________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययन षड़जीव
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ २४०॥
निकायम्,
सूत्रम् ८-९ चारित्रधर्म पचमहाव्रत स्वरूपम्।
स चैवं द्रष्टव्यः-तिन्नि तिया तिन्नि दुया तिन्निक्केका य होंति जोएसु।तिदुएक्कं तिदुएवं तिदुएक्चेव करणाई॥१॥ त्रयस्त्रिकाः (३३३) त्रयो द्विकाः (२२२) त्रयश्चैकका (१११) भवन्ति योगेषु । कायवाङ्गनोव्यापारलक्षणेषु, त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि-मनोवाकायलक्षणानि इति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते, (दर्श्य) सा चेयं३३३२२२१११ ।काऽत्र भावना?, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि मणेणं वायाए काएक एक्को भेओ। ३२१३२१३२१ ९३३३९९३९९८४९ इयाणिं बिइओ- ण करेइ ण कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए इक्को भंगो तहा मणेणं काएणं बिइओ भंगो तहा वायाए काएण य तइओ भंगो, बिइओ मूलभेओ गओ । इयाणि तइओ- ण करेइ ण कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं एक्को वायाए बिइयो काएणं तइओ, गओ तइओ मूलभेओ। इयाणि चउत्थो- ण करेड़ ण कारवेइ मणेणं वायाए काएणं इक्को न करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, गओ। चउत्थो मूलभेओ। इयाणिं पंचमो- ण करेइ ण कारवेइ मणेणं वायाए एक्कोण करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, एए तिन्नि भंगा मणेणं वायाए लद्धा, अन्नेऽवि तिन्नि मणेणं काएण य लब्भंति, तहावरेऽवि वायाए काएणय लब्भंति तिन्नि, एवमेव सवे एए नव, पंचमोऽप्युक्तो मूलभेदः । इदानीं षष्ठः-ण करेइ ण कारवेइ मणेणं इक्को, तहा ण करेइ करतं णाणुजाणइ मणेणं बिइओ, ण कारवेइ करतं णाणुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिन्नि तिन्नि भंगा लब्भंति, एएऽवि सव्वे णव, उक्त: षष्ठो मूलभेदः । सप्तमोऽभिधीयते- ण करेड़ मणेणं वायाए काएणं एक्को, एवं ण कारवेइ मणादीहिं बिइओ, करतं णाणुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टम:- ण करेइ मणेणं वायाए एको, मणेणं काएण य बिइओ, तहा वायाएकाएण य तइओ, एवं ण कारवेइ एत्थंपि तिन्नि भंगा, एवमेव करतं णाणुजाणइ
For Private and Personal Use Only