________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
हारि
वृत्तियुतम्
ज्ञाताज्ञातमजल्पन (ग्रन्थाग्रं५५००) शीलो धर्मलाभमात्राभिधायी चरेत्, तत्रापि अप्रासुकं सचित्तं सन्मिश्रादि कथञ्चिगृहीतमपि
अष्टममध्ययन नभुञ्जीत, तथा क्रीतमौद्देशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति सूत्रार्थः ॥ २३॥ संनिहिति । आचार
प्रणिधिः, सूत्रम्, संनिधिं च प्राग्निरूपितस्वरूपां न कुर्यात् अणुमात्रमपि स्तोकमपि संयतः साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः
सूत्रम् पद्मिनीपत्रोदकवद्गृहस्थैः, एवंभूतः सन् भवेत् जगन्निश्रितः चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः ।। २४ ।। किंच-लूह'त्ति १७-२८
उपाश्रयसूत्रम्, रूक्षैः- वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहार
गोचरपरित्यागी, सुभरः स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि। प्रवेशादितथा आसुरत्वं क्रोधभावं न गच्छेत् क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनं क्रोधविपाकप्रतिपादकं वीतरागवचनम् । जहा चउहि ।
माश्रित्य
विधिः। ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा- कोहसीलयाए पाहडसीलयाए जहा ठाणे जाव जंणं मए एस पुरिसे अण्णाणी है मिच्छादिट्ठी अक्कोसइ हणइ वा तंण मे एस किंचि अवरज्झइत्ति, किंतु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झतित्ति । सम्ममहियासमाणस्स निजरा एव भविस्सइ त्ति सूत्रार्थः ।। २५ ।। तथा 'कण्ण'त्ति सूत्रम्, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा वेणुवीणादिसंबन्धिनस्तेषु प्रेम रागंन अभिनिवेशयेत् न कुर्यादित्यर्थः, दारुणं अनिष्टं कर्कशं कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् । न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः।। २६॥ किं च- 'खुहं पित्ति सूत्रम्, क्षुधं बुभुक्षां पिपासां तृषं दुःशय्यां विषमभूम्यादिरूपां शीतोष्णं प्रतीतं अरति मोहनीयोद्भवां भयं
यथा चतुर्भिः स्थानर्जीवा आसुरत्वाय कर्म प्रकुर्वन्ति, तद्यथा-क्रोधशीलतया प्राभृतशीलतया यथा स्थानाङ्गे यावत् यन्मामेष पुरुषोऽज्ञानी मिथ्यादृष्टिराक्रोशति हन्ति वा तन्न मे एष किश्चिदपराध्यतीति, किन्तु ममैतानि वेदनीयानि कर्माणि अपराध्यन्तीति सम्यगध्यासीनस्य निर्जरैव भविष्यतीति।
13६१॥
B808080808000E
For Private and Personal Use Only