________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
श्रामण्य
१३४॥
श्रमण
तपस्तेजःप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तेरिति, सागरसमो गम्भीरत्वाज्ज्ञानादि- द्वितीयमध्ययन रत्नाकरत्वात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः अपवर्गफलार्थिसत्त्वशकुनालयत्वात् ।
पूर्वकम्, वासीचन्दनकल्पत्वाच, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्,
नियुक्तिः १५७ जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषण
निक्षेपाः। प्रकाशकत्वात् पवनसमः अप्रतिबद्धविहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ।। १५७ ।।
विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरूंदुरुनडकुक्कुडअद्दागसमेण होयव्वं ।। १।। (प्र०) श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरित्यागतो नमेण, वातसमेनेति । पूर्ववत्, वञ्जुलो- वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा । भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया । सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन संविभागशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्क्त इति, आदर्शसमेन निर्मलतया । तरुणाद्यनुवृत्तिप्रतिबिम्बभावेन च, उक्तं च- तरुणमि होइ तरुणो थेरो थेरेहिं डहरए डहरो। अद्दाओविव रूवं अणुयत्तइ जस्स जब सीलं ॥ १॥ एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः।। इयं किल गाथा भिन्नकर्तृकी, अत: पवनादिषु न पुनरुक्तदोष । इति ॥ १।। साम्प्रतं तत्त्वभेदपर्यायाख्ये ति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराह
Oविषे सर्वरसानामन्तर्भावात्, न तेषामनुभवस्तस्मिन् । 0 तरुणे भवति तरुणः स्थविर स्थविरेषु बाले बालःआदर्श इव रूपमनुवर्तते यस्य यच्छीलम् ॥१॥
For Private and Personal Use Only