________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ४१ ।।
www.kobatirth.org
❖❖
नायव्वं । अप्पडिलेहियदुसं दुप्पडिलेहं च विष्णेयं ॥ ८ ॥ अप्यडिलेहिअसे तूली उवधाणगं च णायव्वं गंडुवधाणालिंगिणि मसूरए चेव पोत्तमए ॥ ९ ॥ पल्हवि कोयवि पावार णवतए तहय दाढिगालीओ । दुप्पडिलेहिअ दूसे एवं बीअं भवे पणगं ।। १० ।। पल्हवि हत्थुत्थरणं कोयवओ रूअपूरिओ पडओ। दढगालि धोड़ पोत्ती सेस पसिद्धा भवे भेदा ।। ११ ।। तणपणगं पुण भणियं जिणेहिँ कम्मट्ठगंठिदहणेहिं । साली वीही कोद्दव रालग रण्णेतणाई च ।। १२ ।। अय एल गावि महिसी मियाणमजिणं च पंचमं होइ। तलियाँ खल्लग कोसग कित्ती य बितिए य ।। १३ ।। तह विअडहिरण्णाई ताइँ न गेहड़ असंजमं साहू । ठाणाइ जत्थ चेए पेह पमज्जित्तु तत्थ करे ।। १४ ।। एसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ।। १५ ।। एसो उविक्खगो हू अव्वावारे जहा विणस्संतं। किं एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ।। १६ ।। वावारुव्विक्ख तहिं संभोइय सीयमाण चोएइ । चोएई इयरं पिहु पावयणी अम्मि कजम्मि ।। १७ ।। अव्वावारउवेक्खा
ज्ञातव्यम् । अप्रतिलेखितदूष्यं दुष्प्रतिलेख्यदूष्यं च विज्ञेयम् ॥ ८ ॥ अप्रतिलेखितदूष्ये तूलिका उपधानकं च ज्ञातव्यम्। गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ ९ ॥ प्रह्लादि कुतुपि प्रावारकः नवत्वक् तथा च दृढगालिका दुष्प्रतिलेखितदूष्ये एतद् द्वितीयं भवेत्पञ्चकम् ॥ १० ॥ प्रहादि हस्तास्तरणं कुतुपो रुतपूरितः पटकः । दृढगाली धौतपोतं शेषाः प्रसिद्धा भवन्ति भेदाः ॥ ११ ॥ तृणपञ्चकं पुनर्भणितं जिनैः कर्माष्टकग्रन्थिदहनैः । शालिग्राहिः कोद्रवो रालकोऽरण्यतृणानि च ॥ १२ ॥ अजैडगोमहिषीमृगाणामजिनं च (चर्म) पञ्चकं भवति । तलिका खल्लकं वर्षं कोशकः कृतिश्च द्वितीये च ॥ १३ ॥ तथा विकटहिरण्यादीनि तानि न गृह्णाति असंयमत्वात्साधुः । स्थानादि यत्र चेतयति प्रेक्ष्य प्रमार्ज्य तत्र कुर्यात् ॥ १४ ॥ एषा प्रेक्षा उपेक्षा पुनरिह द्विविधा भवति ज्ञातव्या । व्यापाराव्यापारयोः व्यापारे यथैव ग्रामस्य ॥ १५ ॥ एष उपेक्षकश्चैवाव्यापारे यथा विनश्यन्तम् । किमेतं नूपेक्षसे ? द्विविधयाप्यत्राधिकारः ॥ १६ ॥ व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयति ।। चोदयतीतरमपि प्रावचनिके कार्ये ।। १७ ।। अव्यापारोपेक्षा खरडियो। भूरविगा। सलोम पटः । ०० जीर्णम् । सदृशवस्त्रं वि. प. । उपानत् वर्ध्रः पिपप्लकस्थानं चर्म वि० प० पार्श्वस्थादिकम् वि० प०।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ४६ संयमप्रतिपादनम् ।
।। ४९ ।।