________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। २४९ ।।
www.kobatirth.org
एत्थंपि तिन्नि भंगा, एए सवे णव, उक्तोऽष्टमः । इदानीं नवमः ण करेइ मणेणं एक्को, ण कारवेड़ बिडओ, करंतं णाणुजाण तइओ, एवं वायाए बिइयं कायेणवि होइ तइयं, एवमेते सवेऽवि मिलिया णव, नवमोऽप्युक्तः । आगतगुणनमिदानीं क्रियतेलद्धफलमाणमेयं भंगा उ हवंति अउणपन्नासं तीयाणागयसंपतिगुणियं कालेण होइ इमं ॥ १ ॥ सीयालं भंगसयं, कह? कालतिएण होति गुणणा उ। तीतस्स पडिक्कमणं पचुप्पन्नस्स संवरणं ॥ २ ॥ पचक्खाणं च तहा होइ य एसस्स एस गुणणा उ । कालतिएणं भणियं जिणगणधरवायएहिं च ॥ ३ ॥ इति गाथार्थः । उक्तश्चारित्रधर्मः, साम्प्रतं यतनाया अवसरः, तथा चाह
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढवि वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कार्य ससरक्खं वा वत्थं हत्थेण वा पाएण वा कट्टेण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घट्टिया न भिंदिजा अन्नं न आलिहाविज्जा न विलिहाविज्जा न घट्टाविज्जा न भिंदाविना अन्नं आलिहतं वा विलिहंतं वा घट्टतं वा भिदंतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि १ ।। सूत्रम् १० ।।
से इति निर्देशे स योऽसौ महाव्रतयुक्तो, भिक्षुर्वा भिक्षुकी वा आरम्भपरित्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह- संयतविरतप्रतिहत© लब्धं फलमानमेतत् भङ्गास्तु भवन्ति एकोनपञ्चाशत्। अतीतानागतसंप्रतिकालेन गुणितं भवतीदम् ॥ १ ॥ सप्तचत्वारिंशं भङ्गशतं कथं ? कालत्रयेण भवति गुणनात्तु अतीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणम् ॥ २ प्रत्याख्यानं च तथा भवति च एष्यत एषा (एतस्मात्) गुणना तु कालत्रिकेण भणिता जिनगणधरवाचकैः ।। ३ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम्, सूत्रम् १० पृथिवीकाययतना।
।। २४१ ।।