SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥७१॥ स्थापनाकर्म । छडेसित्ति, ताहे सोभणइ-अहं आलोविओ, एत्थ हिंगसिवो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्न, लोएण परिग्गहियं, प्रथममध्ययन पूया से जाया, खाइगयं अजवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जड़ किंचि उड्डाहं पावयणीयं कयं होता। द्रुमपुष्पिका, सूत्रम् १ केणवि पमाएण ताहे तहा पच्छाएयव्वं जहा पंचुण्णं पवयणुब्भावणा हवइ। संजाए उड्डाहे जह गिरिसिद्धेहिं कुसलबुद्धीहि । नियुक्ति: ६८ लोयस्स धम्मसद्धा पवयणवण्णेण सुटु कया॥१॥ एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाह नि०- सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽप्पणो नाउं ।। ६८।। सह व्यभिचारेण वर्त्तत इति सव्यभिचारस्तं हेतु साध्यधर्मान्वयादिलक्षणं सहसा तत्क्षणमेव वोत्तुं अभिधाय तमेव हेतुं अन्यैः हेतुभिरेव उपबृंहते समर्थयति सप्रसरं अनेकधा स्फारयन् सामर्थ्य प्रज्ञाबलम्, चशब्दो भिन्नक्रमः आत्मनश्च स्वस्य च ज्ञात्वा विज्ञाय, चशब्दात्परस्य चेति गाथार्थः।। भावार्थस्त्वयं- द्रव्यास्तिकाद्यनेकनयसङ्कलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतस्तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । आह- उदाहरणभेदस्थापनाधिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति?, उच्यते, तदाश्रयेण भूयसामुदाहरणानां - त्यजसि इति, तदा स भणति- अहमलोपिकः, अत्र हिशिवो नाम, एतत् तत् व्यन्तरिकं हिङ्गुशिवं नामोत्पन्नम्, लोकेन परिगृहीतम्, पूजा तस्य जाता, ख्यातिगतमद्यापि तत्पाटलिपुत्रे हिङ्गशिवं नाम व्यन्तरिकम् । एवं यदि किञ्चिद् अपभ्राजनाकार्य प्रावचनिकं कृतं भवेत् केनापि प्रमादेन तदा तथा प्रच्छादयितव्य यथा प्रत्युत प्रवचनोद्भावना भवति संजातायामपभ्राजनाया यथा गिरिसिद्धैः कुशलबुद्धिभिः। लोकस्य धर्मश्रद्धा प्रवचनवर्णेन सुष्ठ कृता ॥१॥ लोठिओ देवतया । स्वयमवलोकि वि. प. । * पञ्चुण्णं प्रत्युत वि. प.। ||७१।। ECEB88 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy