SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥११६॥ वयं च वित्तिं लम्भामो, न य कोइ उवहम्मइ । अहागडेसुरीयंते, पुप्फेसु भमरा जहा ।। सूत्रम् ४॥ प्रथममध्ययन वयं च वृत्तिं लप्स्यामः प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः, तुमपुष्पिका, सूत्रम् ४-५ तथा चैते साधवः सर्वकालमेव यथाकृतेषु आत्मार्थमभिनिर्वर्तितेष्वाहारादिषु रीयन्ते गच्छन्ति, वर्त्तन्ते इत्यर्थः, पुष्पेषु भ्रमरा। उपनयशुद्धिः यथा इति, एतच्च पूर्वं भावितमेवेति सूत्रार्थः ॥ ४॥ यतश्चैवमतो नियुक्तिः १२५-१२६ महुगारसमा बुद्धा, जे भवंति अणिस्सिया। नाणापिंडरया दंता, तेण वुचंति साहुणो।। सूत्रम् ॥ उपनयशुद्धीत्तिबेमि । पढमं दुमपुफियज्झयणं समत्तं ॥१॥ दोषपरिहारः मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा- अधिगततत्त्वा इत्यर्थः, क एवंभूता इत्यत आह- ये भवन्ति भ्रमन्ति वा अनिश्रिताः कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह नि०- अस्संजएहिं भमरेहिं जड़ समा संजया खलु भवंति । एवं यं) उवमं किचा नूर्ण अस्संजया समणा ।।१२५ ।। असंयतैः कुतश्चिदप्यनिवृत्तैः भ्रमरैः षट्पदैः यदि समाः तुल्याः संयताःसाधवः, खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयता:श्रमणा इति गाथार्थः ।। १२५ ।। एवमुक्ते सत्याहाचार्य:एतच्चायुक्तम्, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति । नियुक्तिकारस्त्वाह नि०- उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया। अणिययवित्तिनिमित्तं अहिंसअणुपालणट्टाए ।। १२६ ।। उपमा खलु एषा मधुकरसमेत्यादिरूपा कृता पूर्वोक्तात् पूर्वोक्तेन देशलक्षणोपनयाद् देशलक्षणोपनयेन, यथा चन्द्रमुखी ||११६ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy