SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् सोऽस्यास्तीति भगवांस्तेन भगवता- वर्धमानस्वामिनेत्यर्थः, एव मिति प्रकारवचन:शब्दः, आख्यात मिति केवलज्ञानेनोप- चतुर्थमध्ययनं षड्जीवलभ्यावेदितम्, किमत आह- इह खलु षड्जीवनिकायनामाध्ययनम, अस्तीति वाक्यशेषः, इहे ति लोके प्रवचने वा, खलुशब्दा निकायम्, दन्यतीर्थकृत्प्रवचनेषु च, षड्जीवनिकाये ति पूर्ववत्, नामे त्यभिधानम्, अध्ययन मिति पूर्ववदेव । इह च श्रुतं मये त्यनेनात्म सूत्रम् १ परामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च,- एगंत खणियपक्खे गहणं चिअ सव्वहा ण अत्थाणं ।। षड्जीवनिकायः स्थावरअणुसरणसासणाई कुओ उ तेलोगसिद्धाइं?॥१॥तथा आयुष्म निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्याया त्रसानां भेदाः। गमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च- आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धतरहस्सं अप्पाहारं विणासेइ।। १॥ आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेन न सर्वज्ञेन अनात्मवता अन्यतस्तथाभूतात्सम्यगनिश्चित्य परलोकदेशना कार्येत्येतदाह, विपर्ययसंभवाद्, उक्तं च- किं इत्तो पावयर? समं अणहिगयधम्मसब्भावो । अण्णं कुदेसणाए कट्टयरागमि पाडे। १॥अथवाऽन्यथा व्याख्यायते सूत्रैकदेश:- आउसंतेणं ति भगवत एव विशेषणम्, आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानादिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात, उक्तं च-वयणं न कायजोगाभावेण यसो अणादिसुद्धस्स। गहणमियणो हेऊसत्यं । । एकान्तक्षणिकपक्षे ग्रहणमेव सर्वथा नार्थानाम् । अनुस्मरणशासनानि कुतस्तु त्रैलोक्य (ते लोक०) सिद्धानि ॥ १॥ ॐ आमे घटे निहितं यथा जलं तं घट ॥२१९ ।। विनाशयति । इति (एवं) सिद्धान्तरहस्यमल्पाधार विनाशयति ॥१॥0 किमेतस्मात्पापकरं सम्यगनधिगतधर्मसद्भावः। अन्य कुदेशनया कष्टकरागसि पातयति ॥१॥ BO वचन न काययोगाभावे न च सोऽनादिशुद्धस्य । ग्रहणे च नो हेतु: * लोक्क० प्र.। * कायस्येति । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy