SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् आचार ||३७०॥ ६१-६४ उपदेशोऽऽ फरनंच विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोजतया इति तुच्छ रागद्वेषयोनिमित्तमिति सूत्रार्थः ।। ५९॥ एतदेव अष्टममध्ययनं स्पष्टयन्नाह-'पोग्गलाणं'ति सूत्रम्, पुद्गलानां शब्दादिविषयान्तर्गतानां परिणाम उक्तलक्षणं तेषां ज्ञात्वा विज्ञाय यथा । प्रणिधिः, मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा विनीततृष्णः अपेताभिलाष: शब्दादिषु विहरेत् शीतीभूतेन क्रोधाद्यग्न्युपगमात्प्रशान्ते सूत्रम् नात्मनेति सूत्रार्थः ।। ६०॥ जाइ सद्धाइ निक्खंतो, परिआयट्टाणमुत्तमं । तमेव अणुपालिजा, गुणे आयरिअसंमए ।। सूत्रम् ६१॥ चारप्रणिधितवं चिमं संजमजोगयंच, सज्झायजोगं च सया अहिट्टए। सुरेव सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ।। सूत्रम् ६२ ।। सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स। विसुज्झई जंसि मलं पुरेकर्ड, समीरिअंरुप्पमलं व जोइणा ।। सूत्रम् ६३॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ।। सूत्रम् ६४।। त्तिबेमि ॥ आयारपणिहीणाम अज्झयणं समत्तं ८॥ किं च-'जाइ'त्ति सूत्रम्, यया श्रद्धया प्रधानगुणस्वीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् पर्यायस्थानं प्रव्रज्यारूपं उत्तम प्रधान प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद्यत्नेन, क्व इत्याह- गुणेषु मूलगुणादिलक्षणेषु, आचार्यसंमतेषु तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूतां? - आचार्यसंमताम्, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः ।। ६१ ॥ आचारप्रणिधिफलमाह-'तवं चिमं ति सूत्रम्, तपश्चेदं For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy