________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobalirth.org
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11७०॥
तत्रायमभिसम्बन्धः-‘एवं तु इहं आये' त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादि- प्रथममध्ययन भावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह-'जहवऽस्साओ' गाथाव्याख्या पूर्ववत्॥
दुमपुष्पिका,
सूत्रम् १ नि०- एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चा उ । परिणामो साहिजइ पचक्खेणं परोक्खेवि ॥६६॥
नियुक्तिः पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियं-न होकान्तनित्यानित्यपक्षयोदृष्टाऽपि द्रव्यादिसंक्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्धा
चरणकरणावान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तं च- नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः।।
नुयोगमधि११॥ घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम्॥२॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति कृत्य दधिव्रतः। अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम् ॥३॥ इति गाथाद्वयार्थः ।। उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराह
हिंगुशिवो
दाहरणम्। नि०-ठवणाकम्म एवं दिटुंतो तत्थ पोडरीअंतु । अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं ।। ६७॥ स्थाप्यते इति स्थापना तया तस्यास्तस्यांवा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, एक मिति तज्जात्यपेक्षया दृष्टान्तो निदर्शनं तत्र स्थापनाकर्मणि पौण्डरीकं तु तुशब्दात्तथाभूतमन्यच्च, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतं स्थापितमिति, अथवेत्यादि पश्चार्द्ध सुगमम्, लौकिकं चेदमिति गाथाक्षरार्थः । भावार्थस्तु । कथानकादवसेयः, तच्चेदं-जहा एगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेण सिग्धं वोसिरिऊणं सा पुष्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमेयंति?, जेणित्थ पुप्फाणि
यथैकस्मिन् नगरे एको मालाकारः संज्ञायितः करण्डे पुष्पाणि गृहीत्वा वीथ्यामेति, सोऽतीव व्यथितः, तदा तेन शीघ्र व्युत्सृज्य सा पुष्पपिटिका तस्यैवोपरि पर्यस्ता, तदा लोकः पृच्छति- किमेतदिति?, येनात्र पुष्पाणि -* संज्ञापीडितः। बाधितः वि. प. । * प्रक्षिप्ता, वि. प.।
॥ ७०।।
For Private and Personal Use Only