________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ६८॥
दुक्कर कयं?, ताहे इस्सालुया भणंति- भत्तारेणं, छुहालुया भणंति- रक्खसेणं, पारदारिया भणंति- मालागारेणं, हरिएसेण
प्रथममध्ययन भणिअं- चोरेहि, पच्छा सो गहिओ,जहा एस चोरोत्ति । एतावत्प्रकृतोपयोगि । जहा अभएण तस्स चोरस्स उवाएण भावो द्रुमपुष्पिका,
सूत्रम् १ णाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरिणामादिणा भावो जाणिअव्वोत्ति, किं एए पव्वावणिज्जा
नियुक्ति: ६२ नवत्ति, पव्वाविएसुवि तेसु मुंडावणाइसु एमेव विभासा, यदुक्तं- पव्वाविओ सियत्ति अमुंडावेउंन कप्पइइत्यादि । कहाणयसंहारो। कालोपायो
भावोपायश्चपुण- चोरो सेणियस्स उवणीओ, पुच्छिएण सब्भावो कहिओ, ताहे रण्णा भणियं- जइ नवरं एयाओ विजाओ देहि तो न ।
अभयकुमारमारेमि, देमित्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई, राया भणई- किं न ठाई ?, ताहे तं मायंगो भणइ- जहा अविणएणं । स्यचौरभावपढसि, अहं भूमीए तुमं आसणे, णीयतरे उवविट्ठो, ठियातो सिद्धाओय विजाओत्ति । कृतं प्रसङ्गेन । एवं तावल्लौकिकमाक्षिप्त
विज्ञानोदा
हरणचा चरणकरणानुयोगंचाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यन्त इति । तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्कन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तूत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आह- दुष्कर कृत? तदा ईर्ष्यालुका भणन्ति- भर्ना, क्षुधालुका भणन्ति- राक्षसेन, पारदारिका भणन्ति- मालाकारेण, हरिकेशेन भणितं- चौरैः, पश्चात्स गृहीतः यथैष चौर इति । यथाऽभयेन तस्य चौरस्योपायेन भावो ज्ञातः एवमिहापि शैक्षकाणामुपस्थापयमानानामुपायेन गीतार्थेन विपरिणामादिना भावो ज्ञातव्य इति- किमेते प्रव्राजनीया : नवेति, प्रवाजितेष्वपि तेषु मुण्डनादिषु एवमेव विकल्पः (विभाषा) "प्रवाजितः स्यादिति च मुण्डयितुं न कल्पते " कथानकसंहारः पुनश्चौरः श्रेणिकायोपनीतः, पृष्टेन सद्भावः कथितः, तदा राज्ञा भणित- यदि नवरमेते विद्ये ददासि तदा न मारयामि, ददामीत्यभ्युपगते आसने स्थितो भणति, न तिष्ठतः, राजा भणति-किं न तिष्ठतः? तदा तं मातङ्गो भणति- यथा अविनयेन पठसि, अहं भूमौ त्वमासने, नीचतरे उपविष्टः, स्थिते सिद्धे च विद्ये इति।
For Private and Personal Use Only