________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ३७७ ।।
www.kobatirth.org
समाधिरिति । उक्तो द्रव्यसमाधिः, भावसमाधिमाह- भावसमाधिः प्रशस्तभावाविरोधलक्षणश्वतुर्विधः, चातुर्विध्यमेवाहदर्शनज्ञानतपश्चारित्रेषु । एतद्विषयो दर्शनादीनां व्यस्तानां समस्तानां वा सर्वथाऽविरोध इति गाथार्थः ।। ३२७ ।। उक्तः समाधिः, तदभिधानान्नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं
थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे। सो चेव उ तस्स अभूइभावो, फलं व की अस्स वहाय होइ ।। सूत्रम् RII
'थंभा व 'त्ति, अस्य व्याख्या स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा अक्षान्तिलक्षणात् मायाप्रमादा दिति मायातोनिकृतिरूपायाः प्रमादाद्- निद्रादेः सकाशात्, किमित्याह- गुरोः सकाशे आचार्यादेः समीपे विनयं आसेवनाशिक्षाभेदभिन्नं न शिक्षते नोपादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तम्भादिर्विनयशिक्षाविघ्नहेतुः तस्य जडमतेः अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह- 'वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह- फलमिव कीचकस्य कीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः ॥ १ ॥
जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवज्रमाणा, करंति आसायण ते गुरूणं ।। सूत्रम् २ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययनं | विनयसमाधिः, प्रथमोद्देशकः सूत्रम् १
विनयाग्राहिणो हानिः ।
सूत्रम् २
उदाहरण
पूर्वकं दोषप्ररूपणम् ।
।। ३७७ ।।