________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ १५४॥
पूर्वकम्,
वान्तमिच्छस्यापातु-परित्यक्तां भगवता अभिलषसि भोक्तुम्, अत उत्क्रान्तमर्यादस्य श्रेयस्ते मरणं भवेत् शोभनतरं तव मरणम्, द्वितीयमध्ययन न पुनरिदमकार्यासेवनमिति सूत्रार्थः ।। तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया। पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अब्भाहओ एक्कं गुहं ।
सूत्रम् ८-११ अणुप्पविट्ठो । राईमईवि सामिणो वंदणाए गया, वंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमाढत्तो, तिता य (भिन्ना) संयमस्थैर्यो
पदेश: तमेव गुहमणुप्पविट्ठा- जत्थ सो रहनेमी, वत्थाणिय पविसारियाणि, ताहेतीए अंगपञ्चंगं दिलु, सोरहणेमी तीए अज्झोववन्नो,
रथनेमिबोधःदिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततोऽसाविदमवोचत
नूपुरपण्डितोअहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर ।। सूत्रम् ८।।
दाहरणम्। जइतं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्धव्व हडो, अट्ठिअप्पा भविस्ससि ।। सूत्रम् ९ ।। तीसे सो वयणं सोचा, संजयाइ सुभासियं। अंकुसेण जहा नागो, धम्मे संपडिवाइओ।। सूत्रम् १० ।। एवं करंति संबद्धा, पंडिया पवियक्खणा। विणियटृति भोगेसु, जहा से पुरिसुत्तमो ।। सूत्रम् ११॥ त्तिबेमि ।। सामन्नपुब्वियज्झयणं समत्तं ॥२॥
0 ततो धर्मस्तस्मै कथितः संबुद्धः प्रव्रजितश्च, राजीमत्यपि तं बोधयित्त्वा प्रव्रजिता । पश्वादन्यदा कदाचित् स रथनेमिरिकायां भिक्षां हिण्डयित्वा स्वामिसकाश8मागच्छन् वर्षावार्दलेनाभ्याहत एका गुफां अनुप्रविष्टः, राजीमत्यपि स्वामिनो वन्दनाय गता, वन्दित्वा प्रतिश्रयमागच्छति, अन्तरा च वर्षितुमारब्धः, भिन्ना (क्लिन्ना)
॥१५४॥ तामेव गुफामनुप्रविष्टा, यत्र स रथनेमिः, वस्त्रााणि च प्रविसारितानि । तदा तस्या अङ्गप्रत्यङ्गानि दृष्टानि, स रथनेमिस्तस्यामध्युपपन्नो, दृष्टोऽनया, इङ्गिताकारकुशलया । ॐच ज्ञातोऽशोभनो भाव एतस्य।
For Private and Personal Use Only