SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ९५ ।। www.kobatirth.org विरोधो चोइओत्ति । एवं सो तेण परिवायगो णिप्पिट्ठपसिणवागरणो कओ। एसो लोइओ थावगहेऊ, लोउत्तरेऽवि चरणकरणाणुयोगे कुस्सुतीसु असंभावणिज्जासग्गाहरओ सीसो एवं चेव पण्णवेयव्वो । दव्वाणुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गेण्हियव्वो जस्स परो उत्तरं चेच दाउ न तीरइ, पुव्वावरविरुद्धो दोसो य ण हवइ ।। ८७ ।। उक्तः स्थापकः, साम्प्रतं व्यंसकमाह Acharya Shri Kailassagarsuri Gyanmandir नि०- सा सगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा । सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः । भावार्थः कथानकादवसेयः, तच्चेदं- जहा एगो गामेल्लगो सगड कट्ठाण भरेऊण णगरं गच्छइ, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सो तं गिण्हेऊण सगडस्स उवरिं पक्खिविऊण णगरं पड़ट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ- कहं सगडतित्तिरी लब्भइ ?, तेण गामेल्लएण भण्णइ- तप्पणादुयालियाए लब्भति, तओ तेण सक्खिण उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भांतितओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ- किं झियायसि अरे देवाणुप्पिया?, तेण भणियं अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं मा बीहिह, <→ विरोधश्चोदित इति। एवं स तेन परिव्राजको निष्पृष्टप्रश्नव्याकरणः कृतः । एष लौकिकः स्थापकहेतुः, लोकोत्तरेऽपि चरण करणानुयोगे कुश्रुतिभिरसम्भावनीयासङ्ग्राहरतः शिष्य एवमेव प्रज्ञापयितव्यः, द्रव्यानुयोगेऽपि साधुना तादृग् वक्तव्यं तादृशक्ष पक्षो ग्रहीतव्यो यस्य परः उत्तरमेव दातुं न शक्नोति, पूर्वापरविरुद्धो दोषश्च न भवति । यथैको ग्रामेयकः शकटं काठैर्भृत्वा नगरं गच्छति, तेन गच्छता अन्तरैका तित्तिरिका मृता दृष्टा स तां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगरं प्रविष्टः, स एकेन नगरधूर्तेन पृष्टः- कथं शकटतित्तिरी लभ्यते ?, तेन ग्रामेयकेण भण्यते, मध्यमानसात्कुकेन (प्राकृतत्वाद्व्यत्ययः) लभ्यते, ततस्तेन साक्षिण उपाहत्य शकटं तित्तिर्या सह गृहीतम्, एतावानेव किलैष व्यंसक इति । गुरवो भणन्ति ततः स ग्रामेयको दीनमनाः तिष्ठति तत्र चैको मूलदेवसदृशो मनुष्य आगमत् तेन स दृष्टः, तेन पृष्टः किं ध्यायसि अरे देवानुप्रिय?, तेन भणितं अहमेकेन व्यवहारिणाऽनेन प्रकारेण छलितः, तेन भणितं मा भैषी For Private and Personal Use Only प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् १ निर्युक्तिः ८८ व्यंसकती शकटतित्तिरी कथानकम् । ।। ९५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy