________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥३८॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्तिः ४४ द्रव्यभाव
नि०- दव्वे भावेऽवि अमंगलाई दव्वम्मि पुण्णकलसाई। धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ।। ४४ ।। द्रव्यं इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दान्नामस्थापने च । तत्र दव्वम्मि पुण्णकलसाई द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलम् । कुत एतदित्यत आहअतः अस्माद्धात्क्षान्त्यादिलक्षणात् सिद्धिरितिकृत्वा मोक्ष इति कृत्वा, भवगालनादिति गाथार्थः ।। अयमेव चोत्कृष्टप्रधानं मङ्गलम्, एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च ।। साम्प्रतं यथोद्देशं - अकुव्वमाणस्स कम्मोवचओ तम्हा । लोभस्स उदेंतस्स गिरोहो कायव्वो उदयपत्तस्स वा विफलीकरणमिति । सचं नाम संचिंतेउण असावजं ततो भासियवं सचं च, एवं च करेमाणस्स कम्मनिचरा भवइ, अकरेमाणस्स य कम्मोवचयो भवइ । संजमो तवो य एते एत्थं न भन्नंति, किं कारणं?, जं एए उवरि अहिंसा संजमो तवो एत्थवि सुत्तालावगे संजमो तवो वत्रणियव्वगा चेव, तेण लाघवत्थं इह न भणिया । इयाणिं चागो, चागो णाम वेयावश्चकरणेण आयरियोवज्झायादीण महती कम्मनिज्जरा भवइ, तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं काथवंति । अकिंचणिया नाम सदेहे निस्संगता निम्ममत्तणंति वुत्तं भवइ, एवं च करेमाणस्स कम्मनिज्रा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीयं साहूणा सव्वपयत्तेणं अहिट्टेयव्वं । इदाणि बंभचेरं, तं अद्वारसपगारं, तंजहा- ओरालियकामभोगे मणसा ण सेवइ ण सेवावेइ सेवंतं णाणुजाणइ, एवं नवविधं गयं, एवं दिव्वावि कामभोगा मणसा विन सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं वायाएविन सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं कारणाविन सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं एयं अट्ठारसविधं बंभचेरं सम्मं आयरंतस्स कम्मनिजरा भवइ, अणायरंतस्स कम्मबंधो भवइत्ति नाऊण आसेवियव्वं । दसविहो समणधम्मो भणिओ, इदाणि एयंमि दसविहे समणधम्मे मूलगुणा उत्तरगुणा समवयारिजंति- संजमसचअकिंचणियबंभचेरगहणेण मूलगुणा गहिया भवंति, तंजहा- संजमग्गहणेणं पढमा अहिंसा गहिया, सचग्गहणेणं मुसावादविरती गहिया, बंभचेरगहणेणं मेहणविरती गहिया, अकिंचणियगहणेणं अपरिणहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेवि णिस्संगता कायव्वा तम्हा ताव अपरिगहिया गहिया, जो सदेहे निस्संगो कहं सो अदिन्नं गेहति?, तम्हा अकिंचणियगहणेण अदत्तादाणविरती गहिया चेव, अहवा एगगहणे तज्जातीयाणं गहणं कयं भवतित्ति तम्हा अहिंसागहणेण अदिनादाणविरती गहिया खंत्तिमद्दवजवतवोगहणेण उत्तरगुणाणं गहणं कथं भवइत्ति, धम्मोत्ति दारं गये।
॥३८॥
For Private and Personal Use Only