________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ९२ ।।
www.kobatirth.org
पुनःशब्दार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्धं तु पूर्ववदेवेति गाथाक्षरार्थः ॥ भावार्थं तु यथावसरं स्वयमेव वक्ष्यति ।। ८६ ।। तत्राद्यभेदव्याचिख्यासयाऽऽह
नि० उब्भामिगा य महिला जावगहेडंमि उंटलिंडाई ।
Acharya Shri Kailassagarsuri Gyanmandir
गाथादलम् । असती महिला, किं ? यापयतीति यापकः यापकश्चासौ हेतुश्च यापकहेतुः तस्मिन् उदाहरणमिति शेषः, उष्ट्रिलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः । भावार्थः कथानकादवसेयः तच्चेदं कथानकं- एगो वाणियओ भज्जं गिण्हेऊण पच्चंतं गओ, पाएण खीणदव्वा धणियपरद्धा कयावराहा य। पच्चंतं सेवंती पुरिसा दुरहीयविज्जा य ।। १ ।। सा य महिला उब्भामिया, एगंमि पुरिसे लग्गा, तं वाणिययं सागारियंति चिंतिऊण भणड़- वच्च वाणिज्ज्रेण, तेण भणिया- किं घेत्तूण वच्चामि ?, सा भणइ उड्डलिंडियाओ घेत्तूणं वच्च उज्जेणि, पच्छा सो सगडं भरेत्ता उज्जेणिं गतो, ताए भणिओ य- जहा एक्वेक्कयं दीणारेण दिज्जहत्ति, सा चिंतेड़- वरं खु चिरं खिप्पंतो अच्छउ, तेण ताओ वीहीए उड्डियाओ, कोइ ण पुच्छर, मूलदेवेण दिट्ठो, पुच्छिओ य, सिद्धं तेण, मूलदेवेण चिंतियं- जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भण्णतिअहमेयाउ तव विक्किणामि जड़ ममवि मुल्लस्स अद्धं देहि, तेण भणियं- देमित्ति, अब्भुवगए पच्छा मूलदेवेणं सो हंसो © एको वणिक् भार्या गृहीत्वा प्रत्यन्तं गतः प्रायेण क्षीणद्रव्या (धनिकापराद्धाः) धनिकप्रारब्धाः कृतापराधाश्च प्रत्यन्तं सेवन्ते पुरुषा दुरधीतविद्याश्च ॥ १ ॥ सा च महिला उद्भामिका, एकस्मिन् पुरुषे लग्ना, तं वणिजं सागारिकमिति चिन्तयित्वा भणति व्रज वाणिज्येन तेन भणिता- किं गृहीत्वा व्रजामि ?, सा भणति उष्ट्रलिण्डिका गृहीत्वा व्रजोज्जयिनीम्, पश्चात् स शकटं भृत्वोज्जयिनीं गतः, तया भणितश्च यथेकेकिकां दीनारेण दद्या इति सा चिन्तयति वरमेव चिरं (क्षिप्यन्) प्रतीक्षमाणस्तिष्ठतु तेन ता वीथ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन दृष्टः, पृष्टश्च शिष्टं तेन मूलदेवेन चिन्तितं यथैष वराको महिलाक्षोभितः, तदा मूलदेवेन भण्यते- अहमेतास्तव विक्रापयामि, यदि ममापि मूल्यस्यार्द्धं दास्यसि, तेन भणितं ददामीति, अभ्युपगते पश्चान्मूलदेवेन स हंसो
For Private and Personal Use Only
प्रथममध्ययनं
डुमपुष्पिका, सूत्रम् १ नियुक्तिः ८७
हेतूपन्यासस्य चतुर्भेदा: यापकहेती
उष्ट्रलिण्डानीति
उदाहरणम् ।
।। ९२ ।।