________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥११५॥
मस्वरूपः।
उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम आह
प्रथममध्ययन नि०-सन्नासिद्धिं पप्पा विहंगमा होति पक्खिणो सव्वे । इहई पुण अहिगारो विहासगमणेहि भमरेहिं ।। १२२ ।।
द्रुमपुष्पिका,
सूत्रम् ३ संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत् , तां संज्ञासिद्धि प्राप्य आश्रित्य,
आहारग्रहणकिं?-विहे गच्छन्तीति विहङ्गमा भवन्ति, के?- पक्षा येषां सन्ति ते पक्षिणः, सर्वे समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे । विधि:
नियुक्तिः सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति- इह सूत्रे, पुनःशब्दोऽवधारणे,
१२२-१२४ इहैव नान्यत्र अधिकारः प्रस्तावः प्रयोजनम्, कैरित्याह- विहायोगमनैः आकाशगमनैः भ्रमरैः षट्पदैरिति गाथार्थः ॥ १२२॥ संज्ञासिङ्ख्या
भावविहङ्गनि०- दाणेति दत्तगिण्हण भत्ते भज सेव फासुगेण्हणया। एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा।।१२३ ॥ दानेतिसूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम्, दत्तमेव गृह्णन्ति, नादत्तम्, भक्त' इति भक्तग्रहणं भज सेवायां इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणम्, प्रासुकं- आधाकर्मादिरहितं गृह्णन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, एषणात्रितये । गवेषणादिलक्षणे निरताः सक्ताः, उपसंहारस्य- उपनयस्य शुद्धिः इयं वक्ष्यमाणलक्षणेति गाथार्थः ।।१२३।।
नि०- अवि भमरमहुयरिगणा अविदिन्नं आवियंति कुसुमरसं। समणा पुण भगवन्तो नादिन्नं भोत्तुमिच्छंति ।।१२४॥ अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापिस्त्रीसंग्रहार्थम्, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तम्, किं?-आपिबन्ति कुसुमरसंकुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः ।। १२४॥ साम्प्रतं सूत्रेणैवोपसंहार
॥ ११५॥ विशुद्धिरुच्यते-कश्चिदाह-'दाणभत्तेसणे रया' इत्युक्तम्, यत एवमत एव लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे स्ववृत्त्यलाभ इति, अत्रोच्यते
For Private and Personal Use Only