAM paricitAM ajalpanazIlAM noccairlagnavilagnAM anudvinAM nodvegakAriNImevaMbhUtAM bhASAM nisRjed brUyAd AtmavAn sacetana iti sUtrArtha: / / 49 / / prastutopadezAdhikAra evedamAha- AyAra ti sUtram, AcAraprajJaptidhara mityAcAradharaH strIliGgAdIni jAnAti prajJaptidharastAnyeva savizeSANItyevaMbhUtam / tathA dRSTivAdamadhIyAnaM prakRtipratyayalopAgamavarNavikArakAlakArakAdivedinaM vAgviskhalitaM jJAtvA vividhaM anekaiH prakArairliGgabhedAdibhiH skhalitaM vijJAya na taM AcArAdidharamupahasenmuniH, aho nu khalvAcArAdidharasya vAci kauzalamityevam, iha ca dRSTivAdamadhIyAnamityuktamata idaM gamyate- nAdhItadRSTivAdam, tasya jJAnApramAdAtizayataH skhalanA'saMbhavAd, yadyevaMbhUtasyApi skhalitaM saMbhavati na cainamupahasedityupadezaH, tato'nyasya sutarAM saMbhavati, nAsau hasitavya iti sUtrArthaH // 50 // nakkhattaM sumiNa jogaM, nimittaM maMtabhesajaM / gihiNo taM na Aikkhe, bhUAhigaraNaM payaM / / sUtram 51 / / annaGkaM pagaDaM layaNaM, bhaija sayaNAsaNaM / uccArabhUmisaMpannaM, itthIpasuvivajji aM / / sUtram 52 / / vivittA abhave sijjA, nArINaM na lave khN| gihisaMthavaM na kujA, kujA sAhUhiM saMthavaM / / sUtram 53 / / jahA kukkuDapo assa, niccaM kulalao bhayaM / evaM khu baMbhayArissa, itthIviggahao bhayaM / / sUtram 54 / / cittabhittiM na nijjhAe, nAriM vA sualaMkiaM / bhakkharaMpiva daTTUNaM, diTThi paDisamAhare / / sUtram 55 / / hatthapAyapalicchinnaM, kaNNanAsavigappiaM / avi vAsasayaM nAriM, baMbhayArI vivajrae / sUtram 56 / / vibhUsA itthisaMsaggo, paNIaM rasabhoaNaM / narassa'ttagavesissa, visaM tAlauDaM jahA / sUtram 57 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir aSTamamadhyayanaM AcAra praNidhiH, sUtram 51-60 | nimittAdi| pratiSedhaH / / / 367 / / Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcAra zrIdazavaikAlika zrIhAri0 vRttiyutam ||368 // sUtram 51-60 aMgapaJcaMgasaMThANaM, caarullviapehiaN| itthINaM taM na nijjhAe, kAmarAgavivaDaNaM / / sUtram 58 / / aSTamamadhyayana visaesu maNunnesu, pemaM naabhinivese| aNicaM tesiM vinAya, pariNAmaM puggalANa u / / sUtram 59 / / praNidhiH, pogalANaM parINAma, tesiM naccA jahA thaa| viNIataNho vihare, sIIbhUeNa appaNA / / sUtram 60 / / kiMca-'nakkhattaM ti sUtram, gRhiNA pRSTaH sannakSatraM- azvinyAdi svapnaM zubhAzubhaphalamanubhUtAdi yogaM vazIkaraNAdi nimittaM / nimittAdiatItAdi mantraM vRzcikamantrAdi bheSajaM atIsArAdyauSadhaM gRhiNAM asaMyatAnAM tad nAcakSIta, kiMviziSTamityAha- bhUtAdhikaraNaM pada prtissedhH| miti bhUtAni- ekendriyAdIni saMghaTanAdinA'dhikriyante'sminniti, tatazca tadaprItiparihArArthamitthaM brUyAd- anadhikAro'tra tapasvinAmiti sUtrArthaH // 51 // kiMca-'annaTuM'ti sUtram, anyArthaM prakRtaM na sAdhunimittameva nirvarttitaM layanaM sthAnaM vasatirUpaM bhajet seveta, tathA zayanAsana mityanyArthaM prakRtaM saMstArakapIThakAdi sevetetyarthaH, etadeva vizeSyate- uccArabhUmisaMpannaM uccAraprasravaNAdibhUmiyuktam, tadrahite'sakRttadarthaM nirgamanAdidoSAt, tathA strIpazuvivarjita mityekagrahaNe tajjAtIyagrahaNAt strIpazupaNDakavivarjitaM stryAdyAlokanAdirahitamiti sUtrArthaH // 52 // taditthaMbhUtaM layanaM sevamAnasya dharmakathAvidhimAha-vivittA ya: tti sUtram, viviktA ca tadanyasAdhubhI rahitA ca, cazabdAttathAvidhabhujaGgaprAyaikapuruSayuktA ca bhavecchayyA- vasatiryadi tato / nArINAM strINAM na kathayetkathAma, zaGkAdidoSaprasaGgAt, aucityaM vijJAya puruSANAM tu kathayet, aviviktAyAM nArINAmapIti. tathA gahisaMstavaM gahiparicayaM na karyAta tatsnehAdidoSasaMbhavAt / karyAtsAdhubhiH saha saMstavaM paricayama, kalyANamitrayogena kuzalapakSavRddhibhAvata iti sUtrArthaH / / 53 / / kathaJcigRhisaMstavabhAve'pi strIsaMstavo na kartavya evetyatra kAraNamAha-'jaha'ti / / sUtram, yathA kukkuTapotasya kukkuTacellakasya nityaM sarvakAlaM kulalato mArjArAt bhayam, evameva brahmacAriNaH sAdhoH strIvigrahAt / // 368 // For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyarmandir AcAra praNidhiH, zrIdaza- strIzarIrAdbhayam / vigrahagrahaNaM mRtavigrahAdapi bhayakhyApanArthamiti sUtrArthaH // 54 // yatazcaivamata:-'citta'tti sUtram, cittabhittiM / aSTamamadhyayana vaikAlika / citragatAM striyaM na nirIkSeta na pazyet nArI vA sacetanAmeva svalaGkatAma, upalakSaNametadanalaGkatAM ca na nirIkSeta, zrIhArika vRttiyutam kathazciddarzanayoge'pi bhAskaramiva Adityamiva dRSTA dRSTiM pratisamAhared drAgeva nivartayediti sUtrArthaH / / 55 // kiM bahunA? sUtram / / 369 / / hattha'tti sUtram, hastapAdapraticchinnA miti praticchinnahastapAdAM karNanAsAvikRttA miti vikRttakarNanAsAmapi varSazatikA nArIm, nimittAdievaMvidhAmapi kimaGga punastaruNIM?, tAM tu sutarAmeva, brahmacArI cAritradhano mahAdhana iva taskarAn vivarjayediti sUtrArthaH / / prtissedhH| 56 // apica-'vibhUsa'tti sUtram, vibhUSA vastrAdirADhA strIsaMsargaH yena kenacitprakAreNa strIsaMbandhaH praNItarasabhojanaM galatsneharasAbhyavahAraH, etatsarvameva vibhUSAdi narasya AtmagaveSiNa AtmahitAnveSaNaparasya viSaM tAlapuTaM yathA tAlamAtravyApattikaraviSakalpamahitamiti sUtrArthaH / / 57 / / 'aMga'tti sUtram, aGgapratyaGgasaMsthAna miti aGgAni-ziraHprabhRtIni pratyaGgAninayanAdIni eteSAM saMsthAna-vinyAsavizeSam, tathA cAru- zobhanaM lapitaprekSitaM lapitaM- jalpitaM prekSitaM- nirIkSitaM strINAM / saMbandhi, tadaGgapratyaGgasaMsthAnAdi na nirIkSeta na pazyet kimityata Aha- kAmarAgavivarddhanamiti, etaddhi nirIkSyamANaM mohadoSAt / / maithunAbhilASaM varddhayati, ata evAsya prAk strINAM nirIkSaNapratiSedhAgatArthatAyAmapi prAdhAnyakhyApanArtho bhedenopanyAsa iti suutraarthH|| 58 // kiM ca-'visaesutti sUtram, viSayeSu zabdAdiSu manojJeSu indriyAnukUleSu prema rAgaM nAbhinivezayet na / kuryAt, evamamanojJeSu dveSam, Aha- uktamevedaM prAk kaNNasokkhehI tyAdau kimarthaM punarupanyAsa iti?, ucyate, kAraNavizeSAbhidhAnena vizeSopalambhArthamiti, Aha ca-anityameva pariNAmAnityatayA teSAM pudgalAnAm, tuzabdAcchabdAdiviSayasaMbandhinAmiti yogaH, vijJAya avetya jinavacanAnusAreNa, kimityAha- pariNAmaM paryAyAntarApattilakSaNam, te hi manojJA api snto| ||369 // For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam AcAra ||370 // 61-64 upadezo'' pharanaMca viSayAH kSaNAdamanojJatayA pariNamanti amanojJA api manojatayA iti tuccha rAgadveSayonimittamiti sUtrArthaH / / 59 // etadeva aSTamamadhyayanaM spaSTayannAha-'poggalANaM'ti sUtram, pudgalAnAM zabdAdiviSayAntargatAnAM pariNAma uktalakSaNaM teSAM jJAtvA vijJAya yathA / praNidhiH, manojJetararUpatayA bhavanti tathA jJAtvA vinItatRSNaH apetAbhilASa: zabdAdiSu viharet zItIbhUtena krodhAdyagnyupagamAtprazAnte sUtram nAtmaneti sUtrArthaH / / 60 // jAi saddhAi nikkhaMto, pariAyaTTANamuttamaM / tameva aNupAlijA, guNe AyariasaMmae / / sUtram 61 // cArapraNidhitavaM cimaM saMjamajogayaMca, sajjhAyajogaM ca sayA ahitttte| sureva seNAi samattamAuhe, alamappaNo hoi alaM paresiM / / sUtram 62 / / sajjhAyasajjhANarayassa tAiNo, apAvabhAvassa tave ryss| visujjhaI jaMsi malaM purekarDa, samIriaMruppamalaM va joiNA / / sUtram 63 // se tArise dukkhasahe jiiMdie, sueNa jutte amame akiMcaNe / virAyaI kammaghaNaMmi avagae, kasiNabbhapuDAvagame va caMdimi / / sUtram 64 / / ttibemi // AyArapaNihINAma ajjhayaNaM samattaM 8 // kiM ca-'jAi'tti sUtram, yayA zraddhayA pradhAnaguNasvIkaraNarUpayA niSkrAnto'viratijambAlAt paryAyasthAnaM pravrajyArUpaM uttama pradhAna prApta ityarthaH, tAmeva zraddhAmapratipatitatayA pravarddhamAnAmanupAlayedyatnena, kva ityAha- guNeSu mUlaguNAdilakSaNeSu, AcAryasaMmateSu tIrthakarAdibahumateSu, anye tu zraddhAvizeSaNametaditi vyAcakSate, tAmeva zraddhAmanupAlayedguNeSu, kiMbhUtAM? - AcAryasaMmatAm, na tu svAgrahakalaGkitAmiti sUtrArthaH / / 61 // AcArapraNidhiphalamAha-'tavaM cimaM ti sUtram, tapazcedaM For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 371 / / www.kobatirth.org anazanAdirUpaM sAdhu lokapratItaM saMyamayogaM ca pRthivyAdiviSayaM saMyamavyApAraM ca svAdhyAyayogaM ca vAcanAdivyApAraM sadA sarvakAlaM adhiSThAtA tapaH prabhRtInAM kartetyarthaH, iha ca tapo'bhidhAnAttadgrahaNe'pi svAdhyAyayogasya prAdhAnyakhyApanArthaM bhedenAbhidhAnamiti / sa evaMbhUtaH zUra iva vikrAntabhaTa iva senayA caturaGgarUpayA indriyakaSAyAdirUpayA niruddhaH san samAptAyudhaH saMpUrNatapaH prabhRtikhaDgAdyAyudhaH alaM atyarthamAtmano bhavati saMrakSaNAya alaM ca pareSAM nirAkaraNAyeti sUtrArthaH / / 62 / / etadeva spaSTayannAha'sajjhAya'tti sUtram, svAdhyAya eva saddhyAnaM svAdhyAyasaGkhyAnaM tatra ratasya saktasya trAtuH svaparobhayatrANazIlasya apApabhAvasya labdhyAdyapekSArahitatayA zuddhacittasya tapasi anazanAdau yathAzakti ratasya vizuddhayate apaiti yad asya sAdhoH malaM karmamalaM purAkRtaM janmAntaropAttam, dRSTAntamAha- samIritaM preritaM rUpyamalamiva jyotiSA agnineti sUtrArthaH / / 63 / / tataH - 'se tArise 'tti sUtram, sa tAdRzaH anantaroditaguNayuktaH sAdhuH 'duHkhasahaH' parISahajetA jitendriyaH parAjita zrotrendriyAdiH zrutena yukto vidyAvAnityarthaH amamaH sarvatra mamatvarahitaH akiJcano dravyabhAvakiJcanarahitaH virAjate zobhate, karmaghane jJAnAvaraNIyAdikarmameghe apagate sati, nidarzanamAha- kRtsnAbhrapuTApagama iva candramA iti yathA kRtsne kRSNe vA abhrapuTe apagate sati candro virAjate zaradi tadvadasAvapetakarmaghanaH samAsAditakevalAloko virAjata iti sUtrArthaH / / 64 / / bravImIti pUrvavat, ukto'nugamaH, sAmprataM nayAH, te ca pUrvavadeva / vyAkhyAtamAcArapraNidhyadhyayanam // 8 // || sUripurandara zrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau aSTamamadhyayanaM AcArapraNidhyAkhyaM samAptamiti / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir aSTamamadhyayanaM AcAra praNidhiH, sUtram 61-64 upadezo55cArapraNidhi phalaM ca / / / 371 / / Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 372 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // atha navamamadhyayanaM vinayasamAdhyAkhyam // // navamAdhyane prathamoddezakaH // adhunA vinayasamAdhyAkhyamArabhyate, asya cAyamabhisaMbandhaH - ihAnantarAdhyayane niravadyaM vaca AcAre praNihitasya bhavatIti tatra yatnavatA bhavitavyamityetaduktam, iha tvAcArapraNihito yathocitavinayasaMpanna eva bhavatItyetaducyate, uktaM ca- AyArapaNihANami, se samma vaTTaI buhe| NANAdINa viNIe je, mokkhaTThA nivvigiccha // 1 // ityanenAbhisaMbandhenAyAtamidamadhyayanam, asya cAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanno nikSepaH, tatra ca vinayasamAdhiriti dvipadaM nAma, tannikSepAyAha ni0 viNayassa samAhIe nikkhevo hoi doNhavi cukko| davvaviNayaMmi tiNiso suvaNNamicevamAINi / / 309 / / vinayasya prasiddhatattvasya samAdhezca prasiddhatattvasyaiva nikSepo- nyAso bhavati dvayorapi catuSko nAmAdibhedAt, tatra nAmasthApane kSuNNatvAdanAdRtya dravyavinayamAha- dravyavinaye jJazarIrabhavyazarIravyatirikte tinizo vRkSavizeSa udAharaNam, sa rathAGgAdiSu yatra yatra yathA yathA vinIyate tatra tatra tathA tathA pariNamati, yogyatvAditi / tathA suvarNamityAdIni kaTakakuNDalAdiprakAreNa vinayanAd dravyANi dravyavinayaH, AdizabdAttattadyogyarUpyAdiparigraha iti gAthArthaH / / 309 / / sAmprataM bhAvavinayamAhani0- logovayAraviNao atthanimittaM ca kAmaheDaM c| bhayaviNaya mukkhaviNao viNao khalu paMcahA hoi / / 310 / / ni0- abbhuTThANaM aMjali AsaNadANaM atihipUA ya logovayAraviNao devayapUA ya vihaveNaM / / 311 / / ni0 abbhAsavittichaMdANuvattaNaM desakAladANaM ca abbhuTThANaM aMjaliAsaNadANaM ca atthakae / / 312 / / (c) AcArapraNidhAne sa samyagvarttate budhaH / jJAnAdiSu vinIto yo mokSArthaM nirvicikitsakaH // 1 // For Private and Personal Use Only navamamadhyayanaM vinayasamAdhiH, prathamoddezakaH niyukti: 309 abhisambandhovijayavinayanikSepAca niryuktiH | 310-312 | bhAvavinayaH / / / 372 / / Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 373 // navamamadhyayana vinayasamAdhiH prathamoddezakaH niyukti: 313 bhaavvinyH| niyuktiH 314-316 pnycvidhmokssvinyH| ni0- emeva kAmaviNao bhae aneavvamANupuvvIe / mokkhaMmi'vi paMcaviho parUvaNA tassimA hoi / / 313 / / lokopacAravinayo lokapratipattiphala:arthanimittaM ca arthaprAptyarthaM ca kAmahetuzca kAmanimittazca tathA bhayavinayo bhayanimitto mokSavinayo mokSanimittaH, evamupAdhibhedAdvinayaH khalu paJcadhA paJcaprakAro bhavatIti gAthAsamAsArthaH // 310 // vyAsArthAbhidhitsayA tulokopacAravinayamAha- abhyutthAnaM taducitasyAgatasyAbhimukhamutthAnaM aJjaliH vijJApanAdau, AsanadAnaM ca gRhAgatasya prAyeNa, atithipUjA cAhArAdidAnena 'eSa' itthaMbhUto lokopacAravinayaH, devatApUjA ca yathAbhakti balyAdhupacArarUpA vibhavene ti yathAvibhavaM vibhavociteti gAthArthaH / / 311 // ukto lokopacAravinayaH, arthavinayamAha- abhyAsavRttiH narendrAdInAM samIpAvasthAnaM chando'nuvartanaM abhiprAyArAdhanaM dezakAladAnaM ca kaTakAdau viziSTanRpateH prastAvadAnam, tathA'bhyutthAnamaJjalirAsanadAnaM ca narendrAdInAmeva kurvanti arthakRte arthArthamiti gAthArthaH // 312 / / ukto'rthavinayaH, kAmAdivinayamAha- evameva yathA'rthavinaya ukto'bhyAsavRttyAdistathA kAmavinaya: bhaye ceti bhayavinayazca jJAtavyo vijJeyaH AnapA paripATyA. tathAhikAmino vezyAdInAMkAmArthamevAbhyAsavRttyAdi yathAkramaM sarvaM kurvanti preSyAzca bhayena svAminAmiti, uktau kAmabhayavinayau, mokSavinayamAha- mokSe'pi mokSaviSayo vinayaH paJcavidhaH paJcaprakAraH prarUpaNA nirUpaNA tasyaiSA bhavati vakSyamANeti gAthArthaH / / 313 // ni0-dasaNanANacaritte tave ataha ovayArie ceva / eso amokkhaviNao paMcaviho hoi nAyavyo / / 314 / / ni0-davvANa savvabhAvA uvaiTThAje jahA jiNavarehiM / te taha saddahainarodasaNaviNao havai tamhA // 315 / / ni0- nANaM sikkhar3a nANaM guNer3a nANeNa kuNai kiccaaii| nANI navaM na baMdhar3a nANaviNIo havar3a tamhA / / 316 / / // 373|| For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam || 374 / / navamamadhyayana vinayasamAdhiH, prathamoddezakaH niyuktiH 317-322 pnycvidhmokssvinyH| ni0- aTThavihaM kammacayaM jamhA rittaM karei jayamANo / navamannaM ca na baMdhai carittaviNao havai tamhA / / 317 / / ni0- avaNei taveNa tamaM uvaNei asamgamokkhamappANaM / tavaviNayanicchayamaI tavoviNIo havai tamhA / / 318 / / ni0- aha ovayArio puNa duviho vinnosmaasohodd'| paDirUvajogajuMjaNa taha ya annaasaaynnaavinno|| 319 / / ni0- paDirUvo khalu viNao kAiajoe ya vAi maannsio| aTTha cauvviha duviho parUvaNA tassimA hoi / / 320 / / ni0 - anbhuTThANaM aMjali AsaNadANaM abhiggaha kiI a| sussUsaNamaNugacchaNa saMsAhaNa kAya aTThaviho / / 321 / / ni0-hiamiaapharusavAI aNuvIIbhAsi vAio vinno| akusalacittaniroho kusalamaNaudIraNAceva / / 322 / / darzanajJAnacAritreSu darzanajJAnacAritraviSayaH tapasi ca tapoviSayazca tathA aupacArikazcaiva pratirUpayogavyApArazcaiva, eSa tu mokSavinayo- mokSanimittaH paJcavidho bhavati jJAtavya iti gAthAsamAsArthaH / / 314 / / vyAsArthe darzanavinayamAha- dravyANAM dharmAstikAyAdInAM sarvabhAvAH sarvaparyAyAH upadiSTAH kathitA 'ye' agurulaghvAdayo yathA yena prakAreNa jinavaraiH tIrthakaraiH tAn bhAvAna tathA tena prakAreNa zraddhatte naraH, zraddadhAnazca karma vinayati yasmAddarzanavinayo bhavati tasmAda, darzanAdvinayo darzanavinaya / iti gAthArthaH / / 315 / / jJAnavinayamAha- jJAnaM zikSati apUrvaM jJAnamAdatte, jJAnaM guNayati gRhItaM satpratyAvarttayati, jJAnena karotti kRtyAni saMyamakRtyAni, evaM jJAnI navaM karma na badhnAti prAktanaM ca vinayati yasmAt jJAnavinIto jJAnenApanItakarmA bhavati tasmAditi gAthArthaH / / 316 / / cAritravinayamAha- aSTavidhaM aSTaprakAraM karmacayaM karmasaMghAtaM prAgbaddhaM yasmAd riktaM karoti tucchatApAdanenApanayati yatamAnaH kriyAyAM yatnaparastathA navamanyaM ca karmacayaM na badhnAti yasmAt cAritravinaya iti cAritrAdvinayacAritravinayaH cAritreNa vinItakarmA bhavati tasmAditi gAthArthaH / / 317 / / tapovinayamAha- apanayati tapasA tamaH ajJAnaM 2 // 374 / / For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiSutam / / 375 / / www.kobatirth.org upanayati ca svargaM mokSaM AtmAnaM jIvaM tapovinayanizcayamatiH, yasmAdevaMvidhastapovinIto bhavati tasmAditi gAthArthaH / / 318 / / upacAravinayamAha- athaupacArikaH punardvividho vinayaH samAsato bhavati, dvaividhyamevAha pratirUpayogayojanaM tathA'nAzAtanAvinaya iti gAthAsamAsArthaH / / 319 / / vyAsArthamAha- pratirUpaH ucitaH khalu vinayastrividhaH, kAyayoge ca vAci mAnasaH kAyiko vAciko mAnasazca, aSTacaturvidhadvividhaH, kAyiko'STavidhaH vAcikazcaturvidhaH mAnaso dvividhaH / prarUpaNA tasya kAyikASTavidhAderiyaM bhavati vakSyamANalakSaNeti gAthArthaH / / 320 / / kAyikamAha- abhyutthAnamarhasya, aJjaliH praznAdau, AsanadAnaM pIThakAdyupanayanam, abhigraho guruniyogakaraNAbhisandhiH, 'kRtizce' ti kRtikarma vandanamityarthaH, zuzrUSaNaM vidhivadadUrAsannatayA sevanam, anugamanaM AgacchataH pratyudgamanam, saMsAdhanaM ca gacchato'nuvrajanaM cASTavidha: kAyavinaya iti gAthArtha: / / 321 / / vAgAdivinayamAha- hitamitAparuSavAgiti hitavAk- hitaM vakti pariNAmasundaram, mitavAg- mitaM stokairakSaraiH, aparuSavAgaparuSaManiSThuram, tathA anuvicintyabhASI svAlocitavakteti vAciko vinyH| tathA akuzalamanonirodhaH ArtadhyAnAdipratiSedhena, kuzalamanaudIraNaM caiva dharmadhyAnAdipravRttyeti mAnasa iti gAthArtha: / / 322 / / Aha- kimarthamayaM pratirUpavinayaH ?, kasya caiSa iti ?, ucyate ni0- paDivo khalu viNao parANuattimaio muNe avvo| appaDirUvo viNao nAyavvo kevalINaM tu / / 323 / / ni0 eso bhe parikahio viNao paDirUvalakkhaNo tiviho| bAvannavihivihANaM beMti aNAsAyaNAviNayaM / / 324 / / ni0- titthgrsiddhkulgnnsNghkiyaadhmmnaannnaanniinnN| Ayariathera ojjhAgaNINaM terasa payANi / / 325 / / ni0 aNasAyaNAya bhattI bahumANo tahaya vnnsNjlnnaa| titthagarAI terasa caugguNA hoMti bAvannA / / 326 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayanaM vinayasamAdhiH, prathamoddezakaH niryuktiH | 323-326 pratirUpApratirUpo vinayaH / / / 375 / / Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam / / 376 // nikssepaash| pratirUpa: ucitaH khalu vinaya: parAnuvRttyAtmakaH tattadvastvapekSayA prAya AtmavyatiriktapradhAnAnuvRttyAtmako mantavyaH / ayaM ca bAhulyena chadmasthAnAm / tathA apratirUpo vinayaH aparAnuvRttyAtmakaH, sa ca jJAtavya: kevalinAmeva, teSAM tenaiva prakAreNa : vinayasamAdhiH prathamoddezakaH karmavinayanAt, teSAmapItvaraH pratirUpo'jJAtakevalabhAvAnAM bhavatyeveti gAthArthaH / / 323 / / upasaMharannAha- eSaH anantarodito niyukti: 327 bhe bhavatAM parikathito vinayaH pratirUpalakSaNaH trividhaH kAyikAdiH dvipaJcAzadvidhividhAnaM etAvatprabhedamityarthaH bruvate abhidadhati samAdhitIrthakarA anAzAtanAvinayaM vakSyamANamiti gAthArthaH / / 324 / / etadevAha- tIrthakarasiddhakulagaNasaGghakriyAdharmajJAnajJAninAM tathA AcAryasthaviropAdhyAyagaNinAM saMbandhIni trayodaza padAni, atra tIrthakarasiddhau prasiddhau, kulaM nAgendrakulAdi, gaNaH koTikAdiH, sar3aH pratItaH, kriyA'stivAdarUpA, dharmaH zrutadharmAdiH, jJAnaM matyAdi. jJAninastadvantaH, AcAryaH pratItaH, sthaviraH sIdatAM sthirIkaraNahetuH, upAdhyAyaH pratItaH, gaNAdhipatirgaNiriti gAthArthaH / / 325 / / etAni trayodaza padAni anAzAtanAdibhizcatarbhirgaNitAni dvipaJcAzaddhavantItyAha- anAzAtanA ca tIrthakarAdInAM sarvathA ahIlanetyarthaH, tathA bhaktisteSvevocitopacArarUpA, tathA bahumAnasteSvevAntarabhAvapratibandharUpaH, tathA ca varNasaMjvalanAtIrthakarAdInAmeva sadbhUtaguNotkIrtanA / evamanena prakAreNa tIrthakarAdayastrayodaza caturgaNA anAzAtanAdyapAdhibhedena bhavanti dvipaJcAzadbhedA iti gAthArthaH / / 326 / / ukto vinayaH, sAmprataM samAdhirucyate, tatrApi nAmasthApane kSuNNatvAdanAdRtya dravyAdisamAdhimAha ni0-davvaM jeNa va davveNa samAhI AhiaMcajaMdavvaM / bhAvasamAhi caubviha daMsaNanANe tavacaritte / / 327 // dravya miti dravyameva samAdhiH dravyasamAdhiH yathA mAtrakaM avirodhi vA kSIraguDAdi tathA yena vA dravyeNopayuktena samAdhistriphalAdinA tad dravyasamAdhiriti / tathA AhitaM vA yadravyaM samatAM karoti tulAropitapalazatAdivatsvasthAne tad dravyaM // 376 / / For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 377 / / www.kobatirth.org samAdhiriti / ukto dravyasamAdhiH, bhAvasamAdhimAha- bhAvasamAdhiH prazastabhAvAvirodhalakSaNazvaturvidhaH, cAturvidhyamevAhadarzanajJAnatapazcAritreSu / etadviSayo darzanAdInAM vyastAnAM samastAnAM vA sarvathA'virodha iti gAthArthaH / / 327 / / uktaH samAdhiH, tadabhidhAnAnnAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavat tAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM thaMbhA va kohA va mayappamAyA, gurussagAse viNayaM na sikkhe| so ceva u tassa abhUibhAvo, phalaM va kI assa vahAya hoi / / sUtram RII 'thaMbhA va 'tti, asya vyAkhyA stambhAdvA mAnAdvA jAtyAdinimittAt krodhAdvA akSAntilakSaNAt mAyApramAdA diti mAyAtonikRtirUpAyAH pramAdAd- nidrAdeH sakAzAt, kimityAha- guroH sakAze AcAryAdeH samIpe vinayaM AsevanAzikSAbhedabhinnaM na zikSate nopAdatte, tatra stambhAtkathamahaM jAtyAdimAn jAtyAdihInasakAze zikSAmIti, evaM krodhAtkvacidvitathakaraNacodito roSAdvA, mAyAtaH zUlaM me kriyata ityAdivyAjena, pramAdAtprakrAntocitamanavabuddhyamAno nidrAdivyAsaGgena, stambhAdikramopanyAsazcetthamevAmISAM vinayavighnahetutAmAzritya prAdhAnyakhyApanArthaH / tadevaM stambhAdibhyo guroH sakAze vinayaM na zikSate, anye tu paThanti guroH sakAze 'vinaye na tiSThati' vinaye na varttate, vinayaM nAsevata ityarthaH / iha ca sa eva tu stambhAdirvinayazikSAvighnahetuH tasya jaDamateH abhUtibhAva' iti abhUterbhAvo'bhUtibhAvaH, asaMpadbhAva ityarthaH, kimityAha- 'vadhAya bhavati' guNalakSaNabhAvaprANavinAzAya bhavati, dRSTAntamAha- phalamiva kIcakasya kIcako vaMzastasya yathA phalaM vadhAya bhavati, sati tasmiMstasya vinAzAt, tadvaditi sUtrArthaH // 1 // je Avi maMditti guruM viittA, Dahare ime appasuatti naccA / hIlaMti micchaM paDivajramANA, karaMti AsAyaNa te gurUNaM / / sUtram 2 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayanaM | vinayasamAdhiH, prathamoddezakaH sUtram 1 vinayAgrAhiNo hAniH / sUtram 2 udAharaNa pUrvakaM doSaprarUpaNam / / / 377 / / Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam ||378 // pagaIi maMdAvi bhavaMti ege, DaharAvi a je suabuddhovveaa| AyAramaMto guNasuTTiappA, je hIliA sihiriva bhAsa kujA / / sUtram 3 // je Avi nAgaMDaharaMti naccA, AsAyae se ahiAya hoi| evAyariaMpi hu hIlayaMto, niacchaI jAipahaM khu maMdo / / sUtram 4 / / AsIviso vAvi paraM suruTTho, kiM jIvanAsAuparaM nu kunA? AyariapAyA puNa appasannA, abohiAsAyaNa natthi mukkho|| sUtram // jo pAvagaMjali amavaktamijA, AsIvisaM vAvi hu kovijaa| jo vA visaM khAyai jIviaTThI, esovamA''sAyaNayA gurUNaM / / sUtram 6 // siA ha se pAvaya no DahijA, AsIviso vA kuviona bhane / siA visaM hAlahalaM na mAre, na Avi mukkho guruhiilnnaae| sUtram 7 // jo pavvayaM sirasA bhintumicche, suttaM va sIhaM pddibohijaa| jo vA dae satti agge pahAraM, esovamA''sAyaNayA gurUNaM / / sUtram / navamamadhyayana vinayasamAdhiH prathamoddezakaH sUtram 3-10 udAharaNapUrvakaM dossprruupnnm| // 378 / / siA hasIseNa giripi bhiMde, siA hu sIho kuviona bhkkhe| siAna bhidija vasattiagaM, na Avi mukkho guruhIlaNAe ||suutrm 9 // AyariapAyA puNa appasannA, abohiAsAyaNa natthi mukkho| tamhA aNAbAhasuhAbhikaMkhI, guruppasAyAbhimuho rmijaa| sUtram 10 // For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 379 // navamamadhyayana vinayasamAdhiH, prathamoddezakaH sUtram 2-10 udAharaNapUrvakaM dossprruupnnm| kiMca-je Avi tti sUtram, ye cApi kecana dravyasAdhavo'gambhIrAH, kimityAha- manda iti guruM viditvA kSayopazamavaicitryAtantrayuktyAlocanA'samarthaH satprajJAvikala iti svamAcArya jJAtvA / tathA kAraNAntarasthApitamaprAptavayasaMDaharo'yaM aprAptavayA khalvayam, tathA alpazruta ityanadhItAgama iti vijJAya, kimityAha- hIlayanti sUyayA'sUyayA vA khisayanti, sUyayA / atiprajJastvaM vayovRddho bahuzruta iti, asUyayA tu mandaprajJastvamityAdyabhidadhati, mithyAtvaM pratipadyamAnA iti gururna hIlanIya / iti tattvamanyathA'vagacchantaH kurvanti AzAtanAM laghutApAdanarUpAMte dravyasAdhavaH gurUNAM AcAryANAm, tatsthApanAyA abahumAnena ekagurvAzAtanAyAM sarveSAmAzAtaneti bahuvacanam, athavA kurvanti 'AzAtanAM' svasamyagdarzanAdibhAvApahAsarUpAMte garUNAM saMbandhinIma. tannimittatvAditi sUtrArthaH // 2 // atona kAryA hIlaneti, Aha ca-'pagaiti sUtram, prakRtyA svabhAvena / karmavaicitryAt mandA api sadbuddhirahitA api bhavanti eke kecana vayovRddhA api tathA DaharA api ca apariNatA api ca / vayasA'nye'mandA bhavantIti vAkyazeSaH, kiMviziSTA ityAha- ye ca zrutabuddhyupapetAH tathA satprajJAvantaH zrutena buddhibhAvena vA, bhAvinI vRttimAzrityAlpazrutA iti, sarvathA AcAravanto jJAnAdyAcArasamanvitA: guNasusthitAtmAno guNeSu- saMgrahopagrahAdiSu suSTha- bhAvasAraM sthita AtmA yeSAM te tathAvidhA na hIlanIyAH, ye hIlitA khisitAH zikhIva agnirivendhanasaMghAtaM bhasmasAtkuryuH jJAnAdiguNasaMghAtamapanayeyuriti sUtrArthaH / / 3 / / vizeSeNa DaharahIlanAdoSamAha- je Avi tti sUtram yazcApi kazcidajJo nAga sarpa Dahara iti bAla iti jJAtvA vijJAya AzAtayati kiliJcAdinA kadarthayati 'sa' kadImAno nAga: se tasya kadarthakasya ahitAya bhavati bhakSaNena prANanAzAya bhavati, eSa dRSTAnto'yamarthopanayaH- evamAcAryamapi kAraNato'pariNatameva sthApita hIlayan nirgacchati jAtipanthAnaM dvIndriyAdijAtimArga mandaH ajJaH, saMsAre paribhramatIti sUtrArthaH // 4 // atraiva dRSTAntadATanti 888888888888 For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam ||380 // navamamadhyayana vinayasamAdhiH, prathamoddezakaH sUtram 2-10 udAharaNapUrvakaM dossprruupnnm| kayormahadantaramityetadAha- Asi'tti sUtram, AzIviSazcApi sarpo'pi paraM suruSTaH sukruddha san kiM jIvitanAzAt mRtyoH paraM kuryAt?, na kiMcidapItyarthaH, AcAryapAdAH punaH aprasannA hIlanayA'nanugrahe pravRttAH, kiM kurvantItyAha- abodhiM nimittahetutvena mithyAtvasaMhatim, tadAzAtanayA mithyAtvabandhAt, yatazcaivamata AzAtanayA gurornAsti mokSa iti, abodhisaMtAnAnubandhenAnantasaMsArikatvAditi sUtrArthaH // 5 // kiM ca-'jo pAvarga'ti sUtram, yaH pAvakaM agniM jvalitaM santaM apakrAmed avaSTabhya tiSThati, AzIviSaM vApi hi bhujaGgamaM vApi hi kopayet roSaM grAhayet, yo vA viSaM khAdati jIvitArthI jIvitukAmaH, eSopamA apAyaprApti pratyetadupamAnam, AzAtanayA kRtayA gurUNAM saMbandhinyA tadvadapAyo bhavatIti sUtrArthaH // 6 // atra vizeSamAha- siA hutti sUtram, syAt kadAcinmantrAdipratibandhAdasau pAvakaH agniH na dahet na bhasmasAtkuryAt, AzIviSo vA bhujaGgo vA kupito na bhakSayet na khAdayet, tathA syAt kadAcinmantrAdipratibandhAdeva viSaM hAlAhalaM atiraudraM na mArayet na prANAMstyAjayeta. evametatkadAcidbhavati na cApi mokSo guruhIlanayA gurorAzAtanayA kRtayA bhavatIti sUtrArthaH / / 7 // kiMca-'jo pavvayaMti sUtram, yaH parvataM zirasA uttamAGgena bhettumicchet, suptaM vA siMha giriguhAyAM pratibodhayet, yo vA dadAti zaktyagre praharaNavizeSAgre prahAraM hastena, eSopamA''zAtanayA gurUNAmiti pUrvavadeveti sUtrArthaH // 8 // atra vizeSamAha-'siA hu'tti sUtram, syAt kadAcitkazcidvAsudevAdiH prabhAvAtizayAcchirasA girimapi parvatamapi bhindyAt, syAnmantrAdisAmarthyAtsiMhaH kupito na bhakSayet, syAddevatAnugrahAderna bhindyAdvA zaktyagraMprahAre datte'pi, evametatkadAcidbhavati, na cApi mokSo guruhIlanayA gurorAzAtanayA bhavatIti sUtrArthaH // 9 // evaM pAvakAdyAzAtanAyA gurvAzAtanA mahatItyatizayapradarzanArthamAha-'Ayaria'tti sUtram, AcAryapAdAH punaraprasannA ityAdi pUrvArdhaM pUrvavat, yasmAdevaM tasmAd anAbAdhasukhAbhikAjI mokSasukhAbhilASI sAdhuH guruprasAdAbhimukhaH 2 // 380 // For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 381 // navamamadhyayana vinayasamAdhiH, prathamoddezakaH sUtram 11-17 gurumahattvaM guraadhnaaphlNc| AcAryAdiprasAda udyuktaH san 'rameta' varteta iti sUtrArthaH / / 10 / / jahAhiaggI jalaNaM namase, nANAhuImaMtapayAbhisittaM / evAyariaMuvaciTThainA, aNaMtanANovagao'vi sNto|| sUtram 11 / / jassaMtie dhammapayAI sikkhe, tassaMtie veNaiyaM pauMje / sakkArae sirasA paMjalIo, kAyaggirA bho maNasA anicca / / sUtram 12 // lajjA dayA saMjama baMbhaceraM, kallANabhAgissa visohiThANaM / je me gurU sayayamaNusAsayaMti, te'haM gurU sayayaM pUayAmi / / sUtram 13 / / jahA nisaMte tavaNacimAlI, pabhAsaI kevala bhArahaM tu / evAyario suasIlabuddhie, virAyaI suramajjhe va iNdo|| sUtram 14 // jahA sasIkomuijogajutto, nkkhtttaaraagnnprivuddppaa| khesohaI vimale abbhamukke, evaM gaNI sohai bhikkhumjjhe||suutrm 15 // mahAgarA AyariA mahesI, smaahijogesuasiilbuddhie| saMpAviukAme aNuttarAI, ArAhae tosai dhammakAmI / / sUtram 16 / / succANa mehAvi subhAsiAI, sussUsae aayriappmtto| ArAhaittANa guNe aNege, se pAvaI siddhimaNuttaraM / / sUtram 17 / / tibemi / / viNayasamAhIe paDhamo uddeso samatto / / 9-1 // kena prakAreNetyAha-'jahAhiaggi'tti sUtram, yathA AhitAgniH kRtAvasathAdirbrAhmaNo jvalanaM agniM namasyati, kiMviziSTamityAha- nAnAhutimantrapadAbhiSiktaM tatrAhutayo- ghRtaprakSepAdilakSaNA mantrapadAni agnaye svAhetyevamAdIni tairabhiSiktaMdIkSAsaMskRtamityarthaH, evaM agnimivAcArya upatiSThet vinayena seveta, kiMviziSTa ityAha-anantajJAnopagato'pI ti anantaM svaparaparyAyApekSayA vastu jJAyate yena tadanantajJAnaM tadupagato'pi san, kimaGga punaranya iti sUtrArthaH // 11 // etadeva spaSTayati'jassa'tti sUtram, yasyAntike yasya samIpe dharmapadAni dharmaphalAni siddhAntapadAni zikSeta AdadyAt tasyAntike tatsamIpe kimityAha- vainayikaM prayuJjIta vinaya eva vainayikaM tatkuryAditi bhAvaH, kathamityAha- satkArayedabhyutthAnAdinA pUrvoktena // 381 / / For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam 11382 // zirasA uttamAGgena prAJjaliH prodgatAJjali: san kAyena dehena girA vAcA mastakena vande ityAdirUpayA bho iti ziSyAmantraNaM navamamadhyayana vinayasamAdhiH manasA ca bhAvapratibandharUpeNa nityaM sadaiva satkArayet, na tu sUtragrahaNakAla eva, kuzalAnubandhavyavacchedaprasaGgAditi sUtrArthaH / / prathamoddezakaH 12 / / evaM ca manasi kuryAdityAha-'lajjA daya'ti sUtram, lajjA apavAdabhayarUpA dayA anukampA saMyamaH pRthivyAdijIvaviSayaH sUtram brahmacaryaM vizuddhatapo'nuSThAnam, etallajjAdi vipakSavyAvRttyA kuzalapakSapravartakatvena kalyANabhAgino jIvasya vizodhisthAna 11-17 gurumahatva karmamalApanayanasthAnaM varttate, anena ye mAMgurava AcAryAH satataM anavarataM anuzAsayanti kalyANayogyatAM nayanti tAnahamevaMbhUtAna gurAdhanAgurUn satataM pUjayAmi, na tebhyo'nyaH pUjArha iti sUtrArthaH // 13 // itazcaite pUjyA ityAha-'jaha'tti sUtram, yathA nizAnte / phalaM c| rAtryavasAne divasa ityarthaH, tapan arciAlI sUryaH prabhAsayati udyotayati kevalaM saMpUrNam / bhArataM bharatakSetram, tuzabdAdanyacca krameNa evaM-arciAlIvAcAryaH zrutena Agamena zIlena paradrohaviratirUpeNa buddhyA ca svAbhAvikyA yuktaH san prakAzayati jIvAdibhAvAniti / evaM ca varttamAnaH susAdhubhiH parivRto virAjate suramadhya iva sAmAnikAdimadhyagata iva indra iti sUtrArthaH / / 14 // kiMca-'jaha'tti sUtram, yathA zazI candraH kaumudIyogayuktaH kArtikapaurNamAsyAmudita ityarthaH, sa eva vizeSyatenakSatratArAgaNaparivRtAtmA nakSatrAdibhiryukta iti bhAvaH, khe AkAze zobhate, kiMviziSTe khe?- vimale'bhramukte abhramuktamevAtyantaM vimalaM (tat) bhavatIti khyApanArthametat, evaM candra iva gaNI(tat) AcAryaH zobhate bhikSumadhye sAdhumadhye, ato'yaM mahattvAtpUjya iti sUtrArthaH / / 15 / / kiMca- mahAgara tti sUtram, mahAkarA jJAnAdibhAvaratnApekSayA AcAryA mahaiSiNo mokSaiSiNaH, kathaM mahaiSiNa ityAha- samAdhiyogazrutazIlabuddhibhiH samAdhiyogaiH- dhyAnavizeSaiH zrutena- dvAdazAGgAbhyAsena zIlena- paradrohaviratirUpeNa buddhyA ca autpattikyAdirUpayA, anye tuvyAcakSate-samAdhiyogazrutazIlabuddhInAM mahAkarA iti / tAnevaMbhUtAnAcAryAn ||382|| For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SEC8 zrIdazavaikAlika zrIhAri0 vRttiyutam ||383 // saMprApnukAmo'nuttarANi jJAnAdIni ArAdhayedvinayakaraNena, na sakRdeva, api tu toSayed asakRtkaraNena toSaM grAhayet dharmakAmonirjarArtham, na tu jJAnAdiphalApekSayA'pIti sUtrArthaH / / 16 / / socANa tti sUtram, zrutvA medhAvI subhASitAni gurvArAdhanaphalAbhidhAyIni, kimityAha- zuzrUSayedAcAryAn apramatto nidrAdirahitastadAjJAM kurvItetyarthaH, ya evaM guruzuzrUSAparaH sa ArAdhya guNAn / anekAn jJAnAdIn prApnoti siddhimanuttarAma, muktimityarthaH, anantaraM sukulAdiparamparayA vA / bravImIti pUrvavadayaM suutraarthH|| 17 // // prathamoddezakaH samAptaH / / ||nvmaadhyyne dvitIyoddezakaH / / mUlAukhaMdhappabhavo dumassa, khaMdhAu pacchA samuviMti sAhA / sAhappasAhA viruhaMti pattA, tao si puSpaM ca phalaM raso a||suutrm navamamadhyayana vinayasamAdhiH, dvitIyoddezakaH sUtram 1-2 vRkSopamayA vinymaahaatmym| ___evaM dhammassa viNao, mUlaM paramo se mukkho| jeNa kittiM suaMsigghaM, nIsesaM cAbhigacchai / / sUtram 2 / / vinayAdhikAravAneva dvitIya ucyate, tatredamAdimaMsUtraM- 'mUlAu' ityAdi, asya vyAkhyA-mUlAd AdiprabandhAt skandhaprabhavaH sthuDotpAdaH, kasyetyAha-dramasya vRksssy| 'tataH skandhAt sakAzAt pazcAt tadanu samupayAnti AtmAnaM prApnuvantyutpadyanta ityarthaH, kAstA ityAha- zAkhAH tadbhujAkalpAH / tathA zAkhAbhya uktalakSaNAbhyaH prazAkhAstadaMzabhUtA virohanti jAyante, tathA tebhyo'pi patrANi parNAni virohanti / tataH tadanantaraM se tasya dramasya puSpaM ca phalaM ca rasazca phalagata evaite krameNa bhavantIti suutraarthH||1|| evaM dRSTAntamabhidhAya dArTAntikayojanAmAha-evaM ti sUtram, evaM drumamUlavat dharmasya paramakalpavRkSasya vinayo / mUla AdiprabandharUpaM parama ityagro rasaH se tasya phalarasavanmokSaH, skandhAdikalpAni tu devalokagamanasukulAgamanAdIni, For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 384 / / www.kobatirth.org ato vinayaH kartavyaH, kiMviziSTa ityAha- yena vinayena kIrtiM sarvatra zubhapravAdarUpAM tathA zrutaM aGgapraviSTAdi zlAghyaM prazaMsAspadabhUtaM niHzeSaM saMpUrNa adhigacchati prApnotIti // 2 // je a caMDe mie zraddhe, duvvAI niyaDI saDhe / vujjhai se aviNIappA, kaTThe soagayaM jahA / / sUtram 3 / / viNayaMpi jo uvAeNaM, coio kuppaI nro| divvaM so sirimijaMtiM, daMDeNa paDisehae / / sUtram 4 / / avinayavato doSamAha- 'je a'tti sUtram, yaH caNDo roSaNo mRgaH ajJaH hitamapyukto ruSyati tathA stabdho jAtyAdimadonmattaH durvAg apriyavaktA nikRtimAn mAyopetaH zaThaH saMyamayogeSvanAdRtaH, ebhyo doSebhyo vinayaM na karoti yaH udyate'sau pApaH saMsArasrotasA 'avinItAtmA' sakalakalyANaikanibandhanavinayavirahitaH / kimivetyAha- kASThaM 'srotogataM' nadyAdivahanIpatitaM yathA tadvaditi sUtrArthaH / / 3 / kiM ca - 'viNayaMpI'ti sUtram, vinayaM uktalakSaNaM yaH upAyenApi ekAntamRdubhaNanAdilakSaNenApi apizabdasya vyavahitaH saMbandhaH codita uktaH kupyati ruSyati naraH / atra nidarzanamAha- divyAM amAnuSIM asau naraH zriyaM lakSmIM AgacchantIM Atmano bhavantIM daNDena kASThamayena pratiSedhayati nivArayati / etaduktaM bhavati vinayaH saMpado nimittam, tatra skhalitaM yadi kazciccodayati sa guNastatrApi roSakaraNena vastutaH saMpado niSedhaH, udAharaNaM cAtra dazArAdayaH kurUpAgata zrIprArthanApraNayabhaGgakAriNastadrahitAstadabhaGgakArI ca tadyuktaH kRSNa iti sUtrArthaH // 4 // taheva aviNIappA, uvavajjhA hayA gyaa| dIsaMti duhamehaMtA, AbhiogamuvaTThiA / / sUtram 5 / / tava suviNIappA uvavajjhA hayA gyaa| dIsaMti suhamehaMtA, ihiM pattA mahAyasA / / sUtram 6 / / avinayadoSopadarzanArthamevAha- 'taheva' tti sUtram, tathaive ti tathaivaite avinItAtmAno vinayarahitA anAtmajJAH, upavAhyAnAM For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayanaM vinayasamAdhiH, dvitIyodezakaH sUtram 3-6 avinayino | doSAH / / / 384 / / Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 385 / / www.kobatirth.org rAjAdivallabhAnAmete karmakarA ityaupavAhyAH hayA azvAH gajA hastinaH, upalakSaNametanmahiSakAdInAmiti / ete kimityAhadRzyante upalabhyanta eva mandurAdau avinayadoSeNa ubhayalokavarttinA yavasAdivoDhAraH duHkhaM saMklezalakSaNaM edhayantaH anekArthatvAdanubhavantaH AbhiyogyaM karmakarabhAvaM upasthitAH prAptA iti sUtrArthaH / / 5 / / eteSveva vinayaguNamAha- 'taheva'tti sUtram, tathaive ti tathaivaite suvinItAtmAno vinayavanta AtmajJA aupavAhyA rAjAdInAM hayA gajA iti pUrvavat / ete kimityAha- dRzyante upalabhyanta eva sukhaM- AhlAdalakSaNaM edhamAnA anubhavantaH zuddhiM prAptA iti viziSTabhUSaNAlayabhojanAdibhAvataH prAptarddhayo mahAyazaso vikhyAtasadguNA iti sUtrArthaH // 6 // taheva aviNIappA, logaMmi naranArio dIsaMti duhamehaMtA, chAyA vigaliteMdiA / / sUtram 7 / / daMDasatthaparijunnA, asabbhavayaNehi a / kaluNAvivannacchaMdA, khuppivAsAi parigayA / / sUtram 8 / / taheva suviNIappA, logaMsi naranArio dIsaMti suhamehaMtA, ihiM pattA mahAyasA / / sUtram 9 / / etadeva vinayAvinayaphalaM manuSyAnadhikRtyAha- 'taheva' tti sUtram, tathaiva tiryaJca iva avinItAtmAna iti pUrvavat / loke asminmanuSyaloke, naranArya iti prakaTArthaM dRzyante duHkhamedhamAnA iti pUrvavat chArA (tAH) kasa ghAtavraNAGkitazarIrAH vigalitendriyA apanItanAsikAdIndriyAH pAradArikAdaya iti sUtrArthaH / / 7 / / tathA 'daMDa' tti sUtram, daNDA- vetradaNDAdayaH zastrANi khaDgAdIni tAbhyAM parijIrNAH samantato durbalabhAvamApAditAstathA asabhyavacanaizca kharakarkazAdibhiH parijIrNAH, ta evaMbhUtAH satAM karuNAhetutvAtkaruNAdInA vyApannacchandasaH parAyattatayA apetasvAbhiprAyAH, kSudhA bubhukSayA pipAsayA - tRSA parigatA- vyAptA annAdinirodhastokadAnAbhyAmiti / evamiha loke prAgavinayopAttakarmAnubhAvata evaMbhUtAH paraloke tu For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | navamamadhyayanaM vinayasamAdhiH, | dvitIyodezakaH sUtram 7-9 naranAryudAhara Nena phlm| / / 385 / / Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir vaikAlika zrIhAri0 vRttiyutam 11386 // navamamadhyayana vinayasamAdhiH dvitIyoddezaka: sUtram 10-11 devodAharaNena phlm| sUtrama kuzalApravRtterduHkhitatarA vijJeyA iti sUtrArthaH // 8 // vinayaphalamAha-tahevatti sUtram, tathaiva vinItatiryaJca iva suviniitaatmaano| loke'sminnaranArya iti pUrvavat / dRzyante sukhamedhamAnAH zuddhi prAptA mahAyazasa iti pUrvavadeva, navaraM svArAdhitanRpagurujanA ubhayalokasAphalyakAriNa eta iti sUtrArthaH // 9 // taheva aviNIappA, devA jakkhA agujjhgaa| dIsaMti duhamehatA, aabhiogmuvtttthiaa| sUtram 10 / / taheva saviNIappA, devA jakkhA agujjhgaa| dIsaMti suhamehatA, ihi pattA mahAyasA / / sUtram 11 // etadeva vinayAvinayaphalaM devAnadhikRtyAha-'taheva'tti sUtram, tathaiva yathA naranAryaH avinItAtmAno bhavAntare'kRtavinayAH / devA vaimAnikA jyotiSkA yakSAzvavyantarAzca guhyakA bhavanavAsinaH,ta ete dRzyante AgamabhAvacakSuSA duHkhamedhamAnAH parAjJAkaraNaparavRddhidarzanAdinA, AbhiyogyamupasthitA:- abhiyogaH- AjJApradAnalakSaNo'syAstItyabhiyogI tadbhAva AbhiyogyaM karmakarabhAvamityarthaH upasthitAH- prAptA iti sUtrArthaH // 10 // vinayaphalamAha-'taheva'tti sUtram, tathaive ti pUrvavat, suviniitaatmaano| janmAntarakRtavinayA niraticAradharmArAdhakA ityarthaH, devA yakSAzca guhyakA iti pUrvavadeva, zyante sukhamedhamAnA arhatkalyANAdiSu / / RddhiM prAptA iti devAdhipAdiprAptarddhayo mahAyazaso vikhyAtasadguNA iti sUtrArthaH / / 11 / / je AyariauvajjhAyANaM, sussUsAvayaNaMkarA / tesiM sikkhA pavahRti, jalasittA iva paayvaa|| sUtram 12 / / appaNaTThA paraTThA vA, sippA NeuNiANi a| gihiNo uvabhogaTTA, ihalogassa kaarnnaa|| sUtram 13 // jeNaM baMdhaM vahaM ghoraM, pariAvaM ca dAruNaM / sikkhamANA niacchaMti, juttA te lliiNdiaa|suutrm 14 // te'vi taM guruM pUaMti, tassa sippassa kaarnnaa| sakkAraMti namasaMti, tuTTA niddesvttinno|suutrm 15 / / lokottaravinayaphalamA // 386 // For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||387 // navamamadhyayana vinayasamAdhiH dvitIyoddezakaH sUtrama 12-16 lokottrvinyphlm| kiM puNa je suaggAhI, annNthiakaame| AyariA jaM vae bhikkhU, tamhA taM nAivattae / / sUtram 16 / / evaM nArakApohena vyavahArato yeSu sukhaduHkhasaMbhavasteSu vinayAvinayaphalamuktam, adhunA vizeSato lokottaravinayaphalamAhaje Ayaria tti sUtram, ya AcAryopAdhyAyayoH- pratItayoH zuzrUSAvacanakarAH pUjApradhAnavacanakaraNazIlAsteSAM punnybhaajaaN| zikSA grahaNAsevanAlakSaNA bhAvArtharUpAH pravarddhante vRddhimupayAnti, dRSTAntamAha- jalasiktA iva pAdapA vRkSA iti sUtrArthaH / / 12 // etacca manasyAdhAya vinaya: kArya ityAha- AtmArthaM Atmanimittamanena me jIvikA bhaviSyatIti, evaM parArthaM vA paranimittaM / vA putramahametadvAhayiSyAmItyevaM zilpAni kumbhakArakriyAdIni naipuNyAni ca AlekhyAdikalAlakSaNAni gRhiNaH asaMyatA upabhogArthaM annapAnAdibhogAya, zikSanta iti vAkyazeSa: ihalokasya kAraNaM ihalokanimittamiti sUtrArthaH / / 13 / / yena zilpAdinA zikSyamANena bandhaMnigaDAdibhiH vadha kaSAdibhiH ghoraM raudraM paritApaMca dAruNaM etajanitamaniSTaM nirbhartsanAdivacanajanitaM ca zikSamANA guroH sakAzAt niyacchanti prApnuvanti yuktA iti niyuktAH zilpAdigrahaNe te lalitendriyA garbhezvarA rAjaputrAdaya iti sUtrArthaH / / 14 / / te'pItvaraM zilpAdi zikSamANAstaM guruM bandhAdikArakamapi pUjayanti sAmAnyato madhuravacanAbhinandanena / tasya zilpasyetvarasya kAraNAt, tannimittatvAditi bhAvaH, tathA satkArayanti vastrAdinA namasyanti aJjalipragrahAdinA / tuSTA / ityamuta idamavApyata iti hRSTA nirdezavarttina AjJAkAriNa iti sUtrArthaH / / 15 // yadi tAvadete'pi taM guruM pUjayanti ata:- kiM sUtram, kiM punaryaH sAdhuH zrutagrAhI paramapuruSapraNItAgamagrahaNAbhilASI anantahitakAmuka: mokSaM yaH kAmayata ityabhiprAyaH, tena tu sutarAM guravaH pUjanIyA iti, yatazcaivamAcAryA yadvadanti kimapi tathA tathA'nekaprakAraM bhikSuH sAdhustasmAttadAcAryavacanaM / nAtivarteta, yuktatvAtsarvameva saMpAdayediti sUtrArthaH / / 16 / / ||387 / / For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11388 // 3888888885603016BE navamamadhyayana vinayasamAdhiH, dvitIyoddezakaH sUtram 17-20 vinyopaaym| nIaMsijaM gaI ThANaM, nIaMca AsaNANi |niiaNc pAe vaMdijjA, nIaMkujA a aMjaliM / / sUtram 17 / / saMghaTTaittA kAeNaM, tahA uvahiNAmavi / khameha avarAha me, vaija na puNutti a|| sUtram 18 // duggao vA paoeNaM, coio vahaI rahaM / evaM dubuddhi kiccANaM, vutto vutto pakuvvaI / / sUtram 19 / / 'AlavaMte lavaMte vA, na nisijAi pddissunne| muttUNa AsaNaM dhIro, sussAe paDissuNe / ' kAlaM chaMdovayAraM ca, paDilehittA Na heuhiM / teNa teNa uvAeNaM, taM taM saMpaDivAyae / / sUtram 20 / / vinayopAyamAha- nIcAM zayyAM saMstArakalakSaNAmAcAryazayyAyAH sakAzAtkuryAditi yogaH, evaM nIcAM garti AcAryagateH, tatpRSThato nAtidUreNa nAtidrutaM yAyAdityarthaH, evaM nIcaM sthAnamAcAryasthAnAt, yatrAcArya Aste tasmAnnIcatare sthAne sthAtavyamiti bhAvaH / tathA nIcAni laghutarANi kadAcitkAraNajAte AsanAni pIThakAni tasminnupaviSTe tadanujJAta: seveta, nAnyathA, tathA nIcaM ca samyagavanamottamAGgaH san pAdAvAcAryasatkau vandeta, nAvajJayA, tathA kvacitpraznAdau nIcaM namrakAyaM 'kuryAt' saMpAdayecAJjalim, na tu sthANuvatstabdha eveti sUtrArthaH ||17||evN kAyavinayamabhidhAya vAgvinayamAha-saMghaTTiya spRSTvA kAyena dehena kathaMcittathAvidhapradezopaviSTamAcArya tathA upadhinApi kalpAdinA kathaMcitsaMghaTya mithyAduSkRtapuraHsaramabhivandya kSamasva sahasva aparAdhaM doSaM me mandabhAgyasyaivaM vaded brUyAt na punariti ca nAhamenaM bhUyaH kariSyAmIti sUtrArthaH / / 18 / / etacca buddhimAn svayameva karoti, tadanyastu kathamityAha- durgauriva galibalIvavat pratodena ArAdaNDalakSaNena codito viddhaH san vahati nayati kvApi rathaM pratItam, evaM durgauriva durbuddhiH ahitAvahabuddhiH ziSyaH kRtyAnAM AcAryAdInAM kRtyAni vA tadabhirucitakAryANi ukta uktaH punaH punarabhihita ityarthaH, prakaroti niSpAdayati prayuGkte ceti sUtrArthaH // 19 // evaM ca kRtAnyamUni na zobhanAnI For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 389 // navamamadhyayana vinayasamAdhiH dvitIyoddezakaH sUtram 21-23 vinayAvinayaphalA bhidhaanm| tyataH (Aha)-kAlaM zaradAdilakSaNam, chandaH tadicchArUpaM upacAraM ArAdhanAprakAram, cazabdAddezAdiparigrahaH, etat pratyupekSya jJAtvA hetubhiH yathAnurUpaiH kAraNaiH kimityAha- tena tenopAyena-gRhasthAvarjanAdinA tattat pittaharAdirUpamazanAdi saMpratipAdayet, yathA kAle zaradAdau pittaharAdibhojanaM pravAtanivAtAdirUpA zayyA icchAnulomaM vA yadyasya hitaM rocateca ArAdhanAprakAro'nulomaM bhASaNaM granthAbhyAsavaiyAvRttyakaraNAdi deze anUpadezAdhucitaM niSThIvanAdibhirhetubhiH zlezmAdyAdhikyaM vijJAya taducitaM *saMpAdayediti sUtrArthaH // 20 // vivattI aviNIassa, saMpattI viNiassa y| jasseyaM duhao nAyaM, sikkhaM se abhigacchai / / sUtram 21 / / je Avi caMDe maiiTTigArave, pisuNe nare saahshiinnpesnne| adiTTadhamme viNae akovie, asaMvibhAgIna tassa mukkho| sUtram 22 // nihesavittI puNa je gurUNaM, suatthadhammA viNayaMmi koviaa| tarittu te oghamiNaM duruttaraM, khavittu kammaM gaimuttamaM gaya / / sUtram 23 / / ttibemi / / viNayasamAhiajjhayaNe bIo uddeso smtto||2|| kiMca- vipattiravinItasya jJAnAdigaNAnAma, saMprAptirvinItasya ca jJAnAdigaNAnAmeva, yasyaitat jJAnAdiprAptyaprAptidvayaM ubhayataH ubhayAbhyAM vinayAvinayAbhyAM sakAzAt bhavatItyevaM jJAtaM upAdeyaM caitaditi bhavati zikSA grahaNAsevanArUpAM asau itthaMbhUtaH adhigacchati-prApnoti, bhAvata upAdeyaparijJAnAditi sUtrArthaH // 21 // etadeva dRDhayannavinItaphalamAha- yazcApi caNDa pravrajito'pi roSaNaH RddhigauravamatiH Rddhigaurave abhiniviSTaH pizunaH pRSThimAMsakhAdakaH naro naravyaJjano na bhAvanaraH sAhasikaH akRtyakaraNaparaH hInapreSaNaH hInagurvAjJAparaH adRSTadharmA samyaganupalabdhazrutAdidharmA vinaye'kovido vinayaviSaye'0jaM ca pesagaM AyariehiM diNNaM taM desakAlAdIhiM hINaM krei| // 389 / / For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRniyutam / / 390 / / www.kobatirth.org paNDitaH asaMvibhAgI yatra kvacana lAbhe na saMvibhAgavAn / ya itthaMbhUto'dhamo naiva tasya mokSaH, samyagdRSTezcAritravata itthaMvidhasaMklezAbhAvAditisUtrArtha: / / 22 / / vinayaphalAbhidhAnenopasaMharannAha- nirdeza AjJA tadvarttinaH punarye gurUNAM AcAryAdInAM zrutArthadharmA iti prAkRtazailyA zrutadharmArthA gItArthA ityarthaH, vinaye karttavye kovidA- vipazcito ya itthaMbhUtAstIrtvA te mahAsattvA oghamenaM pratyakSopalabhyamAnaM saMsArasamudraM duruttAraM tItvaiva tIrtvA, caramabhavaM kevalitvaM ca prApyeti bhAvaH, tataH kSapayitvA karma niravazeSaM bhavopagrAhisaMjJitaM gatimuttamAM siddhyAkhyAM gatAH prAptAH / iti bravImIti pUrvavaditi sUtrArthaH / / 23 / / dvitIyodezakaH samAptaH // // navamAdhyayane tRtIyoddezakaH / / AyariaM aggimivAhiaggI, sussUsamANo paDijAgarijA / AloiaM iMgiameva naccA, jo chaMdamArAhayaI sa pujo / / sUtram 1 // AyAramaTThA viNayaM pauMje, sussUsamANo parigijjha vkkN| jahovaiGkaM abhikaMkhamANo, guruM tu nAsAyayaI sa pujo / sUtram 2 / / rAyaNiesu viNayaM pauMje, DaharA'vi a je pariAyajiTThA nI attaNe vaTTar3a saccavAI, uvAyavaM vakkakare sa pujjo / / sUtram 3 / / annAyauMchaM caraI visuddhaM, javaNaTTayA samuANaM ca niccaM / aladdhaaM no paridevaijjA, laddhuM na vikatthaI sa pujo / / sUtram 4 / / saMthArasiddhAsaNabhattapANe, appicchayA ailAbhe'vi sNte| jo evamappANabhitosajjA, saMtosapAhannarae sa putro / / sUtram 5 / / sakkA saheuM AsAi kaMTayA, aomayA ucchahayA nareNaM aNAsae jo u sahija kaMTae, vaImae kannasare sa pujjo / / sUtram 6 / / muhuttadukkhA u havaMti kaMTayA, aomayA te'vi tao suuddhraa| vAyA duruttANi duruddharANi, verANubaMdhINi mahatbhayANi / sUtram 7 / / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only navamamadhyayanaM vinayasamAdhiH, tRtIyoddezakaH 1-7 vinItasya pUjyatvo pdrshnm| / / 390 / / Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdaza vekAlika vRttiyutam navamamadhyayana vinayasamAdhiH tRtIyoddezakaH sUtram 1-7 vinItasya puujytvopdrshnm| sAmprataM tRtIya Arabhyate, iha ca vinItaH pUjya ityupadarzayannAha- AcArya sUtrArthapradaM tatsthAnIyaM vA'nyaM jyeSThAryam, kimityAha- agnimiva tejaskAyamiva AhitAgniH brAhmaNaH zuzrUSamANaH samyaksevamAnaH pratijAgRyAt tattatkRtyasaMpAdanenopacaret / Aha- yathA''hitAgnirityAdinA prAgidamuktameva, satyam, kiM tu tadAcAryamevAGgIkRtya idaM tu ratnAdhikAdikamapyadhikRtyocyate, vakSyati ca-'rAyaNIesuviNaya'mityAdi, pratijAgaraNopAyamAha-AlokitaM nirIkSitaM iGgitameva ca anyathAvRttilakSaNaM jJAtvA vijJAyAcAbhyaM yaH sAdhuH chandaH abhiprAyamArAdhayati / yathA zIte patati prAvaraNAvalokane tadAnayane, iGgite vA niSThIvanAdilakSaNe zuNThyAdyAnayanena sa pUjya sa itthaMbhUtaH sAdhuH pUjArhaH, kalyANabhAgiti suutraarthH||1|| prakrAntAdhikAra evAha- AcArArtha jJAnAdyAcAranimittaM vinayaM uktalakSaNaM prayuGkte karoti yaH zuzrUSana zrotumicchan, kimayaM vkssytiityevm|| tadanu tenokte sati parigRhya vAkyaM AcAryAyaM tatazca yathopadiSTaM yathoktameva abhikAsan mAyArahitaH zraddhayA kartumicchan vinayaM prayuGkte, ato'nyathAkaraNena guruM tvi ti AcAryameva nAzAtayati na hIlayati yaH sa pUjya iti sUtrArthaH / / 2 / / kiMcaratnAdhikeSu jJAnAdibhAvaratnAbhyucchiteSu vinayaM yathocitaM prayuGkte karoti, tathA DaharA api ca ye vaya:zrRtAbhyAM paryAyajyeSThAH cirapravrajitAsteSu vinayaM prayuGkte, evaM ca yo nIcatve guNAdhikAn prati nIcabhAve varttate satyavAdI aviruddhavaktA tathA avapAtavAn vandanazIlo nikaTavartI vA evaM ca yo vAkyakaro gurunirdezakaraNazIlaH sa pUjya iti sUtrArthaH // 3 // kiM caajJAtoJchaM paricayAkaraNenAjJAtaH san bhAvoJchaM gRhasthoddharitAdi carati aTitvA''nItaM bhuGkte, na tu jJAtastadbahumatamiti, etadapi vizuddhaM udgamAdidoSarahitam, na tadviparItam, etadapi yApanArthaM saMyamabharodvAhizarIrapAlanAya nAnyathA samudAnaM ca ucitabhikSAlabdhaM ca nityaM sarvakAlaM na tUJchamapyekatraiva bahulabdha kAdAcitkaM vA, evaMbhUtamapi vibhAgataH alabdhvA anAsAdya na // 391 // For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 392 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paridevayet na khedaM yAyAt, yathA- mandabhAgyo'hamazobhano vA'yaM deza iti, evaM vibhAgatazca labdhvA prApyocitaM na vikatthate na lAghAM karoti- sapuNyo'haM zobhano vA'yaM deza ityevaM sa pUjya iti sUtrArthaH // 4 // kiM ca saMstArakazayyAsanabhaktapAnAni pratItAnyeva, eteSu alpecchatA amUrcchayA paribhogo'tiriktAgrahaNaM vA atilAbhe'pi sati saMstArakAdInAM gRhasthebhyaH sakAzAt ya evamAtmAnaM abhitoSayati yena vA tena vA yApayati saMtoSaprAdhAnyarataH saMtoSa eva pradhAnabhAve saktaH sa pUjya iti sUtrArthaH // 5 // indriyasamAdhidvAreNa pUjyatAmAha- zakyAH soDhuM Azaye ti idaM me bhaviSyatIti pratyAzayA, ka ityAha- kaNTakA ayomayA lohAtmakAH utsahatA nareNa arthodyamavatetyarthaH, tathA ca kurvanti kecidayomayakaNTakAstaraNazayanamapyarthalipsayA, na tu vAkkaNTakA: zakyA ityevaM vyavasthite anAzayA phalapratyAzayA nirIhaH san yastu saheta kaNTakAn vAGmayAn kharAdivAgAtmakAn karNasarAn karNagAminaH sa pUjya iti sUtrArthaH / / 6 / / etadeva spaSTayati- muhUrttaduHkhA alpakAladuHkhA bhavanti kaNTakA ayomayAH, vedhakAla eva prAyo duHkhabhAvAt, te'pi tataH kAyAt sUddharAH sukhenaivoddhiyante vraNaparikarma ca kriyate, vAgduruktAni punaH duruddharANi duHkhenoddhiyante manolakSavedhanAd vairAnubandhIni tathAzravaNapradveSAdineha paratra ca vairAnubandhIni bhavanti, ata eva mahAbhayAni, kugatipAtAdimahAbhayahetutvAditi sUtrArthaH // 7 // samAvayaMtA vayaNAbhighAyA, kannagayA dummaNiaM jnnNti| dhammutti kiccA paramaggasUre, jiiMdie jo sahaI sa pujjo / / sUtram 8 / / avaNNavAyaM ca parammuhassa, paJcakkhao paDiNIaM ca bhAsaM / ohAraNi appiakAriNi ca, bhAsaM na bhAsijja sayA sa pujo / / sUtram 9 // alolue akkuhae amAI, apisuNe Avi adiinnvittii| no bhAvae no'via bhAviappA, akouhalle asayA sa pujjo / / sUtram 10 // For Private and Personal Use Only navamamadhyayanaM vinayasamAdhiH, tRtIyodezakaH sUtram 8-15 | vinItasya pUjyatvopadarzanam / / / 392 / / Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhArio vRttiyutam / / 393 / / www.kobatirth.org guNehi sAhU aguNehi'sAhU, giNhAhi sAhU guNa muMca'sAhU / viANiA appagamappaeNaM, jo rAgadosehiM samosa pujjo / / sUtram 11 // taheva DaharaM ca mahallagaM vA, itthIM pumaM pavvaiaM gihiM vA / no hIlae no'vi a khisaijA, thaMbhaM ca kohaM ca cae sa pujjo / / sUtram 12 // je mANiA savayaM mANayaMti, jatteNa kannaM va nivesyNti| te mANae mANarihe tavassI, jiIdie saccarae sa pujo / / sUtram 13 / / tesiM gurUNaM guNasAyarANaM, succANa mehAvi subhAsiAI / care muNI paMcarae tigutto, cauksAyAvagae sa pujo / sUtram 14 / / gurumiha sayayaM paDiaria muNI, jiNamayaniuNe abhigmkusle| dhuNia rayamalaM purekaDaM, bhAsuramaulaM gaI vai // sUtram 15 / / ttibemi / viNayasamAhIe taio uddeso samatto // 3 // kiM ca samApatanta ekIbhAvenAbhimukhaM patantaH, ka ityAha- vacanAbhighAtAH kharAdivacanaprahArAH karNagatAH santaH prAyo'nAdibhavAbhyAsAt daurmanasyaM duSTamanobhAvaM janayanti, prANinAmevaMbhUtAn vacanAbhighAtAn dharma itikRtvA sAmAyikapariNAmApanno na tvazaktyAdinA paramAgrazUro dAnasaMgrAmazUrApekSayA pradhAnaH zUro jitendriyaH san yaH sahate na tu tairvikAramupadarzayati sa pUjya iti sUtrArthaH / / 8 / / tathA avarNavAdaM ca azlAghAvAdaM ca parAGmukhasya pRSThata ityarthaH pratyakSatazca pratyakSasya ca pratyanIkAM apakAriNIM caurastvamityAdirUpAM bhASAM tathA avadhAriNIM azobhana evAyamityAdirUpAM apriyakAriNIM ca zroturmRtanivedanAdirUpAM bhASAM vAcaM na bhASeta sadA yaH kadAcidapi naiva brUyAtsa pUjya iti sUtrArthaH / / 9 / / tathA alolupa AhArAdiSvalubdhaH akuhaka indrajAlAdikuhakarahitaH amAyI kauTilyazUnyaH apizunazcApi no chedabhedakartA adInavRttiH AhArAdyalAbhe'pi zuddhavRttiH (granthAgraM For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayanaM vinayasamAdhiH, tRtIyodezakaH sUtram 8-95 vinItasya puujytvaaprdrshnm| / / 393 / / Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam ||394 // 6000) no bhAvayed akuzalabhAvanayA param, yathA'mukapurato bhavatA'haM varNanIya: nApi ca bhAvitAtmA svayamanyapurataH svaguNavarNanAparaH akautukazca sadA naTanartakAdiSu yaH sa pUjya iti sUtrArthaH / / 10 / / kiMca- guNaiH anantaroditairvinayAdibhiryuktaH / vinayasamAdhiH, tRtIyoddezakaH sAdhurbhavati, tathA aguNaiH uktaguNaviparItairasAdhuH, evaM sati gRhANa sAdhuguNAn muzcAsAdhuguNAniti zobhana upadezaH, evamadhikRtya sUtram prAkRtazailyA vijJApayati vividhaM jJApayatyAtmAnamAtmanA yaH tathA rAgadveSayoH samaH na rAgavAnna dveSavAniti sa pUjya iti suutraarthH|| 8-15 vinItasya 11 / / kiM ca- tathaive ti pUrvavat, DaharaM vA mahallakaM vA, vAzabdAnmadhyamaM vA, striyaM pumAMsamupalakSaNatvAnnapuMsakaM vA pravrajita pUjyatvogahiNaM vA. vAzabdAdanyatIrthikaM vA na hIlayati nApi ca khisayati tatra sUyayA asUyayA vA sakaddaSTAbhidhAnaM hIlanama, pdrshnm| tadevAsakRtkhisanamiti / hIlanakhiMsanayozca nimittabhUtaM stambhaM ca mAnaM ca krodhaM ca roSaM ca tyajati yaH sa pUjyo, nidAnatyAgena tattvataH kAryatyAgAditi sUtrArthaH / / 12 / / kiM ca- ye mAnitA abhyutthAnAdisatkAraiH satataM anavarataM ziSyAn mAnayanti zrutopadezaM prati codanAdibhiH, tathA yatnena kanyAmiva nivezayanti yathA mAtApitaraH kanyAM guNairvayasA ca saMvarya yogyabhartari sthApayanti evamAcAryAH ziSyaM sUtrArthavedinaM dRSTA mahatyAcAryapade'pisthApayanti / tAnevaMbhUtAn gurUnmAnayati yo'bhyutthAnAdinA. mAnArhAn mAnayogyAn tapasvI san jitendriyaH satyarata iti, prAdhAnyakhyApanArthaM vizeSaNadvayam, sa pUjya iti sUtrArthaH // 13 // teSAM gurUNAM anantaroditAnAM guNasAgarANAM guNasamudrANAM saMbandhIni zrutvA medhAvI subhASitAni paralokopakArakANi carati / Acarati muniH sAdhuH paJcarataH paJcamahAvratasaktaH trigupto manoguptyAdimAn catuHkaSAyApagata ityapagatakrodhAdikaSAyo yaH saha pUjya iti sUtrArthaH / / 14 / / prastutaphalAbhidhAnenopasaMharannAha- guruM AcAryAdirUpaM iha manuSyaloke satataM anavarataM paricarya vidhinA''rAdhya muniH sAdhuH, kiMviziSTo munirityAha- jinamatanipuNaH Agame pravINa: abhigamakuzalo lokaprAghUrNakAdi / / 394 / / For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayana zrIdazavaikAlika zrIhAri0 vRttiyutam 11395|| sthaanaani| pratipattidakSaH, sa evaMbhUtaH vidhUya rajomalaM purAkRtam, kSapayitvA'STaprakAraM karmeti bhAvaH, kimityAha-bhAsvarAMjJAnatejomayatvAt / atulA ananyasadRzIM gatiM siddhirUpAM vrajatI ti gacchati tadA janmAntareNa vA sukulaprajAtyAdinA prakAreNa / bravImIti vinayasamAdhiH, caturthoddezaka: pUrvavaditi sUtrArthaH / / 15 / / / / tRtIyoddezakaH samAptaH / / sUtram 1 catvAri ||nvmaadhyyne cturthoddeshkH|| vinayasuaMme AusaM! teNaM bhagavayA evamakkhAyaM- iha khalu therehiM bhagavaMtehiM cattAri viNayasamAhiTThANA pannattA, kayare khalu te therehi samAdhibhagavaMtehiM cattAri viNayasamAhiThANA pannattA?, imekhalute therehiM bhagavaMtehiMcattAri viNayasamAhidANA pannattA, taMjahA-viNayasamAhI suasamAhI tavasamAhI aayaarsmaahii| viNae sue atave, AyAre nivpNddiaa| abhirAmayaMti appANaM, je bhavaMti jiiNdiaa| sUtram 1 // atha caturtha Arabhyate, tatra sAmAnyoktavinayavizeSopadarzanArthamidamAha- zrutaM mayA AyuSmaMstena bhagavatA evamAkhyAta - mityetadyathA SaDjIvanikAyAM tathaiva draSTavyam, iha khalvi ti iha kSetre pravacane vA khaluzabdo vizeSaNArthaH, na kevalamatra kiM tvanyatrApyanyatIrthakRtpravacaneSvapi sthaviraiH gaNadharaiH bhagavadbhiH paramaizvaryAdiyuktaizcatvAri vinayasamAdhisthAnAni vinayasamAdhibhedarUpANi prajJaptAni prarUpitAni, bhagavataH sakAze zrutvA granthata uparacitAnItyarthaH, katarANi khalu tAnItyAdinA praznaH, amUni / khalu tAnItyAdinA nirvacanam, tadyathe tyudAharaNopanyAsArthaH, vinayasamAdhiH 1 zrutasamAdhiH 2 tapaHsamAdhiH 3 AcArasamAdhiH 4, tatra samAdhAnaM samAdhiH- paramArthata Atmano hitaM sukhaM svAsthyam, vinaye vinayAdvA samAdhiH vinayasamAdhiH, evaM zeSeSvapi // 395 // For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhArika vRttiyutam // 396 // vinysmaadhisthaanm| zabdArtho bhAvanIyaH / / etadeva zlokena saMgRhNAti- vinaye yathoktalakSaNe zrute aGgAdau tapasi bAhyAdau AcAre ca mUlaguNAdau, navamamadhyayana cazabdasya vyavahita upanyAsaH, nityaM sarvakAlaM paNDitAH samyakparamArthavedinaH, kiM kurvantItyAha- abhiramayanti anekArtha vinayasamAdhiH caturthoddezakaH tvAdAbhimukhyena vinayAdiSu yuJjate AtmAnaM jIvam, kimiti?, asyopAdeyatvAt, ka evaM kurvantItyAha- ye bhavanti jitendriyA / sUtram 2 jitacakSurAdibhAvazatravaH, ta eva paramArthataH paNDitA iti pradarzanArthametaditi sUtrArthaH // 1 // cauvvihA khalu viNayasamAhI bhavai, taMjahA- aNusAsijjato sussUsai 1 samma saMpaDivajjai 2 veyamArAhai 3 na ya bhavai attasaMpaggahie 4 cautthaM payaM bhavai / bhavar3a aittha silogo-pehei hiANusAsaNaM, sussUsaI taM ca puNo ahitttthe| na ya mANamaeNa majaI, viNayasamAhi aayyttttie| sUtram 2 / / vinayasamAdhimabhidhitsurAha- caturvidhaH khalu vinayasamAdhirbhavati, tadyathe tyudAharaNopanyAsArthaH, aNusAsijjato ityAdi, 'anuzAsyamAnaH tatra tatra codyamAnaH zuzrUSati tadanuzAsanamarthitayA zrotumicchati 1, icchApravRttitaH, tat samyak saMpratipadyate samyag- aviparItamanuzAsanatattvaM yathAviSayamavabuddhyate 2, sa caivaM viziSTapratipattereva vedamArAdhayati, vedyate'neneti vedaHzrutajJAnaM tadyathoktAnuSThAnaparatayA saphalIkaroti 3, ata eva vizaddhapravRtteHnaca bhavatyAtmasaMpragahItaH Atmaiva samyaka prakarSaNa gRhIto yenAhaM vinItaH susAdhurityevamAdinA sa tathA'nAtmotkarSapradhAnatvAdvinayAdeH, na caivaMbhUto bhavatItyabhiprAyaH, caturthaM padaM bhavatI tyetadeva sUtrakramaprAmANyAduttarottaraguNApekSayA caturthamiti, bhavati ca atra zlokaH atreti vinayasamAdhau 'zlokaH chandovizeSaH / sa cAyaM- prArthayate hitAnuzAsanaM icchatIhalokaparalokopakAriNamAcAryAdibhya upadezam, zuzrUSatI tyanekArthatvAdyathAviSayamavabudhyate, taccAvabuddhaM satpunaradhitiSThati-yathAvat karoti, na ca kurvannapi mAnamadena mAnagarveNa mAdyati madaM yAti For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 397 // sUtram 4 tapaH vinayasamAdhau vinayasamAdhiviSaye AyatArthiko mokSArthIti sUtrArthaH // 2 // navamamadhyayanaM cauvvihA khalusuasamAhI bhavai, taMjahA-suaMme bhavissaitti ajDAiavvaM bhavai 1,egaggacitto bhavissAmitti ajjhAiavvayaM vinayasamAdhiH, caturthoddezakaH bhvi|2, appANaM ThAvaissAmitti ajjhAiavvayaM bhavai 3, Thio paraM ThAvaissAmitti ajjhAiavvayaM bhavai 4, cautthaM payaM bhvi| sUtram 3 bhavai aittha silogo-nANamegaggacitto a, Thio aThAvaI paraM / suANi a ahinnittA, rao suasmaahie|| sUtram 3 // zrutasamAdhi sthaanm| ukto vinayasamAdhiH, zrutasamAdhimAha- caturvidhaH khalu zrutasamAdhirbhavati, tadyathe tyudAhAraNopanyAsArthaH / zrutaM me AcArAdi dvAdazAGgaM bhaviSyatItyanayA buddhyA'dhyetavyaM bhavati, na gauravAdyAlambanena 1, tathA'dhyayanaM kurvanekAgracitto bhaviSyAmi na viplutacitta ityadhyetavyaM bhavatyanena cAlambanena 2, tathA'dhyayanaM kurvanviditadharmatattva AtmAnaM sthApayiSyAmi zuddhadharma ityanena / samAdhyAcAracAlambanenAdhyetavyaM bhavati 3, tathA'dhyayanaphalAt sthitaH svayaM dharme paraM vineyaM sthApayiSyAmi tatraivetyadhyetavyaM bhavatyanenAlambanena 4 caturthaM padaM bhavati / bhavati cAtra zloka iti pUrvavat / / sa cAyaM- jJAna mityadhyayanaparasya jJAnaM bhavati ekAgracittazca tatparatayA / ekAgrAlambanazca bhavati sthita iti vivekAddharmasthito bhavati sthApayati para miti svayaM dharme sthitatvAdanyamapi sthApayati, / zrutAni ca nAnAprakArANyadhIte'dhItya ca rataH sakto bhavati zrutasamAdhAviti sUtrArthaH / / 3 // ___cauvvihA khalu tavasamAhI bhavai, taMjahA- no ihalogaTTayAe tavamahiTThijjA 1 no paralogaTThayAe tavamahiTThilA 2, no kittivaNNa saddasilogaTTayAe tavamahiTThijjA 3, nannattha nijaraTThayAe tavamahihijjA 4, cautthaM payaM bhavai / bhavai aittha silogovivihaguNa- // tavorae nicaM, bhavai nirAsae nijrhie| tavasA dhuNai purANapAvarga, juttosayA tvsmaahie| sUtram 4 // uktaH zrutasamAdhiH, tapaHsamAdhimAha- caturvidhaH khalu tapaHsamAdhirbhavati, tadyathe tyudAharaNopanyAsArthaH, na ihalokArthaM / smaadhisthaanm| 1888888 For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam | / / 398 / / www.kobatirth.org ihalokanimittaM labdhyAdivAJchayA tapaH anazanAdirUpaM adhitiSThet na kuryAddharmmilavat 1, tathA na paralokArthaM janmAntarabhoganimittaM tapo'dhitiSThedbrahmadattavat, evaM na kIrttivarNazabdazlAghArtha miti sarvadigvyApI sAdhuvAdaH kIrttiH ekadigvyApI varNaH, arddhadigvyApI zabdaH, tatsthAna eva zlAghA, naitadarthaM tapo'dhitiSThet, api tu nAnyatra nirjarArtha miti na karmanirjarAmekAM vihAya tapo'dhitiSThet, akAmaH san yathA karmanirjaraiva phalaM bhavati tathA'dhitiSThedityarthaH caturthaM padaM bhavati / bhavati cAtra zloka iti pUrvavat / sa cAyaM vividhaguNataporato hi nityaM anazanAdyapekSayA'nekaguNaM yattapastadrata eva sadA bhavati nirAzo niSpratyAza ihalokAdiSu nirjarArthikaH karmanirjarArthI, sa evaMbhUtastapasA vizuddhena dhunoti apanayati purANapApaM cirantanaM karma, navaM ca na badhnAtyevaM yuktaH sadA tapaH samAdhAviti sUtrArthaH // 4 // caDavvihA khalu AyArasamAhI bhavai, taMjahA- no ihalogaTTayAe AyAramahiTTijjA 1, no paralogaTTayAe AyAramahiTThijA 2, no kittivaNNasaddasilogaTTayAe AyAramahiTTijjA 3, nannattha ArahaMtehiM heUhiM AyAramahiTThijA 4 cautthaM payaM bhavai / bhavai a ittha silogo - jiNavayaNarae atiMtiNe, pddipuntraayymaayytttthie| AyArasamAhisaMvuDe, bhavai a daMte bhAvasaMdhae / / sUtram 5 / / abhigama cauro samAhio, suvisuddho susmaahiappo| viulahiaM suhAvahaM puNo, kuvvai a so payakhemamappaNo // sUtram 6 // jAimaraNAo muccai, itthaMthaM ca caer3a savvaso / siddhe vA havar3a sAsae, deve vA apparae mahaDDie / / sUtram 7 / / ttibemi // cauttho uddeso samatto / / 4 / / viNayasamAhINAmajjhayaNaM samattaM / / 9 / uktastapaHsamAdhiH, AcArasamAdhimAha - caturvidhaH khalvAcArasamAdhirbhavati, tadyathe tyudAharaNopanyAsArthaH, nehalokArthamityAdi cAcArAbhidhAnabhedena pUrvavadyAvannAnyatra ArhataiH arhatsaMbandhibhirhetubhiranAzravatvAdibhiH AcAraM mUlaguNottaraguNamayamadhitiSThenni Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | navamamadhyayanaM vinayasamAdhiH, caturthodezakaH sUtram 4-9 tapa smaadhyaacaarsmaadhisthaanm| / / 398 / / Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamamadhyayana vaikAlika zrIhAri0 vRttiyutam // 399 / / sUtram 4-7 tapaH samAdhyAcAra rIhaH san yathA mokSa eva bhavatIti caturthaM padaM bhavati / bhavati cAtra zloka iti pUrvavat / / sa cAyaM- jinavacanarata Agame saktaH / atintinaH na sakRtkiJciduktaH sannasUyayA bhUyo bhUyo vaktA pratipUrNaH sUtrAdinA, AyatamAyatArthika ityatyantaM mokSArthI vinayasamAdhiH, caturthoddezakaH AcArasamAdhisaMvRta iti AcAre yaH samAdhistena sthagitAzravadvAraH san bhavati dAnta indriyanoindriyadamAbhyAM bhAvasaMdhakaH bhAvomokSastatsandhaka Atmano mokSAsannakArIti sUtrArthaH // 5 // sarvasamAdhiphalamAha-abhigamya vijJAyAsevya ca caturaH samAdhIna anantaroditAn, suvizuddho manovAkkAyaiH, susamAhitAtmA saptadazavidhe saMyame, evaMbhUto dharmarAjyamAsAdya vipulahitasukhAvaha puna riti vipulaM- vistIrNaM hitaM tadAtve AyatyAM ca pathyaM sukhamAvahati-prApayati yattat tathAvidhaM karotyasau sAdhuH padaM- samAdhisthAnaM kSema-zivaM Atmana ityAtmana eva na tvanyasya ityanenaikAntakSaNabhaGgavyavacchedamAheti sUtrArthaH / / 6 / / etadeva spaSTayatijAtimaraNAt saMsArAnmucyate asau susAdhuH itthaMsthaM cetI daMprakAramApannamitthaM itthaM sthitamitthaMsthaM- nArakAdivyapadezabIja varNasaMsthAnAdi taca tyajati sarvazaH sarvaiH prakArairapunargahaNatayA evaM siddho vA karmakSayAtsiddho bhavati zAzvataH apunarAgAmI sAvazeSakarmA devo vA alparataH kaNDUparigatakaNDUyanakalparatarahita: maharddhikaH anuttaravaimAnikAdiH / bravImIti pUrvavaditi / sUtrArthaH, ukto'nugamaH, nayAH pUrvavat / / 7 / / iti caturthaH / / 4 / / caturthoddezakaH samAptaH / / sthaanm| ||399 / / / sUripurandara zrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttau navamamadhyayanaM vinayasamAdhyAkhyaM samAptamiti // ARRRRRRO0808080808081 For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabhikSaH zrIdazavekAlika zrIhAri0 vRttiyutam 11400 / sakAra ||ath dazamamadhyayanaM sabhikSvAkhyam / / dazamamadhyayana adhunA sabhikSvAkhyamArabhyate, asya cAyamabhisaMbandhaH, ihAnantarAdhyayana AcArapraNihito yathocitavinayasaMpanno bhavati / niyuktiH etaduktam, iha tveteSveva navasvadhyayanArtheSu yo vyavasthitaHsa samyagbhikSurityetaducyate, ityanenAbhisaMbandhenAyAtamidamadhyayanam, 328-329 asya cAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanno nikSepaH, tatra ca sabhikSurityadhyayananAma, ataH sakAro niksseptvyo| abhisambandhaH sakAranikSepAH bhikSuzca, tatra sakAranikSepamAha niyukti: 330 ni0- nAmaMThavaNasayAro davve bhAve ahoi naayvvo| davve pasaMsamAI bhAve jIvo taduvautto / / 328 / / nikssepaaH| nAmasakAra: sakAra iti nAma, sthApanAsakAra: sakAra iti sthApanA, dravye bhAve ca bhavati jJAtavyaH dravyasakAro bhAvasakAraca, tatra dravya ityAgamanoAgamajJazarIrabhavyazarIratavyatiriktaH prazaMsAdiviSayo dravyasakAraH, bhAva iti bhAvasakAro jIvaH tadupayuktaH sakAropayuktaH tadupayogAnanyatvAditi gAthArthaH // 328 / / prakRtopayogItyAgamanoAgamajJazarIrabhavyazarIrAtiriktaM prazaMsAdiviSayaM dravyasakAramAha ni0-nidesapasaMsAe atthIbhAve ahoI usgaaro| nihesapasaMsAe ahigAro ittha ajDAyaNe / / 329 // nirdeze prazaMsAyAmastibhAve cetyeteSvartheSu triSu bhavati tu sakAraH / tatra nirdeze yathA so'nantaramityAdi, prazaMsAyAM yathA satpuruSa / ityAdi, astibhAve yathA sddhtmmukmityaadi| tatra nirdezaprasaMzAyA miti nirdeze prazaMsAyAMca yaH sakArastenAdhikAro'trAdhyayane prakrAnta iti gAthArthaH // 329 / / etadeva darzayati ni0-je bhAvA dasaveAliammi karaNija vnnnniajinnehi| tersisamAvaNamiti (mI)jo bhikkhU bhannaisa bhikkhu||330|| // 400 // For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 401 / / www.kobatirth.org ye bhAvAH padArthAH pRthivyAdisaMrakSaNAdayo dazavaikAlike prastute zAstre karaNIyA anuSTheyA varNitAH kathitA jinai:- tIrthakara - gaNadharaiH, teSAM bhAvAnAM samApane yathAzaktyA (kti) dravyato bhAvatazvAcaraNena paryantanayanena yo bhikSuH tadarthaM yo bhikSaNazIlo na tUdarAdibharaNArthaM bhaNyate sa bhikSuriti, itizabdasya vyavahita upanyAsaH / sa bhikSurityatra nirdeze sakAra iti gAthArthaH / / 330 / / prazaMsAyAmAha ni0- caragamarugAr3a ANaM bhikkhujIvINa kaaunnmpohN| ajjhayaNaguNaniutto hor3a pasaMsAi u sabhikkhU / / 331 / / carakamarukAdInA miti carakA:- parivrAjakavizeSAH marukA- dhigvarNAH, AdizabdAcchAkyAdiparigrahaH, amISAM bhikSopajIvinAM bhikSaNazIlAnAmaguNavattvenApohaM kRtvA adhyayanaguNaniyuktaH prakrAntazAstraniSyandabhUtaprakrAntAdhyayanAbhihitaguNasamanvito bhavati / prazaMsAyAmavagamyamAnAyAM sadbhikSuH- saMzcAsau bhikSuzca tattadanyApohena sadbhikSuriti gAthArthaH / / 331 / / uktaH sakAraH, idAnIM bhikSumabhidhAtukAma Aha ni0- bhikkhussaya nikkhevo niruttaegaTTiANi liMgANi / aguNaDio na bhikkhU avayavA paMca dArAI / / 332 / / bhikSoH nikSepo nAmAdilakSaNaH kArya:, tathA niruktaM vaktavyaM bhikSoreva, tathA ekArthikAni paryAyazabdarUpANi vaktavyAni, tathA liGgAni saMvegAdIni tathA aguNasthito na bhikSurapi tu guNasthita evetyetadvAcyam / atra ca avayavAH paJca pratijJAdayo vakSyamANA iti, dvArANyetAnIti gAthAsamAsArthaH / / 332 / / yathAkramaM vyAsArthamAha ni0- NAmaMThavaNAbhikkhU davvabhikkhU a bhAvabhikkhU a / davvammi AgamAI atro'vi a pajavo iNamo / / 333 / / nAmasthApanAbhikSu riti bhikSuzabdaH pratyekamabhisaMbadhyate, nAmabhikSuH sthApanAbhikSuH dravyabhikSuzca bhAvabhikSuzceti / tatra For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayanaM sabhikSuH niryuktiH 339 | sakAra nikssepaaH| niryakti: niyuktiH | 332-333 bhikSunikSepa niruktAdi dvArANi / / / 401 / / Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayana sabhikSuH, zrIdazavaikAlika zrIhAri0 vRttiyutam / / 402 / / 336-337 linidravya nAmasthApane kSuNNatvAdanAdRtya dravyabhikSumAha- dravya iti dravyabhikSuH AgamAdiH AgamanoAgamajJazarIrabhavyazarIratadvyatiriktaikabhavikAdibhedabhinnaH, anyo'pi ca paryAyo bhedaH ayaM dravyabhikSorvakSyamANalakSaNa iti gAthArthaH / / 333 / / niyuktiH ni0- bheao bheaNaM ceva, bhiMdiavvaM taheva ya / eesiM tiNDaMpi a, patteaparUvaNaM vocchN|| 334 / / 334-335 bhedakaH puruSaH bhedanaM caiva parazvAdi bhettavyaM tathaiva ca kASThAdIti bhAvaH / eteSAM trayANAmapi bhedakAdInAM pratyeka pRthakpRthak . bhikSunikSepa nirUktAdi prarUpaNAM vakSya iti gAthArthaH / / 334 / / etadevAha dvaaraanni| ni0-jaha dArukammagAro bheaNabhittavvasaMjuo bhikkhuu| annevi davvabhikkhUje jAyaNagA avirayA a|| 335 / / niyuktiH yathA dArukarmakaro vardhakyAdiH bhedanabhettavyasaMyuktaH san- kriyAviziSTavidAraNAdidArusamanvito dravyabhikSuH, dravyaM / bhinattItikRtvA, tathA'nye'pi dravyabhikSavaH- apAramArthikAH, ka ityAha- ye yAcanakA bhikSaNazIlA aviratAzca anivRttAzca bhikSoHsAvadhapApasthAnebhya iti gAthArthaH / / 335 // ete ca dvividhA:- gRhasthA liGginazceti, tadAha ni0-gihiNo'vi sayAraMbhaga ujuppannaM jaNaM vimagnatA / jIvaNiadINakiviNA te vijA davvabhikkhutti / / 336 / / gRhiNo'pi sakalatrA api sadAraMbhakA nityamArambhakAH SaNNAM jIvanikAyAnAmRjuprajJa janaM anAlocakaM vimRgayantaHanekaprakAraM dvipadAdi bhUmidevA vayaM lokahitAyAvatIrNA ityabhidhAya yAcamAnAH, dravyabhikSaNazIlatvAvyabhikSavaH, ete| ca dhigvarNAH, tathA ye ca jIvanikAyai jIvanikAnimittaM dInakRpaNAH kArpaTikAdayo bhikSAmaTanti tAn vidyAd vijAnIyAdravyabhikSUniti, dravyArthaM bhikSaNazIlatvAditi gAthArthaH / / 336 / / uktA gRhasthadravyabhikSavaH, ligino'dhikRtyAha ni0-micchaTThiI tasathAvarANa puDhavAibiMdiAINaM / niccaM vahakaraNarayA abaMbhayArI asNciaa||337 / / prtvm| ||402 / / For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir dazamamadhyayana zrIdazavaikAlika zrIhArika vRttiyutam // 403 // liGgidravyabhikSoHsAvadhaparatvamA brahmacArikathanaM zAkyabhikSaprabhRtayo hi mithyAdRSTayaH atattvAbhinivezinaH prazamAdiliGgazUnyAH, trasasthAvarANAM prANinAM pRthivyAdInAM / dvIndriyAdInAM ca, atra pRthivyAdayaH sthAvarAH dvIndriyAdayastrasAH, nityaM vadhakaraNaratA:-sadaitadatipAte saktAH, kathamityatrAha sabhikSuH, niyukti: 338 abrahmacAriNaH saMcayinazca yataH, ato'pradhAnatvAivyabhikSavaH, cazabdasya vyavahita upanyAsa iti gAthArthaH / / 337 / / ete / cAbrahmacAriNaH saMcayAdeveti saMcayamAhani0- dupayacauppayadhaNadhannakuviatiatiapariggahe nirayA / saJcittabhoi payamANagA auddiTThabhoI a|| 338 // niyukti: 339 dvipadaM- dAsyAdi catuSpadaM- gavAdi dhanaM- hiraNyAdi dhAnyaM- zAlyAdi kupya- aliJjarAdi eteSu dvipadAdiSu krameNa mano- kutIthikAlakSaNAdinA karaNatrikeNa trikaparigrahe-kRtakAritAnumataparigrahe niratAH- saktAH / na caitadanArSa-vihArAn kArayedramyAnvAsayeca bahuzrutAn itivacanAt, sadbhUtaguNAnuSThAyino netthaMbhUtA ityAzaGkayAha- sacittabhojinaH, te'pi mAMsApkAyAdibhojinaH, bhAvabhikSutadapratiSedhAt, pacantazca svayaMpacAstApasAdayaH, uddiSTabhojinazca sarva eva zAkyAdayaH, tatprasiddhyA tapasvino'pi, piNDavizuTyaparijJAnAditi gAthArthaH / / 338 / / trikatrikaparigrahe niratA ityetanyAcikhyAsurAha ni0-karaNatie joatie sAvaje aayuprubhe| aTThANaTThapavatte te vijA davyabhikkhutti / / 339 / / karaNatrika iti 'supAM supo bhavantIti karaNatrikeNa manovAkkAyalakSaNena yogatritaya iti kRtakAritAnumatirUpe sAvadye / sapApe AtmahetoH- AtmanimittaM dehAdhupacayAya, evaM paranimittaM- mitrAdyupabhogasAdhanAya evamubhayanimittaM-ubhayasAdhanArtham, evamarthAyAtmAdyarthaM anarthAya vA-vinA prayojanena ArttadhyAnacintanakharAdibhASaNalakSavedhanAdibhiH prANAtipAtAdau pravRttAntatparAn tAnevaMbhUtAn vidyAd- vijAnIyAt dravyabhikSUniti, pravRttAzcaivaM zAkyAdayaH, tadravyabhikSava iti gAthArthaH // 339 // nikssepaash| ||403 // For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 404 / / www.kobatirth.org evaM stryAdisaMyogAdvizuddhatapo'nuSThAnAbhAvAccAbrahmacAriNa eta ityAha ni0 itthIpariggahAo aannaadaannaaibhaavsNgaao| suddhatavAbhAvAo kutitthi A'vaMbhacAritti / / 340 / / strIparigrahA diti dAsyAdiparigrahAt AjJAdAnAdibhAvasaGgAca pariNAmAzuddherityarthaH na ca zAkyA bhikSavaH, zuddhatapo'bhAvA diti zuddhasya tapaso'bhAvAt tApasAdayaH kutIrthikA abrahmacAriNa iti, brahmazabdena zuddhaM tapo'bhidhIyate, tadacAriNa iti gAthArthaH / / 340 // ukto dravyabhikSuH, bhAvabhikSumAha ni0- Agamato uvautto tagguNasaMveao a (u) bhAvaMmi / tassa niruttaM bhe agabhe aNabhettavvaeNa tihA / / 341 / / bhAvabhikSurdvividha:- Agamato noAgamatazca, tatrAgamata upayukta iti bhikSupadArthajJastatra copayuktaH, tadguNasaMvedakastu bhikSuguNasaMvedakaH punarno Agamato bhavati bhAvabhikSurityukto bhikSunikSepaH / sAmprataM niruktamabhidhAtukAma Aha- tasya nirukta miti 'tasya' bhikSornizcitamuktamanvartharUpaM bhedakabhedanabhettavyairebhirbhedairvakSyamANaistridhA bhavatIti gAthArthaH / / 341 / / etadeva spaSTayati ni0- bhettA''gamovautto duviha tavo bheaNaM ca bhettavvaM / aTThavihaM kammakhuhaM teNa niruttaM sa bhikkhutti / / 342 / / bhettA bhedako'trAgamopayuktaH sAdhuH, tathA dvividhaM bAhyAbhyantarabhedena tapo bhedanaM vartate, tathA bhettavyaM vidAraNIyaM cASTavidhaM karma ca-aSTaprakAraM jJAnAvaraNIyAdi karma, tacca kSudAdiduHkhahetutvAt kSucchabdavAcyam, yatazcaivaM tena niruktaM yaH zAstranItyA tapasA karma bhinatti sa bhikSuriti gAthArtha: / / 342 / / kiM ca ni0- bhidaMto ajaha khuhaM bhikkhU jayamANao jaI hoi| saMjamacarao carao bhavaM khivaMto bhavaMto u / / 343 / / bhindaMzca vidArayaMzca yathA kSudhaM karma bhikSurbhavati, bhAvato yatamAnastathA tathA guNeSu sa eva yatirbhavati nAnyathA, evaM saMyamacarakaH Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | dazamamadhyayanaM samikSuH, niryuktiH 340 |kutIrvikAbrahmacAri | kathanaM bhAvabhikSu nikSepAca niryuktiH | 341-343 niruktadvAram / // 404 / / Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayana sabhikSuH zrIdazavaikAlika zrIhArika vRttiyutam || 405 // niyuktiH 344-346 ekaarthikdvaarm| saptadazaprakArasaMyamAnuSThAyI carakaH, evaM bhavaM saMsAraM kSapayan parItaM kurvan sa eva bhavAnto bhavati nAnyatheti gAthArthaH / / 343 // prakArAntareNa niruktamevAha ni0-jaMbhikkhamattavittI teNa va bhikkhU khavei jaM va aNaM / tavasaMjame tavassitti vAvi anno'vi pjjaao|| 344 / / yad yasmAd bhikSAmAtravRttiH bhikSAmAtreNa sarvopadhAzuddhena vRttirasyeti samAsaH, tena vA bhikSurbhikSaNazIlo bhikSuritikRtvA, anenaiva prasaGgena anyeSAmapi tatparyAyANAM niruktamAha-kSapayati yad yasmAdvA RNaM karma tasmAtkSapaNaH, kSapayatIti kSapaNa itikRtvA, tathA saMyamatapasIti saMyamapradhAnaM tapaH saMyamatapastasmin vidyamAne tapasvIti vApi bhavati, tapo'syAstItikRtvA, anyo'pi paryAya iti- anyo'pi bhedo'rthato bhikSuzabdaniruktasyeti gAthArthaH / / 344 / / uktaM niruktadvAram, adhunaikArthika*dvAramAha ni0-tinne tAI davie vaI akhaMte adaMta virae a| muNitAvasapannavagujubhikkhU buddhe jar3a viU a||345|| tIrNavattIrNa: vizuddhasamyagdarzanAdilAbhAdbhavArNavamiti gamyate, tAyo'syAstIti tAyI, tAyaH sudRSTamArgoktiH, suparijJAtadezanayA vineyapAlayitetyarthaH, dravyaM rAgadveSarahitaH, vratI ca hiMsAdiviratazca, kSAntazca kSAmyati kSamA karotIti kSAntaH, bahulavacanAt kartari niSThA, evaM dAmyatIndriyAdidamaM karotIti dAntaH, viratazca viSayasukhanivRttazca, munirmanyate jagatastrikAlAvasthAmiti muniH, tapaHpradhAnastApasaH, prajJApako'pavargamArgasya prarUpakaH, RjuH- mAyArahitaH saMyamavAn vA, bhikSuH pUrvavat, buddho'vagatatattvaH, yatirUttamAzramI prayatnavAn vA, vidvAMzca- paNDitazceti gAthArthaH / / 345 / / tathA ni0- pavvaie aNagAre pAsaMDI caraga baMbhaNe ceva / parivAyage asamaNe nigaMthe saMjae mutte / / 346 / / TRACT6808666168 For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11406 // dazamamadhyayana sabhikSuH, niyukti: 347 ekaathikdvaarm| niyuktiH 348-349 linggdvaarmvyvdvaarc| pravajitaH-pApAnniSkrAntaH, anagAro- dravyabhAvAgArazUnyaH, pASaNDI-pAzADDInaH, carakaH pUrvavat, brAhmaNazcaiva vizuddhabrahmacArI caiva, parivrAjakazca-pApavarjakazca, zramaNaH pUrvavat, nirgranthaH saMyato mukta ityetadapi pUrvavadeveti gAthArthaH / / 346 / / tathA ni0- sAhU lUhe atahA tIraTThI hoi ceva naayvvo| nAmANi evamAINi hoti tavasaMjamarayANaM / / 347 / / sAdhU rUkSazca tathe ti nirvANasAdhakayogasAdhanAtsAdhuH svajanAdiSu snehavirahAdrkSaH tIrArthI caiva bhavati jJAtavya iti tIrArthI bhavArNavasya, nAmAni ekArthikAni paryAyAbhidhAnAnyevamAdIni yathoktalakSaNAni bhavanti / keSAmityAha- tapaHsaMyamaratAnAM bhAvasAdhUnAmiti gAthArthaH / / 347 // pratipAditamekArthikadvAram, idAnIM liGgadvAraM vyAcikhyAsurAha ni0-saMvego nivveo visayavivego susiilsNsggo| ArAhaNA tavo nANadasaNacarittaviNao a / / 348 / / saMvego mokSasukhAbhilASaH, nirvedaH saMsAraviSayaH, viSayaviveko viSayaparityAgaH, suzIlasaMsargaH zIlavadbhiH saMsargaH, tathA ArAdhanA caramakAle niryApaNarUpA, tapo yathAzaktyanazanAdyAsevanam, jJAnaM yathAvasthitapadArthaviSayamityAdi darzanaM naisrgikaadi| cAritraM sAmAyikAdi vinayazca jJAnAdivinaya iti gAthArthaH / / 348 / / tathA ni0-khaMtI amaddava'jjava vimuttayA taha adINaya titikkhaa| AvassagaparisuddhI ahoMti bhikkhussa liMgAI / / 349 / / kSAntizca AkrozAdizravaNe'pi krodhatyAgazca mArdavArjavavimuktate ti jAtyAdibhAve'pi mAnatyAgAnmArdavam, parasminnikRtipare'pi mAyAparityAga Arjavam, dharmopakaraNeSvapyamUrchA vimuktatA, tathA'zanAdyalAbhe'pyadInatA, kSudAdiparISahopanipAte'pi titikSA, tathA Avazyakaparizuddhizca avazyaMkaraNIyayoganiraticAratA ca, bhavanti bhikSoH bhAvasAdhoH liGgAni anantaroditAni / saMvegAdInIti gAthArthaH / / 349 / / vyAkhyAtaM liGgadvAram, avayavadvAramAha ||406 / / For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 407 // avayavadvAre upnyshv| ni0- ajjhayaNaguNI bhikkhU na sesa ii No paina-ko heuu?| aguNattA ii heU-ko diTuMto? suvaNNamiva / / 350 // dazamamadhyavanaM adhyayanaguNI prakrAntAdhyayanoktaguNavAn bhikSuH bhAvasAdhurbhavatIti, tatsvarUpametat, na zeSaH tadguNarahita iti naH pratijJA sabhikSuH niyukti: 350 asmAkaM pakSaH, ko hetuH? ko'tra pakSadharma ityAzaGkayAha- aguNatvAditi hetuH avidyamAnaguNo'guNastaddhAvastattvaM tasmAdityayaM / liGgadvAramahetuH,adhyayanaguNazUnyasya bhikSutvapratiSedhaH sAdhya iti, ko dRSTAntaH? kiM punaratra nidarzanamityAzaGkayAha- suvarNamiva yathA / vyvdvaarNc| niyukti: 351 suvarNa svaguNarahitaM suvarNa na bhavati tadvaditi gAthArthaH / / 350 / / suvarNaguNAnAhani0- visaghAi rasAyaNa maMgalattha viNie payAhiNAvatte / gurue aDajjha'kutthe aTTa suvaNNe guNA bhnniaa|| 351 / / suvarNaguNAviSaghAti viSaghAtanasamarthaM rasAyanaM vayastambhanakartR maGgalArtha maGgalaprayojanaM vinItaM yatheSTakaTakAdiprakArasaMpAdanena pradakSiNAvarta / niyuktiH tapyamAnaM prAdakSiNyenAvarttate guru sAropetaM adAju nAgninA dahyate akuthanIyaM na kadAcidapi kuthatItyete'STAvanantaroditAH suvarNe suvarNaviSayA guNA bhaNitAstatsvarUpajJairiti gAthArthaH / / 351 / / uktAH suvarNaguNAH, sAmpratamupanayamAha ni0-caukAraNaparisuddhaM kasacheaNatAvatAlaNAe AjataM visghaairsaaynnaaigunnsNjuaNhodd'|| 352 // catuSkAraNaparizuddhaM catuHparIkSAyuktamityarthaH, kathamityAha- kaSacchedatApatADanayA ce ti kaSeNa chedena tApena tADanayA ca, yadevaMvidhaM tadviSaghAti rasAyanAdiguNasaMyuktaM bhavati, bhAvasuvarNaM svakAryasAdhakamiti gAthArthaH / / 352 / / yaccaivaMbhUtaM ni0-taM kasiNaguNoveaMhoi suvaNNaM na sesayaM juttii| nahi nAmarUvametteNa evamaguNo havai bhikkhU / / 353 / / tad anantaroditaM kRtsnaguNopetaM saMpUrNaguNasamanvitaM bhavati suvarNaM yathoktam , na zeSaM kaSAdyazuddham, yukti riti varNAdiguNasAmye'pi yuktisuvarNamityarthaH, prakRte yojayati- yathaitatsuvarNaM na bhavati, evaM na hi nAmarUpamAtreNa rajoharaNAdisaMdhAraNAdinA / 352-353 upnyH| // 407 // For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 408 / / www.kobatirth.org aguNaH avidyamAnaprastutAdhyayanoktaguNo bhavati bhikSuH, bhikSAmaTannapi na bhavatIti gAthArtha: / / 353 / / etadeva spaSTayannAha ni0-juttIsuvaNNagaM puNa suvaNNavaNNaM tu jaivi kIrijA na hu hoi taM suvaNNaM sesehi guNehiM saMtehiM / / 354 / / yuktisuvarNaM kRtrimasuvarNamiha loke suvarNavarNaM tu jAtyasuvarNavarNamapi yadyapi kriyeta puruSanaipuNyena tathApi naiva bhavati tatsuvarNaM paramArthena zeSairguNaiH kaSAdibhiH asadbhiH avidyamAnairiti gAthArthaH / / 354 / / evameva kimityAha ni0- je ajjhayaNe bhaNiA bhikkhuguNA tehi hoi so bhikkhU / vaNNeNa jaccasuvaNNagaM va saMte guNanihiMmi / / 355 / / ye'dhyayane bhaNitA bhikSuguNA asminneva prakrAnte jinavacane cittasamAdhyAdayastaiH karaNabhUtaiH saddhirbhavatyasau bhikSurnAmasthApanAdravyabhikSuvyapohena bhAvabhikSuH, parizuddhabhikSAvRttitvAt / kimivetyAha- varNena pItalakSaNena jAtyasuvarNamiva paramArthasuvarNamiva sati guNanidhau vidyamAne'nyasmin kaSAdau guNasaMghAte, etaduktaM bhavati yathA'nyaguNayuktaM zobhanavarNaM suvarNaM bhavati tathA cittasamAdhyAdiguNayukto bhikSaNazIlo bhikSurbhavatIti gAthArthaH / / 355 / / vyatirekataH spaSTayati ni0- jo bhikkhU guNarahio bhikkhaM giNhai na hoi so bhikkhU / vaNNeNa juttisuvaNNagaM va asaI guNanihimmi / / 356 / / yo bhikSuH guNarahitaH cittasamAdhyAdizUnyaH san bhikSAmaTati na bhavatyasau bhikSurbhikSATanamAtreNaiva, aparizuddhabhikSAvRttitvAt, kimivetyAha- varNena yuktisuvarNamiva, yathA tadvarNamAtreNa suvarNaM na bhavatyasati guNanidhau kaSAdika iti gAthArtha: / / 356 / / kiMca ni0- uddiTThakathaM bhuMjai chakkAyapamaddao gharaM kuNar3a / pacakkhaM ca jalagae jo piyai kaha nu so bhikkhu ? / / 357 / / uddizya kRtaM bhuGkta ityauddezikamityarthaH, SaTkAyapramardakaH- yatra kvacana pRthivyAdyupamarddakaH, gRhaM karoti saMbhavatyevaiSaNIyAlaye Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only dazamamadhyayanaM samikSuH, niryuktiH 354-355 upanayaH / niryuktiH 356-357 nigmnm| // 408 // Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabhikSuH, zrIdazavaikAlika zrIhAri0 vRttiyutam // 409 // nigmnm| sUtram 1-5 SaTkAyA A hau66650866638 mUrcchayA vasatiM bhATakagRhaM vA, tathA pratyakSaM ca upalabhyamAna eva jalagatAn apkAyAdIn yaH pibati, tattvato vinA''lambanena, 8 dazamamadhyayana kathaM nvasau bhikSuH, naiva bhAvabhikSuriti gAthArthaH / / 357 / / ukta upanayaH, sAmprataM nigamanamAha niyuktiH358 ni0- tamhA je ajjhayaNe bhikkhuguNA tehiM hoi so bhikkhU / tehi asauttaraguNehi hoi so bhAviataro u||358 // yasmAdetadevaM yadanantaramuktaM tasmAd ye'dhyayane prastuta eva bhikSuguNA mUlaguNarUpA uktAstaiH karaNabhUtaiH sadbhirbhavatyasau bhikSuH / utaizca sottaraguNaiH piNDavizuddhyAdhuttaraguNasamanvitairbhavatyasau bhAvitatara: cAritradharme tu prasannatara iti gAthArthaH / / 358 / / ukto virAdhako nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdicarcaH pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM bhikssuH| sUtramuccAraNIyam, taccedaM nikkhammamANAi abuddhavayaNe, niccaM cittasamAhio havijA / itthINa vasaM na Avi gacche, vaMtaM no paDiAyai je sa bhikkhU / / sUtram // puDhavinakhaNe na khaNAvae, sIodagaM na pie na piaave| agaNisatthaM jahA sunisiaM, taM na jale na jalAvae je sa bhikkhuu|| sUtram 2 // anileNa na vIena vIyAvae, hariyANi na chiMde na chiMdAvae / bIANi sayA vivajayaMto, saJcittaM nAhArae je sa bhikkhU / / sUtram 3 // / / 409 / / vahaNaM tasathAvarANa hoi, puDhavItaNakaTThanissiANaM / tamhA uddesina bhuMje, no'vi pae na payAvae je sa bhikkhU // sUtram 4 // roianAyaputtavayaNe, attasame mannija chappi kaae| paMca ya phAse mahavvayAI, paMcAsavasaMvare je sa bhikkhU / / sUtram 5 / / For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 490 / / www.kobatirth.org niSkramya dravyabhAvagRhAt pravrajyAM gRhItvetyarthaH AjJayA tIrthakaragaNadharopadezena yogyatAyAM satyAm, niSkramya kimityAhabuddhavacane avagatatattvatIrthakaragaNadharavacane nityaM sarvakAlaM cittasamAhitaH cittenAtiprasanno bhavet, pravacana evAbhiyukta iti garbhaH, vyatirekataH samAdhAnopAyamAha- strINAM sarvAsatkAryanibandhanabhUtAnAM vazaM tadAyattatArUpaM na cApi gacchet, tadvazago hi niyamato vAntaM pratyApibati, ato buddhavacanacittasamAdhAnataH sarvathA strIvazatyAgAd, anenaivopAyenAnyopAyAsaMbhavAt, vAntaM parityaktaM sadviSayajambAlaM na pratyApibati na manAgapyAbhogato'nAbhogatazca tatsevate yaH sa bhikSuH- bhAvabhikSuriti sUtrArthaH / / 1 // tathA-pRthivIM sacetanAdirUpAM na khanati svayaMna khAnayati paraiH, 'ekagrahaNe tajjAtIyagrahaNa' miti khanantamapyanyaM na samanujAnAti, evaM sarvatra veditavyam / zItodakaM sacittaM pAnIyaM na pibati svayaM na pAyayati parAniti, agniH SaDjIvaghAtakaH, kiMvadityAhazastraM khaDgAdi yathA sunizitaM ujvAlitaM tadvat, taM na jvAlayati svayaM na jvAlayati paraiH, ya itthaMbhUtaH sa bhikSuH / Aha SaDjIvanikAyAdiSu sarvAdhyayaneSvayamartho'bhihitaH kimarthaM punarukta iti ucyate, taduktArthAnuSThAnapara eva bhikSuriti jJApanArtham, tatazca na doSa iti sUtrArthaH // 2 // tathA anilena anilahetunA celakarNAdinA na vIjayatyAtmAdi svayaM na vIjayati paraiH / haritAni zaSyAdIni na chinatti svayaM na chedayati paraiH, bIjAni haritaphalarUpANi vrIhmAdIni sadA sarvakAlaM vivarjayan saMghaTTanAdikriyayA, sacittaM nAhArayati yaH kadAcidapyapuSTAlambanaH sa bhikSuriti sUtrArthaH / / 3 / / auddezikAdiparihAreNa trasasthAvaraparihAramAhavadhanaM hananaM trasasthAvarANAM dvIndriyAdipRthivyAdInAM bhavati kRtauddezike, kiMviziSTAnAM ?- pRthivItRNakASThanizritAnAM tathAsamArambhAt, yasmAdevaM tasmAdaudezikaM kRtAdyanyacca sAvadyaM na bhuGkte, na kevalametat, kiMtu ? nApi pacati svayaM na pAcayati anyairna pacantamanujAnAti yaH sa bhikSuriti sUtrArthaH // 4 // kiMca rocayitvA vidhigrahaNabhAvanAbhyAM priyaM kRtvA, kiM tadityAha For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayanaM sabhikSuH, sUtram 1-5 SaTakAyAvirAdhako bhikSuH / / / 490 / / Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayana sabhikSuH, zrIdazavaikAlika zrIhAri0 vRttiyutam // 411 // sUtram 6-10 bhikSusvarUpa: smsukhduHkhH| jJAtaputravacanaM bhagavanmahAvIravardhamAnavacanaM AtmasamAn AtmatulyAn manyeta SaDapikAyAn pRthivyAdIn, paJcace ti cazabdo'pyarthaH paJcApi spRzati sevate mahAvratAni paJcAzravasaMvRtazca dravyato'pi paJcendriyasaMvRtazca yaH sa bhikSuriti sUtrArthaH / / 5 / / cattAri vame sayA kasAe, dhuvajogI havija buddhavayaNe / ahaNe nijAyarUvarayae, gihijogaM parivajae je sa bhikkhuu| sUtram 6 / / sammaTTiI sayA amUDhe, atthi hu nANe tave saMjame a| tavasA dhuNai purANapAvagaM, maNavayakAyasusaMvuDe je sa bhikkhuu|| sUtram 7 / / taheva asaNaM pANagaM vA, vivihaM khAimasAimaM lbhittaa| hohI aTTho sue pare vA, taM na nihe na nihAvae je sa bhikkhU / / sUtram 8 // taheva asaNaM pANagaM vA, vivihaM khAimasAimaM labhittA / chaMdia sAhammiANa bhuMje, bhuccA sajjhAyarae je sa bhikkhuu|suutrm 9 // na ya vuggahiaMkahaM kahijjA, na ya kuppe nihuiMdie pasaMte / saMjame dhuvaM jogeNa jutte, uvasaMte aviheDae je sa bhikkhU / / sUtram 10 // kiM ca- caturaH krodhAdIn vamati tatpratipakSAbhyAsena sadA sarvakAlaM kaSAyAn, dhruvayogI ca-ucitanityayogavAMzca bhavati, buddhavacana iti tRtIyArthe saptamI, tIrthakaravacanena karaNabhUtena, dhruvayogI bhavati yathAgamameveti bhAvaH, adhana: catuSpadAdirahitaH nirjAtarUparajato nirgatasuvarNarUpya iti bhAvaH, gRhiyoga mUrchayA gahasthasaMbandhaM parivarjayati sarvaiH prakAraiH parityajati yaH sa / bhikSuriti sUtrArthaH / / 6 // tathA- samyagdRSTiH bhAvasamyagdarzanI sadA amUDhaH aviplutaH sannevaM manyate-astyeva jJAnaM heyopAdeyaviSayamatIndriyeSvapi tapazca bAhyAbhyantarakarmamalApanayanajalakalpaM saMyamazca navakarmAnupAdAnarUpaH, itthaM ca dRDhabhAvastapasA dhunoti purANapApaM bhAvasArayA pravRttyA manovAkkAyasaMvRtaH tisRbhirguptibhirgupto yaH sa bhikSuriti sUtrArthaH / / 7 / / tathaive ti pUrvarSividhAnena azanaM pAnaM ca prAgaktasvarUpaM tathA vividhaM anekaprakAraM khAdyaM svAdyaM ca prAguktasvarUpameva labdhvA prApya, kimityAhabhaviSyati arthaH prayojanamanena zvaH parazvo veti tad azanAdi na nidhatte na sthApayati svayaM tathA na nidhApayati na sthApayatyanyaiH ||411 / / For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8888 zrIdazavaikAlika zrIhAri0 vRttiyutam / / 412 / / dazamamadhyayana sabhikSuH, sUtram 11-15 bhikSusvarUpaH sama sukhduHkhH| sthApayantamanyaM nAnujAnAti, yaH sarvathA saMnidhiparityAgavAn sa bhikSuriti sUtrArthaH // 8 // kiMca- tathaivAzanaM pAnaM ca vividha khAdya svAdyaM ca labdhveti pUrvavat, labdhvA kimityAha- chanditvA nimantrya samAnadhArmikAn sAdhUna bhuGkte, svAtmatulyatayA tadvAtsalyasiddheH, tathA bhuktvA svAdhyAyaratazca yaH cazabdAccheSAnuSThAnaparazca yaH sa bhikSuriti suutraarthH||9|| bhikSulakSaNAdhikAra evAha-naca vaigrahikI kalahapratibaddhAM kathAM kathayati, sadvAdakathAdiSvapina ca kupyati parasya, apitu nibhRtendriyaH anuddhatendriyaH / / prazAnto rAgAdirahita evAste, tathA saMyame pUrvokte dhruvaM sarvakAlaM yogena kAyavAmanaHkarmalakSaNena yukto yogayuktaH, pratibhedamaucityena pravRtteH, tathA upazAntaH anAkula: kAyacApalAdirahitaH aviheThakaHna kacidacite'nAdaravAna. krodhAdInAM vizeSaka ityanye, ya itthaMbhUtaH sa bhikSuriti sUtrArthaH // 10 // jo sahaiha gAmakaMTae, akkosapahAratajaNAo abhiyabheravasahasappahAse, samasuhadukkhasahe a je sa bhikkhU / / sUtram 11 // paDimaM paDivajjiA masANe, no bhIyae bhayabheravAI dissa / vivihaguNatavorae anicaM, na sarIraM cAbhikaMkhae je sa bhikkhU // sUtram 12 // asaI vosaTTacattadehe, akkuDhe va hae lUsie vaa| puDhavisame muNI havijjA, aniANe akouhalle je sa bhikkhU / / sUtram 13 / / abhibhUakAeNa parIsahAI, samuddhare jAipahAu appayaM / viittu jAImaraNaM mahabbhayaM, taverae sAmaNie jesa bhikkhuu| sUtram 14 / / hatthasaMjae pAyasaMjae, vAyasaMjae sNjiNdie| ajjhapparae susamAhiappA, suttatthaM ca viANai je sa bhikkhU // sUtram 15 // kiMca-ya:khalu mahAtmA sahate samyaggrAmakaNTakAngrAmA-indriyANi tadduHkhahetavaH kaNTakAstAn, svarUpata evAha-AkrozAn / prahArAn tarjanAzceti, tatrAkrozo yakArAdibhiH prahArAH kazAdibhistarjanA asUyAdibhiH, tathA bhairavabhayA atyantaraudrabhayajanakAH 4 // 412 // 38888 For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam // 413 // 11-15 bhikSusvarUpaH smsukhduHkhH| zabdAH saprahAsA yasmin sthAna iti gamyate tattathA tasmin, vaitAlAdikRtArttanAdATTahAsa ityarthaH, atropasargeSu satsu samasukha- dazamamadhyayana duHkhasahazca- yaH acalitasAmAyikabhAvaH sa bhikSuriti suutraarthH|| 11 // etadeva spaSTayati- pratimA mAsAdirUpAM pratipadya sabhikSuH, sUtram vidhinA'GgIkRtya zmazAne pitRvane na bibheti na bhayaM yAti bhairavabhayAni dRSTvA raudrabhayahetUnupalabhya vaitAlAdirUpazabdAdIni / vividhaguNataporatazca nityaM mUlaguNAdyanazanAdisaktazca sarvakAlam, na zarIramabhikAsate niHspRhatayA vArttamAnikaM bhAvi ca, ya itthaMbhUtaH sa bhikSuritisUtrArthaH / / 12 / na sakRdasakRtsarvadetyarthaH, kimityAha-vyutsRSTatyaktadehaH vyutsRSTo bhAvapratibandhAbhAvena tyakto vibhUSAkaraNena dehaH- zarIraM yena sa tathAvidhaH, AkRSTo vA yakArAdinA hato vA daNDAdinA lUSito vA khaDagAdinA sUtram 16 bhakSito vA zvazRgAlAdinA pRthivIsamaH sarvasaho munirbhavati, na ca rAgAdinA pIDyate, tathA anidAno bhAviphalAzaMsArahitaH, bhikSusvarUpaH akutUhalazca naTAdiSu, ya evaMbhUtaH sa bhikSuriti sUtrArthaH // 13 / / bhikSusvarUpAbhidhAnAdhikAra evAha- abhibhUya parAjitya amUcho' gRddho'kAyena zarIreNApi, na bhikSusiddhAntanItyA manovAgbhyAmeva, kAyenAnabhibhave tattvatastadanabhibhavAt, parISahAn kSudAdIn, jnyaatochH| samuddharati uttArayati jAtipathAt saMsAramArgAdAtmAnam, kathamityAha viditvA vijJAya jAtimaraNaM saMsAramUlaM mahAbhayaM mahAbhayakAraNam, tapasi rataH tapasi saktaH, kiMbhUta ityAha zrAmaNye zramaNAnAM saMbandhini, zuddha iti bhAvaH, ya evaMbhUtaH sa bhikSuriti sUtrArthaH / / 14 / / tathA hastasaMyataH pAdasaMyata iti- kAraNaM vinA kUrmavallIna Aste kAraNe ca samyaggacchati, tathA vAksaMyataH akuzalavAgnirodhakuzalavAgudIraNena, saMyatendriyo nivRttaviSayaprasaraH, adhyAtmarataH prazastadhyAnAsaktaH, susamAhitAtmA dhyAnApAdakaguNeSu, tathA sUtrArthaM ca yathAvasthitaM vidhigrahaNazuddhaM vijAnAti yaHsamyagyathAviSayaM sa bhikSuriti sUtrArthaH // 15 // uvahiMmi amucchie agiddhe, annAyau~chaM pulnippulaae| kayavikkayasaMnihio virae, savvasaMgAvagae aje sa bhikkhU / / sUtram 16 // ||413 // For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamamadhyayana zrIdazavaikAlika zrIhArika sabhikSuH, vRttiyutam / / 414 // sUtram 16-21 bhikSusvarUpaH amuuchoddgRddhoddjaatochH| alola bhikkhUna rasesu gijjhe, uMchaM care jiivianaabhikNkhe| ihica sakkAraNapUaNaMca, cae ThiappA aNihe je sa bhikkhU / / sUtram 17 // na paraM vaijAsi ayaM kusIle, jeNaM ca kuppija na taM vijaa| jANia patteaMpuNNapAvaM, attANaM na samukkase je sa bhikkhuu| sUtram 18 // na jAimatte na ya rUvamatte, na lAbhamatte na sueNa matte / mayANi savvANi vivajjaittA, dhammajjhANarae je sa bhikkhuu|| sUtram 19 / / paveae ajapayaM mahAmuNI, dhamme Thio ThAvayaI para pi / nikkhamma vajija kusIlaliga, na Avi hAsa kuhae je sa bhikkhuu|| sUtram 20 // taM dehavAsaM asuI asAsayaM, sayA cae niJcahiaTThiappA / chidittu jAImaraNassa baMdhaNaM, uvei bhikkhU apuNAgamaM gaI / / sUtram 21 // tibemi / / sabhikkhuajjhayaNaMdasamaM samattaM // 10 // tathA- upadhau vastrAdilakSaNe amUrcchitaH tadviSayamohatyAgena agRddhaH pratibandhAbhAvena, ajJAtoJchaM carati bhAvaparizuddham, stokaM stokamityarthaH, pulAkaniSpulAka iti saMyamAsAratApAdakadoSarahitaH, krayavikrayasanidhibhyo virataH dravyabhAvabhedabhinnakrayavikrayaparyuSitasthApanebhyo nivRttaH, sarvasaGgApagatazca yaH apagatadravyabhAvasaGgazca yaH, sa bhikSuriti sUtrArthaH / / 16 / / kiMcaalolo nAma nAprAptaprArthanaparo bhikSuH sAdhuH na raseSu gRddhaH, prApteSvapyapratibaddha iti bhAvaH, uJchaM carati bhAvoJchameveti pUrvavat, navaraMtatropadhimAzrityoktamiha tvAhAramityapaunaruktyam, tathA jIvitaM nAbhikAsate, asaMyamajIvitam, tathA RddhiM ca AmA~SadhyAdirUpAM satkAraM vastrAdibhiH pUjanaM ca stavAdinA tyajati, naitadarthameva yatate, sthitAtmA jJAnAdiSu, anibha ityamAyo yaH For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shes kailassagarsun Gyanmandir dazamamadhyayana sabhikSuH, zrIdaza- vaikAlika zrIhArika vRttiyutam // 415 // 16-21 bhikSusvarUpa: amuucchoddgRddhoddjnyaatochH| sa bhikSuriti sUtrArthaH // 17 // tathA na paraM svapakSavineyavyatiriktaM vadati ayaM kuzIlaH, tadaprItyAdidoSaprasaGgAt, svapakSavineyaM / tu zikSAgrahaNabuddhyA vadatyapi, sarvathA yenAnyaH kazcit kupyati na tad bravIti doSasaddhAve'pi, kimityata Aha- jJAtvA pratyekaM / puNyapApam, nAnyasaMbandhyanyasya bhavati agnidAhavedanAvat, evaM satsvapi guNeSu nAtmAnaM samutkarSati-na svaguNairgarvamAyAti yH| sa bhikSuriti sUtrArthaH // 18 / / madapratiSedhArthamAha- na jAtimatto yathA'haM brAhmaNaH kSatriyo vA, na ca rUpamatto yathA'haM rUpavAnAdeyaH, na lAbhamatto yathA'haM lAbhavAn, na zrutamatto yathA'haM paNDitaH, anena kulamadAdiparigrahaH, ata evAha- madAn sarvAn / kulAdiviSayAnapi parivartya parityajya dharmadhyAnarato yo yathAgamaM tatra saktaH sa bhikSuriti sUtrArthaH / / 19 / / kiMca-pravedayati / kathayati AryapadaM zuddhadharmapadaM paropakArAya mahAmuniH zIlavAn jJAtA evaMbhUta eva vastuto nAnyaH, kimityetadevamityata Ahadharme sthitaH sthApayati paramapi-zrotAram, tatrAdeyabhAvapravRtteH, tathA niSkramya varjayati kuzIlaliGga ArambhAdi kuzIlaceSTitam, tathA na cApi hAsyakuhako na hAsyakArikuhakayukto yaH sa bhikSuriti sUtrArthaH / / 20 / / bhikSubhAvaphalamAha- taM dehavAsa mityevaM pratyakSopalabhyamAnaM cArakarUpaM zarIrAvAsaM azuciM zukrazoNitodbhavatvAdinA azAzvataM pratikSaNapariNatyA sadA tyajati mamatvAnubandhatyAgena, ka ityAha- nityahite mokSasAdhane samyagdarzanAdau sthitAtmA atyantasusthitaH, sa caivaMbhUtazchittvA / jAtimaraNasya saMsArasya bandhanaM kAraNaM upaiti sAmIpyena gacchati bhikSuH yati: apunarAgamA punarjanmAdirahitAmityarthaH, gtimiti| siddhigatim, bravImIti pUrvavaditi sUtrArthaH / / 21 / ukto'nugamo, nayAH pUrvavat, iti vyAkhyAtaM sabhikSvadhyayanam / / 10 // ||suuripurndrshriimddhribhdrsuurivircitaayaaN dazavaikAlikabRhadvRttI dazamamadhyayanaMsabhikSvAkhyaM samAptamiti / / ||415 // For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 416 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / atha prathamA rativAkyacUlikA // adhunaughatazcaDe Arabhyete, anayozcAyamabhisaMbandha: - ihAnantarAdhyayane bhikSuguNayukta eva bhikSuruktaH, sa caivaMbhUto'pi kadAcit karmaparatantratvAt karmaNazca balavattvAt sIded, atastatsthirIkaraNaM karttavyamiti tadarthAdhikAravaccUDAdvayamabhidhIyate, tatra cUDAzabdArthamevAbhidhAtukAma Aha ni0- davve khette kAle bhAvammi a cUliAya nikkhevo| taM puNa uttarataMtaM suagahiatthaM tu saMgahaNI / / 359 / / nAmasthApane kSuNNatvAdanAdRtyAha- dravye kSetre kAle bhAve ca dravyAdiviSayaH cUDAyA nikSepo nyAsa iti tatpunazrUDAdvayaM uttaratantraM dazavaikAlikasya AcArapaJcacUDAvat, etaccottaratantraM zrutagRhItArthameva dazavaikAlikAkhyazrutena gRhIto'rtho'syeti vigrahaH, yadyevamapArthakamidam, netyAha- saMgrahaNI taduktAnuktArthasaMkSepa iti gAthArthaH / / 359 / / dravyacUDAdivyAcikhyAsayA''ha ni0 davve saccittAI kukkuddcuuddaamnniimuuraaii| khettaMmi loganikkuDa maMdaracUDA a kUDAI / / 360 / / dravya iti dravyacUDA AgamanoAgamajJazarIretarAdi, vyatiriktA trividhA sacittAdyA sacittA acittA mizrA ca, yathAsaMkhyaM dRSTAntamAha- kukkuTacUDA sacittA maNicUDA acittA mayUrazikhA mizrA / kSetra iti kSetracUDA lokaniSkuTA uparivarttinaH, mandaracUDA ca pANDukambalA kUTAdayazca tadanyaparvatAnAm, kSetraprAdhAnyAt, AdizabdAdadholokasya sImantakaH tiryaglokasya mandara UrdhvalokasyeSatprAgbhAreti gAthArthaH / / 360 / / ni0- airitta ahigamAsA ahigA saMvaccharA a kaalNmi| bhAve khaovasamie imA u cUDA muNeavvA / / 361 / / atiriktA ucitakAlAt samadhikA adhikamAsakAH pratItAH, adhikAH saMvatsarAzca SaSTyabdAdyapekSayA kAla iti kAlacUDA, For Private and Personal Use Only prathamA rativAkya cUlikA, niryuktiH 359-361 dravya bhAvaratiH / / / 416 / / Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam // 417 / / www.kobatirth.org bhAva iti bhAvacUDA kSAyopazamike bhAve iyameva dviprakArA cUDA mantavyA vijJeyA kSAyopazamikatvAcchrutasyeti gAthArtha: / / 361 / / tatrApi prathamA rativAkyacUDA, asyAzcAnuyogadvAropanyAsaH pUrvavattAvadyAvannAmaniSpanne nikSepe rativAkyeti dvipadaM nAma, tatra ratinikSepa ucyate tatrApi nAmasthApane anAdRtya dravyabhAvaratyabhidhitsayA''ha ni0 davve duhA u kamme nokammaraI a sdddvvaaii| bhAvaraI tasseva u udae emeva araIvi / / 362 / / dravyaratirAgamano AgamajJazarIretarAtiriktA dvidhA- karmadravyaratinakarmadravyaratizca tatra karmadravyaratI rativedanIyaM karma, etacca baddhamanudayAvasthaM gRhyate nokarmadravyaratistu zabdAdidravyANi, AdizabdAt sparzarasAdiparigrahaH ratijanakAni ratikAraNAni / bhAvaratiH tasyaiva tu rativedanIyasya karmaNa udaye bhavati, evamevAratirapi dravyabhAvabhedabhinnA yathoktaratipratipakSato vijJeyeti gAthArtha: / / 362 / / uktA ratiH, idAnIM vAkyamatidizannAha ni0- vakkaM tu puvvabhaNiaM dhamme raikAragANi vaktrANi / jeNamimIe teNaM raGgavakvesA havai cUDA / / 363 / / vAkyaM tu pUrvabhaNitaM vAkyazuddhyadhyayane'nekaprakAramuktaM dharme cAritrarUpe ratikArakANi ratijanakAni tAni ca vAkyAni yena kAraNena asyAM cUDAyAM tena nimittena rativAkyaiSA cUDA, ratikartRRNi vAkyAni yasyAM sA rativAkyeti gAthArthaH / / 363 / / iha ca ratyabhidhAnaM samyaksahanena guNakAriNItvopadarzanArtham / Aha ca ni0- jaha nAma Aurassiha sIvaNachejjesu kIramANesu / jaMtaNamapatthakucchA''madosaviraI hiakarI u / / 364 / / yathA nAmeti prasiddhametat Aturasya zarIrasamutthena Agantukena vA vraNena glAnasya iha loke sIvanacchedeSu sIvanacchedanakarmasu kriyamANeSu satsu, kimityAha- yantraNaM galayantrAdinA apathyakutsA apathyapratiSedhaH AmadoSaviratiH ajIrNadoSanivRttiH Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only prathamA rativAkya cUlikA, niryuktiH | 362-363 bhAvaratiH / dravya | niyukti: 364 |rtybhidhaanopdrshnm| / / 497 / / Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRniyutam // 418 // upshaarH| hitakAriNyeva vipAkasundaratvAditi gAthArthaH // 364 // dAntikayojanAmAha prathamA ni0- aTThavihakammarogAurassa jIassa taha tigicchaae| dhamme raI adhamme araI gaNakAriNI hoI / / 365 / / rativAkya cUlikA, aSTavidhakarmarogAturasya jJAnAvaraNIyAdirogeNa bhAvaglAnasya jIvasya AtmanaH tathA tenaiva prakAreNa cikitsAyAM sNymruupaayaaN| niyuktiH prakrAntAyAmasnAnalocAdinA pIDAbhAve'pi dharme zrutAdirUpe ratiH AsaktiH adharme tadviparIte aratiH anAsaktirguNakAriNI 365-366 bhavati, nirvANasAdhakatveneti gAthArthaH / / 365 / / etadeva spaSTayati ratyabhidhAno pdrshnm| ni0-sajjhAyasaMjamatave veAvace ajhANajoge a|jo ramai noramai assaMjamammi so vacaI siddhiM / / 366 // niyuktiH 367 svAdhyAye- vAcanAdau saMyame- pRthivIkAyasaMyamAdau tapasi- anazanAdau vaiyAvRttye ca-AcAryAdiviSaye dhyAnayoge cadharmadhyAnAdau yo ramate svAdhyAyAdiSu sakta Aste, tathA na ramate na sakta Aste asaMyame prANAtipAtAdau sa vrajati siddhiM gacchati ? mokSam / iha ca saMyamatapograhaNe sati svAdhyAyAdigrahaNaM prAdhAnyakhyApanArthamiti gAthArthaH / / 366 / / upasaMharannAha ni0- tamhA dhamme raikAragANi araikAragANi u(ya) ahamme / ThANANi tANi jANe jAI bhaNiAI ajjhayaNe / / 367 // tasmAda dharme cAritrarUpe ratikArakANi ratijanakAni aratikArakANi ca aratijanakAni ca adharme asaMyame sthAnAni tAni | vakSyamANAni jAnIyAt yAni bhaNitAni pratipAditAni iha adhyayane prakrAnta iti gAthArthaH / / 367 / / ukto nAmaniSpanno nikSepaH, sAmprataM sUtrAlApakaniSpannasyAvasara ityAdi pUrvavattAvadyAvatsUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM iha khalu bho pavvaieNaM uppannadukkheNaM saMjame araisamAvannacitteNaM ohANuppehiNA aNohAieNaM ceva hayarassigayaMkusapoyapaDAgAbhUAI imAI aTThArasa ThANAI sammaM saMpaDilehiavvAI bhavaMti- taMjahA- haMbho! dussamAe duppajIvI 1, lahusagA ittariA // 418 // For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 419 // prathamA rativAkya cUlikA, sUtram (lokajAtiH), utprvjitukaamsyaassttaadshsthaanaarthvytikrH| gihINaM kAmabhogA 2, bhujo asAibahulA maNussA 3, ime ame dukkhe na cirakAlovaTThAI bhavissaI 4, omajaNapurakAre 5, vaMtassa ya paDiAyaNaM 6, aharagaivAsobasaMpayA 7, dullahe khalu bho! gihINaM dhamme gihavAsamo vasaMtANaM 8, Aryake se vahAya hoi 9, saMkappe se vahAya hoi 10, sovakkese gihavAse niruvakkese pariAe 11, baMdhe gihavAse mukkhe pariAe 12, sAvaje gihavAse aNavaNe pariAe 13, bahusAhAraNA gihINaM kAmabhogA 14, patteaMpuNNapAvaM 15, aNicce khalu bho! maNuANa jIvie kusaggajalabiMducaMcale 16, bahuM ca khalu bho! pAvaM kammaM pagaDaM 17, pAvANaM ca khalu bho! kaDANaM kammANaM puvviM ducinnANaM duppaDikaMtANaM veittA mukkho, natthi aveittA, tavasA vA jhosaittA 18 / aTThArasamaM payaM bhavai / bhavai aittha silogo iha khalu bhoH pravrajitena iheti jinapravacane khaluzabdo'vadhAraNesaca bhinnakrama iti darzayiSyAmaH, bho ityAmantraNe, pravrajitenasAdhunA, kiMviziSTenetyAha- utpannaduHkhena saMjAtazItAdizArIrastrIniSadyAdimAnasaduHkhena saMyame vyAvarNitasvarUpe aratisamApannacittena udvegagatAbhiprAyeNa saMyamanirviNNabhAvenetyarthaH, sa eva vizeSyate- avadhAnotprekSiNA avadhAnaM- apasaraNaM saMyamAdutprAbalyena prekSituM zIlaM yasya sa tathAvidhastena,utpravrajitukAmeneti bhAvaH, anavadhAvitenaiva anutpravrajitenaiva amUni vakSyamANalakSaNAnyaSTAdaza sthAnAni samyag bhAvasAraM suSTha prekSitavyAni suSTvAlocanIyAni bhavantIti yogaH, avadhAvitasya tu pratyupekSaNaM prAyo'narthakamiti / tAnyeva vizeSyante- hayarazmigajAGkazapotapatAkAbhUtAni azvakhalinagajAGkazabohitthasitapaTatulyAni, etaduktaM bhavati- yathA hayAdInAmunmArgapravRttikAmAnAMramyAdayo niyamanahetavastathaitAnyapi saMyamAdunmArgapravRttikAmAnAM bhavyasattvAnAmiti, yatazcaivamataH samyak saMpratyupekSitavyAni bhavanti, khaluzabdo'vadhAraNe, yogAtsamyak-samyageva saMpratyupekSita-- vyAnyevetyarthaH tadyathe'tyAdi, tadyathetyupanyAsArthaH, haMbho duSSamAyAM duSprajIvina iti haMbho- ziSyAmantraNe duSSamAyAM- adhama I412 // For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir 11420 // kaamsyaassttaadshsthaanaarthvytikrH| zrIdaza- kAlAkhyAyAM kAladoSAdeva duHkhena- kRcchreNa prakarSaNodArabhogApekSayA jIvituM zIlA duSprajIvinaH, prANina iti gamyate, vaikAlika narendrAdInAmapyanekaduHkhaprayogadarzanAt, udArabhogarahitena ca viDambanAprAyeNa kugatihetunA kiM gRhAzrameNeti saMpratyupekSita rativAkya zrIhAri0 cUlikA, vRttiyutam / vyamiti prathama sthAnaM 1 / tathA laghava itvarA gRhiNAM kAmabhogAH, duSSamAyAmiti varttate, santo'pi laghavaH tucchA: prakRtyaiva sUtram tuSamuSTivadasArAH itvarA alpakAlAH gRhiNAM gRhasthAnAM kAmabhogA madanakAmapradhAnAH zabdAdayo viSayA vipAkakaTavazva, na (zlokajAtiH), utpravajitudevAnAmiva viparItAH, ataH kiM gRhAzrameNeti saMpratyupekSitavyamiti dvitIyaM sthAnaM 2 / tathA bhUyazca svAtibahulA manuSyAH / duSSamAyAmiti varttata eva, punazca svAtibahulA mAyApracurA manuSyA iti prANino, na kadAcidvizrambhahetavo'mI, tadrahitAnAM ca / kITaksukhaM?, tathA mAyAbandhahetutvena dAruNataro bandha iti kiM gRhAzrameNeti saMpratyupekSitavyamiti tRtIyaM sthAnaM 3 / tathA idaM / / ca me duHkhaM na cirakAlopasthAyi bhaviSyati idaM ca anubhUyamAnaM mama zrAmaNyamanupAlayato duHkhaM zArIramAnasaM karmaphalaM parISahajanitaM na cirakAlamupasthAtuM zIlaM bhaviSyati, zrAmaNyapAlanena parISahanirAkRteH karmanirjaraNAtsaMyamarAjyaprApteH, itarathA mahAnarakAdau viparyayaH, ata: kiM gRhAzrameNeti saMpratyupekSitavyamiti caturthaM sthAnaM 4 / tathA omajaNapuraskAra miti nyUnajanapUjA, pravrajito hi dharmaprabhAvAdrAjAmAtyAdibhirabhyutthAnAsanAJjalipragrahAdibhiH pUjyate, utpravrajitena tu nyUnajanasyApi svavyasanaguptaye'bhyutthAnAdi kAryam, adhArmikarAjaviSaye vA veSTiprayoktu: kharakarmaNo niyamata eva ihaivedamadharmaphalam, ata: kiM gRhAzrameNeti saMpratyupekSitavyamiti paJcamaM sthAnam 5 / evaM sarvatra kriyA yojanIyA, tathA vAntasya pratyApAnaM bhuktojjhitaparibhoga ityarthaH, ayaMca zvazRgAlAdikSudrasattvAcaritaH satAM nindyo vyAdhiduHkhajanakaH, vAntAzca bhogAH pravrajyAGgIkaraNena, etatpratyApAnamapyevaM cintanIyamiti SaSThaM sthAnaM 6 / tathA adharagativAsopasaMpat adho(dhara)gati:- narakatiryaggatistasyAM vasanamadhogativAsaH, // 420 // For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 421 / / www.kobatirth.org etannimittabhUtaM karma gRhyate, tasyopasaMpat- sAmIpyenAGgIkaraNaM yadetadutpravrajanam, evaM cintanIyamiti saptamaM sthAnaM 7 / tathA durlabhaH khalu bho! gRhiNAM dharma iti pramAdabahulatvAddurlabha eva bho ityAmantraNe gRhasthAnAM paramanirvRtijanako dharmaH, kiMviziSTAnAmityAha- gRhapAzamadhye vasatA mityatra gRhazabdena pAzakalpAH putrakalatrAdayo gRhyante, tanmadhye vasatAm, anAdibhavAbhyAsAdakAraNaM snehabandhanam, etaccintanIyamityaSTamaM sthAnaM 8 / tathA AtaGkastasya vadhAya bhavati AtaGkaH sadyoghAtI viSUcikAdirogaH tasya gRhiNo dharmabandhurahitasya vadhAya vinAzAya bhavati, tathA vadhazcAnekavadhahetuH, evaM cintanIyamiti navamaM sthAnaM 9 / tathA saMkalpastasya vadhAya bhavati saMkalpa iSTAniSTaviyogaprAptijo mAnasa AtaGkaH, tasya gRhiNastathA ceSTAyogAnmithyAvikalpAbhyAsena grahAdiprAptervadhAya bhavati, etaccintanIyamiti dazamaM sthAnaM 10 tathA sopaklezo gRhivAsa iti sahopaklezaiH sopaklezo gRhivAso- gRhAzramaH, upaklezA:- kRSipAzupAlyavANijyAdyanuSThAnAnugatAH paNDitajanagarhitAH zItoSNa zramAdayo ghRtalavaNacintAdayazceti, evaM cintanIyamityekAdazaM sthAnaM 11 / tathA nirupaklezaH paryAya iti, ebhirevopakleza rahitaH pravrajyAparyAyaH, anArambhI kucintAparivarjitaH zlAghanIyo viduSAmityevaM cintanIyamiti dvAdazaM sthAnaM 12 / tathA bandho gRhavAsaH sadA taddhetvanuSThAnAt, kozakArakITavaditi, etaccintanIyamiti trayodazaM sthAnaM 13 / tathA mokSaH paryAyaH anavarataM karmanigaDavigamAnmuktavadityevaM cintanIyamiti caturdazaM sthAnaM 14 / ata eva sAvadyo gRhavAsa iti sAvadya:- sapApaH prANAtipAtamRSAvAdAdipravRtteretaccintanIyamiti paJcadazaM sthAnaM 15 / evaM anavadyaH paryAya iti apApa ityarthaH, ahiMsAdipAlanAtmakatvAd, etaccintanIyamiti SoDazaM sthAnaM 16 / tathA bahusAdhAraNA gRhiNAM kAmabhogA iti bahusAdhAraNAH- caurarAjakulAdisAmAnyA 'gRhiNAM' gRhasthAnAM kAmabhogAH pUrvavaditi, etaccintanIyamiti saptadazaM sthAnaM 17 / tathA pratyekaM puNyapApa miti mAtApitR For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | prathamA rativAkya cUlikA, sUtram (zlokajAtiH), utpravrajita kAmasyASTAdazasthAnArthavyatikaraH / / / 421 / / Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir zrIdazavaikAlika zrIhAri0 vRniyutam // 422 // prathamA rativAkya cUlikA, sUtram kAmasyASTAdazasthAnArtha kalatrAdinimittamapyanuSThitaM puNyapApaM 'pratyekaM pratyekaM' pRthak pRthak yenAnuSThitaM tasya karturevaitaditi bhAvArthaH, evamaSTAdazaM / sthAnaM 18 / etadantargato vRddhAbhiprAyeNa zeSagranthaH samasto'traiva, anye tu vyAcakSate- sopaklezo gRhivAsa ityAdiSu SaTsa / sthAneSu sapratipakSeSu sthAnatrayaM gRhyate, evaM ca bahusAdhAraNA gRhiNAM kAmabhogA iti caturdazaMsthAnaM 14, pratyekaM puNyapApamiti / paJcadazaM sthAnaM 15, zeSANyabhidhIyante, tathA anityaM khalu anityameva niyamataH bho ityAmantraNe manuSyANAM puMsAM jIvita (zlokajAtiH), utpravrajituAyuH, etadeva vizeSyate-kuzAgrajalabinducaJcalaM sopakramatvAdanekopadravaviSayatvAdatyantAsAram, tadalaM gRhAzrameNeti saMpratyupekSitavyamiti SoDazaM sthAnaM 16, tathA bahuM ca khalu bhoH! pApaM karma prakRtaM bahu ca cazabdAt kliSTaM ca khaluzabdo'vadhAraNe baDheva / pApaM karma- cAritramohanIyAdi prakRtaM' nirvarttitam, mayeti gamyate, zrAmaNyaprAptAvapyevaM kSudrabuddhipravRtteH, nahi prabhUtakliSTakarma vytikrH| rahitAnAmevamakuzalA buddhirbhavati, ato na kiJcit gRhAzrameNeti saMpratyupekSitavyamiti saptadazaM sthAnaM 17, tathA pApAnAMce tyAdi, 'pApAnAMca'apUNyarUpANAM cazabdAtpuNyarUpANAMca khalu bho! kRtAnAM karmaNAM khaluzabdaHkAritAnumatavizeSaNArthaH, bho iti ziSyAmantraNe, kRtAnAM manovAkAyayogairoghato nirvartitAnAM karmaNAM jJAnAvaraNIyAdyasAtavedanIyAdInAM prAka pUrvamanyajanmasu duzcaritAnAM pramAdakaSAyajaduzcaritajanitAni duzcaritAni, kAraNe kAryopacArAt, duzcaritahetUni vA duzcaritAni, kArye kAraNopacArAt, evaM duSparAkrAntAnAM mithyAdarzanAviratijaduSparAkrAntajanitAni duSparAkrAntAni, hetau phalopacArAt, / / duSparAkrAntahetUni vA duSparAkrAntAni, phale hetUpacArAt, iha ca duzcaritAni madyapAnAzlIlAnRtabhASaNAdIni, duSparAkrAntAni vadhabandhanAdIni, tadamISAmevaMbhUtAnAM karmaNAM vedayitvA anubhUya, phalamiti vAkyazeSaH, kiM?- mokSo bhavati pradhAnapuruSArtho bhavati nAstyavedayitvA na bhavatyananubhUya, anena sakarmakamokSavyavacchedamAha, iSyate ca svalpakarmopetAnAM kaizcitsahakAri // 422 / / BRULAIRAILE25838 For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam || 423 // prathamA rativAkya cUlikA, sUtram 1-8 sIdataH sthirIkaraNArthamuttivajitasya paritApanA nidrshnm| nirodhatastatphalAdAnavAdibhistat, tadapi nAstyavedayitvA mokSaH, tathArUpatvAt karmaNaH, svaphalAdAne karmatvAyogAt, tapasA vA kSapayitvA anazanaprAyazcittAdinA vA viziSTakSAyopazamikazubhabhAvarUpeNa tapasA pralayaM nItvA, iha ca vedanamudayaprAptasya vyAdherivAnArabdhopakramasya kramazaH, anyAnibandhanapariklezena, tapaHkSapaNaM tu samyagupakrameNAnudIrNodIraNadoSakSapaNavadanyanimittaprakrameNApariklezamiti, atastapo'nuSThAnameva zreya iti na kiMcidgRhAzrameNeti saMpratyupekSitavyamiti aSTAdazaM padaM bhavati aSTAdazaM sthAnaM bhavati 18 / bhavati cAtra zlokaH atretyaSTAdazasthAnArthavyatikare, uktAnuktArthasaMgrahapara ityarthaH, zloka iti ca jAtiparo nirdezaH, tataH zlokajAtiranekabhedA bhavatIti prabhUtazlokopanyAse'pi na virodhH|| jayA ya cayaI dhamma, aNajo bhogkaarnnaa| se tattha mucchie bAle, AyaI nAvabujjhai / / sUtram 1 // jayA ohAvio hoi, iMdo vA paDio chamaM / savvadhammaparibhaTTho, sa pacchA paritappar3a / / sUtram 2 // jayA avaMdimo hAi, pacchA hoi avNdimo| devayA va cuA ThANA, sa pacchA paritappar3a / / sUtram 3 // jayA apUimo hoi, pacchA hoi apuuimo| rAyA va rajjapabbhaTTho, sa pacchA paritappar3a / / sUtram 4 // jayA a mANimo hoi, pacchA hoi amaannimo| siTTi vva kabbaDe chUDho, sa pacchA paritappar3a / / sUtram 5 / / jayA atherao hoi, smikkNtjuvvnno| macchU vva galaM gilittA, sa pacchA paritappar3a / / sUtram / / jayA akukur3abassa, kutattIhiM vihmmi| hatthI va baMdhaNe baddho, sapacchA pritppdd'|| sUtram 7 / / pattadAraparIkiNNo, mohsNtaannsNto| paMkosanno jahAnAgo, sa pacchA pritppdd'|| sUtram 8 // yadA caivamapyaSTAdazasuvyAvarttanakAraNeSu satsvapi jahAti tyajati dharmaM cAritralakSaNaM anArya ityanArya ivAnAryAmlecchaceSTitaH, 1x331 For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdaza vaikAlikaM zrIhAri0 vRttiyutam / / 424 / / www.kobatirth.org kimarthamityAha- bhogakAraNAt zabdAdibhoganimittaM sa dharmatyAgI tatra teSu bhogeSu mUrcchito gRddho bAlaH mandaH AyatiM AgAmikAlaM nAvabuddhyate na samyagavagacchatIti sUtrArthaH / / 1 / / etadeva darzayati yadA avadhAvitaH apasRto bhavati saMyamasukhavibhUteH, utpravrajita ityarthaH, indro ve ti devarAja iva patitaH kSmAM kSmAM gataH, svavibhavabhraMzena bhUmau patita iti bhAvaH, kSmA bhUmiH / sarvadharmaparibhraSTaH sarvadharmebhyaH - kSAntyAdibhya Asevitebhyo'pi yAvatpratijJamananupAlanAt laukikebhyo'pi vA gauravAdibhyaH paribhraSTaH sarvatazcyutaH, sa patito bhUtvA pazcAt manAg mohAvasAne paritapyate kimidamakAryaM mayA'nuSThitamityanutApaM karotIti sUtrArthaH // 2 // yadA na vandyo bhavati zramaNaparyAyastho narendrAdInAM pazcAdbhavatyunniSkrAntaH sannavandyaH tadA devateva kAcidindravarjA sthAnacyutA satI sa pazcAtparitapyata ityetatpUrvavadeveti sUtrArthaH // 3 // tathA yadA ca pUjyo bhavati - vastrabhaktAdibhiH zrAmaNyasAmarthyAllokAnAM pazcAdbhavatyutpravrajitaH sannapUjyo lokAnAmeva tadA rAjeva rAjyaprabhraSTaH mahato bhogAdvipramuktaH sa pazcAtparitapyata iti pUrvavadeveti sUtrArthaH / / 4 / / yadA ca mAnyo bhavatyabhyutthAnAjJAkaraNAdinA mAnanIyaH zIlaprabhAveNa pazcAdbhavatyamAnyastatparityAgena tadA zreSThIva karbaTe mahAkSudrasaMniveze kSiptaH san sa pazcAtparitapyata ityetatsamAnaM pUrveNeti sUtrArthaH // 5 // yadA ca sthaviro bhavati sa tyaktasaMyamo vayaH pariNAmena, etadvizeSapratipAdanAyAha- samatikrAntayauvanaH, ekAntasthavira iti bhAvaH, tadA vipAkakaTukatvAdbhogAnAM matsya iva galaM baDizaM gilitvA abhigRhya tathAvidhakarmalohakaNTakaviddhaH san sa pazcAtparitapyata ityetadapi samAnaM pUrveNeti sUtrArthaH / / 6 / / etadeva spaSTayati- yadA ca kukuTumbasya kutsitakuTumbasya kutaptibhiH kutsitacintAbhirAtmanaH saMtApakAriNIbhirvihanyate viSayabhogAn prati vighAtaM nIyate tadA sa muktasaMyamaH san paritapyate pazcAt, ka iva ? - yathA hastI kukuTumbabandhanabaddhaH paritapyate // 7 // etadeva spaSTayati- putradAraparikIrNo viSayasevanAtputrakalatrAdibhiH For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamA rativAkya cUlikA, sUtram 1-8 sIdataH sthirIkaraNArthamutprivrajitasya paritApanA nidrshnm| / / 424 / / Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam 1 // 425 // prathamA rativAkya cUlikA, sUtram 1-14 sIdataH sthirIkaraNArthamudhivajitamya paritApanA nidrshnm| sarvato vikSiptaH mohasaMtAnasaMtato darzanAdimohanIyakarmapravAheNa vyAptaH, ka iva- pAvasanno nAgo yathA kardamAvamagno vanagaja iva sa pazcAtparitapyate- hA hA kiM mayedamasamaJjasamanuSThitamiti sUtrArthaH / / 8 / / aja AhaMgaNI hu~to, bhAviappA bhussuo| jai'haM ramaMto pariAe, sAmaNNe jiNadesie / / sUtram 9 / / devalogasamANo a, pariAo mahesiNaM / rayANaM arayANaMca, mhaanrysaariso|| sUtram 10 // amarovamaM jANiasukkhamuttama, rayANa pariAi tahA'rayANaM / niraovamaM jANiadukkhamuttamaM, ramita tamhA pariAi pNddie|| sUtram 11 // dhammAu bhaTTa sirio aveyaM, jnnggivijjhaaamiv'pyte| hIlaMti NaM dunvihiaMkusIlA, dADhuDiaM ghoravisaM va nAgaM / / sUtram 12 // iheva'dhammo ayaso akittI, dunAmadhijjaM ca pihujaNaMmi / cuassa dhammAu ahammaseviNo, saMbhinnavittassa ya hiTThao gii| sUtram 13 / / bhuMjittu bhogAI pasajjhaceasA, tahAvihaM kaTTa asaMjamaM bahuM / gaI ca gacche aNabhijjhiaMduhaM, bohI ase no sulahA puNo puNo / sUtram 14 // kazcit sacetanatara evaM ca paritapyata ityAha- adya tAvadahaM adya- asmin divase ahamityAtmanirdeze gaNI syAM- AcAryo bhaveyaM bhAvitAtmA prazastayogabhAvanAbhiH bahuzruta ubhayalokahitabahvAgamayuktaH, yadi kiM syAdityata Aha- yadyahaM aramiSyaM ratimakariSyaM paryAye pravrajyArUpe, so'nekabheda ityAha- zrAmaNye zramaNAnAM saMbandhini, so'pi zAkyAdibhedabhinna ityAhajinadezite nirgranthasaMbandhinIti sUtrArthaH // 9 // avadhAnotprekSiNaH sthirIkaraNArthamAha- devalokasamAnastu devalokasadRza // 425 / / For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Shri Kailassagarsun Gyanmandit zrIdazavaikAlika zrIhAri0 vRttiyutam || 426 // prathamA rativAkya cUlikA, sUtram 1-14 sIdataH eva paryAyaH pravrajyArUpa: maharSINAM susAdhUnAM ratAnA saktAnAm, paryAya eveti gamyate, etaduktaM bhavati- yathA devaloke devAH / / prekSaNakAdivyApRtA adInamanasastiSThantyevaM susAdhavo'pi tato'dhikaM bhAvataH pratyupekSaNAdikriyAyAM vyApRtAH, upAdeyavizeSatvAt pratyupekSaNAderiti devalokasamAna eva paryAyo maharSINAM ratAnAmiti / astAnAM ca bhAvataH samAcAryAmasaktAnAM ca, cazabdAdviSayAbhilASiNAM ca bhagavalliGgaviDambakAnAM kSudrasattvAnAM mahAnarakasadRzo rauravAditulyastatkAraNatvAnmAnasa sthirIkaraduHkhAtirekAt tathA viDambanAJceti sUtrArthaH // 10 // etadupasaMhAreNaiva nigamayannAha- amaropamaM uktanyAyAddevasadRzaM jJAtvA NArthamunivijJAya saukhyamuttamaM prazamasaukhyam, keSAmityAha- ratAnAM paryAye saktAnAM samyakpratyupekSaNAdikriyAvyaGganye zrAmaNye, tathA vrajitasya paritApanA aratAnAM paryAya eva, kimityAha- narakopamaM narakatulyaM jJAtvA duHkhaM uttama pradhAnamuktanyAyAt, yasmAdevaM ratAratavipAkastasmAd nidrshnm| rameta saktiM kuryAt, vetyAha- paryAye uktasvarUpe paNDitaH zAstrArthajJa iti sUtrArthaH / / 11 / / paryAyacyutasyaihikaM doSamAha- dharmAt zramaNadharmAda bhraSTacyataM thiyo'petaM tapolakSmyA apagataM yajJAni agniSTomAdyanalaM vidhyAtamiva yAgAvasAne'lpatejasama. alpazabdo'bhAve, tejaHzUnyaM bhasmakalpamityarthaH hIlayanti kadarthayanti, patitastvamiti paGktyapasAraNAdinA, enaM unniSkrAntaM durvihitaM unniSkramaNAdeva duSTAnuSThAyinaM kuzIlAH tatsaGgocitA lokAH, sa eva vizeSyate- dADhuDiaMti prAkRtazailyA uddhRtadaMSTrautkhAtadaMSTra ghoraviSamiva raudraviSamiva nAgaM sarpam, yajJAgnisopamAnam, lokanItyA pradhAnabhAvAdapradhAnabhAvakhyApanArthamiti sUtrArthaH / / 12 / / evamasya bhraSTazIlasyaughata aihikaM doSamabhidhAyaihikAmuSmikamAha- ihaiva ihaloka eva adharma ityayamadharmaH, phalena darzayati- yaduta ayazaH aparAkramakRtaM nyUnatvaM tathA akIrtiH adAnapuNyaphalapravAdarUpA tathA durnAmadheyaM ca purANaH patita iti kutsitanAmadheyaM ca bhavati, kvetyAha- pRthamjane sAmAnyaloke'pyAstAM viziSTaloke, kasyetyAha- cyutasya dharmAd || 426 // For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11427 // prathamA rativAkya cUlikA, sUtram 15-18 updeshopsNhaarii| utpravrajitasyetyarthaH, tathA adharmasevinaH kalatrAdinimittaM SaTkAyopamaIkAriNaH, tathA saMbhinnavRttasya ca akhaNDanIyakhaNDitacAritrasya ca kliSTakarmabandhAd adhastAdgatiH narakeSUpapAta iti sUtrArthaH / / 13 // asyaiva vizeSapratyapAyamAha-'sa' utpravrajito bhuktvA bhogAn zabdAdIn prasahyacetasA dharmanirapekSatayA prakaTena cittena tathAvidhaM ajJocitamadharmaphalaM kRtvA abhinirvartya asaMyama kRSyAdyArambharUpaM bahuM asaMtoSAtprabhUtaM sa itthaMbhUto mRtaH san gatiM ca gacchati anabhidhyAtAM abhidhyAtA- iSTA na tAmaniSTAmityarthaH, kAcitsukhA'pyevaMbhUtA bhavatyata Aha-duHkhAM prakRtyaivAsundarAM duHkhajananIma, bodhizvAsya jinadharmaprAptizcAsyoniSkrAntasya na sulabhA punaH punaH prabhUteSvapi janmasu durlabhaiva, pravacanavirAdhakatvAditi sUtrArthaH / / 14 / / imassa tA neraiassa jaMtuNo, duhovaNIassa kilesvttinno| paliovamaM jhijjhai sAgarovamaM, kimaMga puNa majA imaM maNoduhaM? |suutrm 15 // name ciraM dukkhamiNaM bhavissai, asAsayA bhogapivAsa jNtunno| na ce sarIreNa imeNa'vissai, avissaI jIviapajjaveNa me|| sUtram 16 // jassevamappA u havija nicchio, caija dehaM na hu dhammasAsaNaM / taM tArisa no pailaMti iMdiA, uviMtavAyA va sudaMsaNaM giriM / / sUtram 17 // icceva saMpassia buddhimaM naro, Arya uvAya vivihaM viaanniaa| kAeNa vAyA adu mANaseNaM, tiguttigutto jiNavayaNamahiTTijAsi ||suutrm 18 // ttibemi / / raivakkA paDhamA cUlA samattA // 1 // yasmAdevaM tasmAdutpannaduHkho'pyetadanucintya notpravrajedityAha- asya tAva dityAtmana eva nirdezaH, nArakasya jantoH // 427 // For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 428 / / www.kobatirth.org narakamanuprAptasyetyarthaH duHkhopanItasya sAmIpyena prAptaduHkhasya klezavRtteH ekAntaklezaceSTitasya sato naraka eva palyopamaM kSIyate sAgaropamaM ca yathAkarmapratyayam, kimaGga punarmamedaM saMyamAratiniSpannaM manoduHkhaM tathAvidhaklezadoSarahitaM ?, etatkSIyata eva etaccintanena notpravrajitavyamiti sUtrArthaH / / 15 / / vizeSeNaitadevAha - na mama ciraM prabhUtakAlaM duHkhamidaM saMyamAratilakSaNaM bhaviSyati, kimityata Aha- azAzvatI prAyo yauvanakAlAvasthAyinI bhogapipAsA viSayatRSNA jantoH prANinaH, azAzvatItva eva kAraNAntaramAhana ceccharIreNAnenApayAsyati na yadi zarIreNAnena karaNabhUtena vRddhasyApi sato'payAsyati, tathApi kimAkulatvaM ?, yato'payAsyati jIvitaparyayeNa jIvitasyApagamena maraNenetyevaM nizcitaH syAditi sUtrArthaH / / 16 / / asyaiva phalamAha - tasye ti sAdhoH evaM uktena, AtmA tu tuzabdasyaivakArArthatvAt Atmaiva bhavet nizcito dRDhaH yaH sa tyajeddehaM kvacidvighna upasthite, na tu dharmazAsanaM na punardharmAjJAmiti, taM tAdRzaM dharme nizcitaM na pracAlayanti saMyamasthAnAnna kampayanti indriyANi cakSurAdIni / nidarzanamAha-utpatadvAtA iva saMpatatpavanA iva sudarzanaM giriM merum, etaduktaM bhavati yathA meruM na vAtAzcAlayanti tathA tamapIndriyANIti sUtrArthaH / / 17 / / upasaMharannAha - ityevaM adhyayanoktaM duSprajIvitvAdi saMprekSya Adita Arabhya yathAvaddRSTvA buddhimAnnaraH samyag buddhayupetaH AyamupAyaM vividhaM vijJAya AyaH samyagjJAnAdeH upAyaH- tatsAdhanaprakAraH kAlavinayAdirvividhaH - anekaprakArastaM jJAtvA, kimityAhakAyena vAcA'tha manasA- tribhirapi karaNairyathApravRttaistriguptiguptaH san jinavacanaM arhadupadezaM adhitiSThet yathAzaktyA taduktaikakriyApAlanaparo bhUyAt, bhAvAyasiddhau tattvato muktisiddheH / bravImIti pUrvavaditi sUtrArthaH / / 18 / / ukto'nugamaH, sAmprataM nayAH, te ca puurvvdev| samAptaM rativAkyAdhyayanamiti // 1 // // iti sUripurandara zrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRt prathamA rativAkyacUlikA samAptA / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamA rativAkya cUlikA, sUtram 15-18 upadezo psNhaarau| / / 428 / / Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||429 // dvitIyA viviktacaryA, cUlikA, bhASyam 63 abhisambandhaH sUtram 1-4 pratijJAcayAMguNAcA // atha dvitIyA viviktcryaacuulikaa|| vyAkhyAtaM prathamacUDAdhyayanam, adhunA dvitIyamArabhyate, asya caughataH saMbandhaH pratipAdita eva, vizeSatastvanantarAdhyayane sIdata: sthirIkaraNamuktam, iha tu viviktacaryocyata ityayamabhisaMbandhaH, etadevAha bhASyakAra: bhA0- ahigAro puvvutto cauvviho biiacUliajjhayaNe / sesANaM dArANaM ahakkama phAsaNA hoi|| 63 / / adhikAra:- oghataH prapaJcaprastAvarUpaH pUrvokto rativAkyacUDAyAM pratipAditaH caturvidho nAmacaDA sthApanAcaDetyAdirUpo yathA dvitIyacUDAdhyayane AdAnapadena cUlikAkhyena, sAnuyogadvAropanyAsastathaiva vaktavya iti vAkyazeSaH zeSANAM dvArANAM sUtrAlApakagatanikSepAdInAM yathAkrama yathAprastAva sparzanA- ISad vyAkhyAdirUpA bhavatIti gAthArthaH / / 63 / / atra ca vyatikare sUtrAnugame'skhalitAdiguNopetaM sUtramuccAraNIyam, taccedaM cUliaMtu pavakkhAmi, suaNkevlibhaasi| jaM suNittu supuNNANaM, dhamme uppajjae maI / / sUtram 1 / / aNusoapaTTiabahujaNaMmi, paDisoaladdhalakkheNaM / paDisoameva appA, dAyavyo houkAmeNaM / / sUtram 2 / / aNusoasuholoo, paDisoo Asavo suvihiANaM / aNusoo saMsAro, paDisoo tassa uttaaro|| sUtram 3 / / tamhA AyAraparakkameNaM saMvarasamAhibahuleNaM / cariA guNA aniyamA ahaMti sAhUNa daTTavA / / sUtram 4 / / cUDAM tu pravakSyAmi cUDAM prAgvyAvarNitazabdArthAM tuzabdavizeSitAM bhAvacUDAM pravakSyAmIti- prakarSaNAvasaraprAptAbhidhAnalakSaNena kathayAmi, zrutaM kevalibhASita miti iyaM hi cUDA 'zrutaM' zrutajJAnaM varttate, kAraNe kAryopacArAt, etacca kevalibhASitaM- anantarameva kevalinA prarUpitamiti saphalaM vizeSaNam / evaM ca vRddhavAdaH- kayAcidAryayA'sahiSNuH kuragaDukaprAyaH // 429 / / For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / 430 / / www.kobatirth.org saMyatazcAturmAsikAdAvupavAsaM kAritaH, sa tadArAdhanayA mRta eva, RSighAtikA'hamityudvignA sA tIrthakaraM pRcchAmIti guNAvarjitadevatayA nItA zrIsImandharasvAmisamIpam, pRSTo bhagavAn, aduSTacittA'ghAtiketyabhidhAya bhagavatemAM cUDAM grAhiteti / idameva vizeSyate yacchrutve ti yacchrutvA''karNya supuNyAnAM kuzalAnubandhipuNyayuktAnAM prANinAM dharme acintyacintAmaNikalpe cAritradharme utpadyate matiH saMjAyate bhAvataH zraddhA / anena cAritraM cAritrabIjaM copajAyata ityetaduktaM bhavatIti sUtrArthaH / / 1 / / etaddhi pratijJAsUtram, iha cAdhyayane caryAguNA abhidheyAH, tatpravRttau mUlapAdabhUtamidamAha- anusrotaH prasthite nadIpUrapravAhapatitakASThavad viSayakumArgadravyakriyAnukUlyena pravRtte bahujane tathAvidhAbhyAsAt prabhUtaloke tathAprasthAnenodadhigAmini, kimityAha- pratisrotolabdhalakSyeNa dravyatastasyAmeva nadyAM kathaJciddevatAniyogAtpratIpasrotaH prAptalakSyeNa, bhAvatastu viSayAdivaiparItyAtkathaMcidavAptasaMyamalakSyeNa pratisrota eva durapAkaraNIyamapyapAkRtya viSayAdi saMyamalakSyAbhimukhameva AtmA jIvo dAtavyaH pravarttayitavyo bhavitukAmena saMsArasamudraparihAreNa muktatayA bhavitukAmena sAdhunA, na kSudrajanAcaritAnyudAharaNIkRtyAsanmArgapravaNaM ceto'pi karttavyam, apitvAgamaikapravaNenaiva bhavitavyamiti, uktaM ca- nimittamAsAdya yadeva kiJcana, svadharmamArga visRjanti baalishaaH| tapaH zrutajJAnadhanAstu sAdhavo, na yAnti kRcchre parame'pi vikriyAm // 1 // tathA kapAlamAdAya vipannavAsasA, varaM dviSadvezmasamRddhirIkSitA / vihAya lajjAM na tu dharmavaizase, surendratA (sA) rthe'pi samAhitaM manaH // 2 // tathA- pApaM samAcarati vItaghRNo jaghanyaH, prApyApadaM saghRNa eva vimadhyabuddhiH / prANAtyaye'pi na tu sAdhujanaH svavRttaM, velA samudra iva laGghayituM samarthaH // 3 // ityalaM prasaGgeneti sUtrArthaH / / 2 / / adhikRtameva spaSTayannAha anusrotaHsukho lokaH udakanimnAbhi sarpaNavat pravRttyA'nukUlaviSayAdisukho lokaH, karmagurutvAt, pratisrota eva tasmAdviparItaH AzravaH indriyajayAdirUpaH paramArthapezalaH kAyavAGganovyApAraH For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIyA viviktacaryA, cUlikA, bhASyam 63 abhisambandhaH / sUtram 1-4 pratijJAcaryAguNAzca / / / 430 / / Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 431 // dhikaarkss| 'Azramo vA' vratagrahaNAdirUpaH suvihitAnAM sAdhUnAm, ubhayaphalamAha- anusrotaH saMsAra: zabdAdiviSayAnukUlyaM saMsAra eva, dvitIyA kAraNe kAryopacArAt, yathA viSaM mRtyuH dadhi trapuSI pratyakSo jvaraH, pratisrotaH uktalakSaNaH, tasyeti paJcamyarthe SaSThI 'supAM supo viviktacaryA, cUlikA, bhavantIti vacanAt, tasmAt saMsArAd uttAraH uttaraNamuttAraH, hetau phalopacArAt yathA''yughRtaM tandulAnvarSati parjanya iti / sUtram 5-1 sUtrArthaH // 3 // yasmAdetadevamanantaroditaM tasmAt AcAraparAkrameNe tyAcAre- jJAnAdau parAkramaH- pravRttibalaM yasya sa tathAvidha vihAracaryoM padezAiti, gamakatvAdbahuvrIhiH, tenaivaMbhUtena sAdhunA saMvarasamAdhibahulene ti saMvare- indriyAdiviSaye samAdhiH- anAkulatvaM bahulaMprabhUtaM yasya sa iti, samAsaH pUrvavat, tenaivaMvidhena satA apratipAtAya vizuddhaye ca, kimityAha- caryA bhikSubhAvasAdhanI bAhyA'niyatavAsAdirUpA guNAzca- mUlaguNottaraguNarUpAH niyamAzca- uttaraguNAnAmeva piNDavizuddhyAdInAM svakAlAsevananiyogAH bhavanti sAdhUnAM draSTavyA ityete caryAdayaH sAdhUnAM draSTavyA bhavanti, samyagjJAnAsevanaprarUpaNArUpeNeti sUtrArthaH / / 4 / / anieavAso samuANacAriA, annAyauMchaM par3arikkayA a| appovahI kalahavivajaNA a, vihAracariAisiNaM pstthaa|| sUtram 5 // AinnaomANavivajaNA a, osannadiTThAhaDabhattapANe / saMsaTThakappeNa carija bhikkhU, tajjAyasaMsaTTa jaI jailA / / sUtram 6 // amajamaMsAsi amaccharIA, abhikkhaNaM nivvigaI gayA a| abhikkhaNaM kAussaggakArI, sajjhAyajoge payao havijA / / sUtram 7 // Na paDinnavinA sayaNAsaNAI, sinaM nisinaM taha bhattapANaM / gAme kule vA nagare va dese, mamattabhAvaM na kahiMpi kujjA / / sUtram 8 / / gihiNoveAvaDiana kujA, abhivAyaNavaMdaNapUaNaM vA / asaMkiliTTehiM samaMvasijA, muNI carittassa jaona haannii||suutrm 1 / / // 431 / / For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam / / 432 // 368-369 pdeshaadhikaarkss| caryAmAha- aniyatavAso mAsakalpAdinA aniketavAso vA agRhe- udyAnAdau vAsaH, tathA samudAnacaryA anekatra yAcitabhikSAcaraNaM ajJAtoJchaM vizuddhopakaraNagrahaNaviSayam, pairikkayA ya vijanaikAntasevitA ca alpopadhitvaM anulbaNayuktastoko viviktacaryA, cUlikA, padhisevitvaM kalahavivarjanA ca tathA tadvAsinA bhaNDanavivarjanA, vivarjanaM vivarjanA zravaNakathanAdinA privrjnmityrthH|| niyuktiH vihAracaryA viharaNasthitirviharaNamaryAdA iyaM evaMbhUtA RSINAM sAdhUnAM prazastA- vyAkSepAbhAvAt AjJApAlanena bhAvacaraNa vihAracaryosAdhanAtpavitreti sUtrArthaH / / 5 / iyaM sAdhUnAM vihAracaryeti sUtrasparzanamAha ni0- davve sarIrabhavio bhAveNa ya saMjao ihaM tassa / uggahiA paggahiA vihAracariA muNe avvA / / 368 / / sAdhUnAM vihAracaryA'dhikRteti sAdhurucyate, saca dravyato bhAvatazca, tatra dravya iti dvAraparAmarzaH,zarIrabhavya iti madhyamabhedatvAOMdAgamanoAgamajJazarIrabhavyazarIratavyatiriktadravyasAdhUpalakSaNametat, bhAvena ce ti dvAraparAmarzaH, sa eva saMyata iti saMyataguNasaMvedako bhAvasAdhuH / iha adhyayane tasya bhAvasAdhoH avagRhItA udyAnArAmAdinivAsAdyaniyatA pragRhItA tatrApi viziSTAbhigraharUpA utkaTukAsanAdivihAracaryA 'mantavyA' boddhavyeti gAthArthaH / / 368 / sA ceyamiti sUtrasparzenAha ni0- aNieaMparikkaM aNNAyaM sAmuANiaMu~cha / appovahI akalaho vihAracariA isipasatthA / / 369 // sUtravadavaseyA / avayavAkramastu gAthAbhaGgabhayAd, arthatastu sUtropanyAsavadRSTavya iti / vihAracaryA RSINAM prazaste tyuktaM / tadvizeSopadarzanAyAha- AkIrNAvamAnavivarjanA ca vihAracaryA RSINAM prazasteti, tatrAkIrNaM- rAjakulasaMkhaDyAdi avamAnaMsvapakSaparapakSaprAbhUtyajaM lokAbahumAnAdi, asya vivarjanA, AkIrNe hastapAdAdilUSaNadoSAt avamAne alAbhAdhAkarmAdi70kathAdinA pariva0 (pr0)| // 43 B8080808080800 For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdaza- vaikAlika zrIhAri0 vRttiyutam ||433 // calikA, niyukti:369 vihaarcyaapdeshaadhikaarkss| doSAditi / tathA utsannadRSTAhRtaM prAya upalabdhamupanItam, utsannazabdaH prAyo vRtau varttate, yathA- devA osannaM sAyaM veyaNaM veeMti / dvitIyA kimetadityAha- bhaktapAnaM odanAranAlAdi, idaM cotsannadRSTAhRtaM yatropayogaH zuddhyati, trigRhAntarAdArata ityarthaH, bhikkhaggAhi viviktacaryA, egattha kuNai bIo adosumuvaogamiti vacanAt ityevaMbhUtamutsannaM dRSTAhRtaM bhaktapAnamRSINAM prazastamiti yogaH, tathA saMsRSTakalpena / hastamAtrakAdisaMsRSTavidhinA caredbhikSurityupadezaH, anyathA puraHkarmAdidoSAt, saMsRSTameva vizinaSTi- tajjAtasaMsRSTa ityAmagorasAdisamAnajAtIyasaMsRSTe hastamAtrakAdau yatiH yateta yatnaM kuryAt, atajAtasaMsRSTe saMsarjanAdidoSAdityanenASTabhaGgasUcanam, tadyathA-saMsaTTe hatthe saMsaTTe matte sAvasese davve ityAdi, atra prathamabhaGgaH zreyAn zeSAstu cintyA iti sUtrArthaH // 6 // upadezAdhikAra evedamAha- amadyamAMsAzI bhavediti yogaH, amadyapo'mAMsAzIca syAt, ete ca madyamAMse lokAgamapratIte eva, tatazca yatkecanAbhidadhati- AranAlAriSThAdyapi saMdhAnAd odanAdyapi prANyaGgatvAttyAjyamiti, tadasat, amISAM madyamAMsatvAyogAt, lokazAstrayoraprasiddhatvAt, saMdhAnaprANyaGgatvatulyatvacodanA tvasAdhvI, atiprasaGgadoSAt, dravatvastrItvatulyatayA muutrpaanmaatR-| gamanAdiprasaGgAdityalaM prasaGgena, akSaragamanikAmAtraprakramAt / tathA amatsarI ca na parasaMpadeSI ca syAt, tathA abhIkSNaM punH| apunaH puSTakAraNAbhAve nirvikRtikazca nirgatavikRtiparibhogazca bhavet, anena paribhogocitavikRtInAmapyakAraNe pratiSedhamAha, tathA abhIkSNaM gamanAgamanAdiSu, vikRtiparibhoge'pi cAnye, kimityAha- kAyotsargakArI bhavet iiryaapthprtikrmnnmkRtvaan| kizcidanyat kuryAd, tadazuddhatApatteriti bhAvaH / tathA svAdhyAyayoge vAcanAcUpacAravyApAra AcAmAmlAdau prayataH atizaya OdevA utsannaM sAtavedanAM vedayanti / 0 bhikSAgrAhI ekatra karoti dvitIyazca dvayorupayogam / 0 saMsRSTo hastaH saMsRSTaM mAtrakaM sAvazeSa drvym| 0 takre zubhe'zubhe ityuktestakram, AdinA ddhyaadi| For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIdazavaikAlikaM zrIhAri0 vRttiyutam / / . 434 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatnaparo bhavet, tathaiva tasya phalavattvAd viparyaya unmAdAdidoSaprasaGgAditi sUtrArthaH // 7 // kiMcana pratijJApayet mAsAdikalpaparisamAptau gacchan bhUyo'pyAgatasya mamaivaitAni dAtavyAnIti na pratijJAM kArayedgRhastham, kimAzrityetyAha- zayanAsane zayyAM niSadyAM tathA bhaktapAna miti tatra zayanaM saMstArakAdi AsanaM pIThakAdi zayyA vasatiH niSadyA svAdhyAyAdibhUmiH tathA tena prakAreNa tatkAlAvasthaucityena bhaktapAnaM khaNDakhAdyakadrAkSApAnakAdi na pratijJApayet, mamatvadoSAt / sarvatraitaniSedhamAha- grAme zAligrAmAdau kule vA zrAvakakulAdau nagare sAketAdau deze vA madhyadezAdau mamatvabhAvaM mamedamiti snehamohaM na kvacit upakaraNAdiSvapi kuryAt, tanmUlatvAdduHkhAdInAmiti / / 8 / / upadezAdhikAra evAha- gRhiNI gRhasthasya vaiyAvRttyaM gRhibhAvopakArAya tatkarmasvAtmano vyAvRttabhAvaM na kuryAt, svaparobhayA zreyaHsamAyojanadoSAt, tathA abhivAdanaM vADnamaskArarUpaM vandanaM kAyapraNAmalakSaNaM pUjanaM vA vastrAdibhiH samabhyarcanaM vA gRhiNo na kuryAd, uktadoSaprasaGgAdeva, tathaitaddoSaparihArAyaiva asaMkliSTaiH gRhivaiyAvRttyakaraNasaMklezarahitaiH sAdhubhiH samaM vasenmuniH cAritrasya mUlaguNAdilakSaNasya yato yebhyaH sAdhubhyaH sakAzAtra hAni:, saMvAsatastadakRtyAnumodanAdineti, anAgataviSayaM cedaM sUtram, praNayanakAle saMkliSTasAdhvabhAvAditi sUtrArthaH // 9 // Na yA bhejA niuNaM sahAyaM, guNAhiaM vA guNao samaM vA / ikko'vi pAvAI vivajjayaMto, viharijja kAmesu asajjamANo // sUtram 10 // saMvaccharaM vA'vi paraM pamANaM, bIaMca vAsaM na tahiM vasiddhA / suttassa maggeNa carija bhikkhU, suttassa attho jaha ANavei // sUtram 11 / / jo puvvarattAvararattakAle, saMpehae appagamappageNaM kiM me kaDaM kiM ca me kicasesaM, kiM sakkaNijjaM na samAyarAmi ? / / sUtram 12 / / For Private and Personal Use Only dvitIyA viviktacaryA, cUlikA, niyukti: 369 vihAracaya |padezA|dhikArakSa sUtram 10-12 | vihAracaryAvizeSo'sIdanaguNo pAyaH zAstro |pasaMhAraupa|dezasarvasvaca / / / 434 / / Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam 11435 // zAstropasaMhAra kiM me paro pAsai kiMca appA, kiM vA'haM khaliaMna vivajayAmi / iceva samma aNupAsamANo, aNAgayaM no paDibaMdha kujA dvitIyA / / sUtram 13 // viviktacaryA, cUlikA, jattheva pAse kai duppauttaM, kAeNa vAyA adu mANaseNaM / tattheva dhIro paDisAharijA, Ainnao khippamiva kkhalINaM / / sUtram 14 / / sUtram 10-16 jasserisA joga jiiMddiassa, dhiImaosappurisassa niccN| tamAha loe paDibuddhajIvI, sojiiaiisNjmjiiviennN| sUtram 15 / / vihAracaryA vizeSo'appA khalusayayaMrakkhiavvo, savidiehiM susamAhiehi / arakkhiojAipahaM uvei surakkhio, savvaduhANa mucci|suutrm 16 // sIdanattibemi / / vivittacariA cUlA smttaa||2|| // ii dasaveAliaMsuttaM samattaM // guNopAya:asaMkliSTaiH samaM vasedityuktamatra vizeSamAha-kAladoSAd na yadi labheta na yadi kathaJcit prApnuyAt nipuNaM saMyamAnuSThAnakuzalaM / upadezasahAyaM paralokasAdhanadvitIyam, kiMviziSTamityAha- guNAdhikaM vA jJAnAdiguNotkaTaM vA, guNataH samaM vA tRtIyArthe paJcamI guNaistulyaM vA, vAzabdAddhInamapi jAtyakAJcanakalpaM vinItaM vA, tataH kimityAha- eko'pi saMhananAdiyuktaH pApAni pApakAraNAnyasadanuSThAnAni vivarjayan vividhamanekaiH prakAraiH sUtroktaiH pariharan vihareducitavihAreNa kAmeSu icchAkAmAdiSu asajyamAnaH / saGgamagacchanneko'pi viharet, natu pArzvasthAdipApamitrasaGga kuryAt, tasya duSTatvAt, tathA cAnyairapyuktaM-varaM vihantuM sh| pannagarbhavecchaThAtmabhirvA ripubhiH sahoSitum / adharmayuktaizcapalairapaNDitairna pApabhitraiH saha vartitu kssmm||1|| ihaiva hanyurbhujagA hiroSitAH, dhatAsayazchidramavekSya caaryH| asatpravRttena janena saMgataH, paratra caiveha ca hanyate janaH ||2||tthaa-prlokviruddhaani, kurvANaM duurtstyjet|| AtmAnaM yo'bhisaMdhatte, so'nyasmai syAtkathaM hitaH? // 3 // tathA- bahmahatyA surApAnaM, steyaM gurvaGganAgamaH / mahAnti pAtakAnyAhurebhizca / saha sNgmm||4||itylN prasaGgeneti sUtrArthaH // 10 // vihArakAlamAnamAha- saMvatsaraM vApiatra saMvatsarazabdena varSAsucAturmAsiko sarvasvatA For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir dvitIyA zrIdazavaikAlika zrIhAri0 vRttiyutam ||436 // jyeSThAvagraha ucyate tamapi, apizabdAnmAsamapi, paraM pramANa- varSARtubaddhayorutkRSTamekatra nivAsakAlamAnametat, dvitIyaM ca / varSa cazabdasya vyavahita upanyAsaH, dvitIya varSa varSAsu cazabdAnmAsaMca Rtubaddhe na tatra kSetre vaset yatraiko varSAkalpo mAsakalpazca / viviktacaryA, cUlikA, kRtaH, apitu saGgadoSAd dvitIyaM tRtIyaM ca parihatya varSAdikAlaM tatastatra vasedityarthaH sarvathA, kiMbahunA?, sarvatraiva sUtrasya sUtram 10-16 mArgeNa caredikSuH AgamAdezena varttateti bhAvaH, tatrApi naughata eva yathA zrutagrAhI syAt api tu sUtrasya arthaH pUrvAparA- vihAracaryA vizeSo'virodhitantrayuktighaTita: pAramArthikotsargApavAdagarbho yathA AjJApayati niyuGkte tathA varteta, nAnyathA, yathehApavAdato nitya sIdanavAse'pi vasatAveva pratimAsAdi sAdhUnAM saMstAragocarAdiparivartana, nAnyathA, zuddhApavAdAyogAdityevaM vandanakapratikramaNA- guNopAyaHdiSvapi tadarthaM pratyupekSaNenAnuSThAnena varteta, na tu tathAvidhalokaheryA taM parityajet tadAzAtanAprasaGgAditi suutraarthH|| 11 // evaM viviktacaryAvato'sIdanaguNopAyamAha- yaHsAdhuH pUrvarAtrApararAtrakAle, rAtrau prathamacaramayoH praharayorityarthaH, saMprekSate / sUtropayoganItyA AtmAnaM karmabhUtamAtmanaiva karaNabhUtena, kathamityAha- kiM me kRta miti chAndasatvAttRtIyArthe SaSThI, kiM mayA kRtaM zaktyanurUpaM tapazcaraNAdiyogasya kiM ca mama kRtyazeSa kartavyazeSamucitaM?, kiM zakyaM vayo'vasthAnurUpaM vaiyAvRttyAdi na samAcarAmi na karomi, tadakaraNe hi tatkAlanAza iti sUtrArthaH / / 12 / / tathA- kiM mama skhalitaM paraH svapakSaparapakSalakSaNaH pazyati? kiM vA''tmA kvacinmanAk saMvegApannaH?, kiM vA'hamoghata eva skhalitaM na vivarjayAmi, ityevaM samyaganupazyan anenaiva prakAreNa skhalitaM jJAtvA samyag Agamoktena vidhinA bhUyaH pazyet anAgataM na pratibandhaM kuryAt AgAmikAlaviSayaM nAsaMyamapratibandhaM karotIti sUtrArthaH / / 13 // kathamityAha- yatraiva pazyet yatraiva pazyatyuktavatparAtmadarzanadvAreNa kvacit saMyamasthAnAvasare dharmopadhipratyupekSaNAdau duSprayuktaM durvyavasthitamAtmAnamiti gamyate, kenetyAha- kAyena vAcA atha mAnaseneti, mana eva mAnasam, zAstropasaMhAra updeshsrvsvv| // 436 // For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 437 // sIdana karaNatrayeNetyarthaH tatraiva tasminneva saMyamasthAnAvasare dhIro buddhimAn pratisaMharet pratisaMharati ya AtmAnam, samyag vidhi pratipadyata / dvitIyA viviktacaryA, ityarthaH, nidarzanamAha- AkIrNo javAdibhirguNaiH, jAtyo'zva iti gamyate asAdhAraNavizeSaNAt, taccedaM- kSipramiva khalina / cUlikA, zIghraM kavikamiva, yathA jAtyo'zvo niyamitagamananimittaM zIghraM khalinaM pratipadyate, evaM yo duSprayogatyAgena khalinakalpaM sUtram 10-16 samyagvidhim, etAvatAuMzena dRSTAnta iti sUtrArthaH // 14 // yaH pUrvarAtretyAdyadhikAropasaMhArAyAha- yasya sAdhoH IdRzAH / / vihAravaryA vizeSoDasvahitAlocanapravRttirUpA yogA manovAkkAyavyApArA jitendriyasya vazIkRtasparzanAdIndriyakalApasya dhRtimataH saMyame sadhRtikasya satpuruSasya pramAdajayAnmahApuruSasya nityaM sarvakAlaM sAmAyikapratipatterArabhyAmaraNAntaM tmaahuloke pratibuddhajIvinaM tamevaMbhUtaM guNopAya:sAdhumAhuH- abhidadhati vidvAMsaH loke prANisaMghAte pratibuddhajIvinaM-pramAdanidrArahitajIvanazIlam, sa evaMguNayuktaH san / jIvati saMyamajIvitena kuzalAbhisaMdhibhAvAt sarvathA saMyamapradhAnena jIviteneti sUtrArthaH // 15 // zAstramupasaMharannupadezasarvasvamAha-AtmA khalvi ti khaluzabdo vizeSaNArthaH, zaktau satyAM paro'pi satataM sarvakAlaM rakSitavyaH pAlanIyaH pAralaukikApAyebhyaH, kathamityupAyamAha- sarvendriyaiH sparzanAdibhiH susamAhitena nivRttaviSayavyApAreNetyarthaH, arakSaNarakSaNayoH phalamAhaarakSitaH san jAtipanthAnaM janmamArga saMsAramupaiti- sAmIpyena gacchati / surakSitaH punaryathAgamamapramAdena sarvaduHkhebhyaH zArIramAnasebhyo vimucyate vividhaM- anekaiH prakArairapunargrahaNaparamasvAsthyApAdanalakSaNairmucyate / iti bravImIti pUrvavaditi suutraarthH|| shaastropsNhaarupdeshsrvsvt| // 437 // // iti sUripurandarazrImaddharibhadrasUriviracitAyAM dazavaikAlikabRhadvRttI dvitIyA viviktacaryAcUlikA smaaptaa|| For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlikaM zrIhAri0 vRttiyutam 370-371 vaktavyatAzeSa (ttiikopsNhaar)| // 438 // ||ath zrIharibhadrasUriviracitaTIkopasaMhAraH / / niyuktiH yaM pratItya kRtaM tadvaktavyatAzeSamAha ni0- chahiM mAsehiM ahIaM ajjhayaNamiNaM tu ajamaNageNaM / chammAsA pariAo aha kAlagao smaahiie| 370 / / SabhirmAsai:adhItaM paThitaM adhyayanamidaM tu adhIyata ityadhyayanaM- idameva dazavaikAlikAkhyaM zAstrama, yenAdhItamityAhaAryamaNakena- bhAvArAdhanayogAt ArAdyAtaH sarvaheyadharmebhya ityAryaH AryazcAsau maNakazceti vigrahastena, SaNmAsAH paryAya iti tasyAryamaNakasya SaNmAsA eva pravrajyAkAlaH, alpajIvitatvAt, ata evAha-atha kAlagataH samAdhine ti atha uktazAstrAdhyayanaparyAyAnantaraM kAlagata- Agamoktena vidhinA mRtaH samAdhinA- zubhalezyAdhyAnayogeneti gAthArthaH / / 370 / / atra caivaM vRddhavAdaH- yathA tenaitAvatA zrutenArAdhitaM evamanye'pyetadadhyayanAnuSThAnata ArAdhakA bhavantviti / / ni0- ANaMdaaMsupAyaM kAsI sijaMbhavA tahiM therA / jasabhahassa ya pucchA kahaNA aviAlaNA saMghe / / 371 / / AnandAzrupAtaM aho ArAdhitamaneneti harSAzrumokSaNaM akArSuH kRtavanta zayyambhavAH prAgvyAvarNitasvarUpAH tatra tasmin kAlagate / sthavirAH zrutaparyAyavRddhAH pravacanaguravaH, pUjArthaM bahuvacanamiti, yazobhadrasya ca- zayyambhavapradhAnaziSyasya gurvazrupAtadarzanena kimetadAzcaryamiti vismitasya sataH pRcchA- bhagavan! kimetadakRtapUrvamityevaMbhUtA, kathanA ca bhagavataH- saMsArasneha ITazaH, . suto mamAyamityevaMrUpA, cazabdAdanutApazca yazobhadrAdInAM- aho gurAviva guruputrake varttitavyamiti na kRtamidamasmAbhiriti, // 438 / / evaMbhUtapratibandhadoSaparihArArtha na mayA kathitaM nAtra bhavatAM doSa iti guruparisaMsthApanaM c| vicAraNA saMgha iti zayyambhavenAlpA For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailassagarsur Gyarmandir vaikAlika zrIhAri0 vRttiyutam | // 439 / / 370-371 vaktavyatAzeSa: yuSamenamavetya mayedaM zAstraM nirbuDhaM kimatra yuktamiti nivedite vicAraNA saMghe-kAlahAsadoSAt prabhUtasattvAnAmidamevopakAraka- niyuktiH matastiSThatvetadityevaMbhUtA sthApanA ceti gAthArthaH / / 371 / / ukto'nugamaH, sAmprataM nayAH, te ca naigamasaMgrahavyavahAraRjusUtrazabdasamabhirUdaivambhUtabhedabhinnAH khalvoghataH sapta bhvnti| (TIkosvarUpaM caiteSAmadha Avazyake sAmAyikAdhyayane nyakSeNa pradarzitameveti neha prtnyte| iha punaHsthAnAzUnyArthamete jJAnakriyAna- psNhaar)| yAntarbhAvadvAreNa samAsataH procyante- jJAnanayaH kriyAnayazca, tatra jJAnanayadarzanamidaM- jJAnameva pradhAnamaihikAmuSmikaphalaprAptikAraNam, yuktiyuktatvAt, tathA cAha- NAyami givhiavve agivhiavvaMmi ceva atthmmi| jaiavvameva ii jo uvaeso so no| nAma ||1||nnaayNmi'tti jJAte samyakparicchinne 'giNhiavve'tti grahItavya upAdeye 'agihiavve'tti agrhiitvye'nupaadeye| heya ityarthaH, cazabdaH khalubhayorgrahItavyAgrahItavyayotitvAnukarSaNArtha upekSaNIyasamuccayArtho vA, evakArastvavadhAraNArthaH, tasya caivaM vyavahitaH prayogo draSTavya:- jJAta eva grahItavye tathA'grahItavye tathopekSaNIye ca jJAta eva nAjJAte, 'atthammi'tti arthe aihikAmuSmike, tatraihiko grahItavyaH srakcandanAGganAdiH agrahItavyo viSazastrakaNTakAdiH, upekSaNIyastRNAdiH, AmuSmiko grahItavyaH saddarzanAdiragrahItavyo mithyAtvAdirupekSaNIyo vivakSayA abhyudayAdiriti tasminnarthe, 'yatitavyameve'ti anusvAralopAdyatitavyaM evaM' anena prakAreNaihikAmuSmikaphalaprAptyarthinA sattvena pravRttyAdilakSaNaH prayatnaH kArya ityrthH|| itthaM caitadaGgIkartavyam, samyagjJAte pravarttamAnasya phalAvisaMvAdadarzanAt, tathA cAnyairapyuktaM- vijJaptiH phaladA puMsAM, na kriyA / phaladA mtaa| mithyAjJAnAtpravRttasya, phalaprApterasaMbhavAt // 1 // tathA''muSmikaphalaprAptyarthinA'pi jJAna eva yatitavyam, tathA cAgamo'pyevameva vyavasthitaH, yata uktaM- paDhamaM nANaM tao dayA, evaM ciTThai sccsNje| aNNANI kiM kAhI, kiMvA NAhI ||439 / / For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam ||440 / / 370-371 vaktavyatAzeSa (ttiikopsNhaar)| cheapAvarga? // 1 // itazcaitadevamaGgIkartavyam, yasmAttIrthakaragaNadharairagItArthAnAM kevalAnAM vihArakriyA'pi niSiddhA, tathA niyuktiH cAgamaH- gIattho avihAro biio gIatthamIsio bhnnio| etto taiavihAro NANuNNAo jiNavarehiM ||1||n yasmAdandhenAndhaH samAkRSyamANaH samyakpanthAnaM pratipadyata ityabhiprAyaH / evaM tAvatkSAyopazamikaM jJAnamadhikRtyoktam, kSAyikamapyaGgIkRtya viziSTaphalasAdhakatvaM tasyaiva vijJeyam, yasmAdarhato'pi bhavAmbhodhitaTasthasya dIkSApratipannasyotkRSTatapazcaraNavato'pi na tAvadapavargaprAptirjAyate yAvajIvAjIvAdyakhilavastuparicchedarUpaM kevalajJAnaM notpannamiti, tasmAjjJAnameva pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitam, 'iti jo uvaeso soNaoNAmati iti evamuktena nyAyena ya upadezo' jJAnaprAdhAnyakhyApanaparaH sa nayo nAma, jJAnanaya ityarthaH, ayaMca jJAnavacanakriyArUpe'sminnadhyayane jJAnarUpamevedamicchati, jJAnAtmakatvAdasya, vacanakriye tu tatkAryatvAttadAyattatvAnnecchati guNabhUte cecchatIti gAthArthaH / / ukto jJAnanayaH, adhunA kriyAnayAvasaraH, taddarzanaM cedaM-kriyaiva pradhAnamaihikAmuSmikaphalaprAptikAraNam, yuktiyuktatvAt, tathA cAyamapyuktalakSaNAmeva svapakSasiddhaye gAthAmAha-'NAyaMmi giNhiavve' ityAdi, asyAH kriyAnayadarzanAnusAreNa vyAkhyA-jJAte grahItavye agrahItavye caiva artha aihikAmuSmikaphalaprAptyarthinA yatitavyameveti, na yasmAtpravRttyAdilakSaNaprayatnavyatirekeNa jJAnavato'pyabhilaSitArthAvAptidRzyate, tathA cAnyairapyuktaM- kriyaiva phaladA puMsAM, na jJAnaM phaladaM matam / yataH strIbhakSyabhogajJo, na jJAnAtsukhito bhavet // 1 // tathA''muSmikaphalaprAptyarthinA'pi kriyaiva kartavyA, tathA ca maunIndravacanamapyevameva vyavasthitam, yata uktaM- ceiakulagaNasaMghe AyariANaM ca pavayaNasue / savvesuvi teNa kayaM tavasaMjamamujjamateNaM // 1 // itazcaitadevamaGgIkartavyam, yasmAttIrthakaragaNadharaiH kriyAvikalAnAM jJAnamapi viphalamevoktam, tathA cAgamaH-subahupi suamahIaM kiM kAhI caraNavippamukkassa? / aMdhassa jh| // 440 / / For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 441 / / niyuktiH 370-371 vaktavyatAzeSa: (ttiikopsNhaar)| palitA dIvasayasahassakoDIvi ||1||shikriyaavikltvaattsyetybhipraayH, evaM tAvatkSAyopazamikaM cAritramaGgIkRtyoktam, cAritraM kriyetyanarthAntaram, kSAyikamapyaGgIkRtya prakRSTaphalasAdhakatvaM tasyaiva vijJeyam, yasmAdahato'pi bhagavataH samutpannakevalajJAnasyApi na tAvanmuktyavAptiH saMjAyate yAvadakhilakarmendhanAnalabhUtA hUsvapaJcAkSarodiraNamAtrakAlAvasthAyinI sarvasaMvararUpA cAritrakriyA nAvApteti, tasmAtkriyaiva pradhAnamaihikAmuSmikaphalaprAptikAraNamiti sthitam, 'iti jo uvaeso so Nao NAma ti ityevamuktena nyAyena ya upadezaH kriyAprAdhAnyakhyApanaparaH sa nayo nAma, kriyAnaya ityarthaH, ayaM ca jJAnavacanakriyArUpe'sminnadhyayane kriyArUpamevedamicchati, tadAtmakatvAdasya, jJAnavacane tu tadarthamupAdIyamAnatvAdapradhAnatvAnecchati guNabhUte cecchatIti gAthArthaH / / uktaH kriyAnayaH, itthaM jJAnakriyAnayasvarUpaM zrutvA'viditatadabhiprAyo vineyaH saMzayApannaH sannAha-kimatra tattvaM?, pakSadvaye'pi yuktisaMbhavAt, AcAryaH punarAha- savvesipi nayANaM bahuvihavattavvayaM nisAmettA / taM savvanayavisuddhaM jaM caraNaguNahio sAhU // 1 // athavA jJAnakriyAnayamataM pratyekamabhidhAyAdhunA sthitapakSamupadarzayannAha 'savvesiMgAhA"sarveSAmapi'mUlanayAnAm, apizabdAttadbhedAnAMca 'nayAnAM' dravyAstikAdInAM 'bahuvidhavaktavyatAM sAmAnyameva vizeSA eva ubhayameva vA'napekSamityAdirUpAM athavA nAmAdInAM nayAnAM kaH kaM sAdhumicchatItyAdirUpAM 'nizamya' zrutvA tat 'sarvanayavizuddhaM' sarvanayasaMmataM vacanaM yaccaraNaguNasthitaH sAdhuH, yasmAtsarvanayA eva bhAvaviSayaM nikSepamicchantIti gAthArthaH // namo varddhamAnAya bhagavate, vyAkhyAtaM cUDAdhyayanam, tadvyAkhyAnAcca samAptA dazavaikAlikaTIkA ||smaaptN dazavaikAlikaM cUlikAsahitaM niyuktiTIkAsahitaM ca / / // 44 For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrIdazavaikAlika zrIhAri0 vRttiyutam // 442 // mahattarAyA yAkinyA, dharmaputreNa cintitA / AcAryaharibhadreNa, TIkeyaM ziSyabodhinI // 1 // dazavaikAlikaTIkAM vidhAya yatpuNyamarjitaM tena / mAtsaryaduHkhavirahAguNAnurAgI bhavatu lokaH / / 2 / / // iti zrImacchayyambhavasUrIzvarasUtritaM zrImadbhadrabAhuviracitaniyuktiyutaM yAkinImahattarAsUnusUripurandara-zrImaddharibhadrasUriviracitA sacUlikadazavaikAlikabRhadvRttivyAkhyA smaaptaa| // 442 // 8888886 B000808080808A For Private and Personal Use Only