________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||१८५।।
चारकथा, सूत्रम् १-१०
त्रिपञ्चाशद
परिकथयति किञ्चित् सा तु विकथा प्रवचने-सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः- तीर्थकरादिभिः, तथाविधपरिणाम- तृतीयमध्ययनं निबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव, एवं सर्वत्र भावना कार्येति गाथार्थः ।। २११॥ क्षुल्लिकासाम्प्रतं श्रमणेन यथाविधान कार्या तथाविधामाह- शृङ्गाररसेन- मन्मथदीपकेन उत्तेजिता- अधिकं दीपिता, केत्याह- मोह एव- चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपितफुफुका- घटितकुकुला हसहसिंति त्ति जाज्वल्यमाना जायत ।। औद्देशिकादिइति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो जायत इत्यर्थः, श्रमणेन-साधुना नसा कथयितव्या, अकुशलभावनिबन्धनत्वादिति
नाचीर्णाः। गाथार्थः ॥ २१२॥ यत्प्रकारा कथनीया तत्प्रकारामाह- श्रमणेन कथयितव्या, किंविशिष्टेत्याह- तपोनियमकथा अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह- या कथां श्रुत्वा मनुष्यः- श्रोता व्रजति- गच्छति संवेयणिव्वेदं ति संवेगं निर्वेदं चेति गाथार्थः ।। २१३ ।। कथाकथनविधिमाह- महार्थापि कथा अपरिक्लेशबहुला
कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः, किमित्येवमित्यत आह-हंदीत्युपदर्शने महता चडकरत्वेन- अति। प्रपञ्चकथनेनेत्यर्थः किमित्याह- अर्थ कथा हन्ति-भावार्थं नाशयतीति गाथार्थः ।। २१४ ।। विधिशेषमाह- क्षेत्रं- भौतादिभावितं
काल-क्षीयमाणादिलक्षणं पुरुष- पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या
पापानुबन्धरहिता कथा कथयितव्या, नान्येति गाथार्थः ।। २१५ ।। उक्ता कथा, तदभिधानागतो नामनिष्पन्नो निक्षेपः, साम्प्रतं । सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं
संजमे सुट्ठिअप्पाणं, विप्पमुक्ताण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं । सूत्रम् १॥ उहेसियं कीयगडं, नियागमभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ।। सूत्रम् २ ॥
॥१८५॥
For Private and Personal Use Only