________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१४॥
हरणम्।
सद्दहावेयव्वो। तहा दव्वाणुओगेवि पडिवाईनाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवइ, तओ सो प्रथममध्ययन णावगच्छइ पगयं, कुत्तियावणचच्चरी वा कज्जइ, जहा सिरिगुत्तेण छलुए कया । उक्तो यापकहेतुः, साम्प्रतं स्थापक- दुमपुष्पिका,
सूत्रम् १ हेतुमधिकृत्याह
नियुक्ति: ८७ नि०-लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ।। ८७ ।।
द्वितीयलोकस्य चतुर्दशरज्वात्मकस्य मध्यज्ञानम्, किं?, स्थापकहेतावुदाहरणमित्यक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्चेदं
स्थापकहेतौ
लोकमध्यएगो परिव्वायगो हिंडइ, सो य परूवेइ-खेत्ते दाणाई सफलंति कट्ठ-समखेत्ते कायव्वं, अहं लोअस्स मज्झं जाणामिण ज्ञानोदापुण अन्नो, तो लोगो तमाढाति, पुच्छिओ य संतो चउसुवि दिसास खीलए णिहणिऊण रजए पमाणं काऊण माइट्टाणिओ। भणइ- एयं लोयमज्झंति, तओ लोओ विम्हयं गच्छइ- अहो भट्टारएण जाणियंति, एगो य सावओ, तेण नायं, कहं धुत्तो लोयं पयारेइत्ति?, तो अहंपि वंचामित्ति कलिऊण भणियं- ण एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण
अण्णो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भणंति- अणेगट्ठाणेसु अन्नं अन्नं मज्झं परूवंतयं दद्रूण 8 श्रद्धावान् कर्त्तव्यः । तथा द्रव्यानुयोगेऽपि प्रतिवादिनं ज्ञात्वा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततः स नावगच्छति प्रकृतम्, कुत्रिकापणचर्चरी वा क्रियते, यथा श्रीगुप्तेन षडुलूके कृता। 0 एकः परिव्राजको हिण्डते, स च प्ररूपयति- क्षेत्रे दानादि सफलमितिकृत्वा, समक्षेत्रे कर्त्तव्यम्, अहं लोकस्य मध्यं जानामि न पुनरन्यः, ततो लोकस्तमाद्रियते, पृष्टश्च सन् चतसृष्वपि दिक्षु कीलकान् निहत्य रज्ज्वा प्रमाणं कृत्वा मातृस्थानिकः (मायिकः) भणतिएतल्लोकमध्यमिति, ततो लोको विस्मयं गच्छति- अहो भट्टारकेण ज्ञातमिति, एकश्च श्रावकः, तेन ज्ञात- कथं धूर्ती लोकं प्रतारयति इति, ततोऽहमपि वञ्चये इति । कलयित्वा भणितं- नैतल्लोकमध्यम्, भ्रान्तस्त्वमिति, ततः श्रावकेण पुनः मित्वाऽन्यो देशः कथितः यथैतल्लोकमध्यमिति, लोकस्तुष्टः। अन्ये भणन्ति- अनेकस्थानेषु । अन्यदन्यन्मध्यं प्ररूपयन्तं दृष्ट्वा
॥१४॥
For Private and Personal Use Only