SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir श्रीदश- श्रीहारिक वृत्तियुतम् ||२४२॥ प्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः- सप्तदशप्रकारसंयमोपेतः, विविधं- अनेकधा द्वादशविधेतपसि रतो विरतः, चतुर्थमध्ययन प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं- हेत्वभावतः पुनर्वृद्ध्यभावेन पापं कर्म षड्जीव निकायम, ज्ञानावरणीयादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा रात्रौ सुप्तो दिवा जाग्रत्, कारणिक सूत्रम् ११ एकः, शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् । से पुढविं वा इत्यादि, तद्यथा- पृथिवीं वा भित्ति वा शिलां वा लोष्टं अप्काय यतना। वा, तत्र पृथिवी-लोष्टादिरहिता भित्ति:- नदीतटी शिला-विशाल: पाषाण: लोष्ट:- प्रसिद्धः, तथा सह रजसा- आरण्य-8 पांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा कार्य कायमिति देहं तथा सरजस्कं वा वस्त्रं- चोलपट्टकादि 'एकग्रहणे तज्जातीयग्रहण'मिति पात्रादिपरिग्रहः, एतत् किमित्याह- हस्तेन वा पादेन वा काष्ठेन वा कलिजेन वा- क्षुद्रकाष्ठरूपेण अङ्गल्या वा शलाकया वा- अयःशलाकादिरूपया शलाकाहस्तेन वा- शलाकासंघातरूपेण णालिहिज त्ति नालिखेत् न। विलिखेत् न घट्टयेत् न भिन्द्यात, तत्र ईषत्सकृद्वाऽऽलेखनम्, नितरामनेकशो वा विलेखनम्, घट्टनं चालनम्, भेदो विदारणम्, एतत् स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेत् न विलेखयेत् न घट्टयेत् न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा विलिखन्तं वा घड्यन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत्॥ से भिक्खू वा भिक्खुणी वा संजयविस्यपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगंवा ओसंवा हिमं वा महियं वा करगंवा हरतणुगंवा सुद्धोदगंवा उदउल्लं वा कार्य उदउलं वा वत्थं ससिणिद्धं ॥ २४२॥ वा कार्य ससिणिर्द्ध वा वत्थं न आमुसिजान संफुसिजा न आवीलिज्जा न पवीलिजान अक्खोडिजान पक्खोडिनान आयाविजा न पयाविना अन्नं न आमुसाविज्ञान संफुसाविज्ञान आवीलाविज्ञान पवीलाविजा न अक्खोडाविज्ञान पक्खोडाविज्ञान For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy