SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।२६८।। ३३-३४ दोषाश्च। एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआउसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे ।। सूत्रम् ३३ ।। पशचममध्ययन गेरुअवन्निअसेढिअसोरहिअपिट्ठकुक्कुसकए य । उक्किट्ठमसंसट्टे, संसढे चेव बोद्धव्वे ।। सूत्रम् ३४।।। पिण्डैषणा, प्रथमोद्देशकः तथा 'साहट्ट'त्ति सूत्रम्, संहृत्यान्यस्मिन् भाजने ददाति तं फासुगमवि वज्जए, तत्थ फासुएफासुयं साहरइ फासुए अफासुअंक सूत्रम् साहरइ अफासुए फासुयं साहरइ अफासुए अफासुअंसाहरइ, तत्थ जं फासुअं फासुए साहरइ तत्थवि थेवे थेवं साहरड़ थेवे। सचित्तपट्टनं बहुअं साहरड़ बहुए थेवं साहरइ बहुए बहुअंसाहरइ । एवमादि यथा पिण्डनियुक्तौ ।तथा निक्षिप्य भाजनगतमदेयं षट्सु जीवनिकायेषु ददाति, सचित्तं अलातपुष्पादिघट्टयित्वा संचाल्य च ददाति तथैव श्रमणार्थं प्रव्रजितनिमित्तमुदक संप्रणुद्य भाजनस्थं प्रेयं ददातीति सूत्रार्थः।। ३० ।। ओगाहइत्ता'सूत्रम्, तथा च अवगाह्य उदकमेवात्माभिमुखमाकृष्य ददाति तथा चालयित्वा । उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टयित्वेत्युक्तेऽपि भेदेनोपादानम्, अस्ति चायं न्यायो- यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानम्, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा आहरेत् आनीय दद्यादित्यर्थः, किं तदित्याह- पानभोजनं ओदनारनालादि तदित्थंभूतां ददतीं प्रत्याचक्षीत निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ।। ३१ ।। 'पुरेकम्मे'त्ति सूत्रम्, पुरःकर्मणा हस्तेन- साधुनिमित्तं प्राकृतजलोज्झनव्यापारण, तथा दा डोवसदृशया भाजनेन वा कांस्यभाजनादिना ददतीं प्रत्याचक्षीत प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ॥ ३२ ॥ एवं ति सूत्रम्, एवं उदकाइँण हस्तेन करेण, उदकाो नाम गलदुदकबिन्दुयुक्तः, 0 तत् प्रासुकमपि वर्जयेत्, तत्र प्रासुके प्रासुकं संहरति प्रासुकेऽप्रासुकं संहरति अप्रासुके प्रासुक संहरति अप्रासुके अप्रासुकं संहरति, तत्र यत् प्रासुके प्रासुकं । सहरति तत्रापि स्तोके स्तोक संहरति स्तोके बहु संहरति बही स्तोकं संहरति बहौ बहु संहरति। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy