________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम् ।। ९३ ।।
www.kobatirth.org
जाएऊण आगासे उप्पइओ, णगरस्स मज्झे ठाइऊण भणइ जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीणारिक्काओ उट्टलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेण मूलदेवस्स अद्धं दिन्नं । मूलदेवेण य सो भणड़- मंदभग्ग! तव महिला धुत्ते लग्गा, ताए तव एयं कयं, ण पत्तियति, मूलदेवेण भण्णइ - एहि वच्चामो जा ते दरिसेमि जदि ण पत्तियसि, ताहे गया अन्नाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिण्णो, तत्थ एगमि पएसे ठिया, सो धुत्तो आगओ, इयरी वि धुत्तेण सह पिबेडमाढत्ता, इमं च गायड़- इरिमंदिरपण्णहारओ, मह कंतु गतो वणिजारओ। वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ ॥ १ ॥ मूलदेवो भणड़- कयलीवणपत्तवेढिया, पइ भणामि देव जं मद्दलएण गज्जती, मुणउ तं मुहुत्तमेव ॥ १ ॥ पच्छा मूलदेवेण भण्णति- किं धुत्ते ?, तओ पभाए निग्गंतूणं पुणरवि आगओ, तीय पुरओ ठिओ, सा सहसा संभंता अब्भुट्ठिया, तओ खाणपिबणे वट्टंते तेण वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं । एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोऽवि केइ पयत्थे असद्दहंतो कालेण विज्जादीहिं देवतं आयंपइत्ता - याचयित्वा आकाशे उत्पतितम्, नगरस्य मध्ये स्थित्वा भणति यस्य गलके (ग्रीवायां) चेटरूपस्य उष्ट्रलिण्डिका न बद्धा तं मारयामि, अहं देवः, पश्चात् सर्वेण लोकेन भीतेन दैनारिका उष्ट्रलिण्डिका गृहीताः, विक्रीताश्च तदा तेन मूलदेवायाद्धं दत्तम् मूलदेवेन च भण्यते सः मन्दभाग्य! तव महिला धूर्ते लग्ना, तया तवैतत्कृतम्, न प्रत्येति, मूलदेवेन भण्यते एहि व्रजावो यावत्तव दर्शयामि यदि न प्रत्येषि, तदा गतौ अन्यया लेश्यया, विकालेऽवकाशो मार्गितः, तया दत्तः, तत्रैकस्मिन् प्रदेशे स्थितौ स धूर्त आगतः, इतरापि धूर्तेन सह पातुमारब्धा, एतच गायति- लक्ष्मीमन्दिरपण्यधारकः, मम कान्तो गतो वणिज्यारतः। वर्षाणां शतं जीवतु मा जीवन् गृहं कदाचिद् गमत् ।। १ ।। मूलदेवो भणति - कदलीवनपत्रवेष्टिते! प्रतिभणामि, देव (दैवतं यत् मार्दलकेन गर्जति मुणत तन्मुहूर्तमेव ॥ १ ॥ पञ्चान् मूलदेवेन भण्यते किं धूर्ते ?, ततः प्रभाते निर्गत्य पुनरपि आगतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्त्तमाने तेन वणिजा सर्वं तस्या गीतपर्यन्तं संस्मारितम् । एष लौकिको हेतु:, लोकोत्तरेऽपि चरणकरणानुयोगे एवं शिष्योऽपि कांश्चित् पदार्थान् अश्रद्दधानः कालेन विद्यादिभिर्देवतामाकम्प्य
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
मपुष्पिका, सूत्रम् १
निर्युक्तिः ८७
हेतूपन्यासस्य चतुर्भेदा: यापकहेती उष्ट्रलिण्डा
नीति
उदाहरणम्।
1193 11