SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३६८॥ सूत्रम् ५१-६० अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं। इत्थीणं तं न निज्झाए, कामरागविवडणं ।। सूत्रम् ५८।। अष्टममध्ययन विसएसु मणुन्नेसु, पेमं नाभिनिवेसए। अणिचं तेसिं विनाय, परिणामं पुग्गलाण उ ।। सूत्रम् ५९।। प्रणिधिः, पोगलाणं परीणाम, तेसिं नच्चा जहा तहा। विणीअतण्हो विहरे, सीईभूएण अप्पणा ।। सूत्रम् ६० ।। किंच-'नक्खत्तं ति सूत्रम्, गृहिणा पृष्टः सन्नक्षत्रं- अश्विन्यादि स्वप्नं शुभाशुभफलमनुभूतादि योगं वशीकरणादि निमित्तं । निमित्तादिअतीतादि मन्त्रं वृश्चिकमन्त्रादि भेषजं अतीसाराद्यौषधं गृहिणां असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह- भूताधिकरणं पद प्रतिषेधः। मिति भूतानि- एकेन्द्रियादीनि संघटनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्थं ब्रूयाद्- अनधिकारोऽत्र तपस्विनामिति सूत्रार्थः ॥५१॥ किंच-'अन्नटुं'ति सूत्रम्, अन्यार्थं प्रकृतं न साधुनिमित्तमेव निर्वर्त्तितं लयनं स्थानं वसतिरूपं भजेत् सेवेत, तथा शयनासन मित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते- उच्चारभूमिसंपन्नं उच्चारप्रस्रवणादिभूमियुक्तम्, तद्रहितेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा स्त्रीपशुविवर्जित मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः ॥५२॥ तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह-विवित्ता य: त्ति सूत्रम्, विविक्ता च तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या- वसतिर्यदि ततो । नारीणां स्त्रीणां न कथयेत्कथाम, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति. तथा गहिसंस्तवं गहिपरिचयं न कर्यात तत्स्नेहादिदोषसंभवात् । कर्यात्साधुभिः सह संस्तवं परिचयम, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः ।। ५३ ।। कथञ्चिगृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह-'जह'ति । । सूत्रम्, यथा कुक्कुटपोतस्य कुक्कुटचेल्लकस्य नित्यं सर्वकालं कुललतो मार्जारात् भयम्, एवमेव ब्रह्मचारिणः साधोः स्त्रीविग्रहात् । ॥ ३६८॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy