________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ६७ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
तस्स या कुमारी अईव रूविणीय, वरणिमित्तं कामदेवं असाच एगंमि आरामे चोरिए पुष्काणि उती आरामिएण दिहा, कयत्विमादत्ता, सीए सो भणिओ मा मई कुमारिं विणासेहि, तवावि भवणीभाणीओ अधि तेण भणिआएक्काए ववत्थाए मुयामि, जड़ णवरं जम्मि दिवसे परिणेज्जसि तद्दिवसं चेव भत्तारेण अणुग्घाडिया समाणी मम सयासं एहिसि तो मुयामि, तीए भणिओ एवं हवउत्ति, तेण विसज्जिआ अन्नया परिणीआ, जाहे अपवरके पवेसिआ ताहे भत्तारस्स सब्भावं कहेइ, विसजिया वच्चड़, पट्टिया आरामं, अंतरा अ चोरेहिं गहिया, तेसिंपि सब्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिट्ठो, जो छण्हं मासाणं आहारेइ, तेण गहिया, कहिए मुक्का, गया आरामियसगासं, तेण दिट्ठा, सो संभंतो भणड़ कहमागयासि ?, ताए भणिअं मया कओ सो पुव्विं समओ, सो भणइ कहं भत्तारेण मुक्का?, ताहे तस्स तं सव्वं कहिअं, अहो सच्चपन्ना एसा महिलत्ति, एत्तिएहिं मुक्का किहाहं दुहामित्ति तेण विमुक्का, पडियंती अ गया सव्वेसिं तेसिं मज्झेणं, आगता तेहिं सव्वेहिं मुक्का, भत्तारसगासं अणहसमग्गा गया। ताहे अभओ तं जणं पुच्छइ अक्खह एत्थ केण 4 तस्य पुत्री वृद्धकुमारी अतीव रूपिणी च, वरनिमित्तं कामदेवमर्चयति सा चैकस्मिन्नारामे चौर्या पुष्पाण्युच्चिन्वती आरामिकेण दृष्टा, कदर्थितुमारब्धा, तया स भणितः मा मां कुमारीं विनाशय, तवापि भगिनीभागिनेय्यः सन्ति, तेन भणिता एकया व्यवस्थया मुञ्चामि यदि परं यस्मिन् दिवसे परिणयसि तस्मिन्नेव दिवसे भर्त्राऽनुद्घाटिता सती मम सकाशमायास्यसि तदा मुञ्चामि तया भणितः एवं भवत्विति, तेन विसृष्टा अन्यदा परिणीता यदाऽपवरकं प्रविष्टा तदा भर्तुः सद्भावं कथयति, विसृष्टा व्रजति, प्रस्थिताऽऽराममन्तरा च चौरैर्गृहीता, तेभ्योऽपि सद्भावः कथितः, मुक्ता, गच्छन्त्याऽन्तरा राक्षसो दृष्टः, यः षभिर्मासैराहारयति, तेन गृहीता, कथिते मुक्ता, गताऽऽरामिकसकाशम् तेन दृष्टा स सम्भ्रान्तो भणति कथमागताऽसि ? तया भणितं मया कृतः स पूर्वं समयः (सङ्केतः), स भणति कथं भर्त्रा मुक्ता? तदा तस्मै तत्सर्वं कथितम्, अहो सत्यप्रतिज्ञैषा महिलेति, इयद्भिर्मुक्ता कथमहं दूषयामि ? इति तेनापि मुक्ता, प्रतियान्ती च गता सर्वेषां तेषां मध्येन आगता सर्वैस्तैर्मुक्ता, भर्तुः सकाशमनघस्वमार्गा गता । तदाऽभयस्तान् जनान् पृच्छति आख्यातात्र केन
For Private and Personal Use Only
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ नियुक्ति: ६२ कालोपायोभावोपायश्चअभयकुमारस्यचौरभावविज्ञानोदाहरणच ।
।। ६७ ।।