________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश
श्रामण्य
पूर्वकम्,
॥१३५॥
श्रमणस्य
नि०- पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निगंथे संजए मुत्ते ।। १५८ ।।
द्वितीयमध्ययन वैकालिक
प्रकर्षण व्रजितो- गतःप्रव्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं- गृहं तदस्यास्तीत्यगारो गृही न अगारोऽनगारः, श्रीहारि० वृत्तियुतम् द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं- व्रतं तदस्यास्तीति पाखण्डी, उक्तं च- पाखण्डं व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि।स।
नियुक्ति: १५८ पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः (तम्) ॥२॥ चरतीति चरकस्तप इति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलो.
पर्यायशब्दाः । भिक्षुः भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः, परिसमन्तात्पापवर्जनेन व्रजति- गच्छतीति परिव्राजकः, चः समुच्चये, श्रमणः ।
नियुक्तिः पूर्ववत्, निर्गतो ग्रन्थान्निर्ग्रन्थः बाह्याभ्यन्तरग्रन्थरहित इत्यर्थः, सं- एकीभावेनाहिंसादिषु यतः- प्रयत्नवान् संयतः, मुक्तो । १५९-१६०
श्रमणबाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थः ।। १५८।।
पर्याया:नि०-तिन्ने ताई दविए मुणी य खंते य दन्त विरए य । लूहे तीरटेऽविय हवंति समणस्स नामाई॥१५९।।
पूर्वशब्दस्यच तीर्णवांस्तीर्णः, संसारमिति गम्यते, त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाव्यम्,
विधनिक्षेपाः। द्रवति- गच्छति ताँस्तान ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुच्चये, क्षाम्यतीति क्षान्तः- क्रोधविजयी, एवमिन्द्रियादिदमनाद्दान्तः, विरतः- प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद्रूक्षः, तीरेणार्थोऽस्येति तीरार्थी, संसारस्येति गम्यते, तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमाणात्, एतानि भवन्ति श्रमणस्य नामानि अभिधानानीति गाथार्थः ।। १५९॥ निरूपितः। श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते- अस्य च त्रयोदशविधो निक्षेपः, तथा चाह
॥ १३५॥ नि०- णामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते य । पन्नवगपुव्ववत्थू पाहुडअइपाहुडे भावे ।। १६०॥ नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्कराबीजंदनः क्षीरं फाणिताद्रस इत्यादि, क्षेत्रपूर्वं यवक्षेत्राच्छालिक्षेत्रम्, तत्पूर्वकत्वात्तस्य,
त्रयोदश
For Private and Personal Use Only