________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
सूत्रम् ८-११
दाहरणम्।
अहं च भोगराज्ञः- उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:- समुद्रविजयस्य, सुत इति गम्यते, अतो मा द्वितीयमध्ययन एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-जह न सप्पतुल्ला होमुत्ति भणिय होइ अत: संयमं निभृतश्वर-सर्वदुःखनिवारणं
पूर्वकम्, क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः ।। ८॥ किञ्च- यदि त्वं करिष्यसि भावं- अभिप्रायं प्रार्थनामित्यर्थः, क्व?- या या । द्रक्ष्यसि नारी:- स्त्रियः, तासु तासु एता:शोभना एताश्चाशोभना अतःसेवे काममित्येवंभूतं भावं यदि करिष्यसि ततो वाताविद्ध संयमस्थैर्योइव हड:- वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व (प्रति)
पदेश:
रथनेमिबोध:बद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसीति सूत्रार्थः ॥ ९॥ तस्याः राजीमत्या असौ रथनेमिः वचन
नूपुरपण्डितोअनन्तरोदितं श्रुत्वा आकर्ण्य, किंविशिष्टायास्तस्याः?- संयतायाः प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनं?- सुभाषितं संवेगनिबन्धनम्,अङ्कशेन यथा नागो हस्ती एवं धर्मे संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन?- अङ्कशतुल्येन वचनेन । 'अङ्कशेन जहा नागो'त्ति एत्थ उदाहरणं- वसंतपुरं नयरं, तत्थ एगा इब्भण्हुया नदीए ण्हाइ, अन्नो य तरुणो तंदट्ठण भणइ-सुण्हायं ते । पुच्छइ एसा नइ पवरसोहियतरङ्गा । एए य नदीरुक्खा अहं च पाएसु ते पडिओ॥१॥ ताहे सा पडिभणइ-'सुहया होउ नईते चिरं च जीवंतु जे नईरुक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं॥१॥' सो य तीसे घरं वा दारं वा ण याणड. तीसे य बितिजियाणि चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुप्फफलाणि सुबहूणि दिण्णाणि पुच्छियाणि य-का
Oयथा न (गन्धन) सर्पतुल्यौ भवाव इति भणितं भवति । यथा नाग इति, अत्रोदाहरणं- वसन्तपुरं नगरम्, तत्रैकेभ्यवधू नद्यां स्नाति, अन्यश्च तरुणस्ता दृष्ट भणति- सुस्नातं ते पृच्छति एषा नदी प्रवरशोभिततरङ्गा । एते च नदीवृक्षा अहं च पादयोस्ते पतितः ॥ १॥ तदा सा प्रतिभणति- शुभता भवतु नद्याः चिरं च जीवन्तु 8 इते नदीवृक्षाः। सुस्नातप्रच्छकानां यतिष्यामहे प्रियं कर्तुम्॥१॥ स च तस्या गृहं वा द्वारं वा न जानाति, तस्याश्च द्वैतीयिकाश्चेटरूपा वृक्षान् प्रलोकयन्तस्तिष्ठन्ति, तेन तेभ्यः पुष्पफलानि सुबहूनि दत्तानि पृष्टाश्व-
॥१५५।।
DECEAEEEEEEE
For Private and Personal Use Only