________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् || ३६२॥
अष्टममध्ययन आचारप्रणिधिः, सूत्रम् २९-४० क्रोधादीनामिहपरलोकापायाः
व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव अव्यथितः अदीनमनाः सन् देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः । तथा च शरीरे सत्येतदुःखम्, शरीरं चासारम्, सम्यगतिसामानं च मोक्षफलमेवेदमिति सूत्रार्थः ।। २७ ।। किंच-'अत्थं ति सूत्रम्, अस्तगत आदित्ये अस्तपर्वतं प्राप्ते अदर्शनीभूते वा पुरस्ताच्चानुद्गते प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सर्वं निरवशेषमाहारजातं ।। मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति सूत्रार्थः ।। २८॥
अतितिणे अचवले, अप्पभासी मिआसणे। हविज उअरे दंते, थोवं लद्धंन खिसए।।सूत्रम् २९ ।। न बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभेन मजिजा, जच्चा तवस्सिबुद्धिए ।। सूत्रम् ३० ।। से जाणमजाणं वा, कट्ट आहम्मिअंपयं । संवरे खिप्पमप्पाणं, बीअंतं न समायरे ।। सूत्रम् ३१।। अणायारं परकम्म, नेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ।। सूत्रम् ३२ ।। अमोहं वयणं कुता, आयरिअस्स महप्पणो। तं परिगिज्झ वायाए, कम्मुणा उववायए।। सूत्रम् ३३॥ अधुवं जीविअंनच्चा, सिद्धिमग्गं विआणिआ। विणिअट्टिन भोगेसु, आउँ परिमिअप्पणो ।। सूत्रम् ३४ ।। बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खितं कालं च विन्नाय, तहप्पाणं निजुंजएँ।। सूत्रम् ३५ ।। जरा जाव न पीडेई, वाही जाव न वहई। जाविदिआन हायंति, ताव धम्मं समायरे ।। सूत्रम् ३६ ।। कोहं माणंच मायंच, लोभंच पाववडणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ।। सूत्रम ३७॥ कोहो पीईपणासेड़, माणो विणयनासणो। माया मित्ताणि नासेड़, लोभोसव्वविणासणो।। सूत्रम् ३८।। O नैषा व्याख्याकृन्मता।
888888888888888888888888888888888888888888
।। ३६२।।
For Private and Personal Use Only