________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २६७।।
तत्थ से चिट्ठमाणस्स, आहरे पाणभोअणं । अकप्पिन गेण्हिता, पडिगाहित कप्पिअं। सूत्रम् २७॥
पञ्चचममध्ययन आहरंती सिआ तत्थ, परिसाडिन भोअणं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् २८।।
पिण्डैषणा,
प्रथमोद्देशकः संमद्दमाणी पाणाणि, बीआणि हरिआणि अ । असंजमकरि नच्चा, तारिसिं परिवज्जए ।। सूत्रम् २९ ।।
सूत्रम् ॐ तत्थ त्ति सूत्रम्, तत्र कुलोचितभूमौ से तस्य साधोस्तिष्ठतः सत: आहरेद् नयेत्यानभोजनम्, गृहीति गम्यते, तत्रायं विधिः- २७-२१
अकल्पिकअकल्पिकं अनेषणीयं नगलीयात, प्रतिगृह्णीयात कल्पिक एषणीयम, एतच्चार्थापन्नमपिकल्पिकग्रहणं द्रव्यत: शोभनमशोभन
परिवर्जनादिः। मप्येतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति सूत्रार्थः ॥२७॥'आहरंति' त्ति सूत्रम्, आहरन्ती आनयन्ती भिक्षामगारीति सूत्रम्
३०-३२ गम्यते स्यात् कदाचित् तत्र देशे परिशाटयेद् इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह- ददतीं प्रत्याचक्षीत ।
सचित्तधनं प्रतिषेधयेत्तामगारीम्, स्त्र्येव प्रायो भिक्षां ददातीति स्त्रीग्रहणम्, कथं प्रत्याचक्षीतेत्यत आह- न मम कल्पते तादृशं- पुरःकर्मादि
दोषाक्षा परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुबिन्दूदाहरणादिनेति सूत्रार्थः ॥२८॥ किंच-'संमद्द' त्ति सूत्रम्, संमर्दयन्ती पद्भ्यां समाक्रामन्ती, कानित्याह- प्राणिनो द्वीन्द्रियादीन् बीजानि शालिबीजादीनि हरितानि दूर्वादीनि असंयमकरीं साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीत इति सूत्रार्थः ।। २९ ।।
साह निक्खिवित्ता णं, सचित्तं घट्टियाणि य। तहेव समणट्टाए, उदगं संपणुल्लिया ।। सूत्रम् ३० ।। ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअंपडिआइक्खे, न मे कप्पड़ तारिस ।। सूत्रम् ३१ ।। पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ३२।। 0 मधु क्षीरे जले मद्ये इति हैमोक्तेवरित्तककथाप्रतिपादितक्षीरेयीदृष्टान्तोऽत्र गम्यः।
॥ २६७।।
For Private and Personal Use Only