________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् |॥६६॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् १ नियुक्ति: ६२ कालोपायोभावोपायचअभयकुमारस्यचोरभावविज्ञानोदाहरणच।
जहा मम एगखंभं पासायं करेहि, तेण वड्डइणो आणत्ता, गया कट्टच्छिंदगा, तेहिं अडवीए सलक्खणो सरलो महइमहालओ दुमो दिट्ठो, धूवो दिण्णो, जेणेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोत्ति, अह ण देइ दरिसावं तो छिंदामोत्ति, ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो, अहं रण्णो एगखंभं पासायं करेमि, सव्वोउयं । च आरामं करेमि सव्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण दोहलो, सा भत्तारं भणइ-मम अंबयाणि आणेहि, तदा अकालो अंबयाणं, तेण ओणामिणीए विजाए डालं ओणामियं, अंबयाणि गहिआणि, पुणो अ उण्णमणीए उण्णामियं, पभाए रण्णा दिटुं, पर्यण दीसइ, को एस मणुसो अतिगओ?, जस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपि धरिसेहित्ति काउं अभयं सद्दावेऊण भणइ- सत्तरत्तस्स अब्भंतरे जइ चोरं णाणेसि तोणत्थि ते जीविताहे अभओगवेसिउं आढत्तो, णवरं एगंमि पएसे गोजो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भणति-जाव गोजो मंडेइ अप्पाणं ताव ममेगं अक्खाणगं सुणेह जहा कहिंपिणयरे एगो दरिद्दसिट्ठी परिवसति, 8 यथा ममैकस्तम्भं प्रासादं कारय, तेन वर्धकिन आज्ञप्ताः, गताः काष्ठच्छेदकाः (काष्ठानि छेत्तु ), तैरटव्यां सलक्षणः सरलो महाऽतिमहालयो द्रुमो दृष्टः, धूपो दत्तः, येनैष परिगृहीतो वृक्षः स दर्शयत्वात्मानम्, तदा एनं न छिन्यः इति, अथ न दास्यथ दर्शनं तदा छेत्स्याम इति, तदा तेन वृक्षवासिना व्यन्तरेणाभयाय दर्शनं दत्त-: अहं राज्ञ एकस्तम्भं प्रासादं करोमि सर्व कं चारामं करोमि सर्ववनजात्युपेतम्, मा छिन्द्धि (छेत्सी.) इति, एवं तेन कृतः प्रासादः। अन्यदैकस्या मातङ्गया अकाले दोहद आम्राणाम्, सा भरि भणति- मह्यमानानानय, तदाऽकाल आम्राणाम्, तेनावनामिन्या विद्यया शाखाऽवनामिता आम्रा गृहीताः पुनश्चोन्नामिन्योन्नामिता, प्रभाते राज्ञा दृष्टम्, पदानि न दृश्यन्ते, क एष मनुष्योऽतिगतः?, यस्यैषेशी शक्तिरिति स ममान्तःपुरमपि धर्षयति इति कृत्वाऽभयं शब्दयित्वा भणति । सप्तरात्रस्याभ्यन्तरे यदि चौर नानयसि तदा ते नास्ति जीवितम् । तदाऽभयो गवेषयितुमादृतः, नवरमेकस्मिन् प्रदेशे नर्तको रन्तुकामः, मिलितो लोकः, तत्र गत्वाऽभयो भणति-यावन्नर्तको *मण्डयति आत्मानं तावन्ममैकमाख्यानं शृणुत यथा- कस्मिन्नपि नगरे एको दरिद्रश्रेष्ठी परिवसति, -
For Private and Personal Use Only