SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥१५६॥ पूर्वकम्, दाहरणम्। एसा?, ताणि भणन्ति- अमुगस्स सुण्हा, सो य तीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमाढत्तो, भिक्खा दिन्ना, द्वितीयमध्ययनं सा तुट्ठा भणइ- किं करेमि ओलग्गाए फलं?, तेण भणिया- अमुगस्स सुहं मम कए भणाहि, तीए गन्तूण भणिया-अमुगो। श्रामण्यते एवंगुणजातीओ पुच्छई, ताए रुहाए पउल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचंगुलियं उट्टियं, सूत्रम् ८-११ अवदारेण निच्छुड्डा, गया तस्स साहइ- णामं पि सा तव ण सुणेइ, तेण णायं- कालपंचमीए अवदारेण अइगंतव्वं, संयमस्थैर्यो पदेश: अइगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जाव पस्सवणागएण ससुरेण दिट्ठाणि, तेण णायं- ण एस मम पुत्तो, रथनेमिबोध:पारदारिओ कोइ, पच्छा पायाओ तेण णेउरं गहियं, चेइयं च तीए, सो भणिओ-णास लहुं, आवइकाले साहेज़ करेजासि, नूपुरपण्डितोइयरी गंतूण भत्तारं भणइ- एत्थ घम्मो असोयवणियं वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उट्ठवेइ भणइ यएयं तुज्झ कुलाणुरूवं? जंणं मम पायाओ ससुरोणेउरंकडूड, सो भणड- सवस पभाएलब्भिहिति, पभाए थेरेणं सिट्रं.सो। य रुट्ठो भणइ-विवरीओ थेरोत्ति, थेरो भणइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ- अहं अप्पाणं सोहयामि?, 9 कैषा?, ते भणन्ति- अमुकस्य स्नुषा, स च तया विरह न लभते, ततः परिव्राजिकामवलगितुमारब्धः, भिक्षा दत्ता, सा तुष्टा भणति- किं करोमि सेवायाः फलं?, तेन भणिता- अमुकस्य स्नुषां मम कृते भणे , तया गत्वा भणिता- एवंगुणजातीयोऽमुकस्ते पृच्छति, तया रुष्टया भाजनानि प्रक्षालयन्त्या मषीलिप्तेन हस्तेन पृष्ठ्यामाहता, पञ्चाङ्गलक उत्थितः अपद्वारेण निष्काशिता, गता तस्मै कथयति- नामापि सा तव न शृणोति, तेन ज्ञातं- कृष्णपञ्चम्यामपद्वारेणातिगन्तव्यम्, अतिगतक्ष, अशोकवनिकायां ®मिलिती सुप्तौ च, यावत् प्रश्रवणायागतेन श्वशुरेण दृष्टी, तेन ज्ञातं- नैष मम पुत्रः, पारदारिकः कश्चित्, पश्चात्पदो नूपुरं तेन गृहीतम्, ज्ञातं च तया, स भणितः- नश्य लघु, आपत्काले साहाय्यं कुर्याः, इतरा गत्वा भरि भणति- अत्र धर्मः अशोकवनिकां व्रजावः, गत्वा सुप्तौ, क्षणमात्र सुप्त्वा भर्तारमुत्थापयति भणति च-एतत्तव कुलानुरूपं? यन्मम पदः श्वशुरो नूपुरं कर्षति, स भणति स्वपिहि प्रातर्लफ्यते, प्रभाते स्थविरेण शिष्टम्, स च रुष्टो भणति-विपरीतः स्थविर इति, स्थविरो भणति8मया दृष्टोऽन्यः पुरुषः, विवादे जाते सा भणति- अहमात्मानं शोधयामि?, 2 ॥१५६॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy