________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BOOR
श्रीदशवैकालिक
अष्टममध्ययन आचारप्रणिधिः,
श्रीहारिक
वृत्तियुतम्
3630
२९-४० क्रोधादीनामिहपरलोकापायाः।
उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चजवभावेण, लोभं संतोसओ जिणे ।। सूत्रम् ३९ ।।
कोहो अमाणो अ अणिग्गहीआ, माया अलोभो अपवट्टमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ।। सूत्रम् ४०॥ दिवाप्यलभमान आहारे किमित्याह-'अतिंतिणे'त्ति सूत्रम्, अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः । तथा अल्पभाषी कारणे परिमितवक्ता, तथा मिताशनो मितभोक्ता भवे दित्येवंभूतो भवेत्, तथा उदरे दान्तो येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेत् देयं दातारं वा न हीलयेदिति सूत्रार्थः ।। २९ ।। मदवर्जनार्थमाह-'न बाहिर'ति सूत्रम्, न बाह्य आत्मनोऽन्यं परिभवेत्, तथा आत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न माद्येत, पण्डितो लब्धिमानहमित्येवम्, तथा जात्यातापस्व्येन बुझ्या वा, न माद्यतेति वर्त्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणाम्, कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न माद्यतेति सूत्रार्थः ।। ३०॥ ओघत आभोगानाभोगसेवितार्थमाह-'से'त्ति सूत्रम्, 'स' साधुः जाननजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधार्मिक पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः संवरेत् क्षिप्रमात्मानं भावतो निवालोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेत, अनुबन्धदोषादिति सूत्रार्थः ।। ३१ ।। एतदेवाह
अणायारं'ति सूत्रम्, अनाचारं सावद्ययोगं पराक्रम्य आसेव्य गुरुसकाश आलोचयन् नैव गूहयेत् न निह्ववीत तत्र गूहनं किञ्चित्कथनं निह्नव एकान्तापलापः, किंविशिष्टः सन्नित्याह- शुचिः अकलुषितमतिः सदा विकटभावः प्रकटभावः असंसक्तः अप्रतिबद्धः । क्वचित् जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ।। ३२ ।। तथा अमोहंति सूत्रम्, अमोघं अवन्ध्यं वचनं इदं कुर्वित्यादिरूपं
8
॥३६३॥
20088
For Private and Personal Use Only