SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyarmandir आचार प्रणिधिः, श्रीदश- स्त्रीशरीराद्भयम् । विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः ॥५४॥ यतश्चैवमत:-'चित्त'त्ति सूत्रम्, चित्तभित्तिं । अष्टममध्ययन वैकालिक । चित्रगतां स्त्रियं न निरीक्षेत न पश्येत् नारी वा सचेतनामेव स्वलङ्कताम, उपलक्षणमेतदनलङ्कतां च न निरीक्षेत, श्रीहारिक वृत्तियुतम् कथश्चिद्दर्शनयोगेऽपि भास्करमिव आदित्यमिव दृष्टा दृष्टिं प्रतिसमाहरेद् द्रागेव निवर्तयेदिति सूत्रार्थः ।। ५५ ॥ किं बहुना? सूत्रम् ।। ३६९।। हत्थ'त्ति सूत्रम्, हस्तपादप्रतिच्छिन्ना मिति प्रतिच्छिन्नहस्तपादां कर्णनासाविकृत्ता मिति विकृत्तकर्णनासामपि वर्षशतिका नारीम्, निमित्तादिएवंविधामपि किमङ्ग पुनस्तरुणीं?, तां तु सुतरामेव, ब्रह्मचारी चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः ।। प्रतिषेधः। ५६॥ अपिच-'विभूस'त्ति सूत्रम्, विभूषा वस्त्रादिराढा स्त्रीसंसर्गः येन केनचित्प्रकारेण स्त्रीसंबन्धः प्रणीतरसभोजनं गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्य आत्मगवेषिण आत्महितान्वेषणपरस्य विषं तालपुटं यथा तालमात्रव्यापत्तिकरविषकल्पमहितमिति सूत्रार्थः ।। ५७ ।। 'अंग'त्ति सूत्रम्, अङ्गप्रत्यङ्गसंस्थान मिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानिनयनादीनि एतेषां संस्थान-विन्यासविशेषम्, तथा चारु- शोभनं लपितप्रेक्षितं लपितं- जल्पितं प्रेक्षितं- निरीक्षितं स्त्रीणां । संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि न निरीक्षेत न पश्येत् किमित्यत आह- कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् ।। मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधागतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः॥ ५८॥ किं च-'विसएसुत्ति सूत्रम्, विषयेषु शब्दादिषु मनोज्ञेषु इन्द्रियानुकूलेषु प्रेम रागं नाभिनिवेशयेत् न । कुर्यात्, एवममनोज्ञेषु द्वेषम्, आह- उक्तमेवेदं प्राक् कण्णसोक्खेही त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति, आह च-अनित्यमेव परिणामानित्यतया तेषां पुद्गलानाम्, तुशब्दाच्छब्दादिविषयसंबन्धिनामिति योगः, विज्ञाय अवेत्य जिनवचनानुसारेण, किमित्याह- परिणामं पर्यायान्तरापत्तिलक्षणम्, ते हि मनोज्ञा अपि सन्तो। ||३६९॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy